मणिकर्णिकाष्टकम्
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ मणिकर्णिकाष्टकम् ॥


त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ
 वादन्तौ कुरुत परस्परमुभौ जन्तो प्रयाणोत्सवे ।
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्त शिवस्तत्क्षणा
 त्तन्मध्याद्भृगुलाञ्छनो गरुडग पीताम्बरो निगत ॥

इन्द्राद्यास्त्रिदशा पतन्ति नियत भोगक्षये ये पुन
 र्जायन्त मनुजास्ततोपि पशव कीटा पतङ्गादय ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषा
 सायुज्यऽपि किरीटकौस्तुभधरा नारायणा स्युनरा ॥

काशी धन्यतमा विमुक्तनगरी सालकृता गङ्गया
 तत्रेय मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।
स्वर्लोकस्तुलित सहैव विबुधै काश्या सम ब्रह्मणा
 काशी क्षोणितल स्थिता गुरुतरा स्वर्गो लघुत्व गत ॥

गङ्गातीरमनुत्तम हि सकल तत्रापि काश्युत्तमा
 तस्या सा मणिकर्णिकोत्तमतमा यत्नेश्वरो मुक्किद ।
देवानामपि दुर्लभ स्थलमिद पापौघनाशक्षम
 पूर्वोपार्जितपुण्यपुञ्जगमक पुण्यैर्जनै प्राप्यते ॥४॥

दु स्वाम्भोधिगतो हि जन्तुनिवहस्तेषा कथ निष्कृति
 ज्ञात्वा तद्धि विरिञ्चिना विरचिता वाराणसी शर्मदा ।
लोका स्वगसुखास्ततोऽपि लघवो भोगान्तपातप्रदा
 काशी मुक्तिपुरी सदा शिवकरी धर्माथमोक्षनदा ॥५॥

एको वेणुधरो धराधरधर श्रीवत्सभूषाधर
 योऽयेक किल शकरो विषधरो गङ्गाधरो माधव ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवा
 रुद्रा वा हरयो भवन्ति बहवस्तेषा बहुत्व कथम् ॥६॥

त्वत्तीरे मरण तु मङ्गलकर देवैरपि श्लाध्यते
 शक्रस्त मनुज सहस्रनयनैद्रष्टु सदा तत्पर ।
आयान्त सविता सहस्रकिरणै प्रत्युद्गतोऽभूत्सदा
 पुण्योऽसौ वृषगोऽथवा गरुडग किं मन्दिर यास्यति ।।

मध्याह्ने मणिकर्णिकास्नपनज पुण्य न वक्तु क्षम
 स्वीयैरब्धशतैश्चतुर्मुखधरो वेदाथदीक्षागुरु ।
योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारगत
 स्त्वत्तीरे प्रकराति सुप्तपुरुष नारायण वा शिवम् ॥८॥

कृच्छ्रै कोटिशतै स्वपापनिधन यच्चाश्वमेधै फल
 तत्सर्वे मणिकर्णिकास्त्रपनजे पुण्ये प्रविष्ट भवेत् ।
स्नात्वा स्तोत्रमिद नर पठति चेत्ससारपाथोनिधिं
 तीर्त्वा पल्वलवत्प्रयाति सदन तेजोमय ब्रह्मण ॥९॥


इति श्रीमत्परमहंसपरिव्राजकाचायस्य
श्रीगोवि दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छकरभगवत कृतौ
मणिकर्णिकाष्टक संपूर्णम् ।।

"https://sa.wikisource.org/w/index.php?title=मणिकर्णिकाष्टकम्&oldid=288298" इत्यस्माद् प्रतिप्राप्तम्