भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६५

पृथिवीदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भूमिदानं क्षत्रियाणां नान्येषामुपपद्यते ।।
ते ह्युपार्जयितुं शक्ता दातुं पालयितुं यथा ।। १ ।।
भूमिदानसमं किंचिदन्यत्कथय यादव ।।
संप्राप्तवित्तैर्यच्छक्यं संसारभयभीरुभिः ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
सौवर्णां विधिवत्कृत्वा साद्रिद्रुमवतीं शुभाम् ।।
महीं प्रयच्छ विप्राणां तत्तुल्या सा निगद्यते ।। ३ ।।
शृणुष्वैकमना भूत्वा महादानं नरोत्तम ।।
सविधानं प्रवक्ष्यामि फलं यत्नेन यद्भवेत् ।। ४ ।।
चंद्रसूर्योपरागे च जन्मर्क्षे विषुवे तथा ।।
युगादिषु च दातव्यमयने च विधानतः ।। ५ ।।
अन्येष्वपि च कालेषु प्रशस्ते धनसंचये ।।
पापक्षयाय दातव्यं यशोऽर्थे वा नरैर्भुवि ।। ६ ।।
हेम्नः पलशतेनोक्ता तदर्धेनापि शक्तितः ।।
कुर्यात्पंचपलादूर्ध्वमसमर्थोऽपि भक्तिमान् ।। ७ ।।
कारयेत्पृथिवीं हैमीं जंबुद्वीपानुकारिणीम् ।।
मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम् ।। ८ ।।
लोकपालाष्टकोपेतां ब्रह्मविश्वेशसंयुताम् ।।
नानापर्वतपूर्णां च रत्नाभरणभूषिताम् ।। ९ ।।
सर्वसस्यविचित्रांगीं सर्वगंधाधिवासिताम् ।।
ईदृशीं तु महीं कृत्वा कारयेन्मंडपं ततः ।। 4.165.१० ।।
दशद्वादशहस्तं च चतुर्वक्त्र सतोरणम् ।।
मध्ये च वेदिकां कुर्याद्धनुर्हस्तां प्रमाणतः ।। ।।११।।
ऐशान्यां सुरसंस्थानमाग्नेय्यां कुंडमेव च ।।
पताकाभिरलंकृत्य देवतायतनान्यथ ।। १२ ।।
लोकपाला ग्रहाश्चैव पूज्या माल्यविलेपनैः ।।
होमं कुर्युर्द्विजाः शांताश्चातुश्चरणिकाः शुभाः ।। १३ ।।
सालंकारा सवस्त्राश्च माल्यचंदनभूषिताः ।।
अग्निसंस्थापनं तत्र कृत्वा पूर्वं ततो महीम्।। १४ ।।
आनयेयुर्द्विजा राजन्ब्रह्मघोषपुरःसरम् ।।
शंखतूर्यनिनादैश्च गेयमंगलनिस्वनैः ।। १५ ।।
तिलैः प्रच्छादितां वेदिं कृत्वा तत्राधिवासयेत् ।।
अथाष्टादशधान्यानि रसांश्च लवणादिकान् ।। १६ ।।
तथाष्टौ पूर्णकलशान्समंतात्स्थापयेच्छुभान् ।।
वितानकं च कौशेयं फलानि विविधानि च ।। १७ ।।
अंशुकानि विचित्राणि श्रीखंडशकलानि च ।।
इत्येवं रचयित्वा तामधिवासनपूर्वकम् ।। १८ ।।
ततो होमावसानेषु निष्पन्ने सर्वशांतिके ।।
शुक्लमाल्यांबरधरो यजमानः स्वयं ततः ।। १९ ।।
कृत्वा प्रदक्षिणं पृथ्वीं गृहीत्वा कुसुमांजलिम् ।।
पुण्यकालमथासाद्य मंत्रानेतानुदीरयेत् ।। 4.165.२० ।।
नमस्ते सर्वदेवानां त्वमेव भवनं यतः ।।
धात्री त्वमसि भूतानामतः पाहि वसुंधरे ।। २१ ।।
वसु धारयसे यस्मात्सर्वसौख्यप्रदायकम् ।।
वसुंधरा ततो जाता तस्मात्पाहि भयादलम् ।। २२ ।।
चतुर्मुखोऽपि नो गच्छेद्यस्मादंतं तवाचले ।।
अनंतायै नमस्तुभ्यं पाहि संसारकर्दमात् ।। २३ ।।
त्वमेव लक्ष्मीर्गोविदे शिवे गौरीति संस्थिता ।।
गायत्री ब्रह्मणः पार्श्वे ज्योत्स्ना चंद्रे रवौ प्रभा ।। २४ ।।
बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता ।।
विश्वं प्राप्य स्थिता यस्मात्ततो विश्वंभरा मता ।। २५ ।।
धृतिः क्षितिः क्षमा क्षोणी पृथिवी वसुधा मही ।।
एताभिर्मूर्तिभिः पाहि देवि संसारसागरात् ।। २६ ।।
एवमुच्चार्य तां देवीं ब्राह्मणेभ्यो निवेद येत् ।।
धरार्द्धं वा चतुर्भागं गुरवे प्रतिपादयेत् ।। २७ ।।
अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः ।।
पुण्यकाले च संप्राप्ते स पदं याति वैष्णवम् ।। ।। २८ ।।
यदि कर्तुं न शक्नोति पुण्येह्नि बहुविस्तरम् ।।
संस्थाप्य शोभने स्थाने महीमेव प्रदापयेत् ।। २९ ।।
विमानेनार्कवर्णेन किंकिणीजाल मालिना ।।
नारायणपुरं गत्वा कल्पत्रयमथावसेत् ।। 4.165.३० ।।
क्षीणपुण्य इहाभ्येत्य राजा भवति धार्मिकः ।।
विजयी शत्रुदमनो बहुभृत्यपरिच्छदः ।। ३१ ।।
शतकोट्यधिपः शूरश्चक्रवर्ती महाबलः ।।
सप्त जन्मानि दानस्य माहात्म्याद्राज्यमाप्नुयात् ।। ३२ ।।
द्वीपाविकर्षविषमां विधिवद्विधाय हैमीं महीं सुरमहीमिव विन्ध्यमध्याम् ।।
लोकेशशंभुशिवकेशवसंयुतां च प्रायच्छ पार्थ तव किं बहुनोदितेन ।। ३३ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पृथिवीदानविधिवर्णनं नाम पंचषष्ट्युत्तरशततमोऽध्यायः ।। १६५ ।।