भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४२

कोटिहोमविधिवर्णनम्

श्रीकृष्ण उवाच ।। ।।
राजा संवरणः पूर्वं प्रतिष्ठाने पुरोत्तमे ।।
बभूव स महाभागः शास्त्रार्थकुशलो बली ।।१।।
ब्रह्मण्यः पितृभक्तश्च देवब्राह्मणपूजकः ।।
तस्याथ कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।।२।।
आजगाम महायोगी सनको ब्रह्मणः सुतः।।
दत्त्वा तस्यासनं राजा प्रणम्य शिरसा तथा ।।३।।
पूजयित्वार्घ्यपाद्याद्यैरात्मानं विनिवेद्य च ।।
इतिहासपुराणोक्ताश्चकार विविधाः कथाः ।।४।।
राजर्षीणां पुराणां च चरितानि यथार्थवित् ।।
ततः कथांतरे राजा कार्यं मनसि संस्थितम् ।।५।।
हिताय पृथिवीशानां जगतश्चात्मनस्तथा ।।
पप्रच्छ विनयोपेतो योगाचार्यं महामतिः ।। ६ ।।
।। संवरण उवाच ।। ।।
भगवन्महदुत्पातसंभवे भूप्रकंपने ।।
निर्घाते पांशुवर्षे च गृहभंगे तथैव च ।। ७ ।।
जन्मनक्षत्रपीडासु अनावृष्टिभयेषु च ।।
ज्वरेषु ग्रहपीडासु दुर्भिक्षे राष्ट्रविग्रहे ।। ।। ८ ।।
व्याधीनां संभवे जाते शरीरे चातिपीडिते ।।
क्लेशे महति चोत्पन्ने किं कर्तव्यं नरोत्तमैः ।। ९ ।।
स्वर्गस्य साधनं यच्च कीर्तिदं धनदं तथा ।।
प्रब्रूहि मे द्विजश्रेष्ठ तथारोग्यप्रदं नृणाम् ।। 4.142.१० ।।
।। सनत्कुमार उवाच ।। ।।
शृणुराजन्प्रवक्ष्यामि शांतिकर्म ह्यनुत्तमम् ।।
कोटिहोमाख्यमतुलं सर्वकामफलप्रदम् ।। ११ ।।
ब्रह्महत्यादिपापानि येन नश्यंति तत्क्षणात् ।।
उत्पाता प्रशमं यांति महत्संपद्यते सुखम् ।। १२ ।।
विधानं तस्य वक्ष्यामि शृणुष्वैकमना भव ।।
देवागारे नदीतीरे वने वा भवनेऽपि वा ।। १३ ।।
पर्वते वापि कुर्वीत य इच्छेत्क्षेममात्मनः ।।
शुभनक्षत्रयोगे च वारे पूर्वगुणान्विते ।। १४ ।।
यजमानस्यानुकूल्ये कोटिहोमं समाचरेत् ।।
पूजयित्वा प्रयत्नेन ब्राह्मणं वेदपारगम् ।। १५ ।।
वस्त्रैर्विभूषणैश्चैव गंधमाल्यानुलेपनैः ।।
प्रणम्य विधिवत्तस्मै आत्मानं विनिवेदयेत् ।। १६ ।।
त्वं नो गतिः पिता माता त्वं गतिस्त्वं परायणः ।।
त्वत्प्रसादेन विप्रर्षे सर्वं मे स्यान्मनोगतम् ।। १७ ।।
आपद्विमोक्षाय च मे कुरु यज्ञमनुत्तमम्।।
कोटिहोमार्थमतुलं शांत्यर्थं सार्वकामिकम् ।। १८ ।।
पुरोहितस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।।
ब्राह्मणैर्वेदसंवृत्तैः पुण्यैर्युक्तः समाहितैः ।। १९ ।।
भूमिभागे समे शुद्धे प्रागुदक्प्रवणे तथा ।।
पुण्याहं वाचयेत्पूर्वं कृत्वा विप्रान्सुपूजितान् ।। 4.142.२० ।।
ततस्तु महितैर्विप्रः सूत्रयेन्मण्डपं शुभम् ।।
उत्तमं शतहस्तं तु तदर्धेन तु मध्यमम् ।।
जघन्यं तु तदर्धेन शक्तिकालाद्यपेक्षया ।।२१।।
मध्ये तु मण्डपस्यापि कुंडं कुर्याद्विचक्षणः ।।
अष्टहस्तप्रमाणेन आयामेन तथैव च ।। २२ ।।
मेखलात्रितयं तस्य द्वादशांगुलविस्ततम् ।।
तत्प्रमाणां तथा योनिं कुर्वीत सुसमाहितः ।। २३ ।।
कुंडस्य पूर्वभागे तु वेदिं कुर्याद्विचक्षणः ।।
चतुर्हस्तां समां चैव हस्तमात्रोच्छ्रितः नृप ।। २४ ।।
स्थानं तत्सर्वभूतानां कुर्याद्यत्नेन बुद्धिमान् ।। २५ ।।
उदलिप्य ततो भूमिं मंडपस्य समीपतः ।।
विन्यसेत्कलशांस्तत्र जलपूर्णांश्चतुर्दश ।। २६ ।।
अश्वत्थप्लक्षचूताद्यैः पल्लवैरुपशोभितान्।।
वितानमुपरिष्टाच्च मंडपस्य प्रकल्पयेत् ।। २७ ।।
स्थापयेद्दिक्षु सर्वासु तोरणानि विचक्षणः ।।
एवं संभृतसंभारैः पुरोधाः सुसमाहितः ।। २८ ।।
पुण्याहजयघोषेण होमकर्म समारभेत् ।।
स्थापयित्वा सुरान्वेद्यां वक्ष्यमाणानरिंदम ।। २९ ।।
ब्राह्मणं पूर्वभागे तु मध्ये देवं जनार्दनम्।।
पश्चिमे तु तथा रुद्रं वसूनुत्तरतस्तथा ।। 4.142.३० ।।
ऐशान्यां च ग्रहान्सर्वानाग्नेय्यां मरुतस्तथा ।।
वायुं सौम्यां तथैशान्यां लोकपालान्क्रमेण तु ।। ३१ ।।
एवं संस्थाप्य विबुधान्यथास्थानं नृपोत्तम ।।
पूजयेद्विधिवद्वस्त्रगन्धमाल्यानुलेपनैः ।। ३२ ।।
वेदोक्तमंत्रैस्तल्लिङ्गैः पुराणोक्तैः पृथक्पृथक् ।। ।।
आदित्या वसवो रुद्रा लोकपालास्तथा ग्रहाः ।। ३३ ।।
ब्रह्मा जनार्दनश्चैव शूलपाणिर्भगाक्षिहा ।।
अत्र संनिहिताः सर्वे भवंतु सुखभागिनः ।। ३४ ।।
पूजां गृह्णंतु सर्वेत्र मया भक्त्योपपादिताम् ।।
कुर्वंतु च शुभं सर्वे यज्ञकर्म समाहिताः ।। ३५ ।।
एवं संपूजयित्वा तान्देवान्यत्नेन शुद्धधीः।।
नैवेद्यैर्विविधैर्भक्ष्यैः फलैः पत्रैस्तथैव च ।। ३६ ।।
ततस्तु तैर्द्विजैः सार्द्धं कुंडस्य विधिपूर्वकम् ।।
कुर्यात्संस्कारकरणं यथोक्तं वेदचिन्तकैः ।। ३७ ।।
ततः समाह्वयेद्वह्निं नाम्ना ख्यातं घृतार्चिषम् ।।
नियोजयेद्द्विजांस्तत्र शतसंख्यान्नृपोत्तम ।।
अलाभे तु बहूना च यथालाभं नियोजयेत् ।। ३८ ।।
विद्यावृद्धान्वयोवृद्धान्गृहस्थान्संयतेन्द्रियान्।।
स्वकर्मनियताञ्ज्ञानशीलाञ्छान्तान्द्विजोत्तमान् ।। ३९ ।।
चिंतयेत्तत्र देवेशं पंचास्यं नृप पावकम् ।।
मुखानि तस्य चत्वारि सप्त जिह्वाश्च पार्थिव ।। 4.142.४० ।।
एकजिह्वमथैकं तु तत्स्मृतं सर्वकामदम् ।।
धूमायमाने मन वृथा होतव्यं ज्वलिते नले ।। ४१ ।।
ऋग्भिः पूर्वामुखैर्होमो यजुर्भिश्चोत्तरामुखैः।
सामभिः पश्चिमे कार्योऽथर्वभिर्दक्षिणामुखैः ।। ४२ ।।
आघारावाज्य भागौ तु पूर्वं हुत्वा विचक्षणः ।।
परितोथ परिस्तीर्णे कल्पितै च तथासने ।। ४३ ।।
ब्रह्माणं पूर्वमप्येतत्सर्वं पश्चात्समाचरेत् ।।
होमो व्याहृतिभिश्चैव सर्वस्तत्र विधीयते ।। ४४ ।।
 प्रणवादिभिस्तल्लिंगैः स्वाहाकारांतयोजितैः।।
जुहुयात्सर्वदेवानां वेद्यां ये चोपकल्पिताः ।।४५।।
एवं प्रकल्पये द्यज्ञं कोटिहोमाख्यमुत्तमम् ।।
तिलाः कृष्णा घृताभ्यक्ताः किञ्चिद्यवसमन्विताः ।। ४६ ।।
होतव्याः कोटिहोमे तु समिधश्च पलाशजाः ।।
पूर्णे पूर्णेसहस्रे तु दद्यात्पूर्णाहुतिं शुभाम् ।।
पञ्चमे तन्मुखे राजन्सर्वकामार्थसिद्धये ।। ४७।।
पूर्णाहुत्यः समाख्याताः कोटिहोमे नराधिप ।।
सहस्राणि नृपश्रेष्ठ दश शास्त्रविशारदैः ।। ४८ ।।
प्रारंभदिनमारभ्य ब्राह्मणैर्ब्रह्मवादिभिः ।।
भाव्यं सयजमानैस्तु अथवा सपुरोहितैः ।। ४९ ।।
क्रोधलोभादयो दोषा वर्जनीयाः प्रयत्नतः ।।
यजमानेन राजेन्द्र सवर्गकामानभीप्सिता ।। 4.142.५० ।।
।। संवरण उवाच ।। ।।
बहुत्वात्कर्मणो ब्रह्मन्कोटि होमः सुदुष्करः ।।
कालेन महता चैव शक्यः प्राप्तुं कथंचन ।। ५१ ।।
नियमाद्ब्रह्मचर्याद्वा दुष्करो हीति मे मतिः ।।
निरोधोऽत्र ब्राह्मणानां भृशय्यादिषु दुष्करः ।।५२।।
कार्याद्गुरुतया यस्मात्पर्वकालाद्यपेक्षया ।।
एतद्विज्ञायते ब्रह्मन्यदि शास्त्रेषु कथ्यते ।।
कोटिहोमस्य संक्षेपं वद मे ब्रह्म संभव ।। ५३ ।।
।। सनत्कुमार उवाच ।। ।।
शताननो दशमुखो द्विमुखैकमुखस्तथा ।।
चतुर्विधो महाराज कोटिहोमो विधीयते ।। ५४ ।।
कार्यस्य गुरुतां ज्ञात्वा नैव कुर्यादपर्वणि ।।
यथा संक्षेपतः कार्यः कोटिहोमस्तथा शृणु ।। ५५ ।।
कृत्वा कुंडशतं दिव्यं यथोक्तं हस्त संमितम् ।।
एकैकस्मिंस्ततः कुंडे शतं विप्रान्नियोजयेत् ।। ५६ ।।
सद्यः पक्षे तु विप्राणां सहस्रं परिकीर्तितम् ।।
एकस्थानप्रणीतेग्नौ सर्वतः परिभाविते ।। ५७ ।।
होमं कुर्युर्द्विजाः सर्वे कुण्डे कुण्डे यथोदितम् ।।
यथा कुंडबहुत्वेऽपि राजसूये महाक्रतौ ।। ५८ ।।
न च वह्निबहुत्वं स्यात्तत्र यज्ञे विधीयते ।।
तथा कुंडशतेऽप्यत्र घृतार्चिषि वितानिते ।। ५९ ।।
एक एव भवेद्यज्ञः कोटिहोमो न संशयः ।।
एवं यत्क्रियते क्षिप्रं व्याकुलैः कार्यगौरवात् ।।
शताननः स विज्ञेयः कोटिहोमो न संशयः ।। 4.142.६० ।।
स्वल्पैरहोभिः कार्यः स्याद्वर्षाकालादिकेऽपि वा ।।
तदा दशगुणः कार्यः कोटिहोमो विजानता ।। ६१ ।।
विप्राणां द्वे शते तत्र सुविभज्य नियोजयेत् ।।
तेऽपि विज्ञानशीलाः स्युर्व्रतवंतो जितेन्द्रियाः ।। ६२ ।।
भूप कुंडद्वयं कृत्वा विभज्य च विभावसुम् ।।
होमं कुर्युर्द्विजा भूयः संस्कृत्य विधिपूर्वकम् ।। ६३ ।।
शतं तत्र नियोज्यं स्याद्विप्राणां प्रविभज्य वै ।।
मासे वाथ द्विमासे वा यथाकाले ह्युपस्थिते ।। ६४ ।।
एवं च द्विमुखं कार्यः कोटिहोमो विचक्षणैः ।। ६५ ।।
यदा तु स्वेच्छया यज्ञं यजमानः समापयेत् ।।
कालेन बहुधा राजंस्तदा चैकमुखो भवेत् ।। ६६ ।।
एककुंडस्थितो वह्निरेकचित्तैः समाहितैः ।।
यथालाभ स्थितैर्विप्रैर्ज्ञानशीलैर्विचक्षणैः ।।६७।।
न संख्यानियमश्चात्र ब्राह्मणानां नरोत्तम ।।
न कालनियमश्चैव स्वेच्छायज्ञः स उच्यते ।। ६८ ।।
आवृत्त्या सर्वकामस्य चातुर्मास्यानुकर्मवत् ।।
तदप्रसक्तौ कर्तव्यो यज्ञोऽयं सार्वकालिकः ।। ६९ ।।
अयमेकमुखो राजन्कालेन बहुना भवेत् ।।
बहुविघ्नश्च कालेन तस्मात्संक्षेपमाचरेत् ।। 4.142.७० ।।
यतो हि चित्तवित्ताद्यमायुश्चैवास्थिरं सदा ।।
अतः संक्षेपतः कार्यं धर्मकार्यं प्रशस्यते ।। ७१ ।।
ततः समाप्ते यज्ञे तु कारयेत्सुमहोत्सवम् ।।
शंखतूर्यनिनादेन ब्रह्मघोषस्वनेन च ।। ७२ ।।
ततस्तु दीक्षयेद्विन्प्रान्होतॄंश्च श्रद्धयान्वितः ।।
निष्कैश्च कंकणैश्चैव कुण्डलैर्विविधैर्नृप ।। ७३ ।।
गोशतं चैव दातव्यमश्वानां च शतं तदा ।।
सहस्रं च सुवर्णस्य सर्वेषामपि दापयेत् ।। ७४ ।।
ग्रामैर्गजै रथैरश्वैः पूजयेच्च पुरोहितम् ।।
दीनान्धकृपणान्सर्वान्वस्त्राद्यैश्चापि पूजयेत् ।। ७९ ।।
ततश्चावभृथं स्नायात्तैर्घटैः पूर्वकल्पितैः ।।
लक्षहोमोक्तमंत्रेण सदा विजयकारिणा ।। ७६ ।।
एवं समापयेद्यस्तु कोटिहोममखं शुभम् ।।
तस्यारोग्यं वित्तपुत्रराष्ट्रवृद्धिस्तथैव च ।। ७७ ।।
सर्वपापक्षयश्चैव जायते नृपसत्तम ।।
अनावृष्टिभयं चैव उत्पातभयमेव च ।। ७८ ।।
दुर्भिक्षं ग्रहपीडा च प्रशमं याति भूतले ।।
एतत्पुण्यं पापहरं सर्वकामफलप्रदम् ।।
सनत्कुमारमुनिना पार्थिवाय निवेदितुम् ।। ७९ ।।
सर्वोपसर्गशमनं भवने वने वा ये कारयन्ति मनुजा नृपकोटिहोमम् ।।
भोगानवाप्य मनसोभिमतान्प्रकामं ते यांति शक्रसदनं सुविशुद्धसत्त्वाः ।। 4.142.८० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कोटिहोम विधिवर्णनं नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४२ ।।