भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७०

स्थालीदानवर्णनम्

युधिष्ठिर उवाच ।। ।।
अन्नदानप्रसंगेन ममापि स्मृतिमागतम् ।।
तत्तेऽहं संप्रवक्ष्यामि श्रुतं दृष्टं च यन्मया ।। १ ।।
अक्षद्यूतेन भगवन्धनं राज्यं च नो हृतम् ।।
आहूय निष्कृतिप्राज्ञैः कितवैरक्षकोविदैः ।।२।।
वनं प्रस्थापिताः सर्वे वल्कलाजिनवाससः ।।
द्रौपद्या सहिताः कृष्ण कर्णदुर्यो धनादिभिः ।। ३ ।।
ज्ञात्वा वनगतानस्मान्ब्राह्मणाः संजितेंद्रियाः ।।
द्रष्टुमभ्याययुः सर्वे पौराश्चाप्यनुजग्मिरे ।। ४ ।।
अस्मान्स्नेहात्क्लिश्यमाना दृष्ट्वा ब्राह्मणसत्तमाः ।।
पौरान्कर्मकरांश्चैव निर्वेदादिदमब्रुवन् ।। ५ ।।
जीवतो यस्य जीवंति विप्रा मित्राणि बांधवाः ।।
जीवनं तस्य सफलमात्मार्थे को न जीवति ।। ६ ।।
अभ्यागतं सुहृद्वर्गं कुटुंबमपहाय च ।।
जीवन्नपि मृतः पापः केवलं स्वोदरंभरिः ।। ७ ।।
इत्येवमवधार्याहं तानृषीन्पुनरब्रुवम् ।।
भवंतः सर्व एवात्र त्रिकालज्ञा महर्षयः ।। ८ ।।
समागता मत्प्रियार्थं ज्ञानविज्ञानपारगाः ।।
ब्रूत कंचिदुपायं मे भवंतोभिजनं प्रति ।। ।। ९ ।।
भवद्भिः सहिताः सर्वे भृत्यैर्भ्रातृभिरेव च ।।
निर्गच्छेयं वने शून्ये द्वादशेमाः समा यथा ।।4.170.१ ०।।
मामुवाचाथ मैत्रेयः शृणु कौंतेय मद्वचः ।।
पूर्ववृत्तं प्रवक्ष्यामि दृष्टं दिव्येन चक्षुषा ।। ११ ।।
आसीत्तपोवने काचिद्ब्राह्मणी ब्रह्मचारिणी ।।
दुर्भगा दुर्गता दुःखादाराधयति सा द्विजान् ।। ।। १२ ।।
शौचेन तुष्टा मुनयः प्रश्रयेण दमेन च ।।
प्रोचुर्वद विशालाक्षि किं कुर्मस्तव सुव्रते ।। १३ ।।
सा तानुवाच किं तन्मे व्रतं दानमथापि वा ।।
कथयध्वं भवेयं वै येन श्रीसुखभागिनी ।। १४ ।।
आधारभूता भूतानां बह्वपत्या पतिप्रिया ।।
स्पृहणीया त्रिजगतां त्रिवर्गफलभागिनी ।। ।। १५ ।।
वसिष्ठस्तामुवाचाथ शृणुष्व कथयामि ते ।।
दानं मानकरं पुंसां सर्वकामप्रदायकम् ।। १६ ।।
कृत्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ।।
अशक्तस्तु तदर्द्धेन चतुर्थांशेन वा पुनः ।। १७ ।।
सर्वशक्तिविहीनस्तु मृन्मयीमपि कारयेत् ।।
सुगंभीरोदरदरीदृढदण्डकुटुंबकाम् ।। । ।। १८ ।।
मुद्गतंदुलनिष्पन्नसुस्विन्नक्षिप्रपूरिताम् ।।
उपदंशोदकयुतां घृतपात्रसमन्विताम् ।। १९ ।।
धौतपार्श्वां धौतकर्णां चर्चितां चन्दनेन च ।।
स्थाप्य मंडलके वस्त्रैः पुष्पधूपैरथार्चयेत् ।।4,170.२०।।
आदित्येऽहनि संक्रांतौ चतुर्दश्यष्टमीषु वा ।।
एकादश्यां तृतीयायां विप्राय प्रतिपादयेत् ।। २१ ।।
ज्वलज्ज्वलनपार्श्वस्थैस्तंडुलैः सजलैरपि ।।
न भवेद्भोज्यसंसिद्धिर्भूतानां पिठरीं विना ।। २२ ।।
त्वं सिद्धिः सिद्धिकामानां त्वं पुष्टिः पुष्टिमिच्छताम् ।।
अतस्त्वां प्रणमाम्याशु सत्यं कुरु वचो मम ।। २३ ।।
ज्ञातिबंधुसुहृद्वर्गे विप्रे प्रेष्यजने तथा ।।
अभुक्तवति नाश्नीयात्तथा भव वरप्रदा ।। ।।२४।।
इत्युच्चार्य प्रदातव्या हंडिका द्विजपुंगवे ।।
तुष्टिपुष्टिप्रदा पुंसां सर्वान्कामानभीप्सता ।। २५ ।।
वसिष्ठवचनं श्रुत्वा सा चकार तथैव तु ।।
प्रादात्स्थालीं ब्राह्मणाय बहूनां बहुदक्षिणाम् ।। २६ ।।
सा चैषा द्रौपदी पार्थ भवद्भार्याऽभवत्प्रिया ।।
तेन दानप्रभावेण भविताऽशून्यपाणिका ।। ।। २७ ।।
एषा सती शची स्वाहा सावित्री भूररुंधती ।।
श्रीरेषा यत्र वसति न किंचित्तत्र दुर्लभम् ।। २८ ।।
अनया या भृता स्थाली तया सर्वमिदं जगत् ।।
भोजयिष्यसि कौंतेय किमतो ब्राह्मणा अमी ।। २९ ।।
मैत्रेयात्तदुपश्रुत्य तत्र संहृष्टमानसः ।।
पूर्वं भोजितवानस्मि बहुविप्रजना वने ।। 4.170.३० ।।
अन्नदानप्रसंगेन स्थालीदानमिदं मया ।।
कथितं पुण्डरीकाक्ष क्षंतव्यमनसूयया ।। ३१ ।।
स्थालीं विशालवदनां च सतंडुलां च यच्छंति ये मधुरशुल्बमयीं द्विजेभ्यः ।।
तेषां सुहृत्स्वजनविप्रजनेन भोज्यं संभुज्यमानमपि कृष्ण न याति नाशम् ।।३२।।
इति श्रीभविष्ये महा पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्थालीदानविधिवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः ।। १७० ।।