भृगुसंहिता/द्वितीयोऽध्यायः

← प्रथमोऽध्यायः भृगुसंहिता
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

अथद्वितीयोऽध्यायः.
शङ्कुस्थापनम्
अतःपरंप्रवक्ष्यामि शङ्कुस्थापनमुत्तमं ।
मेषन्तथैववृषभङ्गते सूर्येदिनेतथा ।। २.१ ।।

कृत्वासमतलांभूमिं गोमयेनतुलेवयेथ् ।
तद्बहिभ्रामयेत्सू त्रद्वयन्तेनै वमानतः ।। २.२ ।।

प्राचीसाधनम्
पूर्वाह्णेचापराह्णेच शङ्कुछायान्तुलाञ्छयेथ् ।
ततस्सूत्रत्रयंवाथपाति येच्छङ्कुमथ्यमे ।। २.३ ।।

भ्रामयेदधिकेर्ऽषन्तु न्यूनेतावद्विवर्धयेथ् ।
प्राचीन्तत्सूत्रमानेन मध्यमेनै वकल्बयेथ् ।। २.४ ।।

उदक्सूत्रंभवेत्तत्र कृत्वातुचतुरश्रकं ।
पञ्चगव्येनसंप्रोक्ष्य पुण्याहमपिवाचयेथ् ।। २.५ ।।

वास्तुपद देवतापूजनम्
एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेथ् ।
ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः ।। २.६ ।।

ईशानञ्चैवपर्जन्यं जयस्तञ्चमहेन्द्रकं ।
आदित्यंसत्यकंभृशमन्त रिक्षञ्चपूर्वगान् ।। २.७ ।।

अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा ।
गन्थर्वोभृङ्गराजर्षी दक्षिणेपददेवताः ।। २.८ ।।

पश्चिमेनिरृतिश्चैव दौवारिकस्तथैवच ।
सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा ।। २.९ ।।

शोषणश्चैवरागश्चते चाष्टौकधितास्सुराः ।
उत्तरेजवनोनाग मुख्यौभल्लाट एवच ।। २.१० ।।

सोमोर्ऽगलोऽदितिश्चैव सूरिदेवस्तथैवच ।
ब्रह्मानवपदंभुङ्कै वास्तुमध्येविशेषतः ।। २.११ ।।

अर्यमादण्ड भृच्चैवपाशभृद्धनदस्तथा ।
ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः ।। २.१२ ।।

अपश्चैवापवत्सश्च सवितासावित्र एवच ।
इन्द्रश्चैवतथेन्द्राजो रुद्रोरुद्राज एवच ।। २.१३ ।।

एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः ।
चरकीदेवतारिश्च पूतनापापराक्षसी ।। २.१४ ।।

ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः ।
एवं विन्यस्यदेवांन्तु वास्तु देवं प्रकल्पयेथ् ।। २.१५ ।।

वास्तुपुरुषलक्षणम्-पूजा
वास्तुनश्शिर ईशानेपादौ नैरृतिकेचरेथ् ।
हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः ।। २.१६ ।।

अपिकण्ठैतिप्रोक्तं हृदयञ्चापवत्सके ।
नाभिर्ब्रह्मणिसंख्याता कुक्षस्सवितृसंज्ञके ।। २.१७ ।।

इन्द्रैन्द्राजके गुह्यमूरुमूलेविधानतः ।
पार्श्वन्तुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेथ् ।। २.१८ ।।

शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः ।
पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणञ्चरेथ् ।। २.१९ ।।

पुष्पैर्गन्धैस्तथाधूपैर्दी पैश्चापिप्रपूजयेथ् ।
नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः ।। २.२० ।।

शल्यपरीक्षा पूजनान्तेस्पृशेत्कर्ता यमङ्गन्तन्निरीक्षयेथ् ।
वास्तुदेहेऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः ।। २.२१ ।।

अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः ।
कण्ठस्पर्शेगलेचैव हस्तमात्रेसमादिशेथ् ।। २.२२ ।।

उपस्पर्शात्त्रिभिर्हास्तै श्श्रुङ्खलाशल्यमादिशेथ् ।
हस्तमात्रैकरस्पर्शात्खट्यापादंसमादिशेथ् ।। २.२३ ।।

बहुसंस्पर्शनात्कर्तु रङ्गारस्तुत्रिहस्ततः ।
गुल्भैसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः ।। २.२४ ।।

पादेकण्टकमित्युक्तं षड्वितस्तिप्रमाणतः ।
कनिष्ठाङ्गुष्ठयोस्स्पृर्शाद्धस्तन्तत्रसमाचरेथ् ।। २.२५ ।।

व्ययाधिकेचतुर्हास्ते जानुस्पर्शात्ततःपरं ।
शल्यंविशोध्यभूमिन्तां तलङ्कृत्वासमानतः ।। २.२६ ।।

पञ्चगव्येनसंप्रोक्ष्य वास्तुदेवान्प्रपूजयेथ् ।
वास्तुदेवताबलिः
द्रोणन्द्रोणार्थकंवापितण्डुलान्पाचयेत्ततः ।। २.२७ ।।

दधिगुडाज्यसंयुक्तं सर्वेषाञ्चबलिन्ददेथ् ।
ब्रह्मदीनांनमोस्तंवा स्वाहास्तंवाबलिर्भवेथ् ।। २.२८ ।।

कृत्वातु बलिदानञ्च पुण्याहमपिवाचयेथ् ।। २.२९ ।।



इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वितीयोऽध्यायः