भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७१

दासीदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
दासीदानमहं तेऽद्य प्रवक्ष्याम्यरिसूदन ।।
भक्त्या स्नेहाच्च भवतो यत्रोक्तं केनचित्क्वचित् ।। १ ।।
चतुर्णामाश्रमाणां हि गृहस्थः श्रेष्ठ उच्यते ।।
गृहस्थाच्च गृहं श्रेष्ठं गृहाच्छ्रेष्ठा वराः स्त्रियः ।। २ ।।
पूर्णेंदुबिंबवदनाः पीनोन्नतपयोधराः ।।
तद्गृहं यत्र दृश्यंते योषितः शीलमंडनाः ।। ३ ।।
जामयो यत्र पूज्यंते रमन्ते तत्र देवताः ।।
यत्रैतास्तु न पूज्यंते विनंक्ष्यत्याशु तद्गृहम् ।। ४ ।।
जामयो यानि गेहानि शपंत्यप्रतिपूजिताः ।।
तानि कृत्याहतानीव सद्यो यांति पराभवम् ।। ५ ।।
अमृतस्येव कुण्डानि सुखानामिव राशयः ।।
रतेरिव निधानानि योषितः केन निर्मिताः ।। ।। ६ ।।
श्यामा मंथरगामिन्यः पीनोन्नतपयोधराः ।।
महिष्यो वरनार्यश्च न भवंति गृहेगृहे ।। ७।।
अहिरण्यमदासीकमल्पान्नाज्यमगोरसम् ।।
गृहं कृपणवृत्तीनां नरकस्यापरो विधिः ।। ८ ।।
अदण्डपाशिकं ग्राममदासीकं च यद्गृहम् ।।
अनाज्यं भोजनं यच्च वृथा तदिति मे मतिः ।।९।।
विभवाभरणा दास्यो यद्गृहं समुपासते।।
तत्रास्ते पंकजकरा लक्ष्मीः क्षीरोदवासिनी ।।4.171.१०।।
न यत्रास्ति गृहे शौचं न सुखं व्यवहारजम्।।
यत्र वा नास्ति दास्येका तत्सदैवानवस्थितम्।।११।।
यत्र कर्मकरी नास्ति सर्वकर्मकरी सदा।।
न तच्छतं किंकराणां करोति शुभतामपि।।१२।।
यदेका कुरुते दासी गृहस्थेन भृता हि सा।।
बहुलोकाकुलो ग्रामो दासीदासाकुलं गृहम् ।। १३ ।।
बुद्धिर्धर्माकुला यस्य तस्य चेतः किमाकुलम् ।।
यत्र भार्यागृहे दक्षा दास्यकर्मण्यनुव्रताः ।।१४।।
भृत्याः सदोद्यमपरास्त्रिवर्गस्तत्र दृश्यते।।
यद्यदिष्टतमं लोके तत्तद्देयमिति श्रुतिः ।। १५ ।।
 एतद्विचार्य हृदये देया दासी द्विजातये ।।
स्थिरनक्षत्रसंयुक्ते सोमे सौम्यग्रहान्विते ।। १ ६।।
दानकालं प्रशंसंति संतः पर्वणि वा पुनः ।।
अलंकृत्य यथाशक्त्या वासोभिर्भूषणैस्तथा ।। १७।।
ब्राह्मणाय प्रदातव्या मंत्रेणानेन कौरव ।।
इयं दासी मया तुभ्यं भगवन्प्रतिपादिता ।। १८ ।।
कर्मोपयोज्या भोज्या वा यथेष्टं भद्रमस्तु ते ।।
दत्त्वा क्षमापयेत्पश्चाद्ब्राह्मणं कांचनेन तम्।।१९।।
अनुव्रज्य गृहद्वारं यावत्पश्चाद्विसर्जयेत्।।
अनेन विधिना दद्यादंकयित्वा सुरालये।।4.171.२०।।
मखे चापि महाराज प्रसिद्धे वा प्रतिश्रये ।।
सर्वकर्मकरी दत्त्वा तरुणीं रूपशालिनीम् ।।२१।।
प्राप्यते यत्फलं पुंभिः पार्थ तत्केन वर्ण्यते ।। २२ ।।
दासीं समीक्ष्य बहुशो गृहकर्मदक्षां यो ब्रह्मणाय कुलशीलवते ददाति ।।
विद्याधराधिपशतैरपि पूजितोऽसौ लोकं त्रिलोकरमयाप्सरसां प्रयाति ।। २३ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दासीदानविधिवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ।। १७१ ।।