भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८२

सप्तसागरदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि पार्थदानमनुत्तमम् ।।
सप्तसागरकं नाम सर्वपापप्रणाशनम् ।। १ ।।
पुण्यं दिनमथासाद्य युगादिग्रहणादिकम् ।।
कारयेत्सप्तकुण्डानि कांचनानि विचक्षणः ।। २ ।।
प्रादेशमात्राणि तथा रत्निमात्राणि वा पुनः ।।
कुर्यात्सप्तशतादूर्ध्वमासहस्राच्च शक्तितः ।। ३ ।।
संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि ।।
प्रथमं पूरयेत्कुंडं लवणेन विचक्षणः ।। ४ ।।
द्वितीयं पयसा तद्वत्तृतीयं सर्पिषा पुनः ।।
चतुर्थं तु गुडेनैव दध्ना पंचममेव च ।। ५ ।।
षष्ठं शर्करया तद्वत्सप्तमं तीर्थवारिणा ।।
स्थापयेल्लवणस्यांते ब्रह्माणं कांचनं शुभम् ।। ६ ।।
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ।।
भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम् ।। ७ ।।
शर्करायां न्यसेल्लक्ष्मीं जलमध्ये तु पार्वतीम् ।।
सर्वेषु सर्वरत्नानि धान्यानि च समंततः ।। ८ ।।
स्थापयेत्पुरुषश्रेष्ठ यथालाभं यथासुखम् ।।
ततः पर्वसमीपे तु स्नातः शुक्लांबरो गृही ।। ९ ।।
त्रिःप्रदक्षिणमावृत्य मंत्रानेतानुदीरयेत् ।।
नमो वः सर्वसिंधूनामाधारेभ्यः सनातनाः ।। 4.182.१० ।।
जंतूनां प्राणदेभ्यश्च समुद्रेभ्य नमोनमः ।।
पूर्णाः सर्वे भवंतो वै क्षार क्षीरघृतैक्षवैः ।। ११ ।।
दध्ना शर्करया तद्वत्तीर्थवारिभिरेव च ।।
तस्मादघौघविध्वंसं कुरुध्वं मम मानदाः ।। १२ ।।
अलक्ष्मीः प्रशमं यातु लक्ष्मीश्चास्तु गृहे मम ।।
एवमुच्चार्य तान्दद्याद्ब्राह्मणेभ्यो युधिष्ठिर।। १३ ।।
एकमेवमथाभ्यर्च्य पुष्पवस्त्रविलेपनैः ।।
बहूनामेतदुद्दिष्टं दानमेकस्य वा पुनः ।। १४ ।।
देयं वा सर्वसामान्यं क्रियाविप्रानुरूपतः ।।
दानं सप्तसमुद्राख्यं यः प्रयच्छति पार्थिव ।। १५ ।।
तस्य गृहान्न चलति लक्ष्मीर्यावत्कुलाष्टकम् ।।
पूज्यमानः सुरगणैः सिद्धविद्याधरोरगैः ।। १६ ।।
देवलोकान्न च्यवते सप्तमन्वतराण्यसौ ।।
ततश्च वेदसंस्कारात्परं ब्रह्माधिगच्छति ।। १७ ।।
इति ददाति रसामरसंयुताञ्छुचिरविस्मयदानिह सागरान् ।।
अनलकांचनरत्नमयानसौ पदमुपैति हरे रमया वृतम् ।। ।। १६ ।।
दानं प्रधानतरमेतदतीव विप्रे प्रोक्तं युधिष्ठिर समाधिधिया विचिंत्य ।।
हैमान्विधाय जलधीन्वितरस्व शक्त्या प्राप्नोषि येन सरसानि समीहितानि ।। १९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सप्तसागरदानविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽ ध्यायः ।। १८२ ।।