भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५१

प्रत्यक्षधेनुदानव्रतविधिवर्णनम्( अथ विविधदानानि)

।। युधिष्ठिर उवाच ।। ।।
श्रुतः पुराणविषयस्त्वत्प्रसादान्मयाच्युत ।।
संसारासारतां ज्ञात्वा श्रुतश्च व्रतविस्तरः ।। १ ।।
भूयश्च श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् ।।
किं दीयते कदा कृष्ण केनोपायेन शंस मे ।। २ ।।
नहि दानात्परतरमन्यदस्तीति मे मतिः ।।
धनं धनवतां किञ्चिदहार्यं राजतस्करैः ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
अनिश्चितं निधानं यदप्रयुक्तं च वर्द्धते ।।
अनीतं याति चाध्वानं धनं विप्रकरार्पितम् ।। ४ ।।
किं कायेन सुपुष्टेन बलिना चिरजीविना ।।
यन्नसत्त्वोपकाराय तज्जीवितमनर्थकम् ।। ५ ।।
ग्रासादर्द्धमपि ग्रास मर्थिभ्यः किं न दीयते ।।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ।। ६ ।।
एकस्मिन्नप्यतिक्रांते दिने दानविवर्जिते ।।
दस्युभिर्मुषितश्चैव दिवारात्रौ च शोचति ।। ७ ।।
यस्य त्रिवर्गशून्यानि दिनान्यायांति यांति च ।।
सलोहकारभस्त्रेव श्वसन्नपि न जीवति ।। ८ ।।
यैर्न दत्तं न च हुतं न तीर्थे मरणं कृतम् ।।
हिरण्यमन्नमुदकं ब्राह्मणेभ्यो न चार्पितम् ।। ९ ।।
दीना निरशना रूक्षाः कपालाङ्कितपाणयः ।।
ते दृश्यंते महाराज जायमाना पुनः ।। 4.151.१० ।।
आयासशतलब्धस्य प्राणेभ्योपि गरीयसः ।।
गतिरेकैव वित्तस्य दानमन्या विपत्तयः ।। ११ ।।
नोपभोगैः क्षयं यांति न प्रदानैः समृद्धयः ।।
पूर्वार्जितानामन्यत्र सुकृतानां परिक्षयात् ।। १२ ।।
अदृष्टपरतत्त्वोपि पात्रेभ्यो विसृजेद्धनम् ।।
यस्मान्मृतस्य तन्नास्ति तस्मात्सांशयिकं वरम् ।। १३ ।।
दानानि बहुरूपाणि कथयामि तवानघ ।।
 व्यासवाल्मीकिमन्वाद्यैः कथितानि पुरा मम ।। १४ ।।
किञ्चिद्व्रतं यत्क्रियते पूज्यते च त्रिलोचनः ।।
दीयते यच्च विप्रेभ्य एतज्जन्मतरोः फलम् ।। १५ ।।
।। युधिष्ठिर उवाच ।। ।।
ब्राह्मणप्रीणनार्थाय केशवस्य शिवस्य च ।।
यानि दानानि देयानि तान्याचक्ष्य यदूत्तम ।।१६।।
येन चैव विधानेन दानं पुण्यसुखावहम् ।।
एहिकामुष्मिकावाप्तिं करोति नहि हन्यते ।। १७ ।।
।। श्रीकृष्ण उवाच ।। ।।
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।।
आसप्तमं पुनंत्येते दोहवाहनवेदनैः ।। १८ ।।
गोदानमादौ वक्ष्यामि प्रत्यक्षक्रमयोगतः ।।
येन चैव विधानेन अन्यूनाधिकविस्तरम् ।। १९ ।।
।। युधिष्ठिर उवाच ।।
देयाः किंलक्षणा गावः काश्च राजन्विवर्जिताः ।।
कीदृशाय प्रदातव्या न देयाः कीदृशाय वै ।।4.151.२०।।
।। श्रीकृष्ण उवाच ।। ।।
तरुणी रूपसंपन्ना सुशीला च पयस्विनी ।।
न्यायार्जिता सवत्सा च प्रदेया श्रोत्रियाय गौः ।। २१ ।।
वृद्धा सरोगा हीनांगी वंध्या दुष्टा मृतप्रजा ।।
दूरस्थाऽन्यायलब्धा च देया गौर्न कथंचन ।। २२ ।।
सा दत्तैव हरेत्पापं श्रोत्रियायाहिताग्नये ।।
अतिथिप्रियाय दांताय धेनुं दद्याद्गुणाधिके ।।२३।।
अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च ।।
हव्यकव्यव्यपेताय न देया गौः कथंचन ।। २४ ।।
।। श्रीकृष्ण उवाच ।। ।।
पुण्यं दिनमथासाद्य स्नात्वातर्प्य पितॄंस्तथा ।।
घृतक्षीराभिषेकं च कृत्वा विष्णोः शिवस्य च ।। २५ ।।
समभ्यर्च्य यथान्यायं पुष्पादिभिरनुक्रमात् ।।
उदङ्मुखीं प्राङ्मुखीं वा गृष्टिं कृत्वा पयस्विनीम् ।। २६ ।।
सवत्सां वस्त्रसंवीतां सितयज्ञोपवीतिनीम् ।।
स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्विताम् ।। २७ ।।
शक्तितो दक्षिणायुक्तां ब्राह्मणाय निवेदयेत् ।।
पुच्छे कृष्णाजिनं देयं गां पुच्छे करिणं करे ।। २८ ।।
अश्वं सदा सुकर्णे वा दासीं शिरसि दापयेत् ।।
गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः ।। २९ ।।
गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ।।
प्रदक्षिणां ततः कृत्वा धेनुं द्विजवराय ताम् ।। 4.151.३० ।।
इमां च प्रतिगृह्णीष्व धेनुर्दत्ता मया तव ।।
एवमुच्चार्य तं विप्रं देवेशं परिकल्पयेत् ।। ३१ ।।
अनुव्रजेच्च गच्छंतं पदान्यष्टौ नराधिप ।।
अनेन विधिना धेनुं यो विप्राय प्रयच्छति ।। ३२ ।।
सर्वकामसमृद्धात्मा स्वर्गलोकं स गच्छति ।।
सप्त पूर्वान्सप्त परानात्मानं चैव मानवः ।।३३।।
सप्त जन्मकृतात्पापान्मोचयत्यवनीपते।।
पदे पदेऽश्वमेधस्य गोशतस्य च मानवः ।।३४।।
फलमाप्नोति राजेन्द्र दक्षायैवं जगौ हरिः ।।
सर्वकामप्रदा सा स्यात्सर्वकालेषु पार्थिव ।।३५।।
भवत्यसौ पापहरा यावदिंद्राश्चतुर्दश ।।
सर्वेषामेव पापानां कृतानामपि जानता ।।३६।।
प्रायश्चित्तमिदं प्रोक्तमनुतापोपबृंहितम् ।।
सर्वेषामेव दानानामेकजन्मानुगं फलम् ।। ३७ ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः ।।
लोकाः कामगमा प्राप्ता दत्त्वैतद्विधिना नृप ।। ३८ ।।
गोभ्योधिकं जगति नापरमस्तिकिञ्चिद्दानं पवित्रमिति शास्त्रविदो वदंति ।।
तत्संपदः सुरसदश्च समीहमानैर्देयाः सदैव विधिना द्विजपुंगवाय ।। ३९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रत्यक्षधेनुदानव्रत विधिवर्णनं नामैकपंचाशदुत्तरशततमोऽध्यायः ।। १५१ ।।