भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६८

गृहदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
सर्वशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ।।
गृहदानस्य माहात्म्यं विधिं वद विदांवर ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
न गार्हस्थयात्परो धर्मो नास्ति दानं गृहात्परम् ।।
नानृतादधिकं पापं न पूज्यो ब्राह्मणात्परः ।। २ ।।
धनधान्यसमायुक्तं कलत्रापत्यसंकुलम् ।। ३ ।।
गोगजाश्वगणाकीर्णं गृहं स्वर्गाद्विशिष्यते ।।
यथा मातरमाश्रित्य सर्वे जीवंति जंतवः ।। ४ ।।
एवं गृहस्थमाश्रित्य वर्तयंतीतराश्रमाः ।।
धर्मश्चार्थश्च कामश्च मित्राणि प्रथितं यशः ।। ५ ।।
प्राप्तकामैर्नरैः पार्थ सदा सेव्यो गृहाश्रमः ।।
न गृहेण विना धर्मो नार्थकामौ सुखं न च ।। ६ ।।
न लोक पंक्तिर्न यशः प्राप्यते त्रिदशैरपि ।।
न तत्स्वर्गे नापवर्गे न तत्केनोपमीयते ।। ७ ।।
प्रसार्य पादौ यद्रात्रौ स्वगृहे स्वपतां सुखम् ।।
दिनानि नास्य गण्यंते नैनमाहुर्महाशनम् ।। ८ ।।
अपि शाकं पचानस्य स्वगृहे परमं सुखम् ।।
इति मत्वा महाराज कारयित्वा सुशोभनम्।। ९ ।।
भवनं ब्राह्मणे देयं भव्यभूतिमभीप्सता ।।
कारयित्वा दृढस्तंभं शुभपक्वेष्टकामयम् ।। 4.168.१० ।।
शुभं कमठपृष्ठाभं भाभासितदिगंतरम् ।।
सुधानुलिप्तं गुप्तं च सुखशालाविराजितम् ।। ११ ।।
दद्यादनंतफलदं शैववैष्णवयोगिनाम् ।।
प्रतिश्रये तु विस्तीर्णे कारिते सजले घने ।। १२ ।।
दीनानाथजलार्थाय कृतं किं न कृतं भवेत् ।।
कारयित्वा गृहान्पश्चादृत्विग्रुद्रार्कसंख्यया ।। १३ ।।
कुढ्यस्तंभगवाक्षाढयान्विचित्रान्बहुभूमिकान्।।
सप्राकारप्रतोलीकान्कपाटार्गलयंत्रितान् ।। १४ ।।
सुधाधवलितान्रम्यान्विस्तीर्णांगणवाटिकान् ।।
प्रवेशनिर्गमयुतान्समासन्नजलाशयान्।। १५ ।।
लोहोपस्करसंपूर्णांस्ता म्रोपस्करसंयुतान् ।।
स्वर्णोपस्करशोभाढ्यान्रौप्योपस्करसंकुलान् ।। १६ ।।
रत्नोपस्करसंयुक्तान्कांस्योपस्करमंडितान् ।।
आरकूटत्रपुसीसदा नोपस्करवर्जितान् ।। १७ ।।
वंशोपस्करसंकीर्णान्काष्ठोपस्कर बृंहितान् ।।
मृन्मयोपस्कराकीर्णान्वस्त्रोपकरणान्वितान् ।। १८ ।।
धर्मोपस्करसंभारशणवल्कलराजितान् ।।
राजितांस्तृणपाषाणैः सर्वोपस्करभूषितान् ।। १९ ।।
सप्तधातुमयं भांडं यत्तद्रत्नसमुद्भवम् ।।
चर्मकाष्ठमहाभांडं नववस्तुमयं तथा ।। 4.168.२० ।।
गोमहिष्यश्ववृषभप्रेष्यवेश्यागणान्वितान् ।।
क्षेत्रारामजलासन्नान्काम्यान्हर्म्यवराञ्छुभान् ।। २१ ।।
संपूर्णान्सर्वधान्यैस्तु घृततैलगुडादिभिः ।।
तिलतंदुलशालीक्षुमुद्गगोधूमसर्षपैः ।। २२ ।।
निष्पावाढक्यचणककुलत्थाणुमसूरकैः ।।
कंगुमाषयवाद्याढ्याञ्छाकवृंताकपूरितान् ।। २३ ।।
लवणार्द्रकखर्जूरद्राक्षाजीरकधान्यकैः ।।
हिंगुकुंकुमकर्पूरस्नानद्रव्यैः सचंदनैः ।। २४ ।।
धूपोपस्करपर्युप्ततूलीगण्डोपधानकैः ।।
चुल्लीच्छेदनमंथानभद्रासनकगुच्छकैः ।। २५ ।।
पिठरोलूखलस्थालीशूर्पदर्पणपत्रकैः ।।
मुशलासिकृपाणीषुदंडकोदंडमुद्गरैः ।। २६ ।।
गृहाटवाटकादर्वीदृषल्लोष्टकहस्तकैः ।।
चात्रकांशुकलोहादि दीप्तमंथनिकादिभिः ।।२७।।
कंडणी पेषणी चुल्ली उदकुम्भी प्रमार्जनी ।।
मंजूषाकोष्ठकासंदी कंबलैस्तनुरांकवैः ।। २८ ।।
इत्येवमादिभिः पूर्णान्गृहान्दद्याद्द्विजातिषु ।।
कर्तुश्चंद्रबलोपेते स्थिरनक्षत्रसंयुते ।। २९ ।।
शुभेऽह्नि विप्रकथिते दानकालः प्रशस्यते ।।
एवं संभृतसंभारो यजमानः स्वयं द्विजान् ।। 4.168.३० ।।
कुलशीलसमायुक्तान्गृहसंख्यान्निमंत्रयेत् ।।
अधीतवेदाञ्छास्त्रज्ञान्पुराणस्मृतिपारगान् ।। ३१ ।।
गृहस्थधर्मनिरताञ्छांतान्दांताञ्जितेंद्रियान् ।।
अलंकृत्य सपत्नीकान्वासोभिरथ पूजयेत् ।। ३२ ।।
सुगंधिस्रग्धरान्कृत्वा शांतिकर्मणि योजयेत् ।।
गृहांगणे कारयित्वा कुंडमेकं समेखलम् ।। ३३ ।।
ग्रहयज्ञः प्रकर्तव्यस्तुष्टिपुष्टिकरः सदा ।।
राक्षोघ्नानि च सूक्तानि पठेयुर्ब्राह्मणास्ततः ।। ३४ ।।
वास्तुपूजा प्रकर्तव्या दिक्षु भूतबलिं क्षिपेत् ।।
ततः पुण्याहघोषेण ब्राह्मणांस्तेषु वेश्मसु ।। ३५।।
प्रवेशयित्वा शय्यासु सभार्यानुपवेशयेत् ।।
यजमानस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।। ३६ ।।
यद्यस्य विहितं पूर्वं तत्तस्य प्रतिपादयेत् ।।
इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम् ।। ३७ ।।
तव विप्र प्रसादेन ममास्त्वभिमतं फलम् ।।
एवमेकैकशो दत्त्वा प्रणिपत्य क्षमापयेत् ।। ३८ ।।।
स्वस्तीति ब्राह्मणैर्वाच्यं कोदादिति च पूजितैः ।।
गृहोपकरणैस्तुल्या दक्षिणा भवनं विना ।। ३९ ।।
उपदेष्टारमापृच्छेत्तन्मूलत्वान्महर्षयः ।।
स्वयं तान्पूजयित्वा तु ततः स्वभवनं व्रजेत् ।। 4.168.४० ।।
दद्यादनेन विधिना गृहमेकं बहूनपि ।।
न संख्यानियमः कार्यः शक्तिरत्र नियामिका ।। ४१ ।।
शीतवातातपहरं दत्त्वा तृणकुटीरकम् ।।
इष्टान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ।। ४२ ।।
किं पुनर्बहुनोक्तेन सर्वोपस्करभूषिताम् ।।
अत्यंतसुखलुब्धेन दत्त्वा ब्रह्मपुरीं प्रियाम् ।। ४३ ।।
गोभूहिरण्यदानानि यमाः सनियमास्तथा ।।
गृहदानस्य कौंतेय कलां नार्हंति षोडशीम् ।। ४४ ।।
यः कारयेत्सुदृढहर्म्यवती महार्हा सत्सेवितां द्विजपुरीं सुजनोपभोग्याम् ।।
दिव्याप्सरोभिरभि नंदितचित्तवृत्तिः प्राप्नोत्यसावनवमं पदमिंदुमौलेः ।। ४५ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गृहदानविधिवर्णनं नामाष्टषष्ट्युत्तरशततमोऽध्यायः ।। १६८ ।।