भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९०

विश्वचक्रदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पुनरेव प्रवक्ष्यामि दानमत्यद्भुतं तव ।।
विश्वचक्रमिति ख्यातं सर्वपापविनाशनम् ।। १ ।।
तपनीयस्य शुद्धस्य विशुद्धात्माथ कारयेत् ।।
श्रेष्ठं पलसहस्रेण तदर्धेन तु मध्यमम् ।। ।।२।।
तस्याप्यर्द्धं कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् ।।
तथा विंशत्पलादूर्ध्वमशक्तोऽपि निवेदयेत् ।। ३ ।।
षोडशारं ततश्चक्रं भ्रमन्नेम्यष्टकावृतम् ।।
नाभिपद्मेस्थितं विष्णुं योगारूढं चतुर्भुजम् ।। ४ ।।
शंखचक्रेऽस्य पार्श्वस्थे देव्यष्टकसमावृतम् ।।
द्वितीयावरणे तद्वत्पूर्वतो जलशायिनम्।। ५ ।।
अत्रिर्भृगुर्वशिष्ठश्च ब्रह्मा कश्यप एव च ।।
मत्स्यः कूर्मो वराहश्च नारसिंहोथ वामनः ।।६।।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।।
तृतीयावरणे गौरी मनुभिर्वसुर्भिर्युता ।। ७ ।।
चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च ।।
पञ्चमे पञ्च भूतानि रुद्राश्चैकादशैव तु ।।८।।
लोकपालाष्टकं षष्ठे दिङ्मातंगास्तथैव च ।।
सप्तमेऽस्त्राणि सर्वाणि मंगलानि च कारयेत् ।। ९ ।।
अन्तरांतरतो देवान्विन्यसेदष्टमे पुनः ।।
दशहस्तं ततः कृत्वा पताकातोरणान्वितम् ।। 4.190.१० ।।
मंडपं कुण्डमेकं च कारयेद्वस्त्रसंयुतम् ।।
चतुर्हस्ता भवेद्वेदी मध्ये तस्यास्ततो न्यसेत् ।। ११ ।।
कृष्णाजिनोपरिगतं विश्वचक्रं विधानतः ।।
तथाष्टादशधान्यानि रसाश्च लवणादयः ।। १२ ।।
पूर्णकुम्भाष्टकं तद्वद्वस्त्रमाल्यविभूषितम् ।।
फलानि दापयेत्पार्श्वे पञ्चवर्णवितानकम् ।। १३ ।।
अधिवास्य ततश्चक्रं पश्चाद्धोमं समाचरेत् ।।
चातुश्चरणिकांस्तत्र ब्राह्मणांश्चतुरोथ वा ।।१४।।
होमं कुर्युर्जितात्मानो वस्त्राभरणभूषिताः ।।
होमद्रव्यसमोपेताः स्रुक्स्रुवैस्ताम्रभाजनैः ।। १५ ।।
चक्रप्रतिष्ठितानां तु सुराणां होम इष्यते ।।.
तल्लिंगैर्जुहुयान्मन्त्रैः सर्वोपद्रवशांतये ।। १६ ।।
ततो मंगलशब्देन स्नातः शुक्लांबरो गृही ।।
होमाधिवासनांते तु गृहीतकुसुमांजलिः ।। १७ ।।
इममुच्चारयन्मंत्रं कृत्वा तत्त्रिःप्रदक्षिणम् ।।
नमो विश्वंभरायेति विश्वचक्रात्मने नमः ।।
परमानंदरूपी त्वं पाहि नः पापकर्दमात् ।। १८ ।।
तेजोमयमिदं यस्मात्सदा पश्यंति सूरयः।।
हृदि तत्र गुणातीतं विश्वचक्रं नमाम्यहम् ।। १९ ।।
वासुदेवे स्थितं चक्रं तस्य मध्ये तु माधवः ।।
अन्योन्याधाररूपेण प्रणमामि स्थिताविह ।। ।। 4.190.२० ।।
विश्वचक्रमिदं यस्मात्सर्वपापहरं हरेः ।।
आयुधं चाधिवासश्च तस्माच्छान्तिं ददातु मे ।। २१ ।।
इत्यामंत्र्य च यो दद्याद्विश्वचक्रं विमत्सरः ।।
विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ।। २२ ।।
वैकुण्ठलोकमासाद्य चतुर्बाहुनरावृतम् ।।
सेव्यतेऽप्सरसां संघैस्तिष्ठेत्कल्पशतत्रयम् ।। २३ ।।
प्रणमेद्वाथ यः कृत्वा विश्वचक्रं दिनेदिने ।।
तस्यायुर्वर्द्धते दीर्घं लक्ष्मीस्तु विपुला भवेत् ।। २४ ।।
तस्माच्चक्रं सदा कार्यं धार्यं च स्वगृहे नरैः ।।
कांचनं वाथ रौप्यं वा तदभावेऽथ ताम्रजम् ।। २५ ।।
इति सकलजगत्सुराधिवासं वितरति यस्तपनीयषोडशारम् ।।
हरिभुवनगतः स सिद्धसंघैश्चिरमधिगम्य नमस्यतेऽप्सरोभिः ।। २६ ।।
अथ सुदर्शनतां प्रयाति शत्रोर्मदनसुदर्शनतां च कामिनीभ्यः ।।
स सुदर्शनकेशवानुरूपः कनकसुदर्शनदानदग्धपापः ।। २७ ।।
कृतगुरुदुरितोऽपि षोडशारप्रवितरणात्प्रवराकृतिर्मुरारेः।।
अभिभवति भवोद्भवानि भित्त्वा भवमभितो भवने भवानि भूयः ।। २८ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विश्वचक्रदानविधिवर्णनं नाम नवत्युत्तरशततमोऽध्यायः ।।१९०।।