भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८९

हेमहस्तिदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
कथयिष्ये महाराज हेमहस्तिरथं तव ।।
यस्य प्रदानाद्भवनं वैष्णवं याति मानवः ।। १ ।।
पर्वकालं समासाद्य संक्रांतौ ग्रहणेऽपि वा ।।
कुर्याद्देवरथाकारं रथं मणिविभूषितम् ।। २ ।।
वलभीभिर्विचित्राभिश्चतुश्चक्रसमन्वितम्।।
चतुर्भिर्हेममातंगैर्युक्तं हेमविभूषितम् ।। ३ ।।
ध्वजे च गरुडं कुर्यात्कूबराग्रे विनायकम् ।।
लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् ।। ४ ।।
मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम् ।।
कृष्णाजिनतिलद्रोणं कृत्वा तं स्थापयेद्रथम् ।। ५ ।।
नानाफलसमायुक्तमुपरिष्टाद्वितानकम्।।
कौशेयवस्त्रसंवीतमम्लानकुसुमार्चितम् ।। ६ ।।
कुर्यात्पंचपलादूर्ध्वमाशताच्च नरोत्तम ।।
ततः स्नात्वा समभ्यर्च्य पितॄन्देवान्यथाविधि ।। ७ ।।
त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः ।।
इममुच्चारयेन्मंत्रं सर्वसौख्यप्रदायकम् ।। ८ ।।
नमोनमः शंकरपद्मजार्कलोकेशविद्याधरवासुदेवैः ।।
त्वं सेव्यसे वेदपुराणयज्ञैस्तेजो हि नः स्यंदन पाहि तस्मात् ।। ९ ।।
यत्तत्पदं परमगुह्यतमं पुराणमानंदहेतुगणरूपविमुक्तबन्धाः ।।
योगैकमानसदृशो मुनयः समाधौ पश्यंति तत्त्वमसि नाथ रथेति रूढः ।। 4.189.१० ।।
यस्मात्त्वमेव भवसागरसंप्लुतानामानंदभांडचितमध्यगपानपात्रम् ।।
तस्मादघौघशमनेन कुरु प्रसादं चामीकरेभरथ माधव संप्रदानात् ।। ११ ।।
इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत्सकलपापविमुक्तदेहः ।।
विद्याधरामरमुनींद्रगणाभिजुष्टं प्राप्नोत्यसौ पदमतींद्रियमिंदुमौलेः ।। १२ ।।
कृतदुरितवितानातुष्टिसद्वह्निपालव्यतिकरकृतदेहोद्वेगभानोऽपि बंधून्।।
नयति च पितृपौत्रान्रौरवादप्यशेषात्कृतगजरथदानः शाश्वतं सद्म विष्णोः ।। १३ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हेमहस्तिरथदानविधिवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ।। १८९ ।।