भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७४

विद्यादानविधिवर्णनम्

युधिष्ठिर उवाच ।। ।।
बहुप्रदानं गोदानं त्वत्तो विद्वञ्छ्रुतं मया ।।
भूमिदानस्य माहात्म्यं विधिश्चैवावधारितः ।। १ ।।
सांप्रतं यदुशार्दूल विद्यादानस्य यो विधिः ।।
तमहं श्रोतुमिच्छामि कथयस्व जनार्दन ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
विद्यादानविधिं वक्ष्ये याथातथ्येन तेऽधुना ।।
यथा देयं फलं यच्च दत्तेन कुरुनंदन ।। ३ ।।
शुभेऽह्नि विप्रकथिते गोमयेन सुशोभनम् ।।
कारयेन्मंडलं दिव्यं चतुरस्रं समंततः ।। ४ ।।
पुष्पप्रकरसंछन्नं स्वस्तिकादि विभूषितम्।।
पुस्तकं तत्र संस्थाप्य गंधपुष्पैः समर्चयेत् ।। ५ ।।
सौवर्णीं लेखनी कार्या रौप्यं च मषिभाजनम् ।।
लेखकं पूजयित्वा तु आरंभं कारयेत्सुधीः ।। ६ ।।
विनीतश्चाप्रमत्तश्च ततः प्रभृति लेखकः ।।
मात्रानुस्वारसंयुक्तं पदच्छेदसमन्वितम् ।। ७ ।।
समानि समशीर्षाणि वर्तुलानि धनानि च ।।
लेखयेदक्षराणीह तद्गतेनांतरात्मना ।। ८ ।।
निष्पादयित्वा तच्छास्त्रं शैवं वाप्यथ वैष्णवम् ।।
निष्पादिते ततः पूज्यो लेखको वस्त्रभूषणैः ।। ९ ।।
संपूजयित्वा तच्छास्त्रं देयं गुणवते तदा ।।
शास्त्रसद्भावविदुषे वाचके च प्रियंवदे ।। 4.174.१० ।।
वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेत् ।।
सामान्यं सर्वलोकानां स्थापयेदथ वा मठे ।। ११ ।।
अनेन विधिना दत्त्वा यत्फलं प्राप्नुयान्नरः ।।
तदहं ते प्रवक्ष्यामि युधिष्ठिर निबोध तत् ।। १२ ।।
यत्पुण्यं तीर्थयात्रायां यत्पुण्यं यज्वनां तथा ।।
तत्पुण्यं कोटिगुणितं विद्यादानाल्लभेन्नरः ।। १३ ।।
कपिलानां सहस्रेण सम्यग्दत्तेन यत्फलम् ।।
तत्फलं समवाप्नोति पुस्तकस्य प्रदायकः ।। १४ ।।
पुराणं भारतं वापि रामायणमथापि वा ।।
दत्त्वा यत्फलमाप्नोति पार्थ तत्केन वर्ण्यते ।। १५ ।।
प्रातरुत्थाय यः शिष्यानध्यापयति यत्नतः ।।
वेदशास्त्रं नृत्यगीतं कस्तेन सदृशः कृती ।। १६ ।।
उपाध्यायस्य यो वृत्तिं दत्त्वाऽध्यापयते जनः ।।
किं न दत्तं भवेत्तेन धर्मकामार्थदर्शिना ।। १७ ।।
छात्राणां भोजनाभ्यंगं वस्त्रं भिक्षामथापि वा ।।
दत्त्वा प्राप्नोति पुरुषः सर्वकामान्न संशयः ।। १८ ।।
विवेको जीवितं दीर्घं धर्मकामार्थसंपदः ।।
सर्वं तेन भवेद्दत्तं छात्राणां पोषणे कृते ।। १९ ।।
शास्त्रं शस्त्रकलाशिल्पं यो यदिच्छेदुपार्जितुम् ।।
तस्योपकारकरणे पार्थ कार्यं सदा मनः ।। 4.174.२० ।।
वाजपेयसहस्रस्य सम्यगिष्टस्य यत्फलम् ।।
तत्फलं समवाप्नोति विद्यादानान्न संशयः ।। २१ ।।
शिवालये विष्णुगृहे सूर्यस्य भवनेऽथ वा ।।
यः कारयति धर्मात्मा सदा पुस्तकवाचनम् ।। २२ ।।
गोभूहिरण्यवासांसि शयनान्यासनानि च ।।
प्रत्यहं तेन दत्तानि भवंति भरतर्षभ ।। २३ ।।
धर्माधर्मं न जानाति विद्यया रहितः पुमान् ।।
तस्मात्सदैव धर्मात्मा विद्यादानरतो भवेत् ।। २४ ।।
त्रैलोक्यं चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् ।।
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठिताः ।। २५ ।।
चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया ।।
कल्पं विष्णुपुरे तिष्ठेत्पूज्यमानः सुरोत्तमैः ।। २६ ।।
क्षितिं वोपेत्य कालांते राजा भवति धार्मिकः ।।
हस्त्यश्वरथदानाढ्यो दाता भोक्ता विमत्सरी ।। २७ ।।
रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् ।।
पुत्रैः पौत्रे परिवृतो जीवेच्च शरदां शतम् ।। २८ ।।
दानं विशेषफलदं जगतीह नान्याद्विद्यां विहाय वदनाब्जकृताधिवासाम् ।।
गोभूहिरण्यगजवाजिरथादिसर्वं तां यच्छतां किमिह पार्थ भवेन्न दत्तम् ।। २९ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विद्यादानविधिवर्णनं नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ।। १७४ ।।