भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०७

श्रीकृष्णस्य द्वारकागमनवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
व्रतं दानमथो राजंस्तव धर्माः प्रकाशिताः ।।
धर्ममूलं यतश्चेदं तस्माद्धर्मपरो भव ।। १ ।।
जानताऽपि मया पार्थ कामार्थौ न प्रकाशितो ।।
यतः स्वयं प्रवृत्तोत्र लोकः किमनुवर्ण्यते ।। २ ।।
कामिनो वर्णयन्कामाँल्लोभं लुब्धस्य वर्णयन् ।।
नरः किं फलमाप्नोति कूपेंऽधमिव पातयन् ।। ३ ।।
भविष्योत्तरमेतत्ते कथितं पांडुनंदन ।।
सदाचारवतां पुंसां व्रतदानसमुच्चयः ।।४।।
यद्दृष्टमितिहासेषु पुराणेषु च भारत ।।
वेदवेदांगसंबद्धं तत्सर्वमिह दर्शितम् ।।५।।
लोकवेदविरुद्धं यत्कथ्यते मनुजोत्तम ।।
न तत्रास्था प्रकर्तव्या विप्रलापो हि स स्मृतः ।। ६ ।।
अतिस्नेहेन भवतो ममैतत्समुदाहृतम् ।।
ऋषीणां पुरतः पार्थ कुंठा भवति भारती ।। ७ ।।
नैतत्प्रकाशनीयं हि दांभिकाय शठाय वा ।।
नास्तिकायान्यमनसे कुतर्कोपहताय च ।। ८ ।।
साधुवृत्ताय दांताय सत्यार्जवरताय च ।।
एतदाख्यायमानं हि शुभामुत्पादयेद्गतिम् ।।९।।
सामान्यमेतत्सुरसत्तमानां वर्णाश्रमाणां च नरेंद्रचन्द्र ।।
ख्यातं भविष्योत्तरनामधेयं मया पुराणं तव सौहृदेन ।।4.207.१०।।
धर्मः स्वयं पार्थ भवानिह त्वं धर्मार्थविद्दृष्टपरावरश्च ।।
पृष्टोऽस्म्यतो धर्ममहं च वच्मि श्रद्धेयमेतत्सुतरां जनस्य ।। ११ ।।
यास्याम्यहं द्वारवतीं पुनश्च यज्ञं समेष्यामि महोत्सवे च ।।
कालस्य सर्वं हि वशे विदित्वा नैवानुतापो भवतात्र कार्यः ।। १२ ।।
इत्युक्तवान्यातुकामः प्रहृष्टः संपूजितः पांडुसुतैर्महात्मा ।।
पृष्ट्वा सुहृज्ज्ज्ञातिजनं हि सर्वं जगाम विप्रान्प्रणिपत्य कृष्णः ।। १३ ।।
यद्याज्ञवल्क्यमुनिना भगवान्वशिष्ठः पृष्टः किलोत्तरमुवाच बहुप्रकारम् ।।
कृष्णेन पांडुतनयस्य च यत्प्रदिष्टं व्यासेन तत्कृतमहो मुनिपुंगवेन ।। १४ ।।
जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः ।।
यस्यास्यकमलगलित वाङ्मधुपुण्यं जगत्पिबति ।।१५।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे समाप्तिवर्णनं श्रीकृष्णस्य द्वारकां प्रति गमनवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ।। २०७ ।।