भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः/शीतपित्तोदर्दकोठोत्कोठाधिकारः

← कुष्ठरोगाधिकारः भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः
शीतपित्तोदर्दकोठोत्कोठाधिकारः
श्रीभावमिश्रः
विसर्पाधिकारः  →


अथ पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः ५५
शीतमारुतसम्पर्कात्प्रवृद्धौ कफमारुतौ
पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः १
पिपासाऽरुचिहृल्लास देहसादाङ्गगौरवम्
रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् २
वरटीदष्टसंस्थानः शोथः सञ्जायते बहिः
सकण्डूतोदबहुलश्छर्दि ज्वरविदाहवान्
वाताधिकतमं विद्याच्छीतपित्तमिमं भिषक् ३
सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः
शैशिरः श्लेष्मबहुल उदर्दइति कीर्त्तितः ४
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः ५
मण्डलानि सकण्डूनि रागवन्ति बहूनि च
सानुबन्धस्तु स प्राज्ञैरुत्कोठ इति कथ्यते ६
शीतपित्ते तु वमनं पटोलारिष्टवासकैः
त्रिफलापुरकोष्णाभिर्विरेकश्च प्रशस्यते ७
अभ्यङ्गः कटुतैलेन सेकश्चोष्णेन वारिणा
त्रिफलां क्षौद्र्रसंयुक्तां खादेच्च नवकार्षिकम् ८
त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता
गुटिका शीतपित्तार्शोभगन्दरवतां हिता ९
इति नव कार्षिकः
सितां त्रिकटुसंयुक्तां गुडमामलकैः सह
यवानीं खादयेच्चापि सव्योषक्षारसंयुताम् १०
आर्द्र्रकस्य रसःपेयः पुराणगुडसंयुतः
शीतपित्तापहः श्रेष्ठो वह्निमान्द्यविनाशनः ११
सिद्धार्थरजनीकल्कैः प्रपुन्नाटतिलैः सह
कटुतैलेन सम्मिश्रमेतदुद्वर्त्तनं हितम् १२
सुगुडं दीप्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः
तस्य नश्यति सप्ताहादुदर्दःसर्वदेहजः १३
घृतं पीत्वा महातिक्तं शोणितं मोक्षयेत्तथा
स्निग्धस्विन्नस्य संशुद्धिमादौ कोठे समाचरेत्
उत्कोठे शुद्धदेहस्य कुष्ठघ्नीं कारयेत्क्रियाम् १४
निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राणि नरः प्रयुञ्ज्यात्
विस्फोटकण्डूकृमिशीतपित्तमुदर्दकोठौ च कफञ्च हन्यात् १५
आर्द्र कं प्रस्थमेकं स्याद् गोघृतं कुडवद्वयम्
गोदुग्धं प्रस्थयुगलं तदर्द्धं शर्करा मता १६
पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्
चित्रकञ्च विडङ्गञ्च मुस्तकं नागकेशरम् १७
त्वगेलापत्रकर्चूरं प्रत्येकं पलमात्रकम्
विधाय पाकं विधिवत्खादेत्तत्पलसम्मितम् १८
इदमार्द्र कखण्डं हि प्रातर्भुक्तं व्यपोहति
शीतपित्तमुदर्दञ्च कोठमुत्कोठमेव च
यक्ष्माणं रक्तपित्तञ्च कासं श्वासमरोचकम्
वातगुल्ममुदावर्तं शोथं कण्डूं कृमीनपि २०
दीपयेदुदरे वह्निं बलं वीर्यञ्च वर्द्धयेत्
वपुः पुष्टं प्रकुरुते तस्मात्सेव्यमिदं सदा २१
इति पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः समाप्तः ५५