भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/विषयानुक्रमणिका

अथोत्तरपर्वस्थविषयानुक्रमणिका ।। ४ ।।
१ ३७६ मङ्गलाचरणम्, छत्राभिषिक्तयुधिष्ठिरमहाराजंप्रति व्यासाद्यनेकमहर्षिसमागमनम् युधिष्ठिरेण तान्प्रति स्वज्ञातिवधजन्यपापनिवृत्यर्थं नानाविधधर्मशुश्रूषया प्रश्नकरणम्, व्यासस्य श्रीकृष्णं प्रति प्रश्नोत्तरपूर्वकधर्मर्वर्णने निर्वर्ण्य प्रशंस्य च स्वाश्रमाय गमनम् श्लो. ३०
२ ३७६ श्रीकृष्णयुधिष्ठिरयोः संवादः, श्रीकृष्णेन युधिष्ठिरं प्रति सकलब्रह्माण्डोत्पत्तिवृत्ता- न्तकथनवर्णनम् श्लो, ५१
३ ३७७ भगवन्मायास्वरूपदर्शनवृत्तान्तवणर्नम् श्लो. १०७
४ ३७९ जन्मसंसारदोषाख्यापनवर्णनम् श्लो, १३५
५ ३८२ अधर्मपापभेदवर्णनम् श्लो. ८५
६ ३८४ शुभाशुभगतिफलप्राप्तिवर्णने यमयातनाप्रकारवर्णनम् श्लो. २०९
७ ३८८ शकटव्रतमाहात्म्यवर्णनम् श्लो. ३१
८ ३८९ तिलकव्रतमाहात्म्यवर्णनम् श्लो, २५
९ ३९० अशोकव्रतमाहात्म्यवर्णनम् श्लो १७
१० ३९० करवीरव्रतमाहात्म्यवर्णनम् श्लो ९
११ ३९० कोकिलाव्रतमाहात्म्यवर्णनम् श्लो २३
१२ ३९१ बृहत्तपोव्रतमाहात्म्यवर्णनम् श्लो. ३८
१३ ३९१ जातिस्मरत्वप्रदभद्रोपवासव्रतमाहात्म्यवर्णनम् श्लो. १००
१४ ३९३ यमद्वितीयाव्रतमाहात्म्यवर्णनम् ४, २७
१५ ३९४ अशून्यशयनव्रतमाहात्म्यवर्णनम् श्लो२३
१६ ३९५ मधूकतृतीयाव्रतमाहात्म्यवर्णनम् श्लो १६
१७ ३९५ मेघपालीतृतीयाव्रतमाहात्म्यवर्णनम् श्लो. १४
१८ ३९५ रंभातृतीयाव्रतमाहात्म्यवर्णनम् श्लो. ३६
१९ ३९६ गोष्पदतृतीयाव्रतमाहात्म्यवर्णनम् श्लो. १६
२० ३९६ हरितालीतृतीयाव्रतमाहात्म्यवर्णनम् श्लो. २८
२१ ३९७ ललितातृतीयाव्रतमाहात्म्यवणर्नम् श्लो. ४४
२२ ३९८ अवियोगतृतीयाव्रतमाहात्म्यवर्णनम् श्लो, ३६
२३ ३९९ उमामहेश्वरव्रतमाहात्म्यवर्णनम् श्लो. २८
२४ ३९९ पुनः प्रकारान्तरेण रंभाव्रतमाहात्म्यवर्णनम् श्लो. ३६
२५ ४०० सौभाग्याष्टकतृतीयाव्रतमाहात्म्यवर्णनम् श्लो. ४४
२६ ४०१ रसकल्याणिनीव्रतमाहात्म्यवर्णनम् श्लो, ६८
२७ ४०२ आर्द्रानन्दकरीतृतीयाव्रतमाहात्म्यवर्णनम् श्लो. २७
२८ ४०३ चैत्र-भाद्रपद-माघ-तृतीयाव्रतमाहात्म्यवर्णनम् श्लो, ५८
२९ ४०४ अनन्तरतृतीयाव्रतमाहात्म्यवर्णनम् श्लो. ७७
३० ४०६ अक्षय्यतृतीयाव्रतमाहात्म्यवर्णनम् श्लो. १९
३१ ४०६ अंगारकचतुर्थीव्रतमाहात्म्यवर्णनम् श्लो. ६२
३२ ४०८ विनायकस्नपनचतुर्थीव्रतमाहात्म्यवर्णनम् श्लो. ३०
३३ ४०९ विनायकचतुर्थीव्रतमाहात्म्यवर्णनम् श्लो. १३
३४ ४०९ पंचमे व्रते शांतिव्रतमाहात्म्यवर्णनम् श्लो १०
३५ ४०९ सारस्वतव्रतमाहात्म्यवर्णनम् श्लो. २०
३६ ४१० नागपंचमीव्रतमाहात्म्यवर्णनम् श्लो. ६१
३७ ४११ श्रीपञ्चमीव्रतमाहात्म्यवर्णनम् श्लो, ९८
३८ ४१२ विशोकषष्ठीव्रतमाहात्म्यवर्णनम् श्लो. १७
३९ ४१३ कमलषष्ठीव्रतमाहात्म्यवर्णनम् श्लो १५
४० ४१३ मन्दारषष्ठीव्रतमाहात्म्यवर्णनम् श्लो, १५
४१ ४१३ ललिताषष्ठीव्रतमाहात्म्यवर्णनम् श्लो. १८
४२ ४१४ कार्त्तिकेयपूजाषष्ठीव्रतमाहात्म्यवर्णनम् श्लो, २५
४३ ४१४ विजयसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, ३०
४४ ४१५ आदित्यमण्डलविधिवर्णनम् श्लो. ९
४५ ४१५ त्रयोदशवर्ज्यसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, ५
४६ ४१५ कुक्कुटमर्कटीव्रतमाहात्म्यवर्णनम् श्लो, ४३
४७ ४१६ उभयसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, २५
४८ ४१७ कल्याणसप्तमव्रतमाहात्म्यवर्णनम् श्लो, १६
४९ ४१७ शर्करासप्तमीव्रतमाहात्म्यवणर्नम् श्लो, १८
५० ४१७ कमलासप्तमीव्रतमाहात्म्यवर्णनम् श्लो. ११
५१ ४१८ शुभसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, १४
५२ ४१८ स्नपनसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, ४०
५३ ४१९ अचलासप्तमीव्रतमाहात्म्यवर्णनम् श्लो. ४८
५४ ४२० बुधाष्टमीव्रतमाहात्म्यवर्णनम् श्लो ५९-
५५ ४२१ जन्माष्टमीव्रतमाहात्म्यवर्णनम् श्लो, ६९
५६ ४२३ दूर्वाष्टमीव्रतमाहात्म्यवर्णनम् श्लो. २३
५७ ४२३ कृष्णाष्टमीव्रतमाहात्म्यवर्णनम् श्लो, ३१
५८ ४२४ अनघाष्टमीव्रतमाहात्म्यवर्णनम् श्लो ७१
५९ ४२५ सोमाष्टमीव्रतमाहात्म्यवर्णनम् श्लो, २३
६० ४२६ श्रीवृक्ष ( बिल्व) नवमीव्रतमाहात्म्यवर्णनम् श्लो. १०
६१ ४२६ ध्वजनवमीव्रतमाहात्म्यवर्णनम् श्लो. ५७
६२ ४२७ उत्कानवमीव्रतमाहात्म्ययवर्णनम् श्लो, १७
६३ ४२८ दशावतारचरित्रव्रतमाहात्म्यवर्णनम् श्लो. ३९
६४ ४२८ आशादशमीव्रतमाहात्म्यवर्णनम् श्लो. ४६
६५ ४२९ तारकद्वादशीव्रतमाहात्म्यवर्णनम् श्लो, ४९
६६ ४३० अरण्यद्वादशीव्रतमाहात्म्यवर्णनम् श्लो, २७
६७ ४३१ रोहिणीचन्द्रव्रतमाहात्म्यवर्णनम् श्लो, १६
६८ ४३१ हरिहरहिरण्यगर्भप्रभाकराणामवियोगव्रतमाहात्म्यवर्णनम् श्लो, २
६९ ४३२ गोवत्सद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. ९०
७० ४३४ गोविन्दशयनोत्थापनद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. ६६
७१ ४३५ नीराजनद्वादशीव्रतमाहात्म्यवर्णनम् श्लो, ४६
७२ ४३६ भीष्मपञ्चकव्रतमाहात्म्यवर्णनम् श्लो ५२
७३ ४३७ मल्लद्वादशीव्रतमाहात्म्यवर्णनम् श्लो, २१
७४ ४३८ भीमद्वादशीव्रतमाहात्म्यबर्णनम् श्लो. ७२
७५ ४३९ श्रवणद्वादशीव्रतमाहात्म्यवर्णनम् श्लो७१
७६ ४४० विजयश्रवणाद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. ६७
७७ ४४२ संप्राप्तिद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. १२
७८ ४४२ गोविंदद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. १४
७९ ४४३ अखण्डद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. २५
८० ४४३ मनोरथद्वादशीव्रतमाहात्म्यवर्णनम् श्लो, ३०
८१ ४४४ उल्काद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. १३
८२ ४४४ सुकृतद्वादशीव्रतमाहात्म्यवर्णनम् श्लो, ७१
८३ ४४५ धरणीव्रतमाहात्म्यवर्णनम् श्लो. १४७
८४ ४४९ विशोकद्वादशीव्रतमाहात्म्यवर्णनम् श्लो. ५६
८५ ४५० विभूतिद्वादशीव्रतमाहात्म्यवर्णनम् श्लो- ५४
८६ ४५१ मदनद्वादशीव्रतमाहात्म्यवर्णनम् श्लो, ३७
८७ ४५२ अबाधकव्रतमाहात्म्यवर्णनम् श्लो, १६
८८ ४५२ मन्दारनिम्बार्ककरवीरमाहात्म्यवर्णनम् श्लो. ९
८९ ४५२ यमदर्शनत्रयोदशीव्रतमाहात्म्यवर्णनम् श्लो. ५२
९० ४५३ अनङ्गत्रयोदशीव्रतमाहात्म्यवर्णनम् श्लो ४९
९१ ४५४ पालीव्रतमाहात्म्यवर्णनम् श्लो, १२
९२ ४५५ रंभाव्रतमाहात्म्यवर्णनम् श्लो, १५
९३ ४५५ आग्नेयीचतुर्दशीव्रतमाहात्म्यवर्णनम् श्लो, ७७
९४ ४५७ अनन्तचतुर्दशीव्रतमाहात्म्यवर्णनम् श्लो ७३
९५ ४५८ श्रवणिकाव्रतमाहात्म्यवर्णनम् श्लो. ४६
९६ ४५९ नक्तोपवासविधानवर्णनम् श्लो, १४
९७ ४५९ शिवचतुर्दशीव्रतमाहात्म्यवर्णनम् श्लो, ३३
९८ ४६० फलत्यागचतुर्दशीव्रतमाहात्म्यवर्णनम् श्लो २६
९९ ४६१ विजयपौर्णमासीव्रतमाहात्म्यवर्णनम् श्लो, ६७
१०० ४६२ वैशाखीकार्तिकीमाघीपौर्णमासीव्रतमाहात्म्यवर्णनम् श्लो. २२
१०१ ४६३ युगादितिथिव्रतमाहात्म्यवर्णनम् श्लो- ३२
१०२ ४६३ वटसावित्रीव्रतमाहात्म्यवर्णनम् श्लो. ९१
१०३ ४६५ कार्तिक्यां कृत्तिकाव्रतमाहात्म्यवर्णनम् श्लो. ४६
१०४ ४६६ पूर्णमनोरथव्रतमाहात्म्यवर्णनम् श्लो. २६
१०५ ४६७ विशोकपूर्णिमाव्रतमाहात्म्यवर्णनम् श्लो. २३
१०६ ४६७ अनन्तव्रतमाहात्म्यवर्णनम् श्लो. ६७
१०७ ४६९ सांभरायणीव्रतमाहात्म्यवर्णनम् श्लो ६९
१४८ ४७० नक्षत्रपुरुषव्रतमाहात्म्यवर्णनम् श्लो ४२
१०९ ४७१ शिवनक्षत्रपुरुषव्रतमाहात्म्यवर्णनम् श्लो ३५
११० ४७२ संपूर्णव्रतमाहात्म्यवर्णनम् श्लो ३५
१११ ४७३ कामदानवेश्याव्रतमाहात्म्यवर्णनम् श्लो ६२
११२ ४७४ वृन्ताकव्रतविधिवर्णनम् श्लो १
११३ ४७४ ग्रहनक्षत्रव्रतमाहात्म्यवर्णनम् श्लो. ४३
११४ ४५७ शनैश्चरव्रतमाहात्म्यवर्णनम् श्लो ५०
११५ ४७६ आदित्यदिननक्तविधिवर्णनम् श्लो २३
११६ ४७७ संक्रान्त्युद्यापनवर्णनम् श्लो. १७
११७ ४७७ विष्टिव्रतमाहात्म्यवर्णनम् श्लो. ४६
११८ ४७८ अगस्त्यार्घ्यविधिव्रतमाहात्म्यवर्णनम् श्लो. ८३
११९ ४८० अभिनवचन्द्रार्घ्यव्रतमाहात्म्यवर्णनम्, १०
१२० ४८० शुक्रबृहस्पत्यर्घपूजाविधिवर्णनम् श्लो. १९
१२१ ४८० व्रतपञ्चाशीतिमाहात्म्यवर्णनम् श्लो १८७
१२२ ४८४ माघस्नानविधिवर्णनम् श्लो ३५
१२३ ४८५ नित्यस्नानविधिवर्णनम् श्लो. ३३
१२४ ४८६ रुद्रस्नानविधिवर्णनम् श्लो, ३२
१२५ ४८६ चन्द्रादित्यग्रहणस्नानविधिवर्णनम् श्लो २०
१२६ ४८७ अपरसांभरायणीयव्रतमाहात्म्यवर्णनम् श्लो, ४८
१२७ ४८८ वापीकूपतडागोत्सर्गविधिवर्णनम् श्लो ९१
१२८ ४९० वृक्षोद्यापनविधिवर्णनम् श्लो. ४५
१२९ ४९. देवपूजाफलव्रतवर्णनम् श्लो, १३
१३० ४९१ दीपदानविधिवर्णनम् श्लो, ६९
१३१ ४९२ वृषोत्सर्गविधिवर्णनम् श्लो, २२
१३२ ४९३ फाल्गुनपूर्णिमोत्सववर्णनम् श्लो. ५१
१३३ ४९४ आन्दोलकविधिवर्णनम् श्लो, ५९
१३४ ४९५ दमनकान्दोलकरथयात्रामहोत्सववर्णनम् श्लो, ७१
१३५ ४९७ मदनमहोत्सवर्णनम् श्लो ३६
१३६ ४९७ भूतमात्रुत्सवविधिवर्णनम् श्लो, ४२
१३७ ४९८ श्रावणपूर्णिमारक्षाबन्धनविधिवर्णनम् श्लो, २३
१३८ ४९९ महानवमीव्रतमाहात्म्यवर्णनम् श्लो, ११५
१३९ ५०१ महेन्द्रध्वजमहोत्सववर्णनम् श्लो. ४३
१४० ५०२ दीपालिकोत्सववर्णनम् श्लो ७३
] १४१ ५०३ नवग्रहलक्षविधिवर्णनम् श्लो. १२१
१४२ ५०६ कोटिहोमविधिवर्णनम् श्लो, ८०
१४३ ५०८ महाशान्तिविधिवर्णनम् श्लो, ४६
१४४ ५०९ गणनाथशान्तिविधिवर्णनम् श्लो. २७
१४५ ५०९ नक्षत्रहोमविधिवर्णनम् श्लो, २३
१४६ ५०९ अपराधशतव्रतवर्णनम् श्लो ६०
१४७ ५११ कांचनपुरीव्रतवर्णनम् श्लो, ८७
१४८ ५१२ कन्याप्रदानमाहात्म्यवर्णनम् श्लो. ११
१४९ ५१३ ब्राह्मणशुश्रूषाविधिवर्णनम् श्लो, ९
१५० ५१३ वृषदानविधिवर्णनम् श्लो. १७
१५१ ५१३ प्रत्यक्षधेनुदानविधिवर्णनम् श्लो, ३९
१५२ ५१४ तिलधेनुदानविधिवर्णनम् श्लो. ४२
१५३ ५१५ जलधेनुदानविधिवर्णनम् श्लो. ७२
१५४ ५१६ घृतधेनुदानविधिवर्णनम् श्लो. १९
१५५ ५१७ लवणधेनुदानविधिवर्णनम् श्लो. २६
१५६ ५१७ काञ्चनधेनुदानविधिवर्णनम् श्लो. २७
१५७ ५१८ रत्नधेनुदानविधिवर्णनम् श्लो. १८
१५८ ५१८ उभयमुखीगोदानविधिवर्णनम् श्लो, १४
१५९ ५१९ गोसहस्रप्रदानविधिवर्णनम् श्लो. ४५
१६० ५२० वृषभदानविधिवर्णनम् १६
१६१ ५२० कपिलादानमाहात्म्यवर्णनम् श्लो, ७९
१६२ ५२२ महिषीदानविधिवर्णनम् श्लो .१
१६३ ५२२ अविदानविधिवर्णनम् श्लो २८
१६४ ५२३ भूमिदानविधिवर्णनम् श्लो, ४२
१६५ ५२४ सौवर्णपृथिवीदानविधिवर्णनम् श्लो ३३
१६६ ५२४ हलपंक्तिदानविधिवर्णनम् श्लो, २९
१६७ ५२५ आपाकदानविधिवर्णनम्. श्लो ३८
१६८ ५२६ गृहदानविधिवर्णनम् श्लो. ४५
१६९ ५२७ अन्नदानमाहात्म्यवर्णनम् श्लो, ७७
१७० '५२८ स्थालीदानविधिवर्णनम् श्लो. ३२
१७१ ५२९ दासीदानविधिवर्णनम् श्लो, २३
१७२ ५३० प्रपादानविधिवर्णनम् श्लो, २६
१७३ ५३० अग्नीष्टिकादानविधिवर्णनम् श्लो, १२
१७४ ५३१ विद्यादानविधिवर्णनम् श्लो, २९
१७५ ५३१ तुलापुरुषदानविधिवर्णनम् श्लो, ९९
१७६ ५३४ हिरण्यगर्भदानविधिवर्णनम् श्लो, ६९
१७७ ५३५ ब्रह्माण्डदानविधिवर्णनम् श्लो. ४६
१७८ ५३६ कल्पवृक्षदानविधिवर्णनम् श्लो. ४३
१७९ ५३७ कल्पलतादानविधिवर्णनम् श्लो. १९
१८० ५३७ गजरथाश्वरथदानविधिवर्णनम् श्लो, ४९
१८१ ५३८ कालषुरुषदानविधिवणर्नम् श्लो. २७
१८२ ५३९ सप्तसागरदानविधिवर्णनम् श्लो, १९
१८३ ५३९ महाभूतघटदानविधिवर्णनम् श्लो, १७
१८४ ५४० शय्यादानविधिवर्णनम् श्लो. २३
१८५ ५४० आत्मप्रतिकृतिदानविधिवर्णनम् श्लो. १७
१८६ ५४१ हिरण्याश्वदानविधिवर्णनम् श्लो १४
१८७ ५४१ हिरण्याश्वरथदानविधिवर्णनम् श्लो. १४
१८८ ५४१ कृष्णाजिनदानविधिवर्णनम् श्लो. २१
१८९ ५४२ हेमहस्तिरथदानविधिवर्णनम् श्लो. १३
१९० ५४२ विश्वचक्रदानविधिवर्णनम् श्लो. २८
१९१ ५४३ भुवनप्रतिष्ठामाहात्म्यवर्णनम् श्लो ६८
१९२ ५४४ नक्षत्रदानविधिवर्णनम् श्लो. ३९
१९३ ५४५ तिथिदानमाहात्म्यवर्णनम् श्लो. ६६
१९४ ५४६ वराहदानविधिवर्णनम् श्लो, २२
१९५ ५४७ धान्यपर्वतदानविधिवर्णनम् श्लो, ४८
१९६ ५४८ लवणपर्वतदानविधिवर्णनम् श्लो. ११
१९७ ५४८ गुडाचलदानविधिवर्णनम् श्लो २६
१९८ ५४९ हेमाचलदानविधिवर्णनम् श्लो. ९
१९९ ५४९ तिलाचलदानविधिवर्णनम् श्लो. २६
२०० ५५० कार्पासाचलदानविधिवर्णनम् श्लो. १०
२०१ ५५० घृताचलदानविधिवर्णनम् श्लो. १३
२०२ ५५० रत्नाचलदानविधिवर्णनम् श्लो. १३
२०३ ५५० रौप्याचलदानविधिवर्णनम् श्लो ११
२०४ '५५१ शर्कराचलदानविधिवर्णनम् श्लो ३८
२०५ ५५२ सदाचारधर्मवर्णनम्, श्लो. १५३
२०६ ५५५ रोहिणीचन्द्रशयनव्रतमाहात्म्यवर्णनम् श्लो. ३०
२०७ ५५५ कृष्णयुधिष्ठिरसंवादसमाप्तिः, श्रीकृष्णस्य द्वारकां प्रति गमनवर्णनम् श्लो. १५
२०८ ५५६ उत्तरपर्वस्यसंक्षिप्तविषयानुक्रमणिकावर्णनम्, ग्रन्थसमाप्तिवर्णनम् श्लो. ३४