भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०८

अनुक्रमणिकाकथनम् ( अथ वृत्तांताः ।।)

व्यासानुगमनं पूर्वं ब्रह्मांडस्य समुद्भवः ।।
माया च वैष्णवी यस्मात्संसारे दोषकीर्तनम् ।। १
पापभेदस्ततस्तस्माच्छुभाशुभविनिर्णयः ।।
शकटव्रतमाहात्म्यं तिलकव्रतकीर्तनम् ।। २ ।।
अशोककरवीराख्यं व्रतं तस्माच्च कोकिलम् ।।
बृहत्तपोव्रतं नाम रुद्रोपोषणमेव च ।। ३ ।।
द्वितीयाव्रतमाहात्म्यमशून्य शयनं तथा ।।
कामाख्या तु तृतीया च मेघपालीव्रतं तथा ।। ४ ।।
पंचाग्निसाधना रम्या तृतीयाव्रतमुत्तमम् ।।
त्रिरात्रं गोष्पदं नाम हरकाली व्रतं तथा ।। ५ ।।
ललिताख्या तृतीया च योगाख्या च तथापरा।।
उमामहेश्वरं नाम तथा रंभातृतीयकम् ।। ६ ।।
सौभाग्याख्या तृतीया च आर्द्रानंदकरी था ।।
चैत्रे भाद्रपदे माघे तृतीयाव्रतमुच्यते ।। ७ ।।
अनंतरी तृतीया च गणशांतिव्रतं तथा ।।
सारस्वतव्रतं नाम पंचमीव्रत मुच्यते ।। ८ ।।
तथा श्रीपंचमी नाम षष्ठी शोकप्रणाशिनी ।।
फलषष्ठी च मंदारषष्ठीव्रतमथोच्यते ।। ९ ।।
ललिताव्रतषष्ठी च षष्ठी कार्तिकसंज्ञिता ।।
महत्तपः सप्तमी च विभूषा सप्तमी तथा ।। 4.208.१० ।।
आदित्यमंडपविधिस्त्रयोदशीति सप्तमी ।।
कृकवाकुप्लवङ्गा च तथैवाभयसप्तमी ।। ११ ।।।
कल्याणसप्तमी नाम शर्करासप्तमीव्रतम् ।।
सप्तमी कमलाख्या च तथान्या शुभसप्तमी ।। १२ ।।
स्नपनव्रतसप्तम्यौ तथैवाचल सप्तमी ।।
बुधाष्टमीव्रतं नाम तथा जन्माष्टमीव्रतम् ।। १३ ।।
दूर्वाकृष्णाष्टमी प्रोक्ता अनयाव्रतमष्टमी ।।
अष्टम्यर्काष्टमी चाथ वृक्षनवमीव्रतम्।। ।।। १४ ।।
ध्वजाख्या नवमी चैव उल्काख्या नवमी तथा ।।
दशावतारव्रतकं तथाशादशमीव्रतम् ।। १५ ।।
रोहिणींहरिशंभुब्रह्मसूर्यावियोगकम्।।
गोवत्सद्वादशीनाम व्रतमुक्तं ततः परम् ।। १६ ।।
नीराजनद्वादशी च भीष्मपंचकमेव च ।।
मल्लिकाख्या द्वादशी च भीमा द्वादशिकोत्तमा ।। ।। १७ ।।
श्रवणद्वादशी नाम संप्राप्तिद्वादशीव्रतम् ।।
गोविन्दद्वादशीनाम व्रतमुक्तं ततः परम्।।१८।।
अखंडद्वादशीनाम तिलद्वादश्यतः परम् ।।
सुकृतद्वादशी नाम धरणीव्रतमेव च ।। १९ ।।
विशोकद्वादशी नाम विभूतिद्वादशीव्रतम् ।।
पुष्यर्क्षद्वादशी चैव द्वादशी श्रवणर्क्षगा ।। 4.208.२० ।।
अनंगद्वादशी चैव अङ्गपादव्रतं तथा ।।
निम्बार्ककरवीराथ यमा दर्शत्रयोदशी ।।
अनंगद्वादशी चापि पालिरम्भाव्रते तथा ।। २१ ।।
चतुर्दशीव्रतं प्रोक्तं ततोऽनन्तचतुर्दशी ।।
श्रावणीव्रतनक्तं च चतुर्दश्यष्टमीदिने ।। २२।।
व्रतं शिवचतुर्दश्यां फलत्यागचतुर्दशी ।।
वैशाखी कार्तिकी माघी व्रतमेतदनंतरन् ।। २३ ।।
कार्तिक्यां कृत्तिकायोगे कृत्तिकाव्रतमीरितम् ।।
फाल्गुने पूर्णिमायां तु व्रतं पूर्णमनोरथम् ।। २४ ।।
अशोकपूर्णिमा नाम अनंतव्रतमेव च ।।
व्रतं हि सांभरायिण्यं नक्षत्रपुरुषव्रतम् ।। २५ ।।
शिवनक्षत्रपुरुषं संपूर्णं येन मुच्यते ।।
कामदानव्रतं नाम वृन्ताकविधिरेव च ।। २६ ।।
आदित्यस्य दिने नक्तं संक्रात्युद्यापने फलम् ।।
भद्राव्रतमगस्त्यार्घो नवचन्द्रार्कमेव च ।। २७ ।।
अर्घः शुक्रबृहस्पत्योः पंचाशीति व्रतानि च ।।
माघस्नानं नित्यस्नानं रुद्रस्तानविधिस्तथा ।। २८ ।।
चंद्रार्कग्रहणे स्नानं विधिश्चान्नाशने तथा ।।
वापीकूपतडागानामुत्सर्गो वृक्षयाजनम् ।। २९ ।।
देवपूजादीपदानवृषोत्सर्गविधिस्तथा ।।
फाल्गुन्युत्सवकं नाम तथान्यः सदनोत्सवः ।। 4.208.३० ।।
भूतमाता च श्रावण्यां रक्षाबंधविधिस्तथा ।।
विधिस्तथा नवम्यास्तु तथा चन्द्रमहोत्सवः ।। ३१ ।।
दीपालिकायां तु होमो लक्षहोमविधिस्तथा ।।
कोटिहोमो महाशीतिर्गणनाथस्य शातिका ।। ३२ ।।
तथा नक्षत्रहोमोथ गोदानविधिरेव च ।।
गुडधेनुघृतधेनुतिलधेनुव्रतं तथा ।। ३३ ।।
जलधेनुविधिः प्रोक्तो लवणस्य तथा परा ।।
धेनुः कार्यासमंज्ञात्वा नवनीतस्य चापरा ।।
सुवर्णधेनुश्च तथा देवकार्यं चिकीर्षुभिः ।। ३४ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संक्षिप्तानुक्रमणिकाकथनं नामाष्टोत्तरद्विशततमोऽध्यायः ।। २०८ ।।

।। इति चतुर्थमुत्तरपर्व ।। ४ ।।

समाप्तोऽयं भविष्यपुराणग्रन्थः ।