भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८७

हिरण्याश्वरथदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि तव पांडुकुलोद्वह ।।
पुण्यं हेमरथं नाम महापातकनाशनम् ।। १ ।।
पुण्येऽह्नि विप्रकथिते स्वनुलिप्ते गृहांगणे ।।
कृष्णाजिनतिलान्कृत्वा कांचनं स्थापयेद्रथम् ।। २ ।।
चतुरस्रं महाभाग चतुश्चक्रं सकूबरम् ।।
ब्रह्माणमग्रतः कृत्वा गृहीतप्रग्रहं शुभम् ।। ३ ।।
इंद्रनीलेन कुंभेन ध्वजरूपेण संयुतम् ।।
लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ।। ४ ।।
चत्वारः पूर्णकलशा धान्यान्यष्टादशैव तु ।।
कौशेयवस्त्रसंवीतमुपरिष्टाद्वितानकम् ।। ५ ।।
मध्ये तु फलसंयुक्तं पुरुषेण समन्वितम् ।।
योगयुक्तः पुमान्कार्यस्तं च तत्राधिवासयेत् ।। ६ ।।
एवंविधं पूजयित्वा माल्यगंधानुलेपनैः ।।
चक्ररक्षावुभौ तस्य कार्यौ विश्वकुमारकौ ।। ७ ।।
पुण्यं कालं ततः प्राप्य स्नातः संपूज्य देवताः ।।
त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः ।। ६ ।।
शुक्लमाल्यांबरधर इमं मंत्रमुदीरयेत् ।। ९ ।।
नमोनमः पापविनाशनाय विश्वात्मने देवतुरंगमाय ।।
धात्रामधीशाय भवाभवाय रथस्य दानान्मम देहि शांतिम् ।। 4.187.१० ।।
वस्वष्टकादित्यमरुद्गणानां त्वमेव धाता परमं निधानम् ।।
यतस्ततो मे हृदयं प्रयातु धर्मैकतानत्वमघौघनाशात् ।। ११ ।।
इति तुरगरथप्रदानमेतद्भवभयसूदनमंत्रं यः करोति ।।
सकलुषपटलैर्विमुक्तदेहः परममुपैति पदं पिनाकपाणेः ।। १२ ।।
देदीप्यमानवपुषा च जितप्रभावमाक्रम्य मडलमखंडलचंडभानोः ।।
सिद्धांगनानयनयुग्मप्रनि पीयमानवक्त्रांबुजेंऽबुजभवेन चिरं सहास्ते ।। १३ ।।
इति पठति शृणोति वा य एतत्कनकतुरंगरथप्रदानमस्मिन् ।।
न स नरकपुरं व्रजेत्कदाचिन्नरकरिपोर्भवनं प्रयाति भूयः ।। १४ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वरथदानविधिवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ।। १८७ ।।