भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५०

वृषदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
युष्मद्वाक्यामृतमिदं ह्यहं शृण्वञ्जनार्दन।।
न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ।। १ ।।
गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः ।।
गोवृषस्य प्रदानेन त्रैलोक्यमभिनंदति ।। २ ।।
तस्माद्गोवृषकल्पस्य विधानं कथयाच्युत ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
वृषदानफलं पुण्यं शृणुष्व कथयामि ते ।।
पवित्रं पावनं चैव सर्वदानोत्तमं तथा ।। ४ ।।
दशधेनुसमोऽनड्वानेकश्चैव धुरंधरः ।।
दशधेनुप्रदानाद्धि स एवैको विशिष्यते ।। ५ ।।
वोढा च चारुपृष्ठांगो ह्यरोगः पांडुनंदन ।।
युवा भद्रः सुशी लश्च सर्वदोषविवर्जितः ।। ६ ।।
धुरंधरः स्थापयते एक एव कुलं महत् ।।
त्राता भवति संसारान्नात्र कार्या विचारणा ।। ७ ।।
अलंकृत्य वृषं शांतं पुण्येह्नि समुपस्थिते ।।
रौप्यलाड्गूलसंयुक्तं ब्राह्मणाय निवेदयेत् ।। ८ ।।
मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ।।
धर्मस्त्वं वृषरूपेण जग दानंदकारक ।। ९ ।।
अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ।।
दत्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् ।। 4.150.१० ।।
सप्तजन्मकृतं पापं वाङ्मनः कायकर्मजम् ।।
तत्सर्वं विलयं याति गोदानसुकृतेन च ।। ११ ।।
यानं वृषभसंयुक्तं दीप्यमानं सुशोभितम् ।।
आरुह्य कामगं दिव्यं स्वर्लोकमधिरोहति ।। १२ ।।
यावंति तस्य रोमाणि गोवृषस्य महीपते ।।
तावद्वर्षसहस्राणि गवां लोके महीयते ।। १३ ।।
गोलोकादवतीर्णस्तु इहलोके द्विजोत्तमः ।।
यज्ञयाजी महातेजाः सर्वब्राह्मणपूजितः ।। १४ ।।
तवोक्तं वै महाराज कस्य देयो वृषोत्तमः ।।
तदप्यहं ते वक्ष्यामि पात्रं त्राणप्रदं नृणाम् ।। १५ ।।
येषां सदा वै श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः ।।
प्रतिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ।।१६ ।।
गात्रे दृढं भारसहं सुपुष्टं सुशृङ्गिणं सर्वगुणोपपन्नम् ।।
दत्त्वर्षभं गोदशकेन तुल्यं सत्यं भवंति भुवि तत्फलभागिनस्ते ।। १७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषदानविधिवर्णनं नाम पंचाशदुत्तरशततमोऽध्यायः ।। १५० ।।