भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १३९

महेन्द्रध्वजमहोत्सववर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पुरा देवासुरे युद्धे ब्रह्माद्यैरमरैर्नृप ।।
विजयार्थं महेन्द्रस्य ध्वजयष्टिः प्रतिष्ठिता ।। १ ।।
मेरोरुपरि संस्थाप्य सिद्धविद्याधरोरगैः ।।
सा देवी ह्यर्चिता नित्यं भूषणैर्भूषिता स्वकैः ।। २ ।।
स्वच्छत्रघंटापिटकैः किंकिणीबद्धबुद्बुदैः ।।
तां दृष्ट्वा दानवा नष्टा भयादेव रणे हताः ।।
गता रसातलं दैत्या देवाश्चापि दिवि स्थिताः ।। ३ ।।
ततः प्रभृति तां दिव्यामिंद्रयष्टिं यजंति ते ।।
देवाः सर्वे गणाः सर्वे हृष्टास्तुष्टा युधिष्ठिर ।। ४ ।।
अतः स्वर्गं गतो राजा भूरिपुण्यवशाद्वसुः ।।
इन्द्रलोके महाभागो वसुदेवैः सुपूजितः ।। ५ ।।
तस्मै दता महेन्द्रेण वसुयष्टिः प्रगृह्यताम् ।।
पूजयित्वा महाभाग सर्वदैत्यापनुत्तये ।। ६ ।।
अवतार्य वर्षासमये सर्वैर्नृपतिभिः सह ।।
मह्यां संपूजयामास चक्रे चेंद्रमहं वसुः ।। ७।।
महेन मघवा प्रीतो ददौ पुण्यं वसोर्वरम् ।। ८ ।।
येषु देशेषु मनुजा भक्तिभावपुरःसराः ।।
पूजयिष्यंति वर्षान्ते मया दत्तं महाध्वजम् ।। ९ ।।
तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः ।।
प्रभूतान्ना धर्मयुक्ता वृषमेधा महोत्सवाः ।। 4.139.१० ।।
भविष्यंति सुवेषाश्च सुभाषाश्च सुभूषणाः ।। ११ ।।
श्रुत्वैतद्वचनं राजा वसुर्वसुमतां वरः ।।
विशेषेण ततश्चक्रे वर्षेवर्षे महोत्सवम् ।। १२ ।।
श्रवणे स्थापयेद्यष्टिं स्नानवस्त्रैः प्रपूजिताम् ।।
दैर्घ्येण विंशतिकरां सारदारुमयीं शुभाम् ।। १३ ।।
इन्द्रस्थाने पुरोद्दिष्टे इन्द्रमातृकसंज्ञके ।।
तस्मिन्यष्टिं नृपो भोक्ता स्वयं यत्नेन योजयेत् ।। १४ ।।
वस्त्रैर्विचित्रैः संवीतां पिटिकालंकृतां तथा ।।
पिटिकानां महाराज क्रमं च कथयामि ते ।। १५ ।।
प्रथमं लोकपालाख्यं चतुरस्रं सकर्णिकम् ।।
यमेन्द्रधनदैर्युक्तं वरुणेन समं ततः ।। १६ ।।
वृत्तं खंडास्रकं रम्यं द्वितीयं रक्तचूर्णितम् ।।
तृतीयं श्वेतकं चित्रमष्टास्र पिटकं शुभम् ।। १७ ।।
चतुर्थमिन्द्रगोपालवृत्तं मातृसमावृतम् ।।
पञ्चमं चाष्टकोणं तु शुक्लं धातुविचित्रितम् ।। १८ ।।
कृष्णकर्णिकया षष्ठं वृत्तं बुद्बुद शोभितम् ।।
सप्तमं चाष्टकोणं तु शुद्धं विद्याधरैर्युतम् ।। १९ ।।
अष्टमं पिटकं वृत्तं वरत्रासूत्रवेष्टितम् ।।
नवग्रहयुतं दीप्तं नवमं च सचंडिकम् ।। ।। 4.139.२० ।।
ब्रह्मविष्ण्वीशसहितं दशमं शिवसंस्थितम् ।।
कृष्णमेकादशं वृत्तं यमयुक्तं युधिष्ठिर ।। २१ ।।
छात्रं द्वादशमं शुक्लं ध्वजदीर्घं त्रयोदशम् ।।
सकुशं पुष्पस्रग्दामघंटाचामरचर्चितम् ।। २२ ।।
बन्धयित्वा चन्द्रपादै रज्जुभिः स्थूणिकां नरैः ।।
शनैरुत्थापयेत्पार्थ हुत्वा वैश्वानरं द्विजान् ।। २३ ।।
दक्षिणाभिश्च संपूज्य गुडपायसपूपकैः ।।
कुर्यान्महोत्सवं राजा दिनानि नव सप्त वा ।। २४ ।।
प्रेक्षणीयैर्महादानैर्नटैगीतैः कथानकैः ।।
चक्रदोलाधरोत्सर्गैः कर्केटैर्मल्लयोधनैः ।। २५ ।।
वेश्यांगनानरैर्हृष्टैर्द्यूतक्रीडामहोत्सवैः ।।
कर्पूरवस्त्रदानैश्च संमानैश्च परस्परम्।।। २६ ।।
रात्रौ प्रजागरः कार्यो रक्षणाय प्रयत्नतः ।।
काकोलूककपोतानां येन पातो न विद्यते ।। २७ ।।
काकाद्भवति दुर्भिक्षं कौशिकान्म्रियते नृपः ।।
कपोताच्च प्रजानाशस्ततो रक्षेत्सदोद्यतः ।। २८ ।।
शैथिल्याद्गिरिभिच्छक्रः प्रमादान्नीयते यदि ।।
तस्मिन्देशे समुत्थानमिन्द्रकेतोर्न कारयेत् ।। ।। २९ ।।
यावत्तु नीयते स्थानादन्यस्मादैंद्रतो ध्वजः ।। 4.139.३० ।।
इंद्रध्वजसमुत्थानं प्रमादान्न कृतं यदि ।।
ततो द्वादशमे वर्षे कर्तव्यं नांतरे पुनः ।। ३१ ।।
कथंचिद्यदि विघ्नः स्याद्विपाकं मे निबोध वै ।।
छत्रभंगे च्छत्रभंगो ध्वजे राष्ट्रं विनश्यति ।। ३२ ।।
मस्तके मन्त्रविच्छेदो मुखे मुख्यबलक्षयः ।।
बाहुदंडे वदेत्पीडां जठरे जाठरं भयम् ।। ३३ ।।
वरत्रायां मित्रनाशः स्थूणिकासु पदातयः ।।
क्षयं गच्छंति राजेन्द्र तस्माद्यत्नात्पुरंदरम् ।। ३४ ।।
उत्थाप्य पूजयेद्भक्त्या दिवारात्रमतंद्रितः ।।
प्रमादात्पतिते भग्ने गते चेन्द्रध्वजे द्विधा ।। ३५ ।।
सौवर्णं रौप्यकं कृत्वा पूर्णमुत्थापयेद्ध्वजम् ।।
शांतिकं पौष्टिकं कृत्वा द्विजेभ्योन्नं प्रदापयेत् ।। ३६ ।।
त्रपुसैः कर्कटीभिश्च नालिकेरैः कपित्थकैः ।।
बीजपूरैः सनारंगैर्भक्ष्यान्नैर्विविधैस्तथा ।। ३७ ।।
नैवेद्यादिभिरभ्यर्च्य मंत्रेणानेन तोषयेत् ।।
वज्रहस्त सुरारिघ्न बहुनेत्र पुरंदर ।।
क्षेमार्थं सर्वलोकस्य पूजेयं प्रतिगृह्यताम् ।। ३८ ।।
श्रवणाद्भरणीं यावत्पूजां कृत्वा विधानतः ।।
रात्रौ विसर्जयेच्छक्रं मंत्रेणानेन पांडव ।। ३९ ।।
सार्थं सुरासुरगणैः पुरंदरशतक्रतो ।।
उपहारं गृहीत्वैनं महेन्द्रध्वज गम्यताम्।। 4.139.४० ।।
एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर ।।
पर्जन्यः कामवर्षी स्यात्तस्मिन्राष्ट्रे न संशयः ।। ४१ ।।
ईतयो न प्रवर्तंते तस्मान्मृत्युकृतं भयम् ।।
विजित्य शत्रून्समरे वशे कृत्वा महीतलम् ।।
भुक्त्वा राज्यं चिरंकालमिन्द्रलोके महीयते ।।४२।।
राष्ट्रे पुरे च नगरे सुरराजकेतोर्यत्रोत्सवो नृपजनैः क्रियते समेत्य।।
दुष्टोपसर्गजनितं परचक्रजं वा तस्मिन्भयं भवति पार्थ न किञ्चिदेव ।। ४३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महेन्द्रध्वजमहोत्सववर्णनं नामैकोनचत्वारिंशदुतरशततमोऽध्यायः ।। १३९ ।। ।।