भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७२

प्रपादानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
प्रपादानस्य माहात्म्यं वद देवकिनंदन ।।
कथं देया कदा देया दाने तस्याश्च किं फलम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
अतीते फाल्गुने मासि प्राप्ते चैत्रे महोत्सवे ।।
पुण्येऽह्नि विप्रकथिते ग्रहचंद्रबलान्विते ।। २ ।।
मंडपं कारयेद्विद्वान्घनच्छायं मनोरमम् ।।
पुरस्य मध्ये पथि वा कांतारे तोयवर्जिते ।। ३ ।।
देवतायतने वापि चैत्यवृक्षतलेऽपि वा ।।
सुशीतलं च रम्यं च विचित्रासनसंयुतम् ।। ४ ।।
कारयेन्मंडपं भव्यं शीतवातसहं दृढम् ।।
तन्मध्ये स्थापयेद्भक्त्या मणीन्कुंभांश्च शोभनान् ।। ५ ।।
अकालमूलान्करकान्वस्त्रैरावेष्टितानथ ।।
ब्राह्मणः शीलसंपन्नो वृत्तिं दत्त्वा यथोचिताम् ।। ६ ।।
प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः ।।
पानीयपानेनाश्रांतान्यः कारयति मानवान् ।।७।।
एवंविधां प्रपां कृत्वा शुभेऽह्नि विधिपूर्वकम् ।।
यथाशक्त्या नरश्रेष्ठ प्रारंभे भोजयेद्द्विजान् ।। ८ ।।
ततश्चोत्सर्जयेद्विप्रान्मंत्रेणानेन मानवः ।।
प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता ।। ९ ।।
अस्याः प्रदानात्पितरस्तृप्यंतु च पितामहाः ।।
अनिवार्यं ततो देयं जलं मासचतुष्टयम् ।। 4.172.१० ।।
त्रिपक्षं वा महाराज जीवानां जीवनं परम् ।।
गंधाढ्यं सुरसं शीतं शोभने भाजने स्थितम् ।। ११ ।।
प्रदद्यादप्रतिहतं मुखं चानवलोकयन् ।।
प्रत्यहं कारयेत्तस्यां शक्तितो द्विजभोजनम् ।। १२ ।।
अनेन विधिना यस्तु ग्रीष्मोष्मशोषनाशनम् ।।
पानीयमुत्तमं दद्यात्तस्य पुण्यफलं शृणु ।। १३।।
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।।
तत्पुण्यफलमाप्नोति सर्वदेवैः सुपूजितः ।। १४ ।।
पूर्णचंद्रप्रतीकाशं विमानं सोधिरुह्य च ।।
याति देवेन्द्रनगरे पूज्यमानोऽप्सरोगणैः ।। १५ ।।
विंशत्कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितः ।।
पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् ।। १६ ।।
ततः परं पदं याति पुनरावृत्तिदुर्लभम् ।।
प्रपादानासमर्थेन विशेषाद्धर्ममीप्सता ।। १७४
प्रत्यहं धर्मघटकः कर्पटावेष्टिताननः ।।
ब्राह्मणस्य गृहे नेयः शीतामलजलः शुचिः ।। १८ ।।
तस्यैवोद्यापनं कार्यं मासिमासि नरोत्तम ।।
मंडकावेष्टिकाभिश्च पक्वान्नैः सार्वकामिकैः ।। १९ ।।
उद्दिश्य शंकरं विष्णुं ब्रह्माणं कुरुनन्दन ।।
सलिलं प्रोक्षयित्वा तु मंत्रेणानेन मानवः ।। 4.172.२० ।।
एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।।
अस्य प्रदानात्सफला मम संतु मनोरथाः ।। २३ ।। (इति धर्मघटदानमंत्रः)
अनेन विधिना यस्तु धर्मकुंभं प्रयच्छति ।।
प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः ।। २२ ।।
धर्मकुंभप्रदानेऽपि यद्यशक्तः पुमान्भवेत् ।।
तेनाश्वत्थतरोर्मूलं सेच्यं नित्यं जितात्मना ।। २३ ।।
अश्वत्थरूपी भगवान्प्रीयतां मे जनार्दनः ।।
इत्युच्चार्य नमस्कृत्य प्रत्यहं पापनाशनम् ।।२४।।
यः करोति तरोर्मूले सेकं मासचतुष्टयम् ।।
सोपि तत्फलमाप्नोति श्रुतिरेषा सनातनी।।२५।।
सुस्वादुशीतसलिला क्लमनाशिनी च प्रांते पुरस्य पथि पांथसमाजभूमौ ।।
यस्य प्रपा भवति सर्वजनोपभोग्या धर्मोत्तरः स खलु जीवति जीवलोके ।।२६।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रपादानविधिवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः।। ।।१७२।।