भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १३६

भूतमात्र्युत्सववर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भूतमातेति संहृष्टे ग्रामेग्रामे पुरेपुरे ।।
गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ।। १ ।।
उन्मत्तवत्प्रलपति क्षितौ पतति मत्तवत् ।।
क्रुद्धवद्धावति पुरान्मत्तवत्कर्षते बहिः ।। २ ।।
मुखांगभंगान्कुरुते लोके वातगृहीतवत् ।।
भूतवद्भस्मगात्रं तु कर्दमानवगाहते ।। ३ ।।
किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः ।।
मुह्यते मे मनः कृष्ण त्वं तु वक्तुमिहार्हसि ।। ४ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु पार्थ प्रवक्ष्यामि यत्ते किञ्चिन्मनोगतम् ।।
आस्तिकः श्रद्दधानश्च भवतीति मतिर्मम ।। ५ ।।
पार्वत्या सहितः पार्थ मन्दरे चारुकन्दरे ।।
क्रीडन्नास्ते मुदा युक्तो दिव्यक्रीडनकैर्हरः ।। ६ ।।
हंसोन्नतगतिं चारुकुम्भभ्राजिकुचद्वयम् ।।
सिञ्जत्सद्रशनां हृष्टां दृष्ट्वा गौरीं जगद्गुरुः ।। ७ ।।
दग्धकामोऽपि च हरः संदीप्तमदनोऽभवत् ।।
निःसृतां कामयामास महार्हशयने शिवः ।। ८ ।।
रतस्थयोस्तयोर्जातं दिव्यवर्षशतं यदा ।।
तदा देवीसमुच्छ्रायनिरोधान्निर्गता बहिः।।९।।
मूत्रोदकात्समुत्तस्थौ नारी निर्दारितोदरा ।।
कृष्णा करालवदना पिंगाक्षा मुक्तमूर्द्धजा ।। 4.136.१० ।।
कपालमालाभरणा बद्धपिंडोर्ध्वपिंडिका ।।
खट्वाङ्गकं कालधरा मुद्राङ्कितकरा शिवा ।। ११ ।।
व्याघ्रचर्मांबरधरा रणत्किंकिणिमेखला ।।
डमड्डमड्डमरुका फूत्कारापूरितांबरा ।। १२ ।।।
तस्याः पार्श्वानुजाश्चान्या गीतवाद्यलयानुगाः ।।
उत्तालतालमबला नृत्यंति च हसंति च ।। १३ ।।
 कपालखट्वाङ्गधरा गजचर्मावगुण्ठिताः ।।
तथैव शंकराज्जातस्तद्रूपाभरणः पुमान् ।। १४ ।।
अनुगम्यमानो बहुभिर्भूतैरतिभयंकरैः ।।
सिंहशार्दूलवदनै रदनोल्लिखितांबरैः ।। १५ ।।
एकीभूतैः क्षणेनैव तौ भवानीभवोद्भवौ ।।
दृष्ट्वा हृष्टमना देवः प्राह देवीं सुविस्मिताम् ।। १६ ।।
कल्याणि पश्य पश्यैतौ मत्त्वदङ्गसमुद्भवौ ।।
बीभत्साद्भुतशृंगारवरायुधविधारिणौ ।। १७ ।।
भ्रातृभांडौ यथा देवि तद्वदेतौ मतौ मम ।।
नृनार्योरंतरं किञ्चित्सादृश्यात्प्रतिभासयेत् ।। १८ ।।
भ्रातृभांडा भूतमाता तथैवोदकसेविका ।।
संज्ञात्रयं तयोः कृत्वा ततः प्रादाद्वरं हरः ।। १९ ।।
भुक्त्वार्होपगतां चैतां जरत्तरुतले स्थिताम् ।।
सेवयिष्यंति ये भक्त्या जलसंपूर्णकंडुकैः ।। 4.136.२० ।।
चन्दनेन समालभ्य पुष्पधूपैरथार्च्य ताम् ।।
भोजयेत्क्षिप्रया चैव कृशरापूपपायसैः ।। २१ ।।
य एवं कुरुते देवि भक्तिभावेन भावितः ।।
स पुत्रपशुवृद्धिं च शरीरारोग्यमाप्नुयात् ।। २२ ।।
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ।।
पीडां कुर्वंति शिशवो यांति वृद्धिं निरामयाः ।। २३ ।।
।। युधिष्ठिर उवाच ।। ।।
कदा पूजा प्रकर्तव्या भूतमातुः सुखार्थिभिः ।।
पुरुषैः पुरुषव्याघ्र यत्तन्मे वक्तुमर्हसि ।। २४ ।।
।। श्रीकृष्ण उवाच ।। ।।
सर्वत्रैषा भगवती बालानां हितकारिणी ।।
नामभेदैः क्रियाभेदैः कालभेदैश्च पूज्यते ।। २५ ।।
प्रतिपत्प्रभृति ज्येष्ठे यावत्पंचदशी तिथिः ।।
तावत्पूजा प्रकर्तव्या प्रेरणैः प्रेक्षणीयकैः ।। २६ ।।
विकर्मफलनिर्देशः पांडवानां विडंबनम्।।
प्रदृश्यंते हास्यपरैर्नरैरद्भुतचेष्टितैः ।। २७ ।।
विश्वास्यधनलोभेन संध्यायां निहतः पथि ।।
आरोहणं च शूलाग्रे न पश्यंतं हि पश्यति ।। २८ ।।
दृष्टो भवद्भिः संहृष्टः परपारावमर्शकः ।।
छित्त्वा स्वहस्तैर्यद्दत्तो विभुना मुख्यमोदकः ।। २९ ।।
शीर्णसूक्ष्मेण पत्रेण बाला मालानुमोदिताः ।।
मुष्कभुग्रासमारूढो मुखं कृत्वा च पश्चिमे ।। 4.136.३० ।।
हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ।।
करपत्रैर्विदार्यंतमुच्छलच्छोणितच्छटम्।।३१।।
चरैः किलासैः संप्राप्तः सर्वोद्वेगकरः परम् ।।
दंडप्रहाराभिहतो नीयते दंडपाशिकैः ।। ३२ ।।
प्रेक्षकैर्वेष्टितः स्तेनो रटत्येष विमोहितः ।।
संयम्य नीयतेयं तु मूर्खः क्रौर्याविलेक्षणः ।। ३३ ।।
सितकेशं सितश्मश्रुसितांबरधरं द्विजम् ।।
वटचेष्टाचपेटाभिर्हन्यमानं न पश्यत ।। ३४ ।।
गृहान्निष्क्रम्यतां रंडा वृद्धो भूत्वाप्यसौ स्त्रियाः ।।
स्वस्या असौ न कुरुते मूढो भरणपोषणम् ।। ३५ ।।
भैरवाभरणोत्ताला व्यालयज्ञोपवीतिनः ।।
प्रदत्त्वाताण्डवपदान्पश्यध्वं ध्वांतदीपकान् ।। ३६ ।।
निर्वेदकोऽस्य हृदये न किंचिदपि तिष्ठति ।।
गृहीतं यदनेनेदं बालेनापि महाव्रतम् ।। ३७ ।।
रक्तदृक्काककृष्णांगं शबरं किं न पश्यत ।।
तरुकोटरांतरगतांश्छित्वा च शुकशावकान् ।। ३८ ।।
बहुभिः कोष्ठकीकृत्य शरौघैः शकलीकृतम् ।।
विमुक्तढक्काहंकारसुप्रहारं निरीक्षत ।। ३९ ।।
इमां कृष्णार्द्धवदनां गृहीतां सिंदुरार्चिताम् ।।
विमुक्तकेशां नृत्यंतीं पश्यध्वं योगिनीमिव ।। 4.136.४० ।।
गंभीरतूर्यध्वनिना प्रबुद्धां वृत्ततांडवाम् ।।
एवं प्रेक्षणकं कृत्वा नयेत्वृक्षतले च ताम् ।।४१।।
एवं कृते न दारिद्र्यं न च दुःखं भवेन्नृणाम् ।। ४२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूतमात्रुत्सववर्णनं नाम षटत्रिंशदुत्तरशततमोऽध्यायः ।। १३६ ।।