भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४५

नक्षत्रहोमविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अग्निहोत्रे सुखासीनं गर्गः पृच्छति कौशिकम् ।।
बंधने संनिरोधेङ्गा व्याधीनां संप्रपीडने ।। १ ।।
कथं मोक्षो भवेत्तस्य साध्यासाध्यं ब्रवीहि मे ।।
गर्गेण कौशिकः पृष्ट इदं वचनमब्रवीत् ।।२।।
आधाने जन्मनक्षत्रे नैधनप्रत्ययेषु च ।।
व्याधिरुत्पद्यते यस्य क्लेशाय मरणाय च ।।३।।
कृत्तिकासु यदा कश्चिद्व्याधिं संप्रतिपद्यते ।।
नवरात्रं भवेत्पीडा त्रिरात्रं रोहिणीषु च ।।४।।
मृगशीर्षे पञ्चरात्रमार्द्रा प्राणवियोजिनी ।।
पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते ।। ।। ५ ।।
नवरात्रं तथाश्लेषा श्मशानांतं मघासु च ।।
द्वौ मासौ फाल्गुनी चैव उत्तरासु त्रिपक्षकम् ।। ६ ।।
हस्ते च तनु दृश्येत चित्रायां त्वर्द्धमास कम् ।।७।।
मासद्वयं तथा स्वातौ विशाखा विंशतिर्दिनाः ।।
मैत्रे चैव दशाहं तु ज्येष्ठा चैवार्द्धमासिका ।।८।।
मूलेन जायते मोक्षश्चाषाढासु त्रिपञ्चकम् ।।
उत्तरादिनविंशत्या द्वौ मासौ श्रवणेन तु ।। ९ ।।
धनिष्ठायामर्द्धमासं वारुणे तु दशाहकैः ।।
नव भाद्रपदाऋक्ष उत्तरासु त्रिपंचकम् ।। 4.145.१० ।।
रेवती दशरात्रं तु अहोरात्रं तथाश्विनी ।।
प्राणैर्वियोजयेन्नित्यं गर्ग नास्त्यत्र संशयः ।। ११ ।।
कौशिकेन समादिष्टो नक्षत्रव्याधिसंभवः ।।
दैवज्ञेनापि ज्ञातव्यं नक्षत्रमथ जन्मना ।। १२ ।।
क्षीरवृक्षस्य समिधो जुहुयादश्वदैवते ।।
तिलान्मधुप्लुतान्याम्ये यवमेवाग्निदैवते ।। १३ ।।
प्राजापत्ये तु जुहुयाद्भोग्यबीजकरं बकम् ।।
सौम्ये प्रियंगवो रौद्रे सर्पिर्मांससमन्वितम् ।। १४ ।।
आदित्ये च प्रयत्नेन घृताक्ताः सिततंडुलाः ।।
पयसा सर्पिषा साकं बृहस्पत्यधिदैवते ।। १५ ।।
ग्राम्योषधैर्वटपत्रैः सर्पिः सर्पाधिदैवते ।।
होमः प्रोक्तः प्रियंगूनां नक्षत्रे यामदैवते ।। १६ ।।
सावित्रे दधिहोमोत्र त्वाष्ट्रं चित्रौदनं हविः ।। १७ ।।
यवान्सहाज्येन हुनेद्रौद्रेऽग्नौ तु पयोदनम् ।।
मैत्रेणाथ तु मंत्रेण मैत्रे कटकमिश्रितम् ।। १८ ।।
नैर्ऋत्ये तिलहोमः स्यादव्यक्ते च हुताशने ।।
अब्दैवत्ये शालिबीजैर्वैश्वदेवं तु कारयेत् ।। १९ ।।
रक्ताश्च तंडुलाश्चैव होतव्या विष्णुदैवते ।।
वारुणे पारिजातानां पुष्पाणां होम इष्यते ।। 4.145.२० ।।
अजैकपादे नक्षत्रे प्राजापत्येन तत्समम् ।।
आहिर्बुध्न्ये तु नक्षत्रे वैश्वदेवं तु कारयेत् ।। २१ ।।
रक्ताश्च तण्डुलाश्चैव होतव्या विष्णुदैवते ।।
पौषे फलान्यखंडानि जुहुयादष्टोत्तरं शतम् ।। २२ ।।
सावित्री होममेकं तु ब्रह्माभिहितवान्पुरा ।।
सर्वज्वरप्रशमनं सद्यो ज्वरहरं परम् ।। २३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रहोमविधिवर्णनं नाम पंच चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४५ ।।