भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८४

शय्यादानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शय्यादानं प्रवक्ष्यामि तव पांडुकुलोद्वह ।।
यद्दत्त्वा सुखभागी स्यादिह लोके परत्र च ।। १ ।।
शय्यादानं प्रयच्छंति सर्वदैव द्विजोत्तमाः ।।
अनित्यं जीवितं यस्मात्कोन्यः पश्चात्प्रदास्यति ।। २ ।।
तावत्स बंधुः स पिता यावज्जीवति भारत ।।
मृतो मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ।। ३ ।।
तस्मात्स्वयं प्रदातव्यं शय्याभोज्यजलादिकम् ।।
आत्मैव ह्यात्मनो बन्धुरिति संचिंत्य चेतसि ।। ४ ।।
आत्मैव यो हि नात्मानं दानभोगैः समर्चयेत् ।।
कोऽन्यो हिततरस्तस्मात्कः पश्चात्पूजयिष्यति ।। ५ ।।
तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम् ।।
दंतपत्रचितां रम्यां हिमपट्टैरलंकृताम् ।। ६ ।।
हंसतूलीप्रतिच्छन्नां सुभगां सोपधानिकाम् ।।
प्रच्छादनपटीयुक्तां गंधधूपाधिवासिताम् ।। ७ ।।
तस्यां संस्थापयेद्धैमं हरिं लक्ष्मीसमन्वितम् ।।
उच्छीर्षके धृतं चैव कलशं परिकल्पयेत् ।। ८ ।।
विज्ञेयं पांडव सदा सनिद्राकल्पकं बुधैः ।।
तांबूलं कुंकुमक्षोदकर्पूरागरु चंदनम् ।। ९ ।।
दीपकोपानहच्छत्रचामरासनभोजनम् ।।
पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैव हि ।। 4.184.१० ।।
शयनस्थस्य भवति यदन्यदुपकारकम् ।।
भृंगारकाद्यपुष्पाणि पंचवर्णवितानकम् ।। ११ ।।
शय्यामेवंविधां कृत्वा ब्राह्मणायोपदापयेत् ।।
सपत्नीकाय संपूज्य पुण्येऽह्नि विधिपूर्वकम् ।। १२ ।।
नमस्ते सर्वदेवेश शय्यादानं कृतं मया ।।
देहि तस्माच्छांतिफलं नमस्ते पुरुषोत्तम ।। १३ ।।
यथा न कृष्ण शयनं शून्यं सागरजातया ।।
शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ।। १४ ।।
दत्त्वैवं तल्पममलं प्रणिपत्य विसर्जयेत् ।।
एकादशाहेऽपि तथा विधिरेष प्रकीर्तितः ।। १५ ।।
 ददाति यदि धर्मार्थं मानवो बांधवे मृते ।।
विशेषं चात्र राजेंद्र कथ्यमानं निबोध मे ।। १६ ।।
तेनोपभुक्तं यद्वस्तु किंचित्पूर्वं गृहे सता ।।
तद्गात्रलग्नं च तथा वस्त्रवाहनभाजनम् ।। १७ ।।
यदिष्टं च तथास्यासीत्तत्सर्वं परिकल्पयेत् ।।
स एव पुरुषो हैमस्तस्यांतं स्थापयेत्तथा ।। १८ ।।
पूजयित्वा प्रदातव्यो मृतशय्या यथोदिता ।।
स्वर्गे पुरंदरगृहे सूर्यपुत्रालयेथ वा ।। १९ ।।
सुखं वसत्यसौ जंतुः शय्यादानप्रभावतः ।।
पीडयंति न तं याम्याः पुरुषा भीषणाननाः ।। 4.184.२० ।।
न धर्मेण न शीतेन बाध्यते स नरः क्वचित् ।।
अपि पापसमायुक्तः स्वर्गलोके महीयते ।। २१ ।।
विमानवरमारूढः सेव्यमानोप्सरोगणैः ।।
आभूतसंप्लवं यावत्तिष्ठेत्पातकवर्जितः ।। २२ ।।
शय्याप्रदानममलं तव पांडुपुत्रसंकीर्तितं सकलसौख्यानिधानमेतत् ।।
तयो ददाति विधिवत्स्वयमेव नाके तल्पे विकल्परहितः स विभाति सत्यम् ।। २३ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शय्यादानविधिवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ।। १८४ ।।