भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५४

← अध्यायः १५३ भविष्यपुराणम्
अध्यायः १५४
वेदव्यासः
अध्यायः १५५ →

घृतधेनुदानव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
घृतधेनुं प्रवक्ष्यामि तां शृणुष्व नरोत्तम ।।
दीयते येन विधिना यादृग्रूपां च कारयेत् ।। १ ।।
गव्यस्य सर्पिषः कुम्भान्गंधमाल्यविभूषितान् ।।
कांस्योपदोहसंयुक्तान्सितवस्त्रावगुण्ठितान्।। २ ।।
इक्षुयष्टिमयाः पादाः खुरा रौप्यमयास्तथा ।।
सौवर्णे चाक्षिणी कार्ये शृंगे चागुरुकाष्ठके ।। ३ ।।
सप्तधान्यमये पार्श्वे पटोर्णेन च कम्बलम् ।।
कुर्यात्तुरुष्ककर्पूरैर्घ्राणं फलमयान्स्तनान् ।। ४ ।।
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम् ।।
क्षौमसूत्रेण लांगूलं रोमाणि सितसर्षपैः ।। ५ ।।
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ।।
ईदृग्रूपां तु संकल्प्य घृतधेनुं नराधिप ।। ६ ।।
तद्वत्कल्पनया धेनोर्वत्सं च परिकल्पयेत् ।।
मंत्रेणानेन राजेन्द्र तां समभ्यर्च्य बुद्धिमान् ।। ७ ।।
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् ।।
आज्यं सुराणामाहारः सर्वमाज्ये प्रतिष्ठितम्।। ८ ।।
त्वं चैवाज्यमयी देवि कल्पितासि मया किल ।।
सर्वपापापनोदाय सुखाय भव भामिनि ।। ९ ।।
तं च विप्रं महाभाग मनसेव घृतार्चिषा ।।
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ।। 4.154.१० ।।
दक्षिणासहिता धेनुः कल्पिताज्यमयी शुभा ।।
एतां ममोपकाराय गृहाण त्वं द्विजोत्तम ।।११।।
इत्युदाहृत्य विप्राय तां गां तु प्रतिपादयेत् ।।
दत्त्वैकरात्रं स्थित्वा च घृताहारो यतव्रतः ।। १२ ।।
अनेन च विधानेन नवनीतमयी शुभा ।।
दातव्या नृपते धेनुर्न्यूनाधिकविवर्जिता ।। १३ ।।
शृणु पार्थ महाबाहो प्रदानफलमुत्तमम्।।
घृतक्षीरमहानद्यो यत्र पायसकर्दमाः ।। १४ ।।
घृतधेनुप्रदा यांति तत्र कामैः सुपूरिताः ।।
पितुरूर्ध्वं च ये सप्त पुरुषास्तस्य येऽप्यधः ।। १५ ।।
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषान्।।
सकामानामियं व्युष्टिः कथिता नृपसत्तम ।। १६ ।।
निष्किल्विषं पदं यांति निष्कामा घृतधेनुदाः ।।
घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः ।। १७ ।।
घृतं प्रयच्छतां भीता भवंत्यखिलदेवताः ।। १८ ।।
मायाजलं सुतकलत्रमहोर्मिमालं लोभोग्रनक्रविषमं बहुपुण्यभाजः ।।
लग्ना निमग्नवपुषो घृतधेनुपुच्छे संसारसागरमपारमहो तरंति ।। १९ ।। ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृतधेनुदानव्रतविधिवर्णनं नाम चतुष्पंचाशदुत्तरशततमोऽध्यायः ।। १५४ ।।