मन्दारमरन्दचम्पूः/श्लिष्टबिन्दुः

               




   

गोपीचन्दनलिप्तां तां गोपीचन्दनबुद्धयः ।
सांयात्रिकाः समादाय समीपेऽस्य समाययुः ॥ २६ ॥
निमज्जद्वारिधावत्र मध्वाह्वस्य महात्मनः ।
मुनेर्दशान्तवातेन तीरं प्रापोडुपं तदा ॥ २७ ॥
प्रगृह्यानन्दतीर्थस्तां प्रतिष्ठाप्य मुदान्वितः ।
नागासनस्य निकटेऽपूजयत्प्रतियातनाम् ॥ २८ ॥
पूजयत्यधुनाप्येनां तस्य शिष्यकुलोद्भवाः ।
अष्टौ मस्करिणः शुद्धा जानीहि रमणीमणे ॥ २९ ॥

 एवमसौ कलगीतस्तया सह सकलधरणीमण्डलमालोक्य तं गोपिकाकाभुकं प्रणम्य तदागतिवृत्तान्तं कान्तायै निवेद्य तेनानुगृहीतः स्वनगरमुपगम्य लीलागृहमध्यास्ते स्म ।

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतः सारबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशत[शत]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मण कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे सारबिन्दुर्द्वितीयः समाप्तिमगमत् ।


श्लिष्टबिन्दुः ।

अथाधुना श्लिष्टबिन्दौ श्लेषभेदान्प्रदर्शये ।
अनेकार्थस्फूर्तियोगः श्लेषः स द्विविधो मतः ॥


तियातना प्रतिच्छाया । प्रतिकृतिरर्च्या पुंसि प्रतिनिधिः' इत्यमरः ॥ २५ ॥ 'सांयात्रिकपोतवणिक्' इत्यमरः । अस्य रूप्यपीठपुरस्य ॥ २६ ॥ दशान्तवातेन वस्त्रान्तवायुना । 'दशावस्थादीपवर्त्योर्वस्त्रान्ते स्युर्दशा अपि' इति मेदिनी । 'उडुप तु प्लवः कोलः' इत्यमरः ॥ २७ ॥ प्रतियातना प्रतिमाम् ॥ २८ ॥ मस्करिणो यतयः ॥ २९ ॥ 'अधिशीङ्स्थासां कर्म' इति लीलागृहस्य कर्मत्वम् ॥ जलजनीति व्याख्यातम् ॥ इति मन्दारमरन्दव्याख्याया माधुर्यरञ्जन्याख्याया गूढकर्तृकाया सारबिन्दुर्द्वितीयः समाप्तः ॥

 अथेति । मङ्गलार्थेऽथशब्दः । श्लेषसामान्यलक्षणमाह–- अनेकार्थेति । अनेकार्थानां स्फूर्तिर्बोधो येन सोऽनेकार्थस्फूर्तिः शब्दस्तस्य योगो योजनम् । श्लेष इत्युच्यते इत्यर्थः । तथा च 'अनेकार्थबोधजनकशब्दयोगत्व श्लेषसामान्यलक्षणम्' । त विभजते-- स इति ॥ सभ

सभङ्गाभङ्गभेदेन तौ द्वौ च त्रिविधौ पुनः ।
नामगो धातुगावेतद्द्वयगाविति भेदतः ॥
शब्दभेदादर्शबोधे सभङ्गश्लेष इष्यते ।
शब्दाभेदेऽप्यनेकार्थबोधे चाभङ्ग इष्यते ॥

 नामगतसभङ्गश्लेषो यथा--

 ततः किल कलगीतप्रेयसी कलाज्यायसी गीतश्रेयसीनाम्नी प्रसादसीम्नि प्रियाख्यानप्रस्तावनायां नर्मसखीरिदमवादीत्--

'वरतालसदृक्षेण द्योलोकसुहृदावृतम् ।
शिरःफलसमूहेन मयालोकि महीतलम् ॥ १ ॥


ङ्गाभङ्गभेदेनेति । सभङ्गश्लेषाभङ्गश्लेषभेदेनेत्यर्थः । पुनस्तदुभयमपि विभजते-- तौ द्वाविति । एतद्द्वयगाविति । नामधातूभयगतावित्यर्थः ॥ सभङ्गश्लेषं लक्षयति-- शब्दभेदादिति । पदविभागादित्यर्थः । अर्थबोधेऽनेकार्थबोधे । तत्र पञ्चम्याः प्रयोज्यत्वमर्थः । तस्यार्थबोधेऽन्वयः । तथा च स्वनिष्ठैकार्थबोधप्रयोजकविभागभिन्नस्वनिष्ठविभागप्रयोज्यार्थबोधजनकत्वसबन्धेन शब्दविशिष्टशब्दयोगत्वं सभङ्गश्लेषलक्षणं बोध्यम् । उभयत्र स्वपदं शब्दपरम् । स्वं वरतालसदृक्षेणेति पदं तन्निष्ठो य एकविधोऽर्थबोधप्रयोजकविभागः 'वरताल-- सदृक्षेण' इति विभागस्तद्भिन्नः स्वनिष्ठो यो विभागः 'वरता--लसत्--ऋक्षेण' इति विभागस्तत्प्रयोज्यो योऽर्थबोधः । उत्तमत्वेन प्रकाशमाननक्षत्रयुक्त इति बोधस्तज्जनकत्वसबन्धेन तादृशशब्दविशिष्टो यः शब्दः 'वरतालसदृक्षेण' इति शब्दस्तत्संबन्धत्वं श्लेष इति लक्षणसंगतिः । विभागभिन्नविभागाप्रसिद्ध्यासभववारणायैकत्वमर्थबोधप्रयोजकविभागे विशेषणम् । पदानां कृत्यं तु सुगममेव । ननु विभागभिन्नविभागाप्रसिद्ध्या सुपर्वाण इत्यादावव्याप्तिरिति चेन्न । तादृशसबन्धेन शब्दविशिष्टशब्दसबन्धत्वसमानाधिकरणश्लेषत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । श्लेषत्वमादायाभङ्गश्लेषेऽतिव्याप्तिवारणाय श्रेषत्वव्याप्यत्वजातिविशेषणम् । अभङ्गश्लेषं लक्षयति-- शब्दाभेदेऽपीति । एकार्थबोधप्रयोजकविभागभिन्नविभागाभावेऽपीत्यर्थः । अनेकार्थबोधेऽन्यार्थबोधे । तथा च स्वनिष्ठैकार्थबोधप्रयोजकविभागभिन्नविभागाप्रयोज्यान्यार्थबोधजनकत्वविशिष्टशब्दसंबन्धत्वमभङ्गश्लेषलक्षणम् । एकार्थकघटादिपदघटितवाक्यवारणायान्यत्वमर्थविशेषणम् ॥ यथाक्रममुदाहरति-- नामगतसभङ्गश्लेषो यथेत्यादिना । कलगीतस्य गन्धर्वस्य प्रेयसी प्रिया । कलाभिर्ज्यायसी श्रेष्ठा । नर्मसखी क्रीडासखी । वरतालेति । वरतालसदृक्ष उत्तमतालवृक्षसदृशः । अन्यत्रोत्तमत्वेन प्रकाशमाननक्षत्रयुक्तः । तेन । अत एव द्योलोकस्यान्तरिक्षलोकस्य सुहृदा मित्रेण । आकाशलोकसदृशेनेति यावत् । गगनचुम्बितेनेति वा । शिरःफलसमूहेन

 यत्र च कृतविटपानमना उद्यानतरवो न सुन्दरीजनः । विपदाक्रान्तः कुलायो न धनिकलोकः । वर्तते नवन्धनं विदुषां न चोराणाम् । यत्र च वैनतेय इव नागमाधिक्षेपकारी सुमनःसमूहः । किं चाराम इव विलसद्द्रुचयो विमत्सराः । वाक्प्रचार इवापरुषो विप्राः ।

 धातुगतसभङ्गश्लेषो यथा--

 क्वचन कौचिद्दम्पती 'मदीयेष्टप्राप्तिश्चेन्मुरारे, तव पादारविन्दं सदा पूजयेव' इत्यवदताम् । साधुवृन्दमपि वदति स्म । क्वचिदापन्नपुत्रो जनः 'शतेन सेवेय विपन्निवृत्तिश्चेद्धरिम्' इत्युक्त्वा 'अहं त्वमपि पुत्र, तमेव माधवं शरणम्' इति बोधयति स्म ।


नारिकेलवृन्देन । 'खानोदको नारिकेलः करकाम्भाः शिरःफलः' इति त्रिकाण्डशेषः । आवृत युक्त महीतलमालोकि । 'लोकृ दर्शने' इत्यस्माच्चिण् ॥ कृतविटपानमना इति । एकत्र कृत विटपानां शाखानामानमनं यैस्तथोक्ताः । अन्यत्र कृतं विटेषु पानेषु च मनो यस्य स तथोक्तः । उद्यानतरव आरामस्थवृक्षाः । सुन्दरीजनः स्त्रीजनः । नेति निषेधे । विपदाक्रान्त इति । वीनां पक्षिणां पदैराक्रान्तः । अन्यत्र विपत्त्या आक्रान्तः । कुलायो नीडं पक्षिगृहमित्यर्थः । नवं धनं नूतनं धनम् । अन्यत्र नेति भिन्नम् । वबयोरभेदाद्बन्धनं निगडादिबन्धः । चौराणां न वर्तते इति न वर्तत एवेत्यर्थः । वैनतेयो गरुडः । नागानां मायाः श्रिया अधिक्षेपकारी । अन्यत्रागमानां वेदानामधिक्षेपकारी न । सुमनःसमूहः सज्जनचयः । आराम इवोपवनमिव । विलसतां द्रुणां वृक्षाणां चयो यस्य तथोक्तः । अन्यत्र विलसन्ती रुचिः कान्तिर्येषां ते । वि विष्णु लसन्ती श्लिष्यन्ती रुचिः प्रीतिर्येषामिति वा । हरौ प्रीतिं कुर्वन्त इत्यर्थः । 'लस श्लेषणक्रीडनयोः' इत्यस्माच्छतृप्रत्ययः । विमत्सराः विमन्ति पक्षियुक्तानि सरांसि यस्मिन् स तथोक्तः । अन्यत्र मात्सर्यरहिता इत्यर्थः । वाक्प्रचारः स्वीयवचनप्रचार इवापरुषो मृदुलः । अन्यत्रापगता रुट् येभ्यस्ते तथोक्ताः ॥ धातुगतसभङ्गश्लेषमुदाहरति-- क्वचनेत्यादिना । दम्पतीपक्षे पूजयेव । 'पूज पूजायाम्' इत्यस्मात्स्वार्थे णिजन्तात्परस्मैपदं विधिलिङुत्तमपुरुषद्विवचनम् । साधुवृन्दपक्षे पूजये इति वर्तमाने लङात्मनेपदोत्तमपुरुषैकवचनम् । अवेति रक्षणार्थकादवधातोर्लोट् मध्यमपुरुषैकवचनम् । आपन्न आपद्युक्तः पुत्रो यस्य स जन इत्यर्थ आपन्नपुत्र इत्यस्य । शतेन शतद्रव्येण । हरिं सेवेय । सेवनार्थकात् षेवृधातोर्विधिलिङुत्तमपुरुषैकवचनम् । इति एवप्रकारेणोक्त्वा । हे पुत्र, त्वमपि तमेव माधवं शरणमय व्रज । 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्ट इधातोर्लोट् मध्यमपुरुषैकवचनम् । अहं तमेव माधवमित्यनुषज्यते । सेवे । षेवृधातोर्लङात्मनेपदोत्तमपुरुषैकवच

 नामधातूभयगतसभङ्गश्लेषो यथा--

 यत्र च सुवर्णयति कामिलोकः कामिनीजनम्, छन्दःशास्त्रमपि । स्तननति भटानां क्ष्वेलितम्, वृद्धपाराङ्गनावृन्दं च । विहितदशनति कुन्दकदम्बम्, मुनिकदम्बं च । अपि वासवन्ति धनवन्तो धान्यानि च ।

 नामगताभङ्गश्लेषो यथा--

 किं च नक्षत्रपदव्य इव रमणीयहस्तश्रवणाः, सत्कविकाव्यरचना इव सालंकाराः कामिन्यः, पर्वत इव मदनाधिष्ठिते, समुद्र इव संजातलावण्ये, यौवने वसन्तं कान्तमुपासते ॥

 धातुगताभङ्गश्लेषो यथा--

 यत्र च दीव्यति कान्ताभिर्युवजनो मणिमयभित्तिभिः प्रासादो वारमृगाक्षीजनोऽप्यक्षैर्मुनिजनोऽपि वेदवचोभिर्हरिम् । अपि च ज्ञपयति शत्रुवर्गं मित्त्रवर्गं च राजकम् ॥

 नामधातूभयगताभङ्गश्लेषो यथा--

 वाञ्छितार्थान्भक्तजनेभ्यो यस्मिन्यजति सति पुनः पुनस्तमेव माधवं भक्तजनोऽपि । किं बहुना । हासा अपि शारदाकाशतटानीव भवन्ति । एवं सुन्दरतरवचोविलासमस्या गीतश्रेयस्याः सम्यगाकर्ण्य सानन्दं नर्मसखीजनाः सर्वे तां समानयांचक्रुः ।


नम् । तथा च 'सेवेय' इत्यत्रैकदा न पदच्छेदः । एकदा 'सेवे-अय' इति पदच्छेदः ॥ सुवर्णयति सुष्ठु निरूपयति । अन्यत्र शोभना वर्णः, यतिर्विश्रामश्च यस्मिंस्तत्तथोक्तम् । स्तनति स्तननमिव मेघगर्जनमिवाचरतीत्यर्थः । आवारेऽर्थे क्विप् । अन्यत्र स्तनयोर्नतिर्नमनं यस्य तत्तथोक्तम् । विहितो योग्यो दशनो दन्त इवाचरति विहितदशनति । अन्यत्र विहिताः कृता दशसंख्याका नतयो नमांसि येन तत्तथोक्तम् । वासवन्ति वासव इन्द्रः स इवाचरन्तीत्यर्थः । अन्यत्र तु निवासयुक्ता इ(नी)त्यर्थः । किंचेत्यप्यर्थः । मदनः कामः कपित्थश्च । लावण्यं सौन्दर्यं लवणत्वं च ॥ दीव्यतीति । 'दिवु क्रीडा-' इत्यादिधातुः । 'दिवः कर्म च' इति द्वितीया तृतीया च । ज्ञपयतीति । 'ज्ञप मारणतोषणनिशामनेषु' इति धातोर्लट् ॥ यजतीति ।' 'यज देवपूजासंगतिकरणदानेषु' इति धातोर्दानार्थकात्कर्तरि शतृप्रत्ययः । अन्यत्र पूजार्थकाल्लट् । भवन्तीति । तथा च हासा अपि भवन्ति नक्षत्रवन्ति आकाशतटानीव भवन्ति । वर्तत इत्यर्थः । 'भू सत्ता

इत्थं मया श्लेषभेदा दिङ्मात्रमिह कीर्तिताः ।
ग्रन्थगौरवशङ्कात उन्नेया विबुधैरथ ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतः श्लिष्टबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशत[शत]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे श्लिष्टबिन्दुस्तृतीयः समाप्तिमगमत् ।


चित्रबिन्दुः ।

अत्राधुना चित्रबिन्दौ क्रमाद्यमकचित्रयोः ।
वक्ष्यते लक्षणं भूयः सोदाहरणगुम्फनम् ॥
स्वरव्यञ्जनसंबद्धवर्णाद्यावर्तने सति ।
यमकं तत्तु पादाद्यादिस्थित्या बहुधा मतम् ॥

आदौ यथा--

कमलापतिपदयुगलं कमलाभेदोपपादकं रुचिभिः ।
कमलाकरकेलौ सा कमलाक्षी राधिका जगृहे ॥ १ ॥

मध्ये यथा----

विधुमुखी दवधूदधिविप्लुतावददमन्दवधूजनकाङ्क्षितम् ।
स्मरभ यादव धूतगुणेतर स्मरशरादव धूतहृदं जनम् ॥ २ ॥

याम्' इत्यस्माल्लट् । एषु सर्वत्र क्रियावाचकपदावर्तनं बोध्यम् । इमं बिन्दुमुपसंहरति-- इत्थमिति ॥ जलजनीति पद्ये पूर्ववदेव व्याख्येयम् ॥ इति मन्दारमन्दव्याख्याया माधुर्यरञ्जन्याख्याया गूढकर्तृकायाः श्लिष्टबिन्दुस्तृतीयः समाप्तः ॥

 उपोद्घातसंगत्या चित्रबिन्दुमुपक्रमन्प्रतिजानीते-- अत्रेति । वक्ष्यमाण इत्यर्थः ॥ यमकमाह-- स्वरव्यञ्जनेत्यादिना । तथा चासकृदेकानुपूर्वीकवर्णसमूहघटितत्वमिति भावः । इदं स्वरूपलक्षणं पद्ये समन्वेति-- पादाद्यादिस्थित्येति । आदिपदेन मध्यान्तादेर्ग्रहणम् । तथा च यमकं पादादिगपादमध्यगपादान्तगत्रिपादगद्विपादगान्तादिगान्तमध्यगादिभेदेन बहुविधमित्यर्थः । तदुदाहरति-- आदौ यथेत्यादिना । पादादिगं यथेत्यर्थः । एवमग्रेऽपि । कमलापतीति । कमलाक्षी सा राधिका रुचिभिः कान्तिभिः । करणे तृतीया । कमलस्याभेदोपपादक कमलापतेः कृष्णस्य पदयुगलं कर्म कमलाकरकेलौ सरःक्रीडायां जगृहे ॥ १ ॥ विधुमुखीति । दवधूदधौ विरहसमुद्रे वि