मयमतम् (गणपतिशास्त्री)

मयमतम् (गणपतिशास्त्री)
[[लेखकः :|]]
123

TRIVANDRUM SANSKRIT SERIES
No. LXV.
श्रीमयमुनि विरचितं
मयमतम् ।
THE
MAYAMATA
MAYA MUNI
EDITED BY
MA HÂMA HOPADHYAYA
T. GANAPATI SASTRI
Curator of the Department for the publication
of Sanskrit Manuscripts, Trivandrum
PUBLISHED INDER THE AUTHORITY OF THE GOVERNMENT OF
HIS
NESS THE MAHARAJATI OF TRAVANCORE.
TRIVANDRUM:
FRINTED BY THE SUPERINTENDENT, GOVERNMENT FRESS,
1919
All Rights Reserved)
4

5

TRIVANDRUM SANSKRIT SERIES
No. LXV.
THE
MAYAMATA
OF
MAYA MUNI
EDITED BY
MAHAMAHOPADHYAYA
T. GANAPATI SASTRI
Curator of the Department for the publication
of Sanskrit Manuscripts, Trivandrum.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
(All Rights Reserved.)
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS
1919.
6

7

अनन्तशयनसंस्कृतमन्थावलिः ।
ग्रन्थाङ्क: ६५.
श्रीमयमुनि विरचितं
मयमतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
महामहोपाध्यायेन
त. गणपतिशास्त्रिणा
संशोधितम् ।
तच
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
कोळम्बाब्दाः १०९४. स्वादाः १९१
8

9Mayamata ascribed to the Muni Maya is an important

and comprehensive treatise on architecture. It is copiously quoted as authority by subsequent writers on architecture and appears to be the oldest among the extant treatises on the subject. An old Tamil translation of this work is also in our possession which we hope to publish ere long as a second part of this volum c. This edition contains 34 chapters, but from the list of contents given in the first chapter, it is certain that the work must have at least four more chapters at the end. A manuscript of two chapters among them has however been acquired by us, but as it is found hope- lessly wrong, these chapters are not allowed to go into this edition. The following manuscripts were consulted for pre- paring this edition: 1. 2. 3. PREFACE. 4. Belonging to the Palace Library containing a Tamil translation. It is in Malayalam charac- ters on palm-leaves. There are thirty-four chapters in this manuscript but five chapters from 28th are wanting in it. Obtained from Mr. Kesavan Krishnan of Nja- rakkal. It is in Malayalam characters on palm- leaves and runs up to the end of the 13th chapter. Lent by late Mr. T. A. Gopinatha Roa Mr. A., Superintendent of Archæology, Travancore. It runs up to a portion of 26th chapter and its variants are shown in the Appendix. A transcript of five chapters from 28th, from a ma- nuscript belonging to the Government Oriental Manuscripts Library, Madras, obtained with the kind help of the Curator. T. GANAPATI SASTRI. 17th June 1919. 10 11निवेदना | मयनाम्रा मुनिना विरचितमिदं मयमतं नाम प्रसिद्धं शिल्पशास्त्रं शिल्पसम्बद्धान् बहुरूपान् विषयान् वितत्य प्रतिपादयति । अर्वाचीनैः शिल्पनिबन्धनकृद्भिः प्रमाणतयानुसंहितत्वादिदमुपलभ्यमानेषु शिल्पग्रन्थेषु स्थविरमित्यवसातुं शक्यम् | अस्य द्रमिलभाषानुवादोऽपि कश्चित् प्रा- चीनोऽस्मत्सकाशेऽस्ति, यमचिरादस्य द्वितीयभागात्मना प्रकाशयितुम- मिलषामः । अत्राध्यायाश्चतुस्त्रिंशत् प्रकाशिताः, तदुपर्यपि चतुर्भिरघ्यायैः शेषैर्भाव्यमिति प्रथमाध्यायदत्तविषयानुक्रमपर्यालोचनया प्रतीयते । सम्पा- दितौ च तत्रादिमौ द्वावध्यायौ, किन्तु परमाशुद्धत्वादन तौ न यो- जितौ । अस्य ग्रन्थस्य संशोधनायोपात्ता आदर्श ग्रन्थास्तावदिमे १. राजकीयग्रन्थशालीयो द्रमिलभाषानुवादसनाथः केरलीयलि- पिस्तालपत्रात्मकः ३४ तमाध्यायान्तः, अष्टाविंशतित- मादिद्वात्रिंशान्ताध्यायविकलः क. संज्ञः. आरक्कल् - केशवकृष्णसम्बन्धी तालपत्रात्मकः केरललिपि- स्त्रयोदशाध्यायान्तः ख. संज्ञः. ग. संज्ञस्तु पुरातनवस्तुविचारकार्यालयाध्यक्षगोपीनाथराय- यद्रताः महाशयसम्बन्धी षड्विंशाध्यायैकदेशान्तः, पाठभेदाः परिशिष्टतया एतत्पुस्तकस्यान्ते निवेशिताः. चेन्नपुरस्थराजकीयग्रन्थशालीयादादर्शात् तदध्यक्षसाह्येन २. ३. ४. प्रतिरूप्यानायितोऽष्टाविंशतितमादिद्वात्रिंशान्ताध्यायप ञ्चकात्मको घ. संज्ञः. अनन्तशयनम्, ३-११-१०९४. / त. गणपतिशास्त्री. 12 13विषय:. समहः वस्तुप्रकार: भूपरीक्षा भूपरिप्रदः मानोपकरणम् दिक्परिच्छेद: पददेवताविन्यासः बलिकर्मविधानम् ग्रामविन्यासः नगरविधानम् भूलम्भविधानम् गर्भविन्यासः उपपीठविधानम् अधिष्ठान विधानम् पादप्रमाणष्यपरिग्रह: प्रस्तरकरणम् सन्धिकर्मविधानम् शिखरकरणभवनकर्मसमाप्ति विधानम् एकभूमि विधानम् द्विभूमि विधानम् विभूमि विधानम् चतुर्भूम्यादिबहुभूमिविधानम् सम्बिकर्मविधानम् गोपुरविधानम् मण्डपलक्षणम् शालाविधानम् चतुर्गृहविधानम् गृहप्रवेशः विषयानुक्रमणी | राजवेश्मविधानम् द्वारविधानम् यानाधिकारः थानशयनाधिकारः लिङ्गलक्षणम् पीठलक्षणम् अध्यायः. ६ ९ [१०] ११ १२ १३ १४ १५ १६ [१९] २० २१ २२. २३ २४ २५ २६ २० २८ १९ ३० ३२ ३४ , न् - ९ १२ १५ २२ १५ ३८ ४९ ६४ ६ ७४ ८५ १२ ९८ १२४ १२८ १४७ १५९ १९२ २१४ २२६ २३१ १५३ २६४ २७० २७३ २८९

14 15

श्रीः

मयमतं

नाम वस्तुशास्त्रं

श्रीमयमुनिविरचितम्


प्रणम्य शिरसा देवं सर्वज्ञं जगदीश्वरम्।
तं पृष्टवास्मादलं श्रुत्वा शास्ति शास्त्र यथाक्रमम् ।। १ ।।
तैतिलानां मनुष्याणां वस्त्वादीनां सुखोदयम् ।।
प्राज्ञो मुनिर्मयः कती सर्वेषां वस्तुलक्षणम् ॥ २ ॥
आदौ वस्तुप्रकारं च भूपरीक्षापरिग्रहम् ।।
मानोपकरणं चैव शङ्कुस्थापनमार्गकम् ॥ ३ ॥
सपदं खरविन्यासं बलिकर्मविधि तथा ।
ग्रामादीनां च विन्यासं लक्षणं नगरादिषु ।। ४ ॥
भूलम्बस्य विधानं च गर्भविन्यासलक्षणम् ।
उपपीठविधि चैवाधिष्ठानानां तु लक्षणम् ॥ ५ ॥
स्तम्भानां लक्षणं चैव प्रस्तारस्य विधिक्रमम् ।
सन्धिकर्मविधानं च शिखराणां तु लक्षणम् ॥ ३ ॥


 १. स्त' ख. पाठः.

(O.P.T. 3192, 500, 9-11-1992. 16

एकभूमिविधानं च द्वितलस्य तु लक्षणम् ।
त्रितलस्य विधानं च चतुर्भूम्यादिलक्षणम् ॥ ७ ॥
ससारं परिवाराणां गोपुराणां तु लक्षणम् ।
मण्डपादिविधिं चैव शालानां चैव लक्षणम् ॥ ८॥
गृहविन्यासमार्ग च गृहवेशनमेव च ।
राजवेश्मविधानं च द्वारविन्यासलक्षणम् ॥ ९ ॥
यानानां शयनानां च लक्षणं लिङ्गलक्षणम् ।।
पीठस्य लक्षणं सम्यगनुकर्मविधि तथा ॥ १० ॥
प्रतिमालक्षणं देवदेवीनां मानलक्षणम् ।।
चक्षुरुन्मीलनं चैव संक्षिप्योह यथाक्रमम् ॥ ११ ॥
पितामहद्यैरमरैर्मुनीश्वरै-
र्यथा यथोक्तं सकलं मयेन तत् ।
तथा तथोक्तं सुधियां दिवौकसां
नृणां च युक्याखिलवेस्तुलक्षणम् ॥ १२ ॥

इति मयमते वस्तुशास्त्रे सहाध्यायः

प्रथमः ।


अथ द्वितीयोऽध्यायः

अभर्त्याश्चैव मर्याश्च यत्र यत्र वसन्ति हि ।
तद् वस्तित्वति मतं तज्ज्ञैस्तद्भेदं च वदाम्यहम् ॥ १ ॥


१. 'यैव य’ ख. पाठः. २. 'बा' कृ. पाठः. 17

भूमिप्रासादयानानि शयनं च चतुर्विधम् ।
भूरेव मु[१]ख्यवस्तु स्यात् तत्र जातानि यानि हि ॥२॥
प्रासादादीनि वास्तूनि वस्तुवा[२]द् व[३]स्तुसंश्रया[४]त् ।
वस्तून्येव हि तान्येव प्रोक्तान्यस्मिन् पुरातनैः ॥ ३ ॥
वर्णगन्धरसाकारदिक्शब्दस्पर्शनैरपि ।।
परीक्ष्यैवं यथायोग्यं गृहीता[५]वधिनिश्चिता ।। ४ ।।
या सा भूमिरिति ख्याती वर्णानां च विशेषतः ।
द्विविधं तत् समुदिष्टं गौणमङ्गीत्यनुक्रमात् ॥ ५ ॥
ग्रामादीन्येव गौणानि भवन्त्यङ्गी मही मता ।।
सभा शाला प्रपा रङ्गमण्डपं मन्दिरं तथा ॥ ६ ॥
प्रासाद इति विख्यातं शिबिकागिल्लिकारथम् ।।
स्यन्दनं चैवमानीकं यानमित्युच्यते बुधैः ॥ ७ ॥
मञ्चम[६]ञ्चिलिका काष्ठं पञ्जरं फलकासनम् ।।
पर्यङ्कं बालपर्यङ्कं शयनं चैवमादिकम् ॥ ८ ॥
चतुर्णामधिकाराणां भूरेवादौ [७]प्रवक्ष्यते ।
भूतानामादिभूतवादाधारवाजगस्थितेः ॥ ९ ॥
चतुरश्नद्विजातीनां वस्तु श्वेतमनिन्दितम् ।
उदुम्बरमोपेतमुत्तरप्रवणं वरम् ॥ १० ॥


कषायमधुरं सम्यक् कथितं तत् सुखप्रदम् ।
व्यासाष्टांशाधिकायामं रक्तं तिक्तरसान्वितम् ॥ ११ ॥
प्राङ्निम्नंं तत् प्रविस्तीर्णमश्वत्थद्रुमसंयुतम् ।
प्रशस्तं भूभृतां वस्तु सर्वसंपत्करं सदा ॥ १२ ॥
षडंशेनाधिकायामं पीतमम्लरसान्वितम् ।।
प्लक्षद्रुमयुतं पूर्वावनतं शुभदं विशाम् ॥ १३ ॥
चतुरंशाधिकायामं वस्तु प्राक्प्रावणान्वितम् ।
कृष्णं तत् कटुकरसं न्यग्रोधद्रुमसंयुतम् ॥ १४ ॥
प्रशस्तं शूद्रजातीनां धनधान्यसमृद्धिदम् ।।
एवं प्रोक्तो वस्तुभेदो द्विजानां
भूपानां वै वैश्यकानां परेषाम् ।
योग्यं सर्वे भूसुराणां सुराणां
भूपानां तच्छेषयोरुक्तनीत्या ॥ १५ ॥

इति मयमते वस्तुशास्त्र वस्तुप्रकारो नाम

द्वितियोध्यायः ।।


अथ तृतीयोऽध्यायः ।।

देवानां तु[८] द्विजातीनां चतुरश्रायताः श्रुताः ।
वस्त्वाकृतिरनिन्द्या सावाक्प्रत्यग्दिक्समुन्नता ॥१॥
हयेभवेणुवीणाब्धिदुन्दुभिध्वनिसंयुता ।।
पुन्नागजातिपुष्पाजधान्यपाटलगन्धकैः ॥ २ ॥


पशुगन्धसमा श्रेष्ठा सर्वबीजप्ररोहिणी ।
एकवर्णा घना स्निग्धा सुखसंस्पर्शनान्विता ॥ ३ ॥
बिल्वो निम्बश्च निर्गुण्डी पिण्डितः सप्तपर्णकः ।
सहकारश्च षड्वृक्षैरारुढा या समस्थला ॥ ४ ॥
श्वेता रक्ता च पीता च कृष्णा कापोतसन्निभा ।
तिक्ता च कटुका चैव कपायलवणाम्लका ॥ ५ ॥
मधुरा षड़सोपेता सर्वसम्पत्करी धरा ।
प्रदक्षिणोदकवती वर्णगन्धरसैः शुभा ॥ ६ ॥
पुरुषाञ्जलिमात्रे तु दृष्टतोया मनोर[९]मा ।
निष्कपाला निरुपला कृमिवल्मीकवर्जिता ॥ ७ ॥
अस्थिवर्ज्या नसुषिरा तनुवालुकसंयुता ।
अङ्गारैवृक्षमूलैश्च शूलैश्चापि पृथग्विधैः ॥ ८ ॥
पङ्कसङ्करकूपैश्च दा[१०]रुभिष्टकैरपि ।
शर्कराभिरयुक्ता या भस्माद्यैस्तु तुषैरपि ॥ ९ ॥
सो शुभा सर्ववर्णानां सर्वसम्पत्करी धरा ।
दध्याज्यमधुगन्धा च तैलासुग्गन्धिका[११] च या ॥ १० ॥
शवमीनपक्षिगन्धा (या १) सा धरा निन्दिता वरैः ।
सभाचैत्यसमीपस्था नृपमन्दिरसंश्रिता ॥ ११ ॥
देवालयसमीपस्था कण्टकिद्रुमसंयुता।
वृत्तत्रिकोणविषमा वज्राभा कच्छपोन्नता ॥ १२॥


चण्डालावासग[१२]च्छाया चर्मकारालयाश्रिता ।
एकडित्रिचतुर्माग तरिताव्यक्तमार्गका ॥ १३ ॥
निम्नं यत् पणवाकार पक्षीव मुरवो[१३]पमम् ।
मत्स्याभं तु चतुष्कोणे महावृक्षसमायुतम् ॥ १४ ॥
चैत्यवृक्षयुतं सालचतुष्कोणसमाश्रितम् ।
मुजङ्गनिलयं चैव शङ्कराराममेव च ॥ १५ ॥
श्मशानं चाश्रमस्थानं कपिसूकरसन्निभम् ।
वनोरगनिभं टङ्कं शूर्पोलूखलसन्निभम्॥ १६ ॥
शाङ्काभं शङ्कनाभं च बिडालकृकलासवत् ।।
ऊषरं कृमिभिर्जुष्टं गृहगौलिसमाकृति ॥ १७ ॥
अन्यदेवंविधं वस्तु निन्दितं वस्तुपाठकैः ।
बहुप्रवेशमार्गे च मार्गविद्वं च गर्हितम् ॥ १८ ॥
यत् कर्म विहितं मोहादेवंभूते तु वस्तुनि ।
तन्महादोषहेतुः स्यात् सर्वथा तद् विवर्जयेत् ॥१९॥
श्वेतासृक्पीतकृष्णा हयगजननदा षडूसा चैकवण ।
गोधान्याम्भोजगन्धोपलतुषरहितावाक्प्रतीच्युन्नता या ।
पूर्वोदग्वारिसारा वरसुरभिसमा शूलहीनास्थिवज्य
सा भूमिः सर्वयोग्या कणदररहिता सम्मतायैर्मुनीन्द्रैः ॥ २० ॥

इति मयमते बस्तुशाने भूपरीक्षा नाम

तृतीयोऽध्यायः।।


अथ तुर्थोऽध्यायः ।

आकारवर्णशब्दादिगुणोपेतं भुवः स्थलम् ।
सह्य स्थपतिः प्राज्ञो दत्त्वा देवबलि पुनः ॥ १ ॥
स्वस्लिवाचकधोषेण जयशब्दादिमङ्गलैः।।
अपझामन्तु भूतानि देवताश्च सराक्षसाः ॥ २ ॥
वासान्तरं व्रजन्त्वस्मात् कुय भूमिपरिग्रहम् ।
इति मन्त्रं समुच्चार्य विहिते भूपरिग्रहे ॥ ३ ॥
कृष्टा गोमयमिश्राणि सर्वबीजानि वापयेत् ।।
दृष्ट्वा तानि विरूढानि फलपक्कगतानि च ॥ ४ ॥
सतुषाश्च सवत्साश्च ततो गास्तत्र वासयेत् ।।
यतो गोभिः परिक्रान्तमुपध्राणैश्च पूजितम् ।। ५ ।।
संदृष्टवृषनौदैश्च निर्धीतकलुषीकृतम् ।
वत्सवक्त्रच्युतैः फेनैः संस्कृतं प्ररनैवैरपि ॥ ६ ॥
स्नातं गोमूत्रसेकैश्च गोपुरीषैः सलेपनम् ।।
च्युतरोमन्थनोद्गारैर्गोष्पदैः कृतकौतुकम् ॥ ७ ॥
गोगन्धेन समाविष्टं पुण्यतोयैः शुभं पुनः ।
तथा पुण्यतिथोपेते नक्षत्रविषये शुभे ॥ ८ ॥
करणे च सुलझे च मुहूर्तं च बुधसिंते ।।
अक्षतैः श्वेतपुंष्पैश्च बलिकर्म विधीयते ॥ ९ ॥


 १. 'यदि भू' क. पाठः, २. “दा' ख. पाठः. ४. स्तुतैर' के. पाठः. ५. 'वानुले', ६. 'स्थि', ३. 'दान', ७. “वृक्ष' ख. पाठः.

22

ब्राह्मणैश्च यथाशक्त्या वाचयेत् स्वस्तिवाचकम् ।
वस्तुमध्ये ततस्तस्मिन् खानयेद् वसुधातलम् ॥ १० ॥

अरत्निमात्रगम्भीरं चतुरश्रसमन्वितम् ।
दिग्भागस्थैमसम्भ्रान्तमसंक्षिप्तसमुच्छ्रयम् ॥ ११ ॥

अर्चयित्वा यथान्यायं तं कुपमभिवन्द्य च ।
चन्दनाक्षतमिश्रण सर्वरत्नोदेकेन च ॥ १२ ॥

पयसा तु ततः प्राज्ञो निशादौ परिपूरयेत् ।
तस्य कूपस्य चाभ्याशे शुचिर्भूत्वा समाहितः॥ १३ ॥

भूमौ दुर्भावकीर्णयां संविशेत् प्राक्शिरा बुधः ।।
अयं मन्त्रः --
अस्मिन् वस्तुनि वर्धस्व धनधान्येन मेदिनि! ।। १४ ।।

उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ।
उपवासमुपक्रामेदेतं मन्त्र जपंस्ततः ॥ १५ ॥

अह आदौ परीक्षेत ते कुप स्थपातर्बुधः ।
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसम्पदे ॥ १६ ॥

क्लिन्ने वस्तुविनाशाय शुष्के धान्यधनक्षयः ।
पूरिते तन्मृदा खाते समता मध्यमा मता ॥ १७ ॥

उत्तम भूर्मदाधिक्यां हीना हीना मृदा मही ।।
तन्मध्यावटसन्दृप्रदक्षिणचरोदकम् ॥ १८ ॥


 ३: ‘स्थि ', १. 'स्तम्भस' के. पाठः, १. ‘षितेन’ ख. पाठः, ४. 'वा', ५. *कम्' के. पाठः, 23

सुरभिप्रतिम भूमिं गृह्णीयात् सर्वसम्पदे ।
एवं यथोक्तविधिना विविधं विदित्वा
ग्रामाग्रहारपुरपत्तनखर्वटानि ।
स्थानीयखेटानिगमानि तथेतरााणि
यः संविविक्षुरवनीग्रहणं विदध्यात् ॥ १९ ॥

इति मगमते वस्तुशास्त्र भूपरिग्रहो नाम

चतुर्थोऽध्यायः ।।

अथ पञ्चमोऽध्यायः ।

सर्वेषामपि वास्तूनां मानेनैव विनिश्चयः ।।
तस्मान्मानोपकरणं वक्ष्ये सङ्क्षेपतः क्रमात् ॥ १ ॥

परमाणुक्रमाद् वृद्धं मानाङ्गलामति स्मृतम् ।।
परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् ।। २ ।।

परमाणुभिरष्टाभी रथरेणुरुदाहृतः।
रथरेणुश्च वालाग्रं लिक्षौयूकायवास्तथा ॥ ३ ॥

क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुर्लम् ।
अङ्गलं तु भवेन्मात्रं वितस्तिदशाङ्गुलम् ॥ ४ ॥

तयं हस्तमुद्दिष्टं तत् किष्क्विति मतं वरैः ।।
पवाविंशतिमात्रं तु प्राजापत्यमिति स्मृतम् ।। '५ ।।

षडूविंशतिर्धनुर्मुष्टिः सप्तविंशडनुग्रहः ।
याने च शयने किष्कुः प्राजापत्यं विमानके ॥ ६ ॥


१. 'भिः', ३. ‘मामन्त्रं गृ’, ३. ‘या’ क. पाठः. ५. 'लि' ख. पाठः. 24

वास्तूनां तु धनुर्मुष्टिय़मादीनां धनुग्रहः।
सर्वेषामपि वास्तूनां किष्कुरेवाथवा मतः ॥ ७॥

रत्नश्चैवमरनिश्च भुजो बाहुः करः स्मृतः ।।
हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तितः ॥ ८ ॥

दण्डेनाष्टगुणा रज्जुर्दण्डैश्रमं च पत्तनम् ।
नगर निगमं खटं वेश्मादीन्यपि मानयेत् ॥ ९॥

गृहादीनां तु हस्तेन याने च शयने बुधैः ।
वितस्तिना विधातव्यं क्षुद्राणामङ्गुलेन तु ॥ १० ॥

घवेनाल्पीयसां मानमेवं मानक्रम विदुः।
मध्यमाङ्गुलिमध्यस्थपर्वमात्रायतं तु यत् ॥ ११ ॥

कर्तुर्मात्राङ्गुलं प्रोक्त यागादीनां प्रशस्यते ।।
देहलब्धाङ्गुलं यत्तदुपरिष्टाद् विधीयते ॥ १२॥

एवमेवं विदित्वा तु स्थपतिमनेयेद् दृढम् ।।
भवन्ति शिल्पनो लोके चतुर्धा स्वस्वकर्मभिः ॥ १३ ॥

स्थपतिः सूत्रग्राही चे वर्धकिस्तक्षकस्तथा ।
प्रसिद्धदेशसङ्कीर्णजातिजोऽभीष्टलक्षणः ॥ १४ ॥

स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः ।
नहीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः ॥ १५ ॥

अमात्सर्योऽनसूयश्चातन्द्रितरत्वभिजातवान् ।
गणितज्ञः पुराणज्ञः सत्यवादी जितेन्द्रियः ॥ १६ ॥


१, २. 'प' क. पाठः 25

चित्रज्ञः सर्वदेशज्ञश्चान्नदश्चाप्यलुब्धकः ।।
अरोगी चाप्रमादी च सप्तव्यसनवर्जितः ॥ १७ ॥

सुनामा दृढबुद्धिश्च वास्तुविद्याब्धिपारगः।
स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा ॥ १८ ॥

स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः ।
सूत्रदण्डप्रपातज्ञो मानोन्मानप्रमाणवित् ।। १९॥

शैलदार्विष्टकादीनां सूत्रग्राहिवशात् तु (यत् ? यः) ।
तक्षणात् स्थूलसूक्ष्माणां तक्षकैः स तु कीर्तितः॥२०॥

मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ।
तक्षकस्तक्षणेनारिमन्नुपर्युपरि युक्ततः ॥ २१ ॥

वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा ।
कर्मिणो निपुणाः शुद्धा बलवन्तो दयापराः ।। २२ ।।

गुरुभक्ताः सदा हृष्टाः स्थपत्याज्ञानुगः सदा ।
तेषामेव स्थपत्याख्यो विश्वकर्मेति संस्मृतः ॥ २३ ॥

एभिर्विना हि सर्वेषां कर्म कर्तुं न शक्यते ।
तस्मादेतत् सदा पूज्यं स्थपत्यादिचतुष्टयम् ॥ २४ ॥

एभिः स्थपत्यादिभिरत्र लोके
विना ग्रहीतुं सुकृतं न शक्यम् ।
तैरेव सार्धं गुरुणाथ तस्माद्
भजन्ति मोक्षं भवतस्तु मयः॥ २५ ॥

इति मयमते मानोपकरणं नाम

पञ्चमोऽध्यायः ।।


१. ' सर्वज्ञः', ३. बन्धुश्च', ३. कस्विति की' ख, पाठः,

26

अथ षष्ठोऽध्यायः ।।

वक्ष्येऽहं दिक्परिच्छेदं शङ्कनार्कोदये सति ।
उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥ १ ॥

प्रशस्तपक्षनक्षत्रे विमले सूर्यमण्डले ।
गृहीतवास्तुमध्ये तु समं कृत्वा भुवः स्थलम् ॥ २ ॥

जलेन दण्डमात्रेण समं तु चतुरश्रकम् ।
तन्मध्ये स्थापयेच्छङ्क तन्मानमधुनोच्यते ॥ ३ ॥

अरत्निमात्रमायाममग्रमेकाङ्गुलं भवेत् ।
मूलं पञ्चाङ्गुलं व्यासं सुवृत्तं नित्रेणं वरम् ॥ ४ ॥

अष्टादशाङ्गुलं मध्यं कन्यसं द्वादशाङ्गुलम् ।
आयामसदृशं नाहं मूलेऽग्रे तु नवाङ्गुलम् ॥ ५ ॥

दन्तं वै चन्दनं चैव खदिरः कदरः शमी ।
शाकश्च तिन्दुकश्चैव शकुवृक्षा उदीरिताः ॥ ६ ॥

अन्यैः सारद्रुमैः प्रोक्तं तस्याग्रं चित्रवृत्तकम् ।।
शकुं कृत्वा दिनादौ तु स्थापयेदात्तभूतले ॥ ७ ॥

शङ्कडिगुणमानेन तन्मध्ये मण्डलं लिखेत् ।
पूर्वापराह्नयोश्छाया यदि तन्मण्डलान्तगा ॥८॥

तद्विन्दुहयगं सूत्रं पूर्वापरदिशैशीष्यते ।
बिन्दुइयान्तरभ्रान्तशफराननपुच्छगम् ।। ९ ।।


“इसीरि' ख. पाठः. २. “हीज' क, पाठः. ३. गि १. ३. पाठः, 27

दक्षिणोत्तरगं सूत्रमेवं सूत्रइयं न्यसेत् ।।
उदगाद्यपरान्तानि पर्यन्तानि विनिक्षिपेत् ॥ १० ॥

सूत्राणि स्थपतिः प्राज्ञः प्रागुत्तरमुखानि च ।
कन्यायां वृषभ राशीवपच्छायात्र नास्ति हि ॥ ११ ॥

मेषे च मिथुने सिंहे तुलायां यङ्गलं नयेत् ।
कुलीरे वृश्चिके मत्स्ये शोधयेचतुरङ्गलम् ॥ १२ ॥

धनुःकुम्भे षडङ्गल्यं मकरेऽष्टाङ्गुलं तथा ।
छायाया दक्षिणे वामे नीत्वा सूत्रं प्रसारयेत् ।। १३ ।।

अष्टयष्टयायता रज्जुस्तालकेतकवल्कलैः।
कापसपट्टसूत्रैश्च दर्भेन्र्यग्रोधवल्कलैः ।। १४ ॥

अङ्कलाग्रसमस्थुला त्रिवर्तिग्रन्थिवजिता ।।
देवद्दिजमहीपानां शेषयोश्च हिवर्तिका ॥ १५ ॥

खदिरः खादिरश्चैव मधूकः क्षीरिणी तथा ।
खातशङ्कद्रुमाः प्रोक्ता अन्यं वा सारदारुजम् ॥ १६ ॥

एकादशाङ्गलाद्यकविंशमात्रं तु दैय॑तः ।
पूर्णमुष्टिस्तु नाहं स्यान्मूलं सूचीनिभं भवेत् ॥ १७ ॥

गृहीत्वा वामहस्तेन प्रामुखो वाप्युदङ्मुखः ।।
दक्षिणेनाष्टलं गृह्य ताडयेदष्टभिः क्रमात् ॥ १८ ॥

प्रहारैः स्थपतिः प्राज्ञस्तछैङ्कस्थापकाज्ञया ।।
प्रमाणसूत्रमित्युक्तं प्रमाणैर्निश्चितं हि यत् ।। १९॥


१. “कुर्यात् स्था' ख. पाठः. 28

तहहिः परितो भागे सूत्रं पर्यन्तमिष्यते ।
गर्भसूत्रादिविन्याससूत्रं देवपदोचितम् ॥ २० ॥

पदविन्याससूत्रं हि विन्यासः सूत्रमिष्यते ।।
गृहाणां दक्षिणे गर्भस्तत्पाचे सूत्रपातनम् ॥ २१॥

तत्सूत्राच्छङ्कमानेन नीत्वा शङ्क निखानयेत्।
उपानं निष्क्रमार्थ वा भित्त्यर्थं वार्थं तद् भवेत् ॥ २२ ।।

नगरग्रामदुर्गेषु वाय्वदी रज्जुपातनम् ।
अवाच्याशाद्युदीच्यन्तं प्राक्प्रत्यग्गतसूत्रकम् ॥ २३ ॥

प्रतीच्याशादिपूर्वान्तं विसृजेद् दक्षिणोत्तरम् ।
ब्रह्मस्थानात् पूर्वगतं तत् त्रिसूत्रं तदुच्यते ॥ २४ ॥

ततो धनं पश्चिमगं धान्यं दक्षिणगं ततः ।
ब्रह्मस्थानादुत्तरगं सुखमित्यभिधीयते ।। २५ ॥

सुखप्रमाणं यत् सूत्रं तत्प्रमाणमिहोच्यते ।
एकहस्तं द्विहस्तं वा त्रिहस्तं परितोऽधिकम् ।। २६ ।।
विमानं मण्डपव्यासात् खानयेत् तहलार्धकम् ॥ २६३ ।।

घेकं नो नैकनेत्रे नयनगुणयुगं चाब्धिरुद्राक्षमक्षी
नेत्रैकं नो न चन्द्रं नयननयनकं वह्निबेदाब्धिबार्णम् ।


 १. “सूत्रं नि' क. पाठः. २. “च', ३. “स्त्वा' ४, ‘तमस', ५. 'गृहप्र' ख. पाठः, ६. थे' क. पाठः. ७. 'चं ख, पाठः, ८. ‘स्थि' क. पाठः, ९. *णाः' ख. पाठः. 29

षट्षट्सप्ताष्टकाष्ठेमुनिरसरसकं भूतवेदाध्यजाक्ष
 नेत्रं मात्रै च मेषादिषु दशदशकेऽस्मिन् दिने त्यज्य युञ्जयात् ॥

सैमीक्ष्य भानोर्गमनं सराशिक
त्यजेत् पुरोक्ताङ्गलिमॆन्त्रयुक्ततः ।
ततस्तु काष्ठादुपगृह्य तशाद्
विसृज्य सूत्रं विदधीत स्थलम् ॥ २८३ ॥

इति मयमते वस्तुशास्त्रे दिक्परिच्छेदो नाम

षष्ठोऽध्यायः ।

अथ सप्तमोऽध्यायः

वक्ष्येऽहं पदविन्यासं सर्ववस्तुसनातनम् ।
सकले पेचकं पीठं महापीठमतः परम् ॥ १ ॥

उपपीठमुग्रपीठे (च ?) स्थण्डिलं नाम चण्डितम् ।
मण्डूकपदकं चैव पदं परमशायिकम् ॥ २ ॥

तथासनं च स्थानीयं देशीयोभयचण्डितम् ।
भद्रं महासनं पद्मगर्भ च त्रियुतं पदम् ॥ ३ ॥

व्रतभोगपदं चैव कर्णाष्टकपदं तथा।
गाणितं पादमित्युक्तं पदं सूर्यविशालकम् ।। ४ ।।

सुसंहितपदं चैव सुप्रतीकान्तमेव च ।
विशालं विप्रगर्भ च विश्वेशं च ततः परम् ॥ ५ ॥


१. ब्धि' के. पाठः, २. 'ने' ख. पाठः. ३. 'त्या' क. पाठः. ५. उदीक्ष्य', ६. मात्रयु', ६. 'वस्त्वल, ७, ‘त्येवं प’ ख. पाठः. . 30

तथा विपुलभोगं च पदं विप्रतिकान्तकम् ।।
विशालाक्षपदं चैव विप्रभक्तिकसंज्ञकम् ॥ ६ ॥

पदं विश्वेशसारं च तथैवेश्वरकान्तकम् ।
इन्द्रकान्तपदं चैव द्वात्रिंशत् कथितानि वै ॥ ७ ॥

सकले पदमेकं स्यात् पेचकं तु चतुष्पदम् ।
पीठं नवपदं चैव महापीठं डिरष्टकम् ॥ ८ ॥

पञ्चविंशत्युपपीठं षट्षडेवोग्रपीठकम् ।
स्थण्डिलं सप्तसप्तांशं मण्डूकं चाष्टकाष्टकम् ॥ ९ ॥

परमैशायिपदं चैव नन्दनन्दपदं भवेत् ।
आसनं शतभागं स्यादेकाविंशच्छतं पदम् ॥ १० ॥

स्थानीयं स्याच्चतुश्चत्वारिंशच्छतपदाधिकम् ।
देशीयं नवषष्ट्यंशं शतं चोभयचण्डितम् ॥ ११ ॥

षण्णत्यधिकं चैव शतं भद्रं महासनम् ।
सपञ्चविंशद् डिशतं पद्मगर्भमिति स्मृतम् ॥ १२ ।।

षडाधिक्यं तु पञ्चाशद्विशतं त्रियुतं पदम् ।।
द्विशतं सनवाशीति व्रतभोगमिति स्मृतम् ॥ १३ ॥

त्रिशतं चे चतुर्विशत् कर्णाष्टकपदं तथा।
त्रिशतं चैकषष्टयंशं गणतं पादसंज्ञितम् ॥ १४ ॥

चतुःशतपदं सूर्यविशालं परिकीर्तितम् ।।
सुसंहितपदं चैकचत्वारिंशचतुःशतम् ॥ १५ ॥


१. *म शायिकं चै' रव, पाठः २. 'ॐ' क, पाठः. ३ ‘न्वितम् , ४. 'दि छ', ५. घट् चतुर्युक्तंक' स्व. पाठः. 31

सवेदाशीतिचत्वारः शतं सुप्रतिकान्तकम् ।।
नैवविंशत्पञ्चशतं विशालं पदमीरितम् ॥ १६ ।।

षट्सप्ततिः पञ्चशतं विप्रगर्भमिति स्मृतम् ।
विश्वेशं षट्शतं पैश्चात् पञ्चविंशत्पदं स्मृतम् ॥ १७ ॥

षट्सप्ततिः षट्शतकं विपुलभोगमिति स्मृतम् ।
नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥ १८ ॥

विशालाक्षपदं वेदाशीतिः सप्तशधिकम् ।।
सैकाष्टपञ्चयुक्तं चाष्टशतं विप्रभक्तिकम् ॥ १९॥

विश्वेशसारमित्युक्तमेवं नवशतं पदम् ।
सैकषष्ट्या नवशतं पदमीश्वरकान्तकम् ॥ २० ॥

चतुर्विंशतिसंयुक्तं सहस्रपदसंकुलम् ।
इन्द्रकान्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ॥ २१ ॥

आद्यं पदं सकलमेकपदं यतीना-
मिष्टं हि विष्टरमहाशनवह्निकार्यम् ।
पित्र्यामरादियजनं गुरुपूजनं च
भान्वार्कितोयशशिनामकसूत्रयुक्ते ॥ २२ ॥


 १. 'कं चातुः श', २. 'सनन्दपवेदांशं पञ्चाशत विशालकम् ।'. ३. “पत्र पञ्चकोष्ठसमन्वितम्', ४, “तिसप्तशतं पदं वि', ५. ‘तांश- कम् ।' ख, पाठः, ६. “सएकचत्वापदं विभक्तमिति स्मृतम् ।' के. पाठः. ७. ‘तव', ८. तारकम् ।', ९. 'ध्यधिकं नन्दशतमी ख. पाठः, १०. 'शत्सहस्रं तु इन्द्रकान्तपदं स्मृतम् ।' क. पाठः. १ १. 'मि' खः पाठः, १२. 'त्रि' क. पाठः.

पैशाचभूतसविषग्रहरक्षकास्ते
पूज्या हि पेचकपदे चतुरंशयुक्ते ।
तस्मिन् विधेयमधुना विधिना विधिनैः।
शैवं तु निष्कलमले सकलं च युक्त्या ॥ २३ ॥

अथ पीठपदे नवभागयुते
दिशि दिश्यथ वेदचतुष्टयकम् ।
विदुरीशपदाधुकं दहनं
गगनं पवनं पृथिवी ह्यबहिः ॥ २४ ॥

षोडशांशं महापीठं पञ्चपञ्चामरान्वितम् ।।
ईशो जयन्त आदित्यो भृशोऽग्निर्वितथा यमः ।।

भृङ्गश्च पितृसुग्रीवौ वरुणः शोषमारुतौं ।
मुख्यः सामोऽदितिश्चेति बाह्यदेवाः प्रकीर्तिताः ।। २६ ।।

आपवत्सार्यसावित्रा विवस्वानिन्द्रमित्रकीं ।।
रुद्रजो भूधरश्चान्तर्मध्ये ब्रह्मा स्थितः प्रभुः ॥ २७ ॥

तपार्श्वयोईयोरेकभागेनैकेन वर्धनात् ।
उपपीठं भवेदत्र देवतास्तः पदे स्थिताः ॥ २८॥

तसत्पार्श्वद्वयोश्चैवमेकैकांशविवर्धनात् ।।
इन्द्रकान्तपदं यावत् तावद् युच्चीत बुद्धिमान् ।

समानि यानि भगानि चतुःपष्टिवदीचरेत् ।
समान्यपि सर्वाणि चैकाशीतिपँदोक्तवत् ॥ ३० ॥


 १. 'रङ्गयु' ख. पाठः, २. ‘दिग्गीश' क. पाठः. ३. नास्तत्पदे' ४. गर्भणि च', ६, ‘दिप्यते ।', ६. अन्यान्याप चे स', ७, ‘वदी- रितुम् ।।' ख. पाठः,

पदानामपि सर्वेषां मण्डूकं चापि तत्परम् ।
चण्डितं सर्ववस्तुनामाहत्यं च यतस्ततः ॥ ३१ ॥

तस्मात् सक्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तद् इयम् ।
चतुःषष्टिपदे चैकाशीतौ संकलनिकले ॥ ३२ ॥

सूत्रे च पदमध्ये च ब्रह्माद्याः स्थापिताः सुराः ।
प्रागुदग्दिक्समारभ्यैवोच्यन्ते देवताः पृथक् ॥ ३३ ॥

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यः सत्यकश्चैव भृशश्चैवान्तरिक्षकः ॥ ३४ ।।

"अग्निः पूषा च वितथा राक्षसश्च यमस्तथा ।
गन्धर्वो भृङ्गराजश्च मृपश्च पितृदेवताः ॥ ३५ ।।

दौवारिकश्च सुग्रीवः पुष्पदन्तो जलाधिपः ।
असुरः शोषरोगौ च वायुनगस्तथैव च ।। ३६ ॥

मुख्यो भल्लाटकश्चैव सोमश्चैव मृगस्तथा ।
अदितिश्वोदितिश्चैव द्वात्रिंशद बाह्यदेवताः ॥ ३७ ।।

पश्चैवापवत्सश्चैवान्तः प्रागुत्तरे स्मृतौ ।
सविन्द्रश्चैव साविन्द्रश्चान्तः प्राग्दक्षिणे स्मृतौ ।।

इन्द्रश्चैवेन्द्रराजश्च दक्षिणापरतः स्थितौ ।।
रुद्रो रुद्रजयश्चैव पश्चिमोत्तरतो दिशि ॥ ३९ ॥

ब्रह्मा मध्ये स्थितः शम्भुस्तन्मुखस्थाश्चतुःसुराः ।
आर्यों विवस्वान् मित्रश्च भूधरश्चैव कीर्तिताः ॥ ४० ।।


१. 'थ', २. 'म' ख. पाठः, 34

चरकी च विदारी च पूतना पापराक्षसी ।।
ईशानादि बहिः स्थाप्याश्चतुष्कोणे स्त्रियः स्मृताः ॥ ४१ ।।

नपदा बलिभोक्तारैः शेषाणां पदमुच्यते ।
विंशत्सूत्रैः सन्धिभिः सप्तवेदैः।
षट्षट्सङ्ख्याभिश्चतुष्कैश्च षट्कैः ।
युक्तैः शूलैवेंदसङ्ख्याः सिराभिः
संयुक्तं स्यादृष्टकेनकमेतत् ॥ ४२३ ॥
चतुःषष्टिपदे मध्ये ब्रह्मणश्च चतुष्पदम् ॥ ४३ ॥

आर्यकादिचतुर्देवाः प्रागादित्रित्रिभागिनः ।
आपाद्यष्टामराः कणेष्वर्धाधपदभाँगिनः ।। ४४ ॥

महेन्द्रराक्षसाद्याश्च पुष्पभल्लाटकादयः ।
दिशि दिश्यथ चत्वारो देवा द्विपदागिनः ।। ४५ ॥

जयन्तश्चान्तरिक्षश्च वितथश्च मृगस्तथा ।
सुग्रीवो रोगमुख्यश्च दितिश्चैकैकभागिनः ।। ४६ ॥

ईशाद्यष्टामराः शेषाः कोणेष्वर्धपदेश्वराः ।
एवं क्रमेण भुञ्जीरन भण्डूके वास्तुदेवताः ।। ४७ ॥

स्वस्वप्रदक्षिणवशात् पदभुक्तिक्रमं विदुः ।
ब्रह्माणं च निरीक्ष्यते स्थिताः स्वस्बपदेऽमराः ॥ १८ ॥

घडूवंशमेकहृदयं चतुर्मर्म चतुःसिरम् ।
मेदिन्यां वास्तुपुरुषं निकुब्जं प्राक्शि(रोर) विदुः ॥ १९॥


१. 'च', २. अकैः शू' क. पाठः, ३, ४, “भों' ख. पाठः 35

तस्योत्तमाङ्ग विज्ञेयमार्यको नाम देवता।
सविन्द्रो दक्षिणभुजः साविन्द्रः कक्षमुच्यते ।। ५० ||

आपश्चैवापवत्सश्च सकक्षा वामतो भुजः ।
विवस्वान् दक्षिण पार्श्व वामपार्श्व महीधरः ।। ५१ ॥

मध्ये ब्रह्ममयः कायो मित्रः पुंस्त्वं विधीयते ।
इन्द्रश्चैवेन्द्रराजश्च दक्षिणः पाद ईरितः ।। ५२ ॥

रुद्रो रुद्रजयो वामपादः शेत स्वधोमुखः ।
वस्तुत्रिभागमध्ये तु वंशाः षट् प्रागुदमुखाः ॥ ५३ ।।

वस्तुमध्ये तु ममणि ब्रह्मा हृदयमुच्यते ।
निष्कुटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥ ५४॥

गृहे गृहे मनुष्याणां शुभाशुभकर: स्मृतः ।
तस्याङ्गानि गृहाश्च विद्वान् नवोपपीडयेत्॥ ५५ ।।

ब्याधयस्तु यथासङ्ग्रव्यं भर्तुरई तु संश्रिताः ।
तस्मात् परिहद् ३ .. { * : : * ३३ ।। ५६ ।।

चत्वारिंशच्च चैत ५वन ३१ यः ।
अष्टाष्टांश कस्य धन्-"वा-
मिष्ट गांश व्यञ्जन पर इन।।
अष्टानां कः पोशानां खभाग
मण्डूकाख्ये स्थाण्डले ततिलपु ।। ५७ ॥


१. 'श्री', २. ‘त्रः' ख. पाठः, 36

परमशायिपदे नवभागभा
कमलजो मुखतस्तु चतुःसुराः ।।
रसंपदा द्विपदा हि विदिस्थिता ।
बहिरथैकपदाः सकलामराः ।। ५८3 ॥

इति मयमते वस्तु शास्त्र पर्ददेवताविन्यासो नाम

सप्तमोऽध्यायः ।।

अथाष्टमोऽध्यायः ।

देवानां स्वपदस्थानां बलिकर्म विधीयते ।
सामान्याहत्यमार्गेण ब्रह्मादीनां यथाक्रमम् ॥ १ ॥

गन्धमाल्यैश्च धूपेन पयसा मधुसर्पिया ।।
पायसौदनलाजैश्च ब्रह्मस्थानं समय ॥ २ ॥

आर्यके फलभक्ष्यं स्यान्मापानं च निलानि च ।
विवस्वति विनिक्षिप्नं दधि दुर्वा च मित्रके ॥ ३ ॥

महीधरे भवेद् दुग्धमतलः मृतः ।।
पर्जन्यस्याज्यं मन्द्र ननीनं सपु"पकम् ॥ ४॥

इन्द्रे कोष्ठं च पुष्पं च मधु कन्दाश्च भास्करे।
सत्यके मधुके देद्याद् ऋय नवनीतकम् ॥५॥

मापं रजनिचूर्ण च गगनस्य बलि देत ।
दुग्धाज्यं तगंरं वह्नः शिम्बनं पूष्णे पायसम्म् ॥ ६ ॥


| १. “दवि क. पाठः. २. ‘न्द्र' रव. पाठः. ३. * वैशा' क. पाठः. ४. 'यजेत्' ख. पाठः ५. 'क', ६. खान्नं' के. पाठः. 37

क(क? क)न्नं वितथे शीथु राक्षसे बलिरिष्यते ।।
शिम्बान्नं कृसरं याम्ये गन्धर्वेऽग्विलगन्धकम् ॥७॥

भृङ्गराजेऽब्धिमत्स्यः स्यान्मपे मत्स्यौदनं विदुः ।
निर्ऋतौ तैलपिण्याकं बीजे देवारिके बलिः ॥ ८ ॥

सुग्रीवे मोदकं पुष्पदन्तके १८पनायकम् ।।
वरुण पायस धान्यं शालनामुरे बलिः ॥ ९॥

सतिलं तण्डुलं शाघ । म्यान्कृष्कमत्स्यकम् ।
रिवेनं हारिद्रकं वायी नागे मद्यं च लाजकम् ॥ १० ॥

धन्यचूर्ण हि मुख्यस्य दधि मपश्च सम्मतम् ।
गुलौदनं तु भल्ला सामें दुग्धोदनं ददत् ।। ११ ।।

शुष्कमांसं मृगे दद्याद् देवमातरि मोदकम् ।
उदितौ तिलभक्ष्येण क्षीरान्नं संपरीशके ॥ १२ ॥

व्लाजं धान्यं सविन्द्रस्य साविन्द्र गन्धतोयकम् ।
बस्तमेदस्तथा मुद्गचूर्णमिन्द्रेन्द्रराजयोः ।। १३ ।।

रुद्रे रुद्रजये मांस म्विन्नमापापवत्सयोः ।
कुमुदं मत्स्यमांसं च शक्लकच्छपमांसकम् ॥ १४ ॥

मद्यमाज्यं चरक्यास्तु विदार्या लवणो बलिः ।।
पूतनायास्तिलं पिष्टमन्याया मुद्रसारकम् ॥ १५ ॥

साधारणबलिः शुद्धभोजनं सघृतं दधि ।
सर्वेषामपि देवानां गन्धादीनि देत् कमात् ॥ १६ ॥


 १. 'डान्नं बी' २. ‘खीनं हा', ३. रात्रिचू', ४. 'यजेत्', ५. ‘त्र', है. ‘त्रे', ७, ‘यजेत्' ख. पाठः. 38

केन्यका बाथ वेश्या वा बलिधारणयोग्यकाः ।।
अङ्गन्यासकरन्यासैः पूतचेता यथाक्रमम् ।। १७ ।।

ओङ्कारादिनमोन्तेन स्वस्वनामाभिधाय च ।
दत्वा पूर्व जलं पश्चात् साधारणबलिं ददेत् ॥ १८ ॥

तत्तद्योग्यबलिं पश्चाः देयं नार्य तथा बुधैः ।
ग्रामादीनां तु मण्डूकपदे परमशायिक ।। १९ ॥

सन्तप्र्य देवता ह्येवं पूर्वोक्तविधिना क्रमात् ।।
विसर्जयेत् ततो देवान् विन्यासार्थे तु मन्त्रवेत् ॥ २० ॥

ब्रह्माणं बाह्यदेवांश्च तत्तदुक्तपदे न्यसेत् । .
देवालयविधानार्थं द्वारार्थ ते प्रकीर्तिताः ॥ २१ ॥

शेषाश्च निष्पदाः सर्वे रक्षार्थं तु निवेशिताः ।।
एवं प्रामादिषु प्रोक्तं रहस्यमिदमीरितम् ॥ २२ ॥

कृतापवासः स्थपातः भाते
विशुद्धदेहोऽविकलं गृहीत्वा ।।
विशेषसामान्यबलिं सुराणां
यथोक्तनीत्या विदधीत सम्यक् ॥ २३ ॥

इति मयमते वस्तुशास्त्र बलिकर्मविधानो नाम

अष्टमोऽध्यायः ।।


१. ३त् । हृदयाय नमस्तेऽस्तु साधारणबलिं ददेत् । त', २. ‘वि' ख, पाठः. ३. 'राजा' क. पाठः, ४ . प्रसन्नो वि’ स. पाठः,

39

अथ नवमोऽध्यायः ।

मादीनां माने विन्यासं चापि वक्ष्यते विधिना ।
दण्डानां पञ्चशतं क्रोशं तद्विगुणमर्धगव्यूतम् ॥ १ ॥

गव्यूतं तद्विगुणं ह्यष्टसहस्रं तु योजनं विद्यात् ।
अष्टधनुश्चतुरश्रा काकणिका तचतुर्गुण माघम् ॥ २ ॥

भाषचतुर्वर्तनकं तत्पश्चगुणं हि वाटिका कथिता।
वाटिकया युगगुणिता ग्रामकुटुम्बावानः श्रेष्ठा ॥ ३ ॥

एवं भूगतमानं दण्डैस्तेषां तु वक्ष्यते मानम् ।
ग्रामस्य शतसहस्रैर्दण्डैः पर्यन्तमानमिदमुक्तम् ॥ ४ ॥

विंशतिसहस्रदण्डात् तत्समवृया तु पञ्चमानं स्यात् ।
ग्रामे विंशतिभागे कुटुम्बभूमिस्तदेकभागेन ॥५॥

दण्डैः पञ्चशतैर्यडीने ग्रामस्य मानमिदम् ।
तस्मात् पञ्चशतद्धय यावद् विंशत्सहस्रदण्डान्तम् ॥६॥

प्रोक्तं चत्वारिंशद्धेदं ग्रामस्य मानमिदम्।
द्विसहस्रदण्डमानादिः(?) सार्धसहस्रं सहस्रदण्डं च ॥ ७ ॥

नवशतमथ सप्तशतं पञ्चशतं त्रिशतमिति च विस्तारम् ।
नगरस्य सहस्रादिडिसहस्रान्तं च दण्डमानं स्यात् ॥ ८॥

नगरस्याष्टसहस्रदण्डैः पर्यन्तमानमिदम् ।।
हिद्दिसहस्रक्षयतो हिसहस्रान्तं चतुर्विधं मानम् ॥ ९ ॥

ग्रामः खेटः खर्वटमथ दुर्ग नगरमिति च पञ्चविधम् ।
इण्डैस्तेषां मानं वक्ष्येऽहं त्रित्रिभेदभिन्नानाम् ॥ १० ॥

40

चतुरधिकषष्टिदण्डो ग्रामः स्याडीनहीनमिति कथितः ।
ग्रामस्य मध्यमस्य द्विगुणं त्रिगुण तथोत्तमं प्रोक्तम् ॥

षट्पञ्चाशद्विशतं हीनं खेटे सविंशति त्रिशतम् ।
मध्यममुत्तममेवं सचतुरशीति त्रिशतदण्डम् ॥ १२ ॥

अष्टौ चत्वारिंशचतुःशतं द्वादशं च पञ्चशतम् ।।
षट्सप्ततिपञ्चदशं हीनं मध्योत्तमं च खर्वटकम् ॥ १३ ॥

चत्वारिंशत्षट्शतमधमं दुर्ग चतुःसप्तशतदण्डम् ।।
मध्यममुत्तमदुर्ग सप्तशतं षष्टिरष्टौ हि ।। १४ ।।

द्वात्रिंशदष्टशतकं नगरं षण्णवतिअष्टशतदण्डम् ।
षष्टिर्नवशतमधर्म मध्यममुत्कृष्टामत यथासङ्ख्यम् ।।

षोडशदण्डविवृथा प्रत्येकं नवविधं भवति ।
द्विगुणं त्रिपादमधे पादं तेषां मुखयत विपुलात् ॥ १६ ॥

व्यासषडष्टांशैकं चतुरश्न वा यथेष्टं स्यात् ।।
तस्मिन् विपुलायामे दुण्डेरोजैः प्रमाणमात्तव्यम् ॥ १७ ॥

शेषं वाटधरा (ध: थे) ग्रामादिषु सर्ववस्तुपु च ।
आयादिसंपदर्थं वृद्धि हानिं च यष्टिभिः कुर्यात् ॥ १८ ॥

आयव्ययक्ष्योन्यायुभिरथ तिथिभिश्च वारैश्च ।
यजमानवस्तुनामजन्मणाविरोधिकं यत्तु ॥ १९ ॥

तन्मानेन समेतं गृह्णीयात् सर्वसम्पत्यै।
व्यासायामसमूहे वसुनिधिगुणिते दिनेशधर्मकृते ।। २० ॥


१. स्थ' क. पाठः, २. वस्तुस' ख. पाठः

आयव्ययमवशिष्टं रामघ्नेऽष्टापहृच्छेषम् ।।
ध्वजधूमसिंहश्वावृधखरगंजकाकाश्च योनिगणाः ॥ २१ ॥

अष्टै योन्य उदिता ध्वजहरिवृषहस्तिनः शुभदाः ।।
पुनरपि वसुभिर्गुणिते त्रिनव(?)हान्या फलं वयः शिष्टम् ॥

नक्षत्रं परिणाहे त्रिंशयाप्ते तिथिर्यमीशहृते ।
वारं सूर्यमुखं स्याद् बुदैवं सर्ववस्तु करणीयम् ॥ २३ ॥

आयाधिकमथ सुखदं व्ययमधिकं सर्वनाशं स्यात् ।।
विपरीते तु विपत्त्यै तस्मात् सम्यक् परीक्ष्य कर्तव्यम् ॥

द्वादशसहस्रविषैर्येन्निष्ठितमुत्तमोत्तम ग्रामम् ।।
दशसाहस्रैर्मध्यममधर्म स्यादष्टसाहस्रैः ॥ २५ ॥

सप्तसहस्रविषैर्मध्यमोत्तमामित्यभीष्टं स्यात् ।
घट्साहलैर्मध्येममधमं तु पञ्चसाखैः ॥ २६ ॥

अधमोत्तमं तु चातुःसाहस्रेस्तु त्रिसालैः ।
अधमसमं हिसहस्रैरधमाधममेव निर्दिष्टम् ॥ २७ ॥

साहवैर्हिजसङ्घनचोत्तममाहुराचार्याः ।
सप्तशतैरधममध्यमामह पञ्चशतस्तु नीचाल्पम् ॥ २८ ॥

क्साष्टशतं तु द्विगुणं त्रिगुण वेदाधकं तथाशीतिः ।
अष्टाष्टकपञ्चाशद् द्वात्रिंशच्च त्रिरष्टो हि ॥ २९ ॥

व्व्द्शषोडशविनैदेशभेदं क्षुद्र ग्रामम् ।।
अन्यशक्तानां चेद् दानं दशभूसुरान्तमेकादि ॥ ३० ॥


१. * हस्तिका', २. “भई ख. पाळ. ३. धिष्ठि' क. पाठः।

एककुटुम्बिसमेत कुटिक स्या(त्त?)देकभोगामिति कथितम् ।
तस्य सुखालयमिष्टं शेषाणां दण्डकादीनि ॥ ३१ ॥

युग्मायुग्मॅविभागैर्हिविधं स्यात् सर्ववस्तुविन्यासम् ।
युग्मे सूत्रपथं स्यादसमे पदमध्यमे च वीथी स्यात् ॥

अन्योन्यसङ्करचेदशुभं स्यात् सर्वजन्तूनाम् ।।
दण्डकमपरं स्वस्तिकमित ऊध्र्व प्रस्तरं चैव ॥ ३३ ॥

पश्चात् प्रकीर्णकं स्यान्नन्द्यावर्त परागमथ पद्मम् ।
स्थाच्छीप्रतिष्ठितेनैवाष्टविधं ग्राममुद्दिष्टम् ॥ ३४ ॥

सर्वेषां ग्रामीणां मङ्गलवथ्यावृता बहिस्त्वबहिः ।
ब्रह्मस्थानं ह्युह्यदितं तस्मिन् देवालयं तु वा पीठम् ॥

एकाद्वित्रिचतुर्भिः पञ्चभिरपि कार्मुकैश्च मार्गततिः ।
प्राक्प्रत्यग्गतमाग ऋजुर्देण्डमहापथाख्यास्ते ॥ ३६॥

मध्यमयुक्ता वीथी ब्रह्माख्या सैव नाभिः स्यात् ।
द्वारसमेता वीथी राजाख्या च डिपार्श्वतः क्षुद्रा ॥ ३७॥

सर्वाः कुट्टिमकाख्या मङ्गलवीथी तैथैव रथमार्गम् ।
तिर्यग्डारसमेता नाराचपथा इति ख्याता ॥ ३८ ॥

उत्तरदिङ्मुखमार्गाः क्षुद्रार्गलवामनाख्यपथाः ।।
ग्रामावृता मङ्गलवीथिकाख्या पुरावृता या जनवीथिका स्यात्।
तयोस्तु रथ्याभिहिताभिधा स्यत् पुरातनैरन्यतमेष्वथैवम् ॥


१. मे विन्यासे द्विवि', २. *भा' ख. पाठः ३. सदेव', ४. 'ग' क. पाठः, ५. ‘ख्या वामनार्गलप', ६. 'ना पु’ खः पाठः. 43

हिजकुलपरिपूर्ण वस्तु यन्मङ्गलाख्यं
नृपवणिगभियुक्तं वस्तु यत्तत् पुरं स्यात् ।
तदितरजनवासं ग्राममित्युच्यतेऽस्मिन् ।
मठमिति पठितं यत् तापसानां निवासम् ॥ ४०३ ॥

प्रागुदगग्रं मार्ग ककनीकृतदण्डवत्तु तन्मध्ये ॥ ११ ॥

हारचतुष्टययुक्तं दण्डकामिति भण्यते मुनिभिः ।
दण्डवदेका वीथी साप्येवं दण्डकं प्रोक्तम् ॥ ४२ ॥

नवपदयुक्ते ग्रामे परितो मार्गं पदस्य तस्य बहिः।
तस्मात् प्रागुदगग्रात् प्राग्वीथी दक्षिणाग्रा सा ॥ १३ ॥

तस्मात् प्राग्दक्षिणतो दक्षिणवीथी प्रतीचिमुखा ।
तस्मादबागपरतः पश्चिमवीथ्यग्रमुत्तरतः ॥ ४४ ॥

अपरोत्तरतस्तस्मादुत्तरवीभ्या मुखं प्राच्याम् ।
एतत् स्वस्तिकमुदितं स्वस्त्याकृत्या चतुर्मार्गम् ॥ ४५ ॥

प्राक्प्रत्यग्गतमार्गेलिभिरुदगग्रेस्त्रिभिश्चतुर्भिरथो ।
पञ्चभिरपि षट्सप्तभिरपि युक्तं प्रस्तरं पञ्च ॥ १६ ॥

प्रोगग्रैस्तु चतुर्भिडदशशिवपङ्गिनन्दवसुमागैः ।
उदगग्रैरभियुक्तं ह्येतत् प्रोक्तं प्रकीर्णकं पञ्च ॥ १७ ॥

प्राक्प्रत्यग्गतमाः पञ्चभिरुदगग्रैस्त्रयोदशभिः ।।
हिःसप्तभिरथ तिथिभिः षोडशभिः सप्तदशभिरपि मानैः ॥
युक्तं नन्द्यावर्त दिक्षु चतुर्दारसंयुक्तम् ।
नन्द्यावतकृत्या बाह्ये द्वारैरबाह्यतो मागैः ॥ १९ ॥


 १. *रीकृ' क, पाठः २. 'भ', ३. 'उ' ख, पाठः. 44

युक्तानेकैर्युक्त नन्द्यावतभमिदमुदितम् ।।
आचैरष्टादशभिर्दाविंशत्यङ्गकैरुग्वक्त्रैः ॥ ५० ॥

धभिः प्राङ्मुखमागैर्युक्तं ह्येतत् परागमिति कथितम् ।
प्राक्प्रत्यग्गतमागैः सप्तभिरुदगग्रैखिवेदशरैः ॥ ५१ ॥

षट्सप्तभिरपि युक्तैर्विंशाताभिः पञ्चधा पद्मम् ।।
अष्टभिरथ पूर्वाग्रैरुदगग्रैः साष्टविंशतिभिः ॥ ५२ ॥

आयैर्हिः षोडशभिर्मागैरन्त्यैर्युतं यत्तु ।।
तच्छ्रीप्रतिष्ठितं स्यादविधं ग्राममुद्दिष्टम् ।। ५३ ॥

अथवा श्रीवत्सादिकमुप(नी ? ने)तव्यं तु विन्यासम् ।
सर्वेषां ग्रामीणां नाभिं न प्रोतयेन्मतिमान् ॥ ५४॥

ग्रामे वाथ गृहे वा दण्डच्छेदोऽपि नैव कर्तव्यः ।
सकलाद्यासनकान्त विन्यासार्थ पदं बुधग्राह्यम् ॥

क्षुद्रग्रामे मार्गाश्चत्वारश्चाष्ट मध्यमे ग्रामे ।।
डादश षोडश मार्गा ग्रामेषुत्कृष्टकेषु मताः ॥ ५६ ॥

भल्लाटे च महेन्द्रे राक्षसपदे तु पुष्पदन्तपदे ।।
इारायतनस्थानं जलमार्गाश्चापि चत्वारः ॥ ५७।।

वितर्थपदेऽर्थ जयन्ते सुग्रीवांशे च मुख्यदेवपदे ।
भृशपूषभृङ्गराज दौवारिक शोषनागदितिजलदाः ॥ ५८ ॥

स्थानमुपहाराणामष्टौ देवा इमे कथिताः।
त्रिकरं पञ्चकरं तत् सप्तकरं द्वारविस्तारम् ।। ५९ ॥


 १. ‘त्यंश कै', २. भ', ३. 'भद्रामिनि क्रश्चितम्', ४. 'भागेषु पु', ५. थे पदे ज', ख. पाठः, ६ . *ज' क. पाठः. 45

तारद्विगुणोत्सेधं चाध्यर्ध वाघ्रिहीनं तत् ।।
सर्वेषां ग्रामाणां परितः परिखा बहिश्च वप्राश्च ।। ६० ॥ग्रामादयोऽपि नद्या दक्षिणतीरे तदन्वितायामाः।
नवनवमुनिवसुभागे मध्ये ब्राह्म ततः परं दैवम् ॥ ६१॥
मानुषमथ पैशाचं क्रमशः सङ्कल्प्य युक्त्या तु।।
दैविकमानुषभागे विप्राणां स्याद् गृहश्रेणी ॥ ६२ ॥
कर्मोपजीविनां स्यात् पैशाचे तत्र वा डिजावासम् ।।
तस्मिन् सुरगणभवनं क्रमशः प्रागादिषु स्थाप्यॆम् ॥
एतस्याभ्यन्तरे विप्रदेवतास्थापनं भवेत्।
शिवमत्यञ्च ग्रामीणां संवाह्ये तु वा भवेत् (?) ॥ ६४ ॥भृङ्गराजांशके वापि पावके तु विनायकम् ।
ऐशांशे शिवहयें स्यात् सौम्ये वानान्तरेषु वा ॥ ६५ ॥
बाह्येऽस्य तु गृहश्रेणी मानेन विधिना कुरु ।
शैवानां परिवाराण प्रोच्यमासमुच्यते (?) ॥ ६६ ॥
सूर्यपदे सौरं स्यादग्निपदे कालिकाचेश्म।
भृशभागे विष्णुगृहं याम्यायां षण्मुखस्थानंम् ।। ६७ ॥
भृशभागे मृगांशे तु नैऋत्यां केशवालयम्।
सुग्रीवांशे गणाध्यक्षः पुष्पदन्तपदेऽपि वा ॥ ६८ ॥
आर्यकभवनं निर्ऋतौ वरुणे विष्णोर्विभानं स्यात् ।
स्थानकमासनशयनं धाम्न्येतस्मिन् क्रमेण चोर्ध्वतलात्॥


 १. “चार्ध', २. संलक्ष्य यु', ३. 'प्यम् ।। सू', ४. ‘पदं या ख, पाठः, ५. 'नम् । आ' के. पाठः, ६. 'क्त' ख. पाठः. .. 46

अथवा मूलतलं घनमुपरितले स्थानकं प्रोक्तम् ।
सुगतालयमथ सुगले भृङ्गनृपे चैव नृपधाम ॥ ७० ॥
मदिरालयमर्थं वायौ मुख्ये कात्यायनीवासँः।
सोमे धनगृहं वा मातृणामालये तत्र ॥ ७१ ॥
ईशे शङ्करभवनं पर्जन्यांशे जयन्ते वा ।।
सोमे धेनदगृहं वा शोषपदे वा विधातव्यम् ॥ ७२ ।।
तत्र गजाननभवनं ह्यदितौ वा मातृकाष्ठं स्यात् ।।
मध्ये विष्णोर्धिष्ण्यं तत्र सभामण्डपं प्रोक्तम् ॥७३॥
ब्रह्मस्थानैशाने वाग्नेय्यां वा सभास्थानम् ।
तदुदक्पश्चिमभागे हरिसदनं दक्षिणे परतः ॥ ७४ ॥
कुरसमेतं कर्म प्रत्ययमथ पश्च मध्ये तु ।
युग्मायुग्मपदे च ब्रह्मस्थानेऽष्टनवभागे । ७५ ॥
व्यपनीयाजं भागं प्रागादिषु दिक्षु च क्रमशः ।
नलिनकभवनं स्वस्तिकनन्द्यावर्ती बँलीनकं चैव ॥ ७६ ॥यच्छीप्रतिष्ठिताख्यं चतुर्मुखहम्य तु पद्मसमम् ।
विष्णुच्छन्दविमानं त्रितलादिद्वादशतलान्तम् ॥ ७७ ॥
बहिरप्येवं सौधं ग्रामादिषु तत्र विज्ञेयम् ।
स्थितमासीनं शयनं यत्र यदिष्टं तु तत्र तत् स्थाप्यम् ।।


 १. 'वो', २. 'जिनधा', ३. 'मे' ख. पाठः ४, “सम् ।' क. पाठः, ५. 'सामगृ’, ६. सभां द', ७. 'न', ८. ' स. पाठः, ९. “वं सर्वश्रा' क. पाठः, १०, “तत्' ख, पाठः,

उत्कृष्टमध्यमाधमनीचादिकं क्रमेणैवम् ।
भवनं ग्रामेषूदितमिति नीचं चोत्तमे न स्यात् ॥ ७९ ॥
क्षुद्रे क्षुद्रविमानं यद्यत्रैवाचितं विधातव्यम् ।।
त्रिचतुष्पञ्चतलं तडीने हीने च सामान्यम् ॥ ८० ॥
ग्रामे वा नगरे वोत्कृप्टे देवालयं तु नीचं चेत् ।
नीचा भवन्ति पुरुषाः स्त्रियोऽपि दुःशीलतां यान्ति ।।
तस्मात् सममधिकं वा तन्मयेचे प्रयाकव्या ।
हरिहरसदनं वास्तुकमन्यते सर्वे यथेष्टं म्यान॥ ८२ ॥
चण्डेश्वरः कुमारो धनदः काली च पूतना चैव।।
कालीसुतश्च खड़ी चैते दौवारिकाः प्रोक्तः ।। ८३ ॥
प्राक्प्रत्यङ्मुखमैशं ग्रामादिषु तत्परामुग्धं शुभम् ।
विष्णुगृहं सर्वमुखं ग्राभस्यान्तर्मुग्वं शुभम् ॥ ८४ ॥
शेष घूर्वाभिमुखं मातृणामुत्तराभिमुखम् ।
प्रत्यग्द्वार सौरं गृहारम्भात पुरामरावासम् ।। ८५ ॥
हृदये वंशस्थाने शूले सूत्रे च सन्धी च ।
कर्णसिरायां षट्के नोहान्यभरालयादीनि ।। ८६ ॥
गोशाला दक्षिणतश्चोत्तरदेशे तु पुष्पवाट स्यात् ।
पूर्वडारोपान्ते पश्चिमतस्तापसावासम् ॥ ८७ ॥


 १. द्वे वि' क. पाठः. २. 'या' ख. पाठः. ३. 'मातृमु' क. पाठः. रे वापि प’ ख. पाठः. ४. 48

सर्वत्रैव जलाशयमिष्टं वापी च कूपं च ।
वैश्यानां दक्षिणतः परितः सदनं तु शूद्राणाम् ॥ ८८ ॥
प्राच्या वाप्युत्तरतो गेहं कुर्यात् कुलालानाम् ।
तत्रैव नापितानामन्यत्कर्मोपयुक्तानाम् ॥ ८९ ॥
मत्स्योपजीविनां स्याद् वासं वायव्यदेशे तु ।।
पश्चिमदेशे मांसैरुपवृत्तीनां निवासः स्यात् ॥ ९० ॥
तैलोपजीविनां चैवोत्तरदेशे गृहश्रेणिः ।
धनुभित्रिपञ्चसप्तभिरथे नवभिगृहावाधिः प्रोक्तः ॥ ११ ॥दण्डाभ्यामथ तस्मादायामं वर्धयेत् क्रमशः ।
व्यासहिगुणावधिकं यावद् दैर्य ग्रहीतव्यम् ॥ ९२ ॥
तत्रैव हस्तमानैर्गेहं कुर्याद् यथाविधिना ।
रुचकैः स्वस्विकमथवा नन्द्यावर्त्त चे सर्वतोभद्रम् ॥
स्याद् वर्धमानमेषामाकृत्या तचतुर्गुहं प्रोक्तम् ।
दण्डकशालालाङ्गलमथवा शूर्प यथेष्टं स्यात् ।। ९४ ॥
ग्रामात् किञ्चिद्दरे पावकदेशेऽथवा वायौ ।।
वासः स्यात् स्थपतीनां शेषाणां तत्र कर्तव्यम् ॥ ९५ ॥
तस्मात् किञ्चिद्दर रजकादीनां निवासः स्यात् ।।
चण्डालकुटीराणि पूर्वायां क्रोशमात्रे तु ॥ ९६ ॥<poem>चण्डालयोषितस्तास्ताम्रायःसीसभूषणाः सर्वाः ।
पूर्वाहे मलमोक्षक्रियोचितों ग्राममावेश्यं ॥ ९७ ॥


१. श्यादीनां', २. 'च', ३. कं', ४. ‘तैश्च स’, ५. ‘त', ६. श्याः ।।' ख. पाठः. 49

प्रागुत्तरदिशि दण्डैः पञ्चशतैः स्याच्छवावासम् ।।
शेषाणामपि ततद्दरे देशे श्मशानं स्यात् ॥९८॥<poem>चण्डालचंर्मकारश्मशानतोयाशयापयानं च ।
देवगृहविश्वकोग्रामावृतदेशमार्गपरिवृत्तिः ॥१९॥
व्यसनं ग्रामविनाशो नृपभङ्गो भवति मरणं च।।
देवालयान्तरापणशून्यत्वं शोध्यसञ्चयं चापि ॥१००॥
मार्गेऽशुक्षेपणमीदृग् ग्रामस्य शून्यतादायि ॥१००३॥
ग्रामादीनां च सर्वेषां गर्भविन्यासमुच्यते ॥१०१॥
सगर्भ सर्वसम्पत्यै विगर्भ सर्वनाशनम् ।।
तस्मात् सर्वप्रयत्नेन गर्भ सम्यग् विनिक्षिपेत् ॥१०२॥मृत्कन्दधान्यसल्लोहधातुरत्नेन्द्रनीलकैः ।।
पणेन गर्भद्रव्याणि निर्दोषाण्येव सैगृहेतु ॥१०३॥
सालिलापूरिते श्वझे मृदादीनि न्यसेद् बुधः ।।
धान्योपरि निधातव्यं ताम्रभाजनमभ्रमम् ॥१०४॥
ताम्रभाजनविस्तारं पञ्चधा परिकीर्तितम् ।
रनिडादशपत्यष्टचतुरङ्गुलमानतैः ॥ १०५ ॥
उन्नतं तावदेवं स्याद् वृत्तं स्यचतुरश्रकम्।।
सपञ्चपञ्चकोष्ठं वा नवकोष्ठकमेव वा ॥१०६॥
उपपीठपदे देवास्तस्मिन् पात्रे तु सम्मताः ।
रजतेन वृषः सूर्ये वज्री हाटकनिर्मितः ॥१०७ ॥


 १. ‘च्छि' ख. पाठः, २. 'क' क. पा.. ३. गृह्यताम् ।।', ४. ‘तम् ।।', ५. “वा चतु', ६. 'य' ख, पाठः. 50

यमे तु यमराजचे शुल्बेनायसवारणः ।
हैमः सिंहस्तु प्येण वरुणे सजलाधिपः ॥ १०८ ॥
वाजी श्वेतमयः सोमे राजतो डिजराजकः ।
ई वैकृन्तमनले त्रषु सीसं तु नैर्ऋते ॥ १०९॥
स्वैर्ण समीरणे जातिहिङ्गल्ये तु जयन्तके ।।
हरिताले भृशे भागे वितथे तु मनःशिला ॥ ११० ।।
माक्षिकं भृङ्गराजे स्याद् राजावर्त्त सुकन्धेर ।।
गैरिक शोषभागे तु गणमुख्येऽञ्जनं भवेत् ॥ १११ ॥
अदिती दुरदं विद्यादेवमेव न्यसेत् क्रमात्।।
चतुष्पदे च लोकेशाः स्थाप्याश्चाभ्यन्तराननाः ॥ ११२ ।।
पभिः पञ्चचतुस्त्रिडिमात्रे बिम्बोदयं भवत्।
तदर्थं वाहनोत्सेध स्थानकामनमेव वा ।। ११३ ॥
मुक्तापवत्से मरिचौ विद्रमं सवितयथ ।
पुप्यरागं च वैडूर्य विवस्वति विनिक्षिपेत् ॥ ११४ ॥
वज्रमिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके।
रुद्रराजे महानीलं मरतकं तु महीधरे ।। ११५ ।।
मध्यम पद्मरागं तु विन्यसद् गर्भभाजने।
रत्नानि धातश्चैव स्वस्वाविस्तारभाजने ।। ११६॥तद्देवस्थानभावनैनीतानि निधापयेत् ।
हेमायस्ताम्ररूप्यैश्च स्वस्तिकानि चतुर्दिशि ॥ ११७॥


 १. स्य' ख, पाठः. २. 'हेमसिंहं तु रू', ३. पम् ।।' क. पाठः. ४. फणं स', ६. स्तानि तानि विधास्यताम् । ख. पाठः. 51

ब्रह्मस्थानाद् बहिष्ठानि पूर्वादौ स्थापयेत् क्रमात् ।
स्वर्णेन शालिं रूप्येण व्रीहिं चायसकोद्रवम् ॥ ११८ ॥
त्रपुकैङ्क सीसमाष तिलं वैकृन्तकल्पितम् ।
मुद्रं चायोमयं ताम्न कुलत्थमिति लोहजान् ॥ ११९ ॥
भाजनाय बलिं दत्वा पश्चात् सर्वे निधापयेत् ।।
अङ्गुलाधिकविस्तीर्णमायामं द्वादशाङ्गुलम् ॥ १२०॥
पञ्चाङ्गलेन वृद्धिः स्यादा द्वात्रिंशत्प्रमाण तः ।।
खादिर चेन्द्रकीले स्यात् तस्याग्रं चित्रवृत्तकम् ॥ १२१ ।।
भाजनपरि तत् स्थाप्यं गर्भन्यासविचक्षणैः ।
स्थानीये द्रोणमुखे रखवटे प्रतिनागरे ।। १२२ ॥
ग्रामे च निगमे खेटे पत्तने कोत्मकोलके ।
ब्रह्मण्यार्याकंभागेऽपि विवखति यमे तथा ॥ १२३ ॥
मित्रे च वरुणे चैव सोमे च पृथिवीधरे ।
द्वारदक्षिणदेशे वा ह्येतेषां गर्भ इष्यते ॥ १२४ ॥
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।
विष्णुस्थाने श्रियः स्थाने स्कन्दस्थानेऽथवा पुनः॥ १२५॥
स्थापयेद् ग्रामरक्षार्थ सर्वकामाभिवृद्धये।
गर्भमादौ विनिक्षिप्य बिम्बं तदुपरि न्यसे ।। १२६॥
शिलेष्टकचिते खाते पुरुषाञ्जलिमात्रके ।।
अनुक्तानां च सर्वेषामजभागादिषु न्यसेनँ। १२७ ॥


 १. 'स', २. 'च', ३. "खवटे', ४. ‘तु', ५. ‘त् ।। अनु', ६. ‘त् ।। शिलेष्टकाचिन्तखान्तपुरुषाञ्जलिमात्रके । सुर' स. पाठः. 52

सुरक्षं तु यथागर्भ स्थपतिः स्थापयेत् स्थिरम् ।
अत्रानुक्तं तु तत् सर्वं द्रष्टव्यं गर्भलक्षणे ॥ १२८ ॥
एवं प्रोक्ता भूमितिर्देवतानां
वर्णानां चाप्यत्र जात्यन्तराणाम् ।
ग्रामादीनां मानविन्यासमार्ग
सालङ्कारं चारु संक्षिप्य तन्त्रातॆ ॥ १२९॥
(सक्ता ? दद्या)न्नृपः स्थपतिकादिचतुष्टयेभ्यो
मानादिकमनिपुणभ्य इडां च गां च ।
नित्यं यथा जगति वित्तमनेकवस्तू-
न्याचन्द्रतारमधिवासभुवं मुदा सः ॥ १३० ॥

इति मयमते वस्तुशास्त्रे ग्रामविन्यासो नाम

नवमोऽध्यायः ।।

अथ दशमोऽध्यायः ।।

नगरादीनां मानं विन्यासं च क्रमादहं वक्ष्ये ।
आद्यं धनुषां त्रिशतं तस्माच्छतदण्डवर्धनादुपरि ॥ १ ॥साष्टकसप्ततिभेदाश्चाष्टसहस्रान्तकं यावत् ।
नगराणां विपुलं हि प्रोक्तं पूर्वोक्तमानेन ॥ २ ॥
शतदण्डादिदेश त्रिःसप्तत्रिशतदण्डान्तम् ।।
क्षुद्राणामिदमुदितं नगराणामेव सर्वेषाम् ॥ ३ ॥


 १. 'क्ष्य', २. ‘क्रमात् ।। अ', ३. ‘त् ।। इति ग्रामवि', ४. शत’ ख. पाठः.

उत्कृष्टपुरपरिधिपतेर्यष्टिहिरप्रसाहस्त्रैः ।
चातुःसहस्रकान्तं पञ्चशतोनाडि पञ्चपञ्चधा मानम् ॥
त्रिशतादिचतुःशतकं यावद् वृद्धया तु विंशतिभिः ।
षड़िधमुक्तं रखेटं श्रेष्ठे मध्ये परे विपुलम् ॥ ५ ॥
तस्मात् त्रिरष्टवृद्धया द्रोणमुखे पञ्चधा मानम् ।
(स )षण्णवतिचतुःशतकं यावत् तावत्तु विस्तारम् ॥ ६ ॥द्विशतादि चतुःशतकं यावत् पश्चाशदभिवृहया ।
पञ्चप्रमाणमेवं रखर्वटविस्तार उद्दिष्टेः ॥ ७ ॥
द्विशतादिपवृिद्धया चत्वारिंशबिशतदण्डं स्यात् ।
यावन्निगमे विपुलाः प्रोक्तास्त्रिःपञ्चभेदाश्च ॥ ८ ॥
शतदण्डे शतवृह्या पञ्चशतं यावदुदिष्टम् ।।
स्यात् कोल्मकोलकानां विपुलं पञ्चैव भेदेन ॥ ९ ॥
तावन्मानं प्रोक्तं पुरविपुले सूभिः प्राज्ञैः ।
यावत् पञ्चशतान्तं द्विशतदारभ्य सप्तधा मानम् ॥
पञ्चाशद्धनुवृड्या विपुलं कथितं विडम्बस्य ।
प्रागुपदिष्टं मानं ह्येतन्मानं तु वैतेषाम् ॥ ११ ॥
द्विगुणं त्रिपादमधे पादं तेषां मुखायतं विपुलात् ।।
विपुले तु षडष्टांशे भागेनैकेन बायतं पुरतैः ॥ १२ ॥


 १. 'द्धि पञ्चधा' ख. पाठः, २. मुदितं ख' क. पाठः. ३. ‘ष्टः । स्या' ख. पाठः ४. ‘तं प्रार' क. पाठः. ५. “तः ।। ज्येष्ठे ज्येष्ठायतकं मध्ये मध्यं तथाधमे नाचम् । च’ ख. पाठः. 54

चतुरश्रमायताश्रं वृत्तं वृत्तायतं च पुनः ।
स्याद् गोलवृत्तमेषां वप्रकारास्तु पञ्चैव ॥ १३ ॥
पङ्कयष्टसप्तपञ्चकचतुरंशैस्तत् कृते विपुले ।
मुनिरसशरयुगशिखिभिर्भागैर्वप्रावधिः प्रोक्तः ॥ १४ ॥
द्वित्रिचतुर्हस्तं स्याद् विपुलं सालस्य तुङ्गे तु ।
सप्तर्दशैकादशभिर्हस्तैरग्रं व्यंशोनम् ॥ १५ ॥
परितः परिखा बाह्येऽबाह्ये देवालयादीनि ।
पेचकभागाद्यासभागान्तं चण्डितं प्रोक्तम् ॥ १६ ॥
मूत्रादीन्यथ विषमस्थानानि च वर्जयेन्मातिमान् ।
प्रागुदगग्रं मार्ग तत्र यथेष्टं न्यसेद् विधिना ।। १७ ।।
दण्डादिसप्तदडं यावद् दण्डार्धवृत्या तु ।
मार्गविशालाश्चैते त्रयोदशभेदाः समुद्दिष्टाः ॥ १८ ॥
राष्ट्रस्य मध्यभागे सज्जनबहुले नदीसमीपे च ।।
नगरं केवलमथवा राजगृहोपेतराजधानी वा ॥ १९ ॥
दिक्षु चतुर्दारयुतं गोपुरयुक्तं तु सालाढ्यम् ।
क्रयविक्रयकैयुक्तं सर्वजनावाससङ्कीर्णम् ॥ २० ।।
सर्वसुरालयसहितं नगरमिदं केवलं प्रोक्तम् ।।
प्रत्यगुदग्दिशि गहन परितः साला बहिः सपांसुचया ॥


 १. प्राः कथितास्तु', २. ‘तं' क. पाठः. ३. 'नवैका', ४. ‘नका- न्तं', ५. ‘नि व’ ख. पाठः, ६. 'डान्तं या' क. पाठः, ७. 'गइनयुता', ८. 'हिस्तु पांसुयुती ॥' ख, पाठः. 55

परितः परिखा बाह्य शिबिरयुतानेकमुखरक्षा ।
पूर्वीयां दक्षिणतश्चाभिमुखी राजबलयुक्ता ॥ २२ ॥
उन्नतगोपुरयुक्ता नानाविधमालिकोपेता।
सर्वसुरालयसहिता नानागाणिकान्विता बहूद्याना ॥
हस्त्यश्वरथपदातिबहुमुख्या सर्वजनयुक्ता ।।
डारोपद्वारयुताभ्यन्तरतोऽनेकजनासा ॥ २४ ॥
या नृपवेश्मैसमेत सो कथिता राजधानीति ।।
काननवनदेश वा सर्वजनावाससङ्कीर्णम् ॥ २५ ॥
क्रयविक्रयकैर्युक्तं पुरमुदितं यत् तदेव नगरमिति ।
शूद्वैधिष्ठितं यन्नद्यचलावेष्टितं तु तत् खेटम् ॥ २६ ॥
परितः पर्वतयुक्तं खर्वटकं सर्वजनसहितम् ।
खर्वटखेटकमध्ये यज्जनतांढ्यं जनस्थानकुञ्जम् ॥ २७ ॥
हीपान्तरागतवस्तुभिरभियुक्तं सर्वजनसहितम् ।
क्रयविक्रयकैर्युक्तं रत्नधनक्षौर्मगन्धवरत्वाट्यम् ॥ २८ ॥
सागरवेलाभ्याशे तदनुगतायामि पत्तनं प्रोक्तम् ।
परनृपदेशसमीपे युडारम्भक्रियोपेतम् ॥ २९ ॥
सेनासेनापतियुतमिदमुदितं शिबिरमिति च वैरैः।
सर्वजनैः सङ्कीर्ण नृपभवनयुतं तदेव तथा ॥ ३० ॥
बहुरक्षोपेतं यत् सेनामुखमुच्यते तज्ज्ञैः ।।
नद्यद्रिपार्श्वयुक्तं नृपभवनयुतं सबहुरक्षम् ॥ ३१॥


 १. ‘राभ्य', २. ‘ला', ३. श्य', ४, ‘राजधानिका कथिता ।', ५. वसं तु तत् कु' , ६. “मवत्राढ्यम् ।', ७. 'प' ख. पाठः. 56

यन्नृपतिस्थापितकं तत् स्थानीयं समुद्दिष्टम् ।
नद्यब्धिदक्षिणादक्षिणभाग् वणिगादिसंयुक्तम् ॥३२॥
सर्वजनवासं यद् द्रोणमुखं प्रोक्तमाचार्यैः ।
ग्रामसमीपे जनतालयमिदमुदितं विडम्वमिति ॥ ३३ ॥
वनमध्ये जनवासं यत् कोमकलकं प्रोक्तम् ।
चातुधसभतं सर्वजनवाससङ्कीर्णम् ॥ ३४ ॥
बहुकर्मकारयुक्तं यझिगमं तत् समुद्दिष्टम् ।।
नद्यद्रिनसमेतं बहुजनयॊक्तं सनृपवासम् ॥ ३५ ॥
एतत् स्कन्धाबारे तपार्श्व चेरिका प्रान् ।।
गिरिवनंजलपरिणदेवतमिश्राणि सप्त दुर्गाणि ।। ३६ ॥
गिरिमध्यं गिरिपार्श्व गिरिशिखरं पार्वतं दुर्गम् ।।
अजलं तस्वनगहनं वनदुर्ग तदुभयं तु मिश्रं स्यात् ।।
दैवं तु सहजदुर्ग पङ्कयुतं पङ्कदुगं स्यात् ।।
नद्यन्धिपरिवृतं यज्जलदुर्ग निर्वनोदमिरिणं स्यात् ॥ ३८ ॥
अक्षयजलान्नशस्त्रं ह्यतिविपुलोत्तुङ्गधनसालम् ।
सर्वे हि दुर्गजालं सम्राकार वनेकमुखरक्षम् ॥ ३९ ॥


 १. नैः मक्की द्र' , २. द्रोण यु इनदितम् ।', ३. ‘पजनाल, ४. *तं तद् वि', ६. सीमान्तं स', ६. 'निगमं रख. पाठः. ७. वासं हि सनृप', ८. 'न जनज' क. पाठः. ९. “निजलत', १०. 'च' ख, पाठः, ११. *त के. पाठः, १२, सुपारघमू ख. पाटः, 57

बहिरुदकं राहतवनं छैन्नपथं दुष्प्रवेशं च ।।
गोपुरमण्डपयुक्तं सोपानच्छेन्नमच्छेन्नम् ॥ १० ॥
डिकवाटचतुष्परिघर्गिलहस्तोन्नतन्द्रकीलयुतम् ।।
सस्थूणमध्यमालयमण्ठकसहितं सगृढरापानम् ॥ ११ ॥
हाराण मण्डपसभाशालाकाराणि कार्याणि ।।
द्वादश साँलाकाराश्चतुरं वृत्त तदायनं च पुनः ॥ ४२ ॥
चक्रं वृत्तं कौक्कुटमिह कुम्भं नागवृत्तं च ।।
मग्नचतुरं त्रिकोणमष्टाश्र नेमिरवण्डं च ॥ ४३ ।।
प्राकाराचैप्टकया द्वादशहस्तोच्छ्रिताहीनाः ।।
उत्सेधार्धविशाला मुले भित्तिः ससञ्चार ॥ १४ ॥
सर्वस्याभ्यन्तरतः पांसुचयापर्यनयन्त्रयुतम् ।
परितः परिखापेतं पांसुचये संहताट्टालम् ॥ ४५ ।।
परितः शिविरोपलं नानाजनवाससङ्कीम् ।
नृपभवनसमेपितं हत्यश्वरथपदातिबहुमुख्यम् ॥ ४६ ॥
धान्यैस्तैलैः क्षारैः सलवणभैषज्यगन्धविपम् ।।
लोहाङ्गारस्नायुधिपाणवेण्विन्धनैर्युक्तम् ॥ ४७ ।।
तृणचर्मकारयुक्तं सैवकलं सारदारुयुतम् ।।
दुर्ग दुर्गममुक्तं दुर्लङ्घयं दुरवगाहं च ।। ४ ।।


 १. करहितबनच्छन्न' रख. पाठः. २. ३. ४. '७ि', ५. ‘घद्वर्ग', १. 'शा', ७. रश्न वृत्तमायतं च पुरम्' क. पाठः. ८. नन्यावर्त क', ९. “युक्तमा १०. 'न्यस्नेहक्षारं स', ११. शा.यु' स. पाट:. १२. ‘बल्लूरैः सा' क. पाठः. 58

रक्षार्थ च जयाथै ह्यरिभिरभेद्यं च दुर्गमिष्टं स्यात् ।
इन्द्रेश्च वासुदेवो गुहो जयन्तश्च वैश्रवणः ॥ ४९॥
आश्वन्यौ श्रीमदिरे शिवश्च दुर्गा सरस्वती चेति ।।
प्राकारान्तर्दिव्या दुर्गनिवेशे च विज्ञयाः ॥ ५० ॥
एवं दुर्गविधानं सम्यक् प्रोक्तं पुरातनैर्मुनिभिः ।
सर्वेषां विन्यास संक्षेपद् वक्ष्यते क्रमशः ॥ ५१ ॥
प्राक्प्रत्यग्गतमार्गा हादश दश वीष्ट षट्चतुर्युगलम् ।
तात्रदुदीचीनास्ते तत्रैवायुग्मसङ्या व ॥ ५२ ॥
एकादशनवसप्तकपञ्चगुण वैकमार्ग वा ।।
युग्मायुग्मपदेषु येकत्रिभिरंशकैरजांशाः स्युः ॥ ५३ ।।
नगरादीनामेव मागण्युदितानि सर्वेषाम् ।
दण्डवदेका वीथी तद्दण्डकमियभीष्टं स्यात् ॥ ५४ ॥
उत्तरादिङ्मुवमेकं तन्मध्ये संप्रयुक्तं चेत् ।
कर्तरिदण्डकमुदितं प्राचीन कुट्टिमौ तर्हि ॥ ५५ ॥
तद् बाहुदण्डकं स्याद् दिक्षु चतुरसंयुक्तम् ।
बहुकुट्टिमसंयुक्तं मध्ये वीथ्या द्विपाश्र्वे तु ।। ५६ ॥
शेप पूर्ववदिष्ठं कुटिकामुखदण्डकं प्रोक्तम् ।।
प्राचीनोदीचीनमर्गेबिभिरेव संयुक्तम् ।। ५७ ॥
तत् कलकाबन्धदण्डकमिति तज्ज्ञैः समुदिष्टम् ।
प्राङ्मुखवाथ्यास्तस्रश्नोत्तरमागअयश्चैव ॥ ५८ ॥


 १. चवास्ते', २, ‘या’ के, पाठः ३. ‘णो' ख. पाठः, ४. चै', ५. 'मैं' क. पाठः, ६. नौ तौ कु', ७, ध्यं' खे, पाठः, 59

एकैकान्तरितास्ते कुट्टिममार्गास्त्वनेकाश्च ।
वेदीभद्रकमुदितं नगरादीनामिदं शस्तम् ॥ ५९ ॥
स्वस्तिकमुदितं ग्रामे यथा तथा स्वस्तिकं विद्यात्।
प्रागुत्तरमुखमार्गाः षट्षडभीष्टास्तु तद्बाह्ये ॥ १० ॥
प्रागन मार्गोपेतं वीथिपदं स्वस्तिकं चैवै ।
प्राचीनोदीचीनश्चित्वारश्चैव मार्गाः स्युः ।। ६१ ॥
ब्रह्मावृतपथमेकं कुट्टिममार्गास्त्रयः प्राच्याम्।
एतद् भद्रकमुदितं नाम्ना नगरादिविन्यासम् ।। ६२ ।।
प्रामुखमार्गाः पञ्चैवोत्तरमार्गस्तिथैव स्युः ।
बहुकुट्टिमसंयुक्तं भद्रमुखं नाम वस्तु स्यात् ।। ६३ ॥
प्राचीनस्तु घडेवैवोत्तरवारतथा मार्गाः ।।
यद् बहुकुट्टिमयुक्तं तद्दस्तुं च भद्रकल्याणम् ।। ६४ ।।
पूर्वापरमरबमार्गाः सप्तैवाङ्मुखाश्च तथा।।
शेष प्रागिव सर्व विन्यासं तन्महाभद्रम् ।। ६५ ।।
अष्टौ पूर्वमुखास्ते मागश्चिाष्टावुदग्वक्राः ।
द्वादशमार्गोपेतं बह्वर्गलकुट्टिमैर्युक्तम् ॥ ६६ ॥
यत् तद् वस्तुसुभद्रं नाम्ना विन्यासमुद्दिष्टम् ।।
नवनवमार्गाश्चैते प्राचीनाश्चाप्युदीचीनाः ।। ६७ ॥
द्वारोपहारयुतं कुट्टिममार्गार्गलैर्युक्तम् ।
राजगृहोपतं यन्नगर नाम्ना जयाङ्गं स्यात् ॥ ६८ ॥


 १. ‘तत् ।', २. “स्तु भ', ३. “दक् तथावक्राः । श’ ख. पाठः. 60

प्राचीना दश मार्गाश्चोत्तरमार्गास्तथैव स्युः ।
नृपमन्दिरसंयुक्तं युक्त्यानेकार्गलोपेतम् ।। ६९ ॥
बहुकुट्टिमसंयुक्तं विजयं नाम्न्ना वरैः प्रोक्तम् ।।
प्राचीनास्त्वेकादश माग रुद्रा उदीचीनाः ।। ७० ।।
ब्रह्मांशादपरांश यदभीष्टं तत्र नृपवासम् ।
तन्मुखतोऽदभ्रमहाङ्गणकं स्यादिष्टभागे तु ॥ ७१ ॥
तत्रान्तः पुरवास शेपं सर्वे समुन्नेयम् ।।
तत्प्रागेंद्रतमार्गा सा कथिता राजवीथीति ।। ७२ ॥
तस्या द्विपार्श्वयोः स्यात् सैश्वर्याणां तु मालिकापङ्किः ।
तपार्श्वयोर्निवासा वणिज स्यात् तस्य दक्षिणतः ॥ ७३ ॥
स्यात् तन्नुवयवासं द्युत्तरतश्चक्रिणां वासम्।।
तत्तजाल्यन्तरगृहम तत्सामीप्यतः कुर्यात् ॥ ७४ ॥
शेष प्रागिव सर्व योग्यं तत् सर्वतोभद्रम् ।।
एवं षोडश भेद हादिताश्चाचेमुनीन्द्रस्तु ॥ ७५ ॥
मार्गच्छेदं नेष्टं पदमध्ये चत्वरं न स्यात् ।
शेपं युयानुतं सम्यग् योज्यं नृपेच्छया तज्ज्ञैः ।।
क्षुद्राणामपि चैप मध्यानां चापि सर्वेषाम् ।
तत्र कुटुम्बावलिकं वक्ष्येऽहं चान्तरापणकम् ॥ ७७ ।।
परितो रथपथयुक्तं मध्ये वणिज गृहश्रेणी ।
तद्दक्षिणतः पार्थे गेहं स्यात् तन्तुवायानाम् ॥ ७८ ॥


 १. “शे', २. गितमार्ग सा राजवीथिका कथितः ।।', ३.ण मा' ख. पाठः, ४. “थ सामी', ५. दान्युदितान्याचै' क. पाठः. 61

उत्तरतरतहासावलिकं स्याच्चक्रिकाणां तु ।
कर्मोपजीविनां स्याद् वासं रथपथ्यनेकानाम् ।। ७९ ।।
ब्रह्मावृतपथमेकं तत्रान्तरापर्ण कार्यम् ।।
ताम्बूलादि फलं च प्रो सारान्वितं द्रव्यम् ॥ ८० ।।
ईशनादिमहेन्द्रहारान्तं चान्तरापणकम् ।
तत्रैव मत्स्यमांसं शुष्कं शाके च विज्ञेयम् ॥ ८१ ॥
महेन्द्रायग्न्यन्तं भक्ष्यं भोज्यं च निर्दिष्टम् ।
अग्न्यादिक्षतगृहपर्यन्तं तत्र भाण्डानि ॥ ८२ ॥
तस्मान्नितिपदान्तं कंसादिकमत्र विज्ञेयम् ।
स्यात् पुष्पदन्तभागान्तं पितृभागादि वस्त्रं स्यात् ॥ ८३ ॥
तस्मात् समीरणान्तं तदुधान्यादिकं च कटम् ।
स्याद् भल्लाटपदान्तं वाग्वादि के वस्त्रकादीनाम् (?) ।
तत्रैव लावणादिद्रव्यं तेलादिकं ज्ञेयम् ।
तस्मादीशपदान्तं गन्धं पुपादिकं विहितम् ॥ ८५ ।।
एवं नवान्तरापणमुदितं तत्परितस्तु मध्ये ।।
अभ्यन्तरगतमार्गेष्वथ रत्नं हाटकं वस्त्रम् ॥ ८६ ।।


 १. दिगृहक्षतप', २. ‘दि' क. पाठः. ३. स्त्राणि ।।' ख. पाठः. ४. * लेमेथ धान्यकं च कटकम् ।' , ५. दि टा' तु. पाठः. ६. ‘दिभैषज्यम् ॥', ७. ‘ते परि', ८. ध्ये तु ।।',

माञ्जिष्ठं वै मरीचं पिप्पलकं चापि हारिद्रम् ।।
मधुघूततैलादिकमथ भैषज्यं सर्वतः कार्यम् ॥ ८७ ॥
आर्यपदे च विवस्वति मित्रे पृथिवीधरे च पदे ।
शास्ता दुर्गा गजमुखलक्ष्म्यौं चात्रैव विज्ञेयाः ॥ ८८ ॥
देवालयमर्थं परितो ग्रामे यथा तथा विहितम् ।
परितः सर्वजनालयमुदितं किञ्चित् ततो दूरे ॥ ८९ ॥
नगराद् द्विशतं दण्डं नीत्वा प्राच्यां तु वाग्नेय्याम् ।
चण्डालकुटीराणि तत्रैव तु कोलिकानां तु ।। ९० ॥
अस्मिन् सर्वमनुक्तं ग्रामे तु यथा तथा विहितम् ।।
पत्तनमृवीथियुतं नैवं स्यादन्तरापणं तत्र ॥ ९१॥
शेषाणामपि तत्तद्योग्यवशात् तत्र विज्ञेयम् ॥९१३ ।।
स्थानीयदुर्गपुरपत्तनकात्मकोल-
द्रोणामुखानि निगमं च तथैव खटम् ।
ग्रामं च खर्वटमितीहं दशव युक्त्या-
धिष्ठानकानि कथितानि पुरातनायैः ॥ १२ ॥
एवं प्रोक्तं भूमिदेवादिकानां
वर्णानां चाप्यत्र जात्यन्तराणाम् ।
ग्रामादीनां मानविन्यासमार्ग
| सालङ्कारं चारु संक्षिप्य तन्त्रात् ।। ९३३ ॥


 १. “च', २. म्य श्चात्रै', ३. ‘तः', ४. 'चा', ६. 'च', १. मे य', ७. बान्त', ८. 'दमशैव', ९. चात्र वि' ख. पाठः..

(धै ? द)तानृपः स्थपतिकादिचतुष्टयेभ्यो
मानादिकर्मनिपुणेभ्य इडां च गाश्च ।
नित्यं यथा जगति वित्तमनेकवस्तूं-
न्याचन्द्रतारमधिवासभुवं मुदा सः ॥ ९४३ ॥

इति मयमते बस्तुशास्त्रे नगरबिधानो नाम


दशमोऽध्यायः ।


अथैकादशोऽध्यायः ।


भूमिलम्भविधानं तु वक्ष्ये संक्षेपतः क्रमात् ।
चतुरश्रमीयताश्रं वर्तुलं चैं तदायतम् ॥ १ ॥
अष्टाग्रं च घडथं च यश्रवृत्तं तथैव च ।
एतद् विन्यासभेदं स्यात् क्षयवृद्धिविधानतः ॥ २ ॥
भूमिलम्भमिति प्रोक्तं त्रिचतुर्हस्तमानतः ।।
हिडिहस्तविवृद्ध्यैकं भूमेनं चतुष्टयम् ॥ ३ ॥
पञ्चषङ्कस्तमारभ्य हिडिहस्तविवर्धनात् ।
हितले तु चतुर्मानं रुद्रभानुकरान्तकम् ॥ ४ ॥
सप्ताष्टहस्तमारभ्य डिष्टिहस्तविवर्धनात् ।
पञ्चदशविकारान्तं त्रितले पञ्चमानकम् ॥ ५ ॥


 १. “य' ख. पाठः. २. ‘स्त्रमाच' क. पाठ ३. *पि', ४. “तु' ख. पादः, ५. “दाश्रयम्' क. पाठः, ३. “कम् ॥' ख. पाठः. 64

नवपक्तिकरा यावत् पक्षषोडशहस्तकम् ।
चतुष्पश्चतलं प्रोक्तं चतुर्मानं सनातनम् ॥ ६ ॥
एकहस्तं द्विहस्तं वा क्षुद्रुमेकतलं स्मृतम् ।।
युग्मायुग्मकरैर्मानैर्हस्तानसमन्वितैः ॥ ७ ॥
केचिद् वदन्ति देवानां मानुषाणां विमानके ।
विस्तारे सप्तषट्पञ्चचतुस्त्र्यंशेऽधिकं त्रिभिः ॥ ८ ॥
शान्तिकं पौष्टिकं जयदमद्भुतं सार्वकामिकम् ।
उच्छ्रयं द्विगुणं पादार्धाधिकं चापि सम्मतम् ॥
पञ्चदशकरव्यासाडीनं क्षुद्रविमानकम् ।
सप्तेष्टाधिकपत्यादि हिद्दिहस्तविवर्धनात् ॥ १०॥
आसप्ततेश्चतुर्भुम्यादीनि त्रीणि मतानि च ।
सप्तविंशतिभेदानि हादशान्तान्यनुक्रमात् ॥ ११॥
त्रिचतुर्विशतिरत्नेर्यावच्छतकरान्तकम् ।
त्रित्रिहस्तविवृड्या तु त्रिनवात्सेधमिष्यते ॥ १२ ॥
एवमुत्कृष्टमानेर्तुं श्रेष्ठमध्याधनं भवेत् ।।
त्रिचतुष्पक्तिहरतादि द्विहिहस्तविवर्धनात् ॥ १३ ॥
पञ्चषट्षष्टिहस्तान्तं सङ्ख्यया पूर्वसंस्कृतिः।
चतुरतलविमानादि द्वादशान्तं विधीयते ॥ १४ ॥
सप्ताष्टर्पङ्क्रारभ्य त्रित्रिहस्तविवर्धनात् ।।
पञ्चषण्णवतियवदुचे प्रागिव सङ्ख्यया ॥ १५ ॥


 १. “म', २. '६' त. पाठः. ३. 'मुन्नतैः ॥' क. पाठः, १. च्छूयं द्विगुण पादधिदधि' ख. पाठः, ६. “सदशाष्टादशादि' क. पाठः. १. 'तु', ७, ‘वत् ततः ।', ८, “हतरा', ९. 'द्विद्विह' ख. पा. 65

श्रेष्ठमध्यकनिष्ठं स्थादेवं मध्यक्रमेषु च । ।
नवपङ्किकरात् पञ्चषट्पञ्चाशत्करान्तकम् ।। १६ ॥
हिडिहस्तविकृया तु चतुर्विंशतिसंख्यया ।
पञ्चादिहादशान्तानां हम्र्याणां विपुलं *मात् ॥ १७॥
सप्तानवभूमानां धाम्नामुक्तप्रमाणतः
युञ्ज्याद् द्वादशभूम्यन्तं विमानं मानविहरः ॥ १८ ॥
दिःषत्रयोदशैक्ष्मन्तषोडशक्ष्मं यथाक्रमम् ।
षट्षट्षट्सप्तपञ्चाशद्धस्तव्यासैः शिवोदितम् ॥ १९ ॥
विस्तरं स्तम्भता बाह्य जन्मात् स्थूप्यन्तमुन्नतम् ।
{{block center|{{bold|<poem>केचिदाशखरान्तं तु अवदान्त तर्दैन्नतम् ॥ २० ॥
महतोमुच्छुयो हस्तैरुदेशः समुदाहृतः ।
तत्तड्यासे तु सप्तांशे निर्देशान्वं त्रियंशकैः ॥ २१ ॥
विस्तारष्टिगुणोत्सेधं युक्त्याल्पेषु प्रयोजयेत् ।
देवानां सार्वभौमानामाद्वादशतलं विदुः॥ २२ ॥
रक्षगन्धर्वयक्षाणामेकादशतलं मतम् ।।
विप्राणां नवभौमं स्याद् दशभै।ममथापि वा ।। २३ ।।
युवराजस्य राज्ञश्च पञ्चमस्यैव सप्तभूः।
तदर्घकादशतलं पण्णां वै चक्रवर्तिनाम् ॥ २४ ॥
त्रिभूमं च चतुर्भूमं वणिजां शूद्रजन्मनाम् ।
राज्ञां पञ्चतलं वापि मतं पट्टभृतां तु तत् ॥ २५ ॥


 १. 'वा', २. मतम् ।।, ३. दशहस्तादित्रित्रिहस्तविवर्धनात् । षट्- सप्ताशीतिहस्तान्तमुत्सेधं पूर्ववन्नयेत् । श्रेष्ठमध्यकनिष्ठानि प्रोक्तान्यपक्रमे कमात् । सप्ताष्टनव, ३. ‘वद्रम् ।। ५. •शाक्षं च षोडशत्रयथाज्ञम् ख. पाठः. ६. 'रस्त' के. पाठः, ७. दुत्तमभ्', ८. 'पेतं यु' ख. पाठः, ९, ‘भौ', १०. ‘’ क. पाठः. 66

शतहस्तसमुत्सेधात् सप्तत्या निविस्तरात् ।।
नेष्यतेऽधिकमानं तु सर्वथा तहिचक्षणैः ।। २६ ॥
क्षुद्राल्पमध्यमवरादिविमानकानां
व्यामिश्रहस्तकयुजां विपुलोच्चभेदम् ।।
युक्त्या यथोदितमजाद्यमरेश्वराणां
नृणां तथैव कथितं हि मया पुराणैः ॥ २७ ॥

मयमते वस्तुशास्त्रे भूलभविधानो नाम


एकादशोऽध्यायः ।


अथ द्वादशोऽध्यायः ।


तैतिलानां द्विजातीनां वैर्णानां हुयके गृहे।
गर्भन्यासविधिः सम्यक् संक्षपाद बक्ष्यतेऽधुना ॥ १ ॥
सर्वद्रव्यैस्तु सम्पन्न गर्ने तन सम्पदा पदम् ।
द्रव्यहीनमसम्पन्नं गर्भ सर्व विपत्करम् ॥ २ ॥
तस्मात् सर्वप्रयत्नन गर्ने सम्यग विनिक्षिपेत् ।
गर्भश्वभ्रस्य गाम्भीर्य स्वाधिष्ठानोन्नतैः समम् ॥ ३ ॥
चतुरश्रसमं कुर्यात गतमिष्टक्याश्मना ।
आपूर्य सलिलं तस्य मूले सर्वमृदं क्षिपेत् ॥ ४ ॥
निम्नगाहूदसस्यादिपैल्लिके कुलिरावटे ।
हलस्थलब्धिगोशृङ्गेहस्तिदन्तेषु मृत्तिका ॥ ५॥


 १. 'च', २. हाणां', ३. वल्मीक' ख. पाठः, 'ल' क. पाठः, ५. झे', ६. 'काः' ख. पाठः. ४. 67

तदूर्ध्व तस्य मध्ये तु पद्मकन्दं न्यसेत् पुनः ।।
पूर्वे चोत्पलकन्दं च दक्षिणे कौमुदं क्षिपेत् ॥ ६ ॥
सौगन्धि पश्चिमे विद्यात् काकलोहेमुदग्दिशि ।
धान्यान्यष्टौ तद्ध्वं तु शालेब्रुहिश्च कोद्रवः ॥ ७ ॥
कङ्क मुद्रं च माधं च कुलत्थं च तिलं तथा ।
प्रदक्षिण्येन शाल्यादीनीशानादिषु विन्यसेत् ॥ ८ ॥
तैस्योपरि निधातव्यं मजूष ताम्रनिर्मितम् ।
त्रिचतुर्मात्रविस्ताराद् दियङ्गुलविवर्धनात् ॥ ९॥
६ञ्चषविंशमात्रान्तं मानं द्वादश भाजने ।
समोच्चं वाष्टषट्पञ्चभौगोनं वा तदुच्छूयम् ॥ १० ॥
एकादिद्वादशान्तानां हेभ्यणामुदितं क्रमाएँ।
गृहीतोश्चत्रिभागैकं पादालम्विविधानकम् ॥ ११ ॥
तत्तभ्यधिविष्कम्भसमं वाष्टांशहीनकम् ।
त्रिपादं वा विशालं तत् फेलायाः प्रागिवोच्छूयर्मं ॥ १२॥
त्रिवर्गमण्डपाकारं वृत्तं वा चतुरश्रकम् ।।
पञ्चविंशतिकोष्ठं वा नबोकमेव वा ॥ १३ ॥
फेलोचार्धत्रिभागै कोठभित्त्युच्छयं भवेत् ।।
तहित्तिघनतां कुर्याद् यहिंत्रिचतुष्टयैः ॥ १४ ॥
उपपीठपदे देवाः पञ्चविंशति सम्मतः ।
श्वभ्रोध्र्वभूतलं सर्व गन्धैः पुष्पैश्च दीपकैः ॥ १५ ॥


 १. “बै ख, पाठः, २. श्य' क. पाठः, ३, ‘धान्योप', ४, “वि- स्तारं पञ्चषड्विंशदङ्गलान्तं हि भा', '५. “मानं', ६. ‘त् । त', ७. ‘च्छूि- तम्', ८. “म् ॥ गृहीतोचत्रिभागैकं पादालबिविधानकम् । त्रि' ख. पाठः. ९. ‘तम् ॥' के. पाठः, १०, ‘न्ध' खे. पाठः. 68

वासयित्वा तु पूर्वेयुः पश्चगव्यैस्तु भाजनम् ।
प्रक्षाल्य सूत्रैरावेष्टय शुद्धशाल्यास्तरे शुभे ॥ १६ ॥
स्थण्डिले चण्डितं कृत्वा मण्डूकं वाथ तत्परम् ।।
विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया ॥ १७ ॥
आराध्य गन्धपुष्पाचैर्भुवनाधिपतिं जपेत् ।।
स्थपतिः कलशान् न्यस्य सर्वान् वस्त्रविभूषितान् ॥
सुगन्धोदकसम्पूर्णान् गन्धपुष्पसमर्चितान् ।
निष्कलङ्कानसुषिरान् पञ्चपञ्चव सूत्रतान् ॥ १९ ॥
तस्य प्रदक्षिणे गन्धशालिस्थण्डिलैमण्डले ।
आराध्य गन्धपुष्पाद्यैर्बलिं दत्त्वा यथाविधि ॥ २० ॥
भाजनाय ततः पात्रं वयेच्छेतवाससा ।
श्वेतवस्त्रास्तरस्योध्यें न्यसेद् दर्भस्तरे शुचिः ॥ २१ ॥
पीत्वा शुद्धं पयो रात्रावुप प्याधिवसेत् ततः ।।
स्थपतिः शास्त्रवित् प्राज्ञः मूत्रग्राह्यादिसेवितः ॥ २२ ॥
धान्यादीन्यर्थं वस्तून भाजनाभ्यन्तरे न्यसेत् ।
हेमराजतशुल्चैश्च शालिव्रीहिकुलत्थकाँन् ॥ २३ ॥
त्रपुणा कङ्क सीसेन माघो मुद्गोऽयसायसा ।।
कोद्रवं च तिलं भाव्यं वैकृन्तेन प्रयत्नतः ॥ २४ ॥
ईशादिषु न्यसेदेतान्यष्टदिक्षु यथाक्रमम् ।।
जयन्ते जातिहगुल्यं हरितालं भृशे मतम् ॥ २५ ॥


 १. *भाहे भास्करे शु', २. 'का', ३. *णे शा', ४. 'लं', ५. लेऽपि ।', . ‘त्र' ख. पाठः, ७. 'कम् ।।' के. पाठः, ८. 'ते', . “न' ख. पाठः. 69

मनःशिला च वितथे भृङ्गराजे तु माक्षिकम् ।
राजावते तु सुग्रीवे शोषे गैरिकमीरितम् ॥ २६ ॥
अञ्जनं गणमुख्ये स्यादितौ दरदं विदुः ।
मध्यमे पद्मरागं तु मरीचौ विद्मं मतम् ॥ २७ ॥
सविन्द्रे पुष्यरागं तु वैडूर्य स्याद् विवस्वति ।
वज्रामिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके ॥ २८ ॥
रुद्रराजे महानीलं मरकतं तु महीधरे।
मुक्तापवत्से मध्यादिपूर्वेण कमशो न्यसेत् ॥ २९ ॥
विष्णुक्रान्ती त्रिशूल श्रीः सह दूर्वा च भृङ्गकम् ।
अपामार्गेकपत्राब्जमशादिष्त्रौषधं न्यसेत् ॥ ३० ॥
चन्दनागरुकपूरलवङ्गैलालताफलम् ।।
तकोलेनाष्टाँन्धस्तु जयन्तादिषु विन्यसेत् ॥ ३१ ॥
स्वस्तिकानि चतुर्दिक्षु हेमायस्ताम्ररूप्यकैः ।
सर्वेषामपि सामान्यमेतच्चिकैस्तु वक्ष्यते ॥ ३२ ॥
कपालशूलखटाङ्गं परशु वृषभं तथा ।
पिनाकं हरिणं पाशं हैमं पूर्वादिषु न्यसेत् ॥ ३३ ॥
कार्तस्वरमयं चाष्टमङ्गलं तंत्र पूर्ववत् ।
दर्पण पूर्णकुम्भं च वृषभं युग्मचामरम् ॥ ३४ ॥
श्रीवत्सं स्वस्तिकं शङ्के दीपं देवाष्टमङ्गलम् ।
स्थापकस्यानुशिष्यस्ता स्थपतिः क्रमशो न्यसेत् ॥ ३५ ॥


 १. ‘ध’, २. 'द' ३. ‘त्रे', ४. 'वक्त', ५. 'ली' ख. पाठः. १. 'भा' क, पाठः, ७, 'ब', ८. 'चा' ख. पाठः. 70

आच्छाद्य भोजनं शुभ्रं पिधानेन तु निश्चलम् ।
तमेवाराध्य गन्धायैः लापयेत् कलशोदकैः ॥ ३६॥
विप्रस्वाध्यायघोषैश्च शङ्खभेर्यादिनिःस्वनैः ।
कल्याणजयघोषैश्च स्थपतिः स्थापन तु ॥ ३७॥
पुष्पकुण्डलहारादिकटकैरङ्गलीयकैः ।
पञ्चाङ्गभूषणैमानिर्मितैश्च विभूषणैः ॥ ३८ ॥
हेमयज्ञोपवीतस्तु नववस्त्रोत्तरीयकः ।।
श्वेतानुलेपनश्चैव सितपुष्पशिराः शुचिः ॥ ३९॥
ध्यात्वा धरातलं सर्वे दिहिपेन्द्रसमॅन्वितम् ।।
ससागर सशैलेन्द्रमनन्तस्योपरि स्थितम् ॥ ४० ॥
सृष्टिस्थितिलयाधारं भुवनाधिपतिं जपेत् ।।
ब्रह्मादीनां च देवानां देवानां द्वारदक्षिणे ॥ ११ ॥
स्तम्भमूले यथायोग गर्ने गर्भ निधापयेत् ।
होमस्तम्भे प्रतिम्तम्भे पादुकांचे प्रतेरधः ॥ ४२ ॥
तस्मादयुन्नतं निम्नं गर्भ सम्पहिनाशकृत् ।
चतुरश्रीकृता सारवृक्षपाषाणानिमिता ॥ ४३ ॥
पात्रद्विगुणविस्तारा पञ्चाङ्गलघनान्विता ।
प्रतिमाफलका या सा स्थाप्या तज्ञजनोपार ॥ १४ ॥
तवें स्थापयेत् स्तम्भं संश्लिष्टचतुरिष्टकम् ।
सरत्नौषधिभिर्युक्त वस्त्रपुष्पादिशोभितम् ॥ ४५ ॥


 १. *श्व' क. पाठः. २. परिधाने तु ख. पाठः. ३. ‘स्या क. पाठः. ४. 'काज्ञाया ।। ', ५. '+नु', ६. ‘विप्रेन्द्र', ७. 'मायुतम् ।', ८. 'पन् ।', ९. ‘तु योगे वा ग', १०, “नम् । ११. ‘कु’ ख, पाठः ।

ईशगर्भमिदं प्रोक्तमन्येषां तु प्रवक्ष्यते ।।
विष्णुधिष्ण्ये च गर्भ स्याद्धैमं चक्रं तु मध्यमे ।। ४६ ॥
शङ्खंकार्मुकद(1)ण्डं(2) च रुक्ममायसनन्दकम् ।
धनुः शङ्खं च वामे तु खड्ग दण्डं च दक्षिणे ॥ १७ ॥
प्र(3)मुखे वैनतेयं च स्थापयेद्धेमनिर्मितम् ।।
यज्ञोपवीतमोङ्कार स्वस्तिकाग्निं(4) च हेमजम् ॥ १८ ॥
पद्मं(5) कमण्डलुं चाक्षसूत्रदर्भाश्च ताम्रजाः ।
ब्रह्मा(6)सनपदे मध्ये(7)ऽम्बुरुहं स्थाप्यमेव च ॥ ४९ ॥
तस्मा(8)न्मध्ये तदोङ्कार यज्ञसूत्रावृतं तु ये(9)त् ।।
स्वस्तिकानि चतुर्दिक्षु वामे स्थाप्यं कमण्डलु ॥ ५० ॥
कुशाक्षमालां वामे तु पुरे तीक्ष्णानलं क्षिपेत् ।।
ब्रह्मगर्भमिदं प्रोक्तं ब्रह्मस्थाने प्रतिष्ठितम् ॥ ५१ ।।
स्वस्तिकं चाक्षमालां च शक्तिं चक्रं च कुकुटम् ।
मयूरं चैव सौवर्णमयसा शक्तिमध्यमे ॥ ५२ ॥
वामे च कुकुटं दद्याद् दक्षिणे च मयूरकम् ।
अक्षसूत्रं पुरे(11) स्थाप्यं गर्भ षण्मुखसद्मनि ॥ ५३॥
अम्बुजं चाङ्कुशं पाशं सिंहं सवितृधामके ।
वज्रेभं नन्दकं च(12)क्रं चामरं धाम्नि वज्रिणः ।। ५४ ।।


 १. 'म' क, पाठः. २. 'ण्डैश्च रु. ३. प्राङ्मुखे', ४, *ख्यं', ५. 'द्मकं मण्डलं चा', ६. 'हास्थानगते भ', ७. 'ध्य पुरुष स्था', ८. 'स्मि', ९. ‘त' ख, पाठः, १०, 'र:', ११. चित्रं चा' क, पाठः 72

जाम्बूनदमयं मेषं शक्ति पावकधामान ।
अयसा महिषं पाशं हेमजं यमधामनि ॥ ५५ ॥
अयसा नन्दके गर्भ नितेस्तु विमानके ।
वरुणे मकरं पाशं लोहजं हेमजं तथा ॥ ५६ ॥
वायोः कृष्णमृगं हैमं व्याले तारापतेः क्षिपेत् ।
नरवाहे नरः प्रोक्तो भकरो मदनालये ॥ ५७ ॥
टङ्क दन्ताक्षमाला च विघ्नेशावासगर्भके।
ओङ्कारं वदण्डं च सौवर्ण चार्यकस्य तु ।। ५८ ॥
अश्वत्थं करके सिंह ॐत्रं स्वर्णेन कारयेत् ।
अश्वत्थः पुरतः स्थायछत्रं तस्योपरि स्थितम् ।। ५९ ।।
कुण्डिकापरभागे न केसरी दक्षिणे भवेत् ।।
सौगने धामके गर्भ श्रीवत्साशोकसिकम् ॥ ६० ॥
कमण्डल्वक्षमाला व शिग्विपिछं तु हेमजम् ।।
त्रिच्छत्रं करकं तालवृन्तं रुक्ममयं भवेत् ।। ६१ ॥
वृक्षैस्तु पुरतः स्थाप्यश्छद्रं तस्योपरि स्थितम्।
पिञ्छं दक्षिणभागेऽक्षमाला वामे तु कुण्डिका ।। ६२ ।।
श्रीपं मध्यमे स्थाप्यं केसरीं तत्र विन्यसेत् ।
अपरे करकं तालवृन्त गभ जिनालये ॥ ६३ ॥
शुकं चक्रं च हैंमं तु सिंह शङ्ख चे राजतम् ।
मृगं ताम्रमयं चैव कृणलोहेन नन्दकम् ॥ ६४ ॥


 १. हितं हे' क. पा.:. २. सन् ।' क. पा . ' '५' ३, ५ चक्र , स्ख', ३. “', ४ . न्य- ६.' पुर ।' ख. पाठः, 73

एवं दुर्गा विमाने तु गर्भ कुर्याद् विचक्षणः।।
खट्वाङ्ग नन्दकं शक्ति क्षेत्रपालस्य हेमजम् ॥ ६५ ॥
पझं लक्ष्म्याः सरस्वत्या ओङ्कारं च त्रिवर्णकम् ।।
ध्वाक्क केतूत्पलं हेमं ज्येष्ठाकोष्ठस्य गर्भके ।। ६६ ॥
कपालशूलधण्टाभिः प्रेतान कालीगृहे न्यसेत्।
हंसोक्षशिखिताक्ष्यश्च सिंहभप्रतम्पकान् ।। ६७॥
जाम्बूनदमयान् मातृकोष्ठके निधापयेत् ।
पद्माक्षसूत्रकं दीपं रोहिणीगृहगर्भके ॥ ६८ ॥
दर्पणं चाक्षमालां च पार्वतीभवने विदुः ।।
पद्माक्षसूत्रकं पूर्णकुम्भं मोहिनिधामनि ॥ ६९ ॥
चित्रध्वजपताकाश्च सचिह्नः सह वाहनेः ।
अनुक्तानां च देवानां देवानां गर्भमिप्यते ।। ७० ॥
द्विजातीनां तु वर्णानां जातिगभ विधीयते ।।
करके दण्डेकाष्ठं च चे मयं भवतु ।। ७१।।
यज्ञोपवीतं यज्ञाग्निं यज्ञभाण्डं च राजतम् ।।
यज्ञोपवीतमध्यस्थं यज्ञभाण्डे चें दक्षिणे ।। २।।
वामे तु करकं काष्ठमनले पुरता भवेत् ।
विप्रगर्भमिदं प्रोक्तं स्वस्तिकानि चतुर्दिशि ॥ ७३ ।।
मध्ये हेममयं चक्रं वामे शलं च राजतम् ।
कार्मुकं ताम्रजं वाम दण्डो रुक्मेण दक्षिणे ।। ७४ ।।


 १. ‘णः । कपालगू, २. 'तु विधीयते ।' ख. पाठः. ३. ‘प्यं' क. पाठः, ५, ‘छ', ५. 'त', ६. 'एडानि', ७. “अ' खे. पाठः, 74

खड़े चायसमेव स्यातुनगाश्चतुर्दिशि ।
हैममायसकं तानं राजतं क्रमशो न्यसेत् ॥ ७५ ॥
मध्ये श्रीरूपकं हैमं स्वस्तिकानि चतुर्दिशि ।
छत्रध्वजपताकाश्च दण्डं वै शासनात्मकम् ॥ ७६ ॥
राजहारे भवेद् गर्भमन्येषां तु यथार्हकम् ।
वाष्र्णेयकानां गर्भ चेद् विजयडारदक्षिणे ॥ ७७ ॥
अयसा हलजिह्वां च श ताम्रकुलीरकम् ।
पञ्चायुधं सीसमाषं (हयौ ? यं) वृषगजौ हरिम् ॥ ७८ ॥
अर्काविरुणेन्दृनां स्थाने सम्यङ् निवेशयेत् ।
चत्वारो धेनुकः श्वेतनिर्मिताश्च चतुर्दिशि ॥ ७९ ॥
गोपुङ्गवं च पुरतो वैश्यानां प्रविधीयते ।
बीजपात्रं हलं हैमं ताम्रजं युगमिष्यते ।। ८० ॥
रजतेन पशु विद्याच्चतुर्दिक्षु विनिक्षिपेत् ।
मध्ये गोपुङ्गवं चैव तन्निरीक्ष्य युगं पुनः ॥ ८१ ॥
हलं दक्षिणभागे तु वामांशे बीजपत्रकम् ।
बीजं हिरण्मयं शूद्रगर्भ वैश्ये च सम्मतम् ॥ ८२ ॥
गृहाणां गृहगर्भ च जातिगर्भ विमिश्रितम् ।
अनेकभूमियुक्तानि यानि वासगृहाणि च ॥ ८३ ॥


 १. *ज + + । खटाइँ नन्दकं शुक्तिः क्षेत्रालस्य हेमजम् । पद्म लक्ष्म्याः सरस्वत्या ओङ्कारं चक्रवर्णकम् ॥ ध्वाङ्के केतूपलं हैमं ज्यष्ठाकाष्ठस्य गर्भके } + + पताका' ख. पाठः, २. रताम्र' क, पाठः. ३. काश्चैव नि', ४, “यी', ५. द्वि', ६. 'स्व ता’, ७. शून् वि' ख. पाठः. ८. निःसृतम्' क. पाठः

पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।
दक्षिणे नेत्रभित्तौ तु सौम्यादौ तु चतुर्गुहे ॥ ८४ ॥
हारि प्रदक्षिण स्तम्भे योगे वापि विधीयते ।
स्थाली तदुपधानं च दार्विकं तण्डुलं खजम् ॥ ८५ ॥
गलक्यं दन्तकाष्ठानं कृष्णं लोहं महानसे ।
दक्षिणे भवने गर्भः कुम्भः शाल्युदपूरितः ॥८६॥
धनसद्मनि गर्भस्तु सार्गलं कुञ्चितं भवेत् ।
पर्य$दीपशयनं गर्भ विद्यात सुखालये ॥ ८७ ॥
येन यत् कर्म निष्पाद्यं तेन तद्गहगर्भकम् ।
यानि यस्य खचिह्नानि तानि तस्य निधापयेत् ॥ ८८ ।।
सभाप्रपामण्डपेषु कर्णपादे प्रदक्षिणे ।
द्वितीयस्तम्भके द्वारदक्षिणाघ्रौ तु वा न्यसेत् ॥ ८९ ॥
अयमयगजो गर्भः कृष्णलोहेन कद्रवः ।
लक्ष्मी सरस्वती हेमां पात्रमध्ये तु विन्यसेत् ॥ ९० ॥
गर्भो नाट्यसभायां चं प्रक्षिपेत् कुटिकामुखे ।
मण्डितस्तम्भमूले वाप्युभयोरपि चेष्यते ॥ ९१ ॥
आतोद्यानि च सर्वाणि सर्वलोहम यानि च ।
श्रीवत्सं पङ्कजं पूर्णकुम्भं हेमजमिष्यते ॥ ९२ ।।


 १. र', २. *मैं तु स्याद् गलं', ३. कं' ख. पाठः. ४. 'म' क. पाठः. ५. 'वि', ६. चेत् प्र' खे. पाठः,

हेमगर्भसभागों द्वारस्तम्भे विधीयते ।
पूर्वोक्तेकर्णपादे वा गर्भस्थानं तु तस्य वै ॥ ९३ ॥
तुलाभाराभिषेकार्थे मण्डपे वाथ तद् भवेत् ।
पाषण्ड्याश्रमिण वासे तत्तचिह्न तु गर्भकम् ॥ ९४ ॥
जात्यन्तराणां सर्वेषां तत्तचिह्न प्रयोजयेत् ।।
गृहिणी गर्भिणी कर्तुयेदि गर्भ न निक्षपेत् ॥ ९५ ।।
रत्नानि धातवश्चैव स्वल्पविस्तारभाजने ।
तदैवस्थानभावशैन्यस्तैव्यानीह तानि वै ॥ १६ ॥
हारप्रदक्षिणे स्थाने स्वामिस्थानस्य दक्षिणे ।।
अभ्यन्तरमुखं गर्भ वस्तुमध्ये बहिर्मुखम् ॥ ९७ ॥
इदं मन्त्रं समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ।।
पूर्वोक्तविधिना सम्यक् स्थापयेतु स्थपतिः क्रमात् ॥ ९८ ॥

 अयं मन्त्रः----‘स्वरदेवताभ्यो मन्त्रेभ्यः स्वाहाँ । सर्वरत्ना- धिपतये स्वाहा । उत्तमप्रजापतये सत्यवादिने नमः । श्रियै नमः । सरस्वत्यै नमॅः । वैवस्वताय नमः । वज्रपाणये नमः । अभिनवसर्वविघ्पशमनाय नमः । नमो वह्नये स्वाहा ॥”

वापीकूपतटाके तु दीर्घिकासेतुबन्धने ।
मत्स्यमण्डूककुलिरं सर्प वै शिशुमारकम् ।। ९९ ॥
हेमजं तदुदग्भागे पूर्वायां दिशि वाथवा ।।
पुरुषाञ्जलिमात्रे तु श्वझे पात्रं निधापयेत् ॥ १० ॥


 १. ‘हिरण्यग', ३ ‘ते’ ग्व. पाटः. ३. श्वें', ४. 'दे', ५. *म्तानि तानि विधास्यताम् ।', ६, “हा । ॐ नमः प्र’ क. पाठः, ७. 'मः । बञ्ज' ग्व, पोटः.

सुमुहूर्ते सुलग्ने च होराकरणसंयुते ।
रात्रौ गर्भमहन्येव स्थापयेचतुरिष्टकम् ॥ १०१ ॥
यद्यत् स्थानं तु गर्भस्य तत्रस्था प्रथमेष्टका ।
मृत्कन्दधान्यसल्लोहधातुरत्नौषधैः सह ॥ १०२ ॥
गन्धद्रव्यैश्च बीजैश्च विधेया प्रथमेष्टका ।
शैले शिलामयी प्रोक्ता चैष्टके चेष्टकाः शुभाः ॥ १०३ ॥
गर्भभाजनविस्तार विस्तार द्विगुणायता ।
विपुलार्धघन सर्वहर्त्यके चतुरिष्टका ॥ १०४ ॥
अष्टौ द्वादश वा ग्राह्या मध्यमे तु महत्तरे ।
ऋजुदीर्घाङ्गुलिन्यासा समसङ्ख्या हि पुंस्त्वभाक् ॥ १०५ ॥
स्त्रीत्वभागोजसंङया सा वक्ररेख नपुंसकम् ।।
सुन्निग्धाः समदग्धाश्च सुस्वनीस्ताः सुशोभनाः ।। १०६ ॥
पुंस्त्रीनपुंसके हम्र्ये योजयेत् ता यथाक्रमम् ।
यथा जाता पुरा तत्र स्थापनीया तथा भवेत् ॥ १०७ ॥
शिला दोषविनिर्मुक्ता बिन्दुरेखादिवजिता ।।
आदावेव तु कर्तव्या झपाले प्रथमेष्टका ॥ १०८ ।।
निखाताङ्घौ विमाने तु न्यस्तव्या गर्भमूर्धनि ।
तत्पूर्वदक्षिणे पूर्वं त्रिकोणेषु प्रदक्षिणम् ॥ १०९ ।।
देवादीनां द्विजातीनां स्थापयेत् स्थपतिः क्रमात् ।
केचिच्छुभ्रस्य गम्भीरे पञ्चयंशावसानके ।। ११० ॥


 १. 'काः ।' क. पाठः. २. 'धान्विता ।।', ३, ‘नातुरिष्टकाः ।। सर्वहर्यके ।।', ४. 'रा' ख, पाठः.

इष्टकादिचिते खाते वदन्ति प्रथमेष्टकाम् ।।
पूर्ववद् वरवेषाढयो युक्त्या तत्र निधापयेत् ॥ १११ ॥

रूपाण्यप्यौषधानि धुतिमणिकनकाद्यष्टलोहानि धातुन् । पात्रे न्यस्याञ्जनादीन् शुभयुतदिनपक्षक्षहोरामुहूर्ते । मृत्कन्दान्यष्टधान्यानि च निाश गतिमान् श्वभ्रमूले निधाय क्षिप्त्वा पात्राथ युक्त्या बलिमथ सलिले स्थापयेद् गर्भमादौ ।

अमरनरविमानद्वारयागाङ्खिमूले
विधिवदविकलाङ्ग गैर्भमादौ निधाये ।
तदुपरि विधिनास्मिन् योगमाद्धं च पूर्वं ।
सकलविभवयुक्तं स्थापयेद् गर्भमूर्ध्नि ॥ ११३ ।।

पञ्चपञ्चकलशोदकपूतौ श्वेतचन्दननवाम्बरयुक्तौ । सर्वमङ्गलविचित्रतरौ तौ स्थापयेत् स्थपतिरङ्घिकयोगौ ॥

इति मयमले वस्तुशास्त्रे गर्भविन्यासो नाम

दशोऽध्यायः ।।

अर्थ त्रयोदशोऽध्यायः ।

अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजयेत् ।
रक्षार्थमुन्नतार्थं च शोभार्थं तत् प्रवक्ष्यते ॥ १ ॥
समं त्रिपादमधे वा पञ्चांशयंशमेव वा ।।
सपार्दै वाथ साधे व पदोनद्विगुणं तु वा ॥ २ ॥


 १. *येवौष' ख. पाठः, २. रत्नमा' क. पाठः. 79

द्विगुणं वा प्रकर्तव्यभात्ताधिष्ठानतुङ्गतः ।
उत्सेधे दशभागे तु ऐकेनैकेन वर्धनात् ।। ३ ।।
पञ्चांशान्तमधिष्ठानजन्माद् बाह्य तु निर्गमम् ।
दण्डं वा सार्धदण्डं वा हिंदण्डं वा त्रिदण्डकम् ॥ ४ ॥
अधिष्ठानजगत्या वा समं तत्पादबाह्यकम् ।
वेदिभद्रं प्रतिभद्र सुभद्रं च त्रिधा मतम् ॥ ५ ॥
उच्छुये भानुभागे तु यंशेनोपानमीरितम् ।।
पद्ममं तदूध्र्वेऽर्ध क्षेपणं पञ्चभागिकम् ॥ ६ ॥
श्रमधेन कम्पं स्याद् भागैकेनाम्बुजं भवेत् ।।
शेषांशं वाजनं कम्पमष्टाङ्गमुपपीठकम् ॥ ७ ॥
षडङ्ग वा विधातव्यमूध्वधस्ताद् विनाम्बुजम् ।
वेदिभद्रं द्विधा प्रोक्तं सर्वहर्येषु योग्यकम् ॥ ८ ॥
अश्विनीधुंडिकैकांशैः भानुभागाङ्गकांशकैः ।
त्र्यंशैकांशकभागैस्तु डाभ्यामंशेन योजयेत् ॥ ९ ॥
जन्मतो बाजनान्तं तु तुङ्गे त्रिनवभागके ।
पादुकं पङ्कजं कम्पं कण्ठमुत्तरमम्बुजम् ।। १० ।।
कपोतपाालेकान्तादि प्रतिवाजनमुच्यते ।
प्रतिभद्रमिदं नाम्न्ना सर्वालङ्कारसंयुतम् ॥ ११ ॥


 १. ‘ध’, २. ‘भागनै', ३, ‘दी', ४, ‘नी', ५. 'दी' ख. पाठः. ६. 'शे' क. पाठः, ७, ‘वामध्येन', ८. 'कं', ९. 'दी', १०, न्द्र- नवांशैस्तु भानुभागांशकांशकैः । त्रियंशैकांशभा', ११. 'नो', १२... ‘न्त- स्थतळे', १३. ‘गि' ख, पाठः. 5 80

युग्मेशीक्षांशकांशैस्तु येकाष्टांशांशकांशकैः ।
त्र्यंशैकेनांशकैर्धाभ्यामेकेनात्रैव योजयेत् ॥ १२ ॥
पादुकं पङ्कजं चैवमालिङ्गान्तरितं तथा ।
प्रत्यूर्वे वाजनं कण्ठमुत्तराजकपोतकम् ॥ १३ ॥
आलिङ्गान्तरितं चोर्वे प्रतिश्चैवोध्र्ववाजनम् ।
द्विविधं प्रतिभद्रं स्यादेकभागाधिकं ततः ॥ १४ ॥
त्रिःसप्तांशे तदुत्सेधे द्वाभ्यां जन्म तथाम्बुजम् ।
अर्धेन कण्ठमधेने पद्मयंशेन वाजनम् ॥ १५ ।।
अर्धनाजं तथा कम्पं कण्ठमधेशमीरितम् ।
अंशेनोत्तरमधेन पझं गोपानकं त्रिभिः ॥ १६ ॥
भागार्धमूर्ध्वकम्पं स्यादेतन्नाम्ना सुभद्रकम् ।
जन्म ह्येशं त्रियशन पद्ममंशेने कन्धरम् ॥ १७॥
हाभ्यां वाजनमेकेन कम्पमष्टांशकेर्गलम् ।
अंशेन कम्पकं द्वाभ्यां वाजनं कभ्पमंशकम् ॥ १८ ॥
सुभद्रं द्विविधं प्रोक्तं सर्वालङ्कारसंयुतम् ।
मिहेभमकरैव्या॑लैर्भूतैः पत्रैरलङ्कृतम् ॥ १९ ॥
प्रतिव* झषाढ्यं स्याद् वालेनारूढमस्तकम् ।
अर्पितानर्पिते हम्र्ये सर्वत्र परिकल्पयेत् ॥ २० ॥
अङ्गमङ्गं प्रति प्राज्ञैर्वृद्धिहनिस्तथोच्यते ।
तथा मसूरकाणां तु युञ्जीयादुपपीठके ॥ २१ ॥


 १. 'शक', २. प्राङ्गमी', क. पाठः. ३. 'हैश्च म', ४. 'स्मं', ५. “ना', ३. 'नि यथोचिंतम् ।' ख, पाटः. 81

आत्ताधिष्ठानलुङ्गाद् हिगुणमथ समं सार्धमधै त्रिपादं
पञ्चांशयंशकं वानलसमभजिते व्यकमोत्रोपपीठम् ।
सैप्रत्यङ्गं समं चेत् तदपि च महता वाजनेनोपयुक्तं
सर्वस्निग्धान्धस्ताद् दृढतरमतिना योजिर्तव्यं बलार्थम् ।।

इति मयमते वस्तुशास्त्रे उपपीठविधानो नाम

त्रयोदशोऽध्यायः ।

अथ चतुर्दशोऽध्यायः ।।

तैतिलानां द्विजातीनां वर्णानां गृहकमाण ।
तद्योग्यं द्विविधं वस्तु जाङ्गलानूपभेदतः ॥ १ ॥
घनशर्करया युक्तमत्यन्तं खनने खरम् ।
सितांशुतनुतोयाढ्यं जाङ्गलं भूतलं भवेत् ॥ २ ॥
खननं क्रियमाणस्य वस्तुनश्च बलं यथा ।।
रूढोत्पॅलकृशेर्वादिसंयुक्तं तनुवालुकम् ॥ ३ ॥
अनूपमिति विख्यातं खावैवा जलदर्शनात्।।
इष्टकोपलमृद्भिश्च वालुकैरपि चिऋणैः ॥ ४ ॥
शर्कराभिः क्रमाच्छ्रश्न निश्छिद्रं पूरयेत् स्थिरम् ।
घनीकृत्येभपादैश्च काष्ठखें डैबृहत्तरैः ॥ ५ ॥


 १. 'प', २. “सं' क पाठः. ३. ‘मन्तात् ', ४. *भ्य' ख. पाठः. ५. ‘तं चोदयार्धम्' क. पाठः, ६. 'पलकशेषादि' ख. पाठः. ७. 'ब', ८, ‘नम् ।' क, पाठः, ०.. 'श्चा', १०. ‘तु', ११. ‘च्छि- खैः ।।' ख. पाठः, 82

तत्खाते सलिलेनैव पूरितेऽक्षयता शुभा ।
समत्वं सलिलेनैव साधयित्वा विचक्षणः ॥ ६ ॥
गर्भ प्रक्षिप्य तं नी(त्या होमं ? त्योपानं) तत्र निधापयेत् ।
स्तम्भद्वित्रिगुणव्यासं तदर्धबहलान्वितम् ॥ ७ ॥
उपानोपरि पद्म चोपोपानं च तद्वतः ।
यथाशीभांशमानेन कुर्यात् तत्र विचक्षणः ॥ ८ ॥
उन्नतां प्रकृति भूमि कृत्वा हस्तप्रमाणतः ।
घनीकृत्य तद्ध्वेस्थ(उ?मु)पानं जन्म चोच्यते ॥ ९ ॥
तद्ध्वस्थमधिष्ठानं सोपपीठं तु केवलम् ।
सस्तम्भं वा सकुड्यं वा जङ्घावर्ग तदूर्ध्वगम् ॥ १० ॥
भूमिदेश इति ख्याता कपोतोāगता प्रतिः ।
प्रासादादीनि वास्तूनि चाधितिष्ठन्ति यद्धि तत् ॥
अधिष्ठानं तदुन्मानं जातिभूमिवशाद् द्विधा ।
तैतिलानां चतुर्हस्तं त्रिहस्ता द्विजन्मनाम् ॥ १२ ॥
नृपाणां त्रिकरं सार्धद्विहस्तं यौवराजकम् ।
डिहस्तं वणिजामेकहस्तं शूद्रस्य कीर्त्यते ॥ १३ ॥
एतजातिवशाद् भूमिवशादत्रैव कथ्यते
दण्डात् षण्मात्रहान्या तु द्वादशाद्यात् त्रिभूमिकात् ॥


 १.तद्वदूर्वम', २. ‘र्तितम् ।।' ख. पाठः, 83

त्रितलस्योत्तमस्येष्टं पादेनोनं द्विहस्तकम् ।
क्षुद्राणामनया नीत्या विधातव्यं विचक्षणैः ॥ १५ ॥
तत्तत्पादोदयाधैर, इष्टांशोनमानतः ।
अधिष्ठानस्य चोत्सेधं वास्तुवस्तुनि भूवशात् ॥ १६ ॥
८दुपानस्य निष्क्रान्तं तत् त्र्यंशेनं विभाजयेत् ।।
त्यक्त्वैकांशं बहिस्तच जगतीं कारयेद् बुधः ॥ १७ ॥
तहत् कुमुदपट्टे च तद्वत् कण्ठस्य वेशनम् ।
आत्तोत्सेधांशमानं तु भागमानेन वक्ष्यते ॥ १८ ॥
अष्टसप्तशशिबन्धभागकश्चन्द्रबन्धशशिभागकैः क्रमात् ।
वप्रेकं कुमुदकम्पकन्धरं कम्पवाजनमधोध्र्वकम्पकम् ॥

पदबन्धमुदितं तदुच्छ्ये ।
भानुभिर्द्विगुणितांशके कृते ।।
देवविप्रनृपवैश्यशूद्रके-
प्वेवमुक्तमृषिभिः पुरातनैः ॥ २० ॥
चन्द्रदृक्शशिशिवांशकै 'सैर्धातुभिश्च समभागिकै क्रमात् ।
वाजनं प्रतिमुखं त्रियश्रकं टॅक् च वृत्तकुमुदं तु वप्रकम् ॥


 १. ‘क्त' क. पाठः. २. ‘णैः ।। मसूरकोन्नतं पञ्चभ्ते द्वा- त्रिंशदङ्गुलम् । त्रिंशद ङ्गुलमूलं वा द्विद्यङ्गुलविवर्धनात् ।। अष्टत्रिंशतमात्रोच्च त्रयोदशविशालिनः । षडादीनां तु पञ्चानामेकत्रिंशतिमात्रकः ।। नवत्रिंशति- मात्रोचं चतुर्दशकरस्य तु । त्रिचतुर्हस्तयोर्धाम्रोम्तन्नीत्यैव विचक्षणः । आत्त- त्सेधांशमानेन वाधिष्ठानोच्छूयं विदुः ॥ कैश्चित् तेन प्रकारेण विधातव्यं वि- चक्षणैः । त', ३. ‘त्र', ४. 'न भा', ५. 'क्र', ६. ‘धृ' ख. पाठः. 84

त्रिःषडंशसमभागिके तले नागवक्रसदृशं प्रतिद्वयम् ।।
देवविप्रनृपमन्दिरेषु तद्योग्यकं छुरगबन्धकं भवेत् ॥

अंशाध्यधर्धभागैर्मुनिरसशशिभिश्चन्द्रदृक्छेवभागैः
क्षुद्रोपानाजकम्पं जगतिकुमुदकं धारया युक्तमूवें ।
आलिङ्गान्तादिकं तत्प्रतिमुखमथ ताजने पद्मयुक्तं
त्रिःसप्तांशे तलोचे करिहरिमकरव्यालरूपादि भूष्यम् ॥ २३ ।।

प्रतिक्रमं तत् सुरमन्दिरोचित
विचित्रित पत्रलतादिरूपकैः ।
द्विजन्मभूमीश्वरयोर्मतं गृहे
इभप्रभं पुष्टिकरं जयावहम् ॥ २४ ॥

एकट्येकेन षभिः शशिशिवशशिभिर्बन्धचन्द्रकभागै-
यॆशैकेनांशनेत्रेः शिवशशिसमभागोनजन्माजकं च ।
वघं पद्म गलाजं कुमुदमुपरि पद्म च कम्पं गलं तत्
कम्पं पद्मं च पट्टीकमलमुपरि(त?क)म्पं च पड्रिंशदंशे ।।
पद्मकेसरमेतदुदाहृतं कम्पवाजनपङ्कज़कैर्युतम् ।
कुम्भवप्रयुतं च सकन्धरं शम्भुधामनि तत् प्रविधीयते ।।२६॥
भागेष्वेकाधकाधैस्तदुपरि चतुरशैस्तथाशकाधैं-
र्यशार्धद्विभागैस्तदुपरि तथाशकाधेन जन्मम् ।
वप्न कञ्ज गलानं तदुपरि कुमुदं पङ्कजं कम्पकण्ठं ।
कम्यं पद्म महावाजनमुपरिदलं कम्पकं कण्ठजाळ्यम् ॥

पुष्पपुष्कलमेतदुदाहृतं कल्पितं नवपक्किभिरुच्छ्रये ।।
शिल्पिभिः प्रसरेरपि पूजितामूर्ध्वमध्यममुखे विमानके ।।२८॥
द्वाभ्यामेकेन सप्तांशकशशि(शि)ववेदैकचन्द्राग्निभागै-
रेकेनैकेन वेदैः शिवशशिनयनैकेन मोहाभाब्जम् ।
हृत्पद्म कैरवाजं गलधरगलकम्पं दलं तत्कपातं
हिलिङ्गान्तादिकं तत् प्रतिमुखमथ तहाजनं पङ्कजाळ्यम् ।।
श्रीबन्धं स्यादेतदुच्चे चतुर्वस्वंशे कुर्याच्छान्तवीर्वधकिस्तत् ।
देवेशानां मन्दिरे-वेवमुक्तं श्रीसौभाग्यारोग्यभोग्यं ददाति ॥
तुङ्गे षड्शिदशे खुरमथ जगतीकैरवं कम्पकण्ठं
कम्प पद्म कपोतं तदुपरि च तथा निम्नमन्तादिक्रम् ।
कम्प भागेन षभिः शरशशिगुणचन्द्रकबन्धांशकांशै-
इभ्यामेकेन कुर्यादमरनरपतेर्मन्दिरे मञ्चबन्धम् ॥ ३१॥
आलिङ्गयुक्तमथ चान्तरितप्रतीभ्यां
ताजनेन च वियुक्तकमेतदेव ।
श्रीकान्तनामकमसूरकमष्टकोणं
वृत्तं तु वा कुमुदमम्बरमार्गिणां तत् ॥ ३२ ॥
एकद्येकर्तुवेदैः शशिनयनशिवयेकदृक्चन्द्रसार्धा-
शैर्जन्माजकम्प जगतिकुमुदकं कम्पकण्ठं च कम्पम् ।
पद्म पट्टे च कण्ठं तदुपरि च तथा वाजनाब्जं च पट्टे
श्रेणीबन्धं सुराणामुदितमिदमलं तुङ्गषड्शिदंशे ॥ ३३ ॥


 १. 'क' ख. पाठः.

सार्धाधेष्वंशकांशैर्गुणशशिशिवचन्द्रद्विकैकेन जन्म-
क्षुद्रं पद्म धृगज़ कुमुदमुपरि पझं तथालिङ्गमूध्वें ।
आलिङ्गान्तः प्रतिवजनमथ मतिमान् योजयेत् त्रिःषडश
तुङ्गे देवेश्वराणामिदमुदितमगारेऽनघं पद्मबन्धम् ॥ ३४ ॥
ये कैकांशैः शरांशैर्युगशशिशिवदृक्चन्द्रशैवाश्विनीभि-
भीगेनोपानकैनं तदुपरि च तथा कम्पप्रं च कुम्भम् ।
पद्म पठं च कण्ठं तदुपरि च तथा कम्पपद्मं च पट्टी-
पटं तद्दप्रबन्धं तदपि च सहितं सद्विकैर्विशदंशैः ॥ ३५ ॥
तदेव वृत्तं कुमुदं तु वाजने कपोतयुक्तं हि कपोतबन्धकम् ।
तदेव वेदैः प्रतिवाजनं प्रतिलिकाश्रयुक्तं प्रतिबन्धमुच्यते ।।
एकट्येकाग्निभागैः शशियुगलशिवयेकचन्द्रेशद्दग्भि-
श्चन्द्रैकैकाक्षिचन्द्रैः खुरकमलमथो कम्पकण्ठं च कम्पम् ।
पद्म पट्टाजनिम्नं कमलमुपरि कुम्भं दले निन्नमन्ताद्-
;या स्याचोर्वे प्रतिवजनमथ कलशाख्येन भागात्रिरप्टौ ॥
एतानि भेदैस्तु चतुर्दशैव ओपनि तज्ज्ञेतु मसूरकाणि ।।
सर्वाणि नास्यघ्रियुतानि युक्त्या दृढीकृताङ्गानि मयोदितानि ॥
भागेनार्धत्रिपदाघ्रिभरथ युगलाध्यर्धचन्द्रार्धपादै-
भत्रैवृद्धिश्च हानिर्दृढतरमतिनी योजितव्या बलार्थम् ।
शोभार्थ भागमङ्गप्रतिवरसमनीचाल्पहयें तलाना-
मेवं प्रोक्तं यमीन्द्रेरविकलर्मतिभिस्तन्त्रविद्भिः पुराणैः ॥


 १. न्द्रद्वक', २. “धनं प', ३. 'काजं त', ४, ‘प्रत्यकु' क, पाठः, 87

मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ।।
तलं कुट्टिममाद्यङ्गं पर्यायवचनानि हि ॥ ४० ॥
यावज्जगतिनिष्कान्तं तावत् कुमुदनिगमम् ।।
अम्बुजानां तु सर्वेषामुत्सेधसमनिर्गमम् ॥ ४१ ।।
दलाग्रतीत्रमुत्सेधात् पादं पदार्धमेव वा ।
वेत्राणामपि सर्वेषां चतुर्भागैकनिर्गमम् ॥ ४२ ।।
तत्सम वा त्रिपादं वा महावाजननिर्गमम् ।।
एवं तीव्रक्रमं प्रोक्तं शोभाबलवशात् तु वा ॥ ४३ ।।
प्रवेशनिर्गमं कुर्यात् सर्वाङ्गानां मसूरके ।।
प्रतिच्छेदं न कर्तव्यं सर्वत्रैवं विचक्षणैः ।। ४४ ।।
द्वारार्थं यत् प्रतिच्छेदं सम्पद्वारं च नेत्यलम् ।।
पदबन्धमधिष्ठानं छदनीयं यथोचितम् ॥ ४५ ॥
जन्मादिपञ्चवर्गे तु तत्ततुङ्गावसानके ।
सपट्टिकाङ्गेऽधिष्ठानेऽप्यन्यस्मिन्नेवमूह्यताम् ।। ४६ ।।
यद् यत्रैवोचितं प्राज्ञस्तत् तत्रैव प्रयोजयेत् ।। ४६ ॥
स्तम्भोच्चाधे वा मसूरोच्चमानं
तत् षट्सप्ताष्टांशकं भागहीनम् ।।
वस्त्वाधारोचं भवेत् सर्ववस्तु-
प्वेवं पूर्व शम्भुना सम्यगुक्तम् ॥ ४७३ ॥

इति मयमते वस्तुशास्त्रे अधिष्ठानविधानो नाम

चतुर्दशोऽध्यायः।

अथ पञ्चदशोऽध्यायः ।।

पादायाम सविस्तारमाकारं भूषणादिकम् ।
लक्षणान्तरतः सम्यग् वक्ष्ये संक्षेपतः कमात् ।। १ ॥
स्थाणुः स्थूणश्च पादश्च जङ्घा च चरणोऽघ्रिकः ।
रंतम्भश्च तलिपः कम्पः पर्यायवचनानि हि ॥ २ ॥
स(ते ? वित)स्त्यष्टहस्तोत्रं द्वादशक्ष्माद्यपादकम् ।
तत्तद्वितस्तिहीनेन त्रिकरं चान्त्यभूमिके ॥ ३ ॥
आत्तोसेधांशमानेन पादोच्चं वा विधीयते ।
आत्ताधिष्ठानतुङ्गस्य द्विगुणं पादतुङ्गकम् ॥ ४ ॥
द्विगुणादधिकोत्सेधः स्तम्भः प्रोक्तः स्वयंभुवा ।
अष्टविंशतिमात्रैस्तु मूलभूस्तम्भविस्तृतम् ॥ ५ ॥
तत्तयङ्गुलभिन्नेन घण्मात्रं चान्त्यभूमिके।
पादोच्चे पङ्किनन्दातृभागेऽशं पादविस्तृतम् ॥ ६ ॥
तदर्ध वा त्रिभागोनं चतुर्भागोनमेव वा ।
कुड्यस्तम्भस्य विस्तारस्तेन द्वित्रिचतुर्गुणः ॥ ७ ॥
पञ्चषड्गुण एवं स्याद् भित्तिविष्कम्भ इष्यते।।
जन्मो(धैं?) स्तम्भविक्षेपहोमाः स्तम्भविधौ विदुः ॥ ८ ॥
प्रतिस्तम्भः प्रतेरूध्वें चोत्तराधो हितोयतिः ।
जन्मो(धैवें) स्तम्भनिक्षेपः स्तम्भायामस्त्रिभागभाक् ॥९॥
गाम्भीर्यमवर्ट कृत्वा तदुपज्ञत(लं) कुरु ।
पादुकाद्युत्तरान्तस्थो निखातस्तम्भ इष्यते ॥ १० ॥

अधिष्ठानोत्तरान्तस्थो झषालस्तम्भ उच्यते ।
तयासादर्कभागा(द्यु?द्य) षड्भागोनाअविरतरः ॥ ११ ॥
मूलभूस्तम्भतुङ्गस्य द्वादशाद्याः षडश(नु?यु)क् ।
ऊध्र्वोवैस्तम्भतुङ्ग स्यादेवं तद्विस्तरक्रमः ॥ १२ ॥
अग्राकारं युगात्रं तु कुम्भमण्डिसमन्वितम् ।।
ब्रह्मकान्तं तदष्टा विष्णुकान्तमिहोच्यते ॥ १३ ॥
षडश्रमिन्द्रकान्तं स्यात् सौम्यं तत् पोडशाश्रकम् ।
कणमात्रेण तन्मूले चतुरश्रमितोव(रः ? तः) । १४ ।।
अष्टाग्रं वा हिरष्टाश्रवृत्तं पूर्वाश्रमीरितम् ।
कुम्भमण्डियुतं वापि रुद्रकान्तं सुवृत्तकम् ॥ १५ ॥
विस्तारद्विगुणं मध्येऽष्टाश्रयुक्तं युगाश्रकम् ।।
वियुक्तं कुम्भमण्डिभ्यां मध्येऽष्टाग्रं तदुच्यते ॥ १६॥
चतुरष्टाश्रवृत्ताभं रुद्रच्छन्दसमांशतः ।
दण्डाध्यधै हिदण्डेनोत्तुङ्गद्विगुणविस्तृतम् ॥ १७।।
पद्मासनं तु कर्तव्यं मूले पद्मासनं भवेत् ।
यथेष्टाकृतिसंयुक्तमूर्खतो वा समण्डितम् ।। १८ ।।
चक्रवाकाकृतिव्याप्तं मूले पद्मासनान्वितम् ।
सभद्रं मध्यभागे तु भद्रकं तद् हिमण्डितम् ॥ १९ ॥
व्यालेभसिंहभूतादिमण्डितं यत्तु मूलतः।
यथेष्टाकृतिसंयुक्तं तत्तन्नाम्ना समीरितम् ॥ २० ॥
आत्तमेव तदायामे शुण्डुभेदसमन्वितम् ।
युक्तं तत् कुम्भमण्डिभ्यां शुण्डुपादमिति स्मृतम् ॥

मुक्तोत्करणकर्माङ्ग पिण्डिपादं तदेव हि ।
कर्णीयामेन चाग्रे तु चतुरश्रसमन्वितम् ॥ २२ ॥
तदधस्त्वर्धदण्डेन पद्म वस्वश्रसंयुतम् ।।
तदधस्तु विकाराचं दण्डेनाब्जं तु पूर्ववत् ॥ २३ ॥
तदधो दण्डमानेन मध्यपट्टे युगाश्रकम् ।
पद्मं च षोडशाश्रं च पूर्ववत् परिकल्पयेत् ॥ २४ ॥
मूले शेषं युगात्रं स्याचित्रखण्डं तदुच्यते ।।
तदेवाष्टाश्रकं मध्यपट्टे श्रीखण्डमुच्यते ॥ २५ ॥
मध्यपट्टे कलाश्रं चेच्छ्रीवज्रस्तम्भमुच्यते ।
अग्राकारं युगात्रं स्यात् त्रिपट्टक्षेपणान्वितम् ॥ २६ ॥
क्षेपणस्तम्भमित्युक्तं पट्टे पत्राद्विशोभितम् ।
ऊध्वधस्ताच्छिखामानं त्रिचतुभगमेव वा ॥ २७ ॥
सर्वे पोतिकया युक्ता नानारूपैर्विचित्रिताः ।।
पादाग्रविपुलं यत्तु तद् दण्डमिति कथ्यते ॥ २८ ॥
स(भ्य?ण्य)ङ्गानि हम्याणां मानयेद् दण्डमानतः ।
सपादं सार्धपादोनद्विगुणं द्विगुणोन्नतम् ॥ २९ ॥
श्रीकर चन्द्रकान्तं च सौमुख्य प्रियदर्शनम् ।
यथाक्रमेण नामानि कलशानां भवन्ति हि ॥ ३० ॥
पोतिकाखण्डमध्यं च कुम्भं स्कन्धं च पद्मकम् ।
मालास्थानं क्रमेणैव स्तम्भाग्रात् परिकल्पयेत् ॥ ३१ ॥
कुम्भोच्छुये नवांशे दृगूभागेन चतुरंशकैः ।
कमलं कण्ठमंशेन भागेनास्यं प्रकीर्तितम् ॥ ३२ ॥

भागेन पद्ममर्धन वृत्तमर्धन हीरकौ ।।
हीरौ पादसमव्यासौ तत्कर्णनास्यविस्तृतम् ।। ३३ ।।
तत्कणे कुम्भचिस्तार तत्कणे फलकायतम ।
अथवा फलकायम चतुर्दण्डं त्रिदण्डकम् ॥ ३४ ॥
सार्धत्रिदण्डमायाममुत्सेधारख्यं त्रिदण्डकम् । ।
तदुत्सेधे त्रिभागे तु भागेनोत्सन्धिरिष्यते ॥ ३५ ॥
भागेन वेत्रमंशेन पद्म पाल्याभमिप्यते ।
नागवक्रसमाकारमा बेत्रात् पादरूपवत् ॥ ३६॥
पादविस्तारविस्तारं धृक्कण्ठं वीरकाण्डकम् ।
सर्वेषामपि पादानां वीरकाण्ड युगाश्रकम् ॥ ३७॥
तदुत्सेधत्रिपादोनदण्डो(डं?थं) स्कन्धमिष्यते ।
तदधस्तु तदर्धन पझं पत्रविचित्रितम् ॥ ३८ ॥
मालास्थानमधस्तस्माद् दण्डमानसमुन्नतिः ।
पादीवस्तारविस्तारा पोतिका तत्समोदया ॥ ३९ ॥
पञ्चदण्डसमायामा श्रेष्ठाच्चा कनिष्ठिका ।।
आयता सा त्रिदण्डेन चतुर्दण्डेन (दिर्यका?) ॥ ४० ॥
त्रिभागाना त्रिपादोच्चा मध्यमा पोतिका भवेत् ।।
पूर्वोक्तं तत् समण्डीनां सकुम्भा(नां) चतुर्गुणम् ॥ ११ ॥
त्रिगुणं केवलानां तु पादानां प्रविधीयते ।
सर्वेषामपि पादानां यथेष्टायतमीरितम् ॥ ४२ ॥
तदुञ्चत्रिचतुर्भागोच्चा वा स्वाग्रे तु पट्टिका ।
अर्ध त्रियंशम(घूरु?ङ्घयू)नं छायामानं विधीयते ॥

त्रिभागं वा चतुर्भागं तरङ्गस्थानमिष्यते ।
सक्षुद्रक्षेपणं मध्यपट्टे पत्रविचित्रितम् ॥ ४४ ॥
समास्तुरङ्गाश्चान्योन्यहीनाः सर्वत्र सम्मताः ।
अग्रनिष्क्राममधं वा त्रिभागं वा स्वतारतः ॥ ४५ ॥
मुष्टिबन्धोपरिक्षिप्तव्यालसंसृतिरूपवत् ।।
रक्तबन्धक्रियावल्ली चित्रा वा ग्रन्थपट्टिका ॥ ४६॥
सनालीकं समतलं सनाटकमथापि वा ।
भूतेभमकरैर्यालसंयुक्तं चाग्रमण्डनम् ॥ ४७ ॥
पार्श्वयोः पोतिकामध्ये पट्टे पादविशालवतु ।।
नानाचित्रैर्विचित्रा वा सा प्रोक्ता चित्रपोतिका ॥ ४८ ॥
पत्रैर्विचित्रिता पत्रपतिकेति प्रकीर्तिता ।
महार्णवतरङ्गाभतरङ्गाभा तरङ्गिणी ॥ ४९ ॥
चतुःषष्टपङ्कयर्कसङ्ख्या वा स्युस्तरङ्गकाः ।
बहवोऽपि समाश्चैते चान्योन्याः (स्याह ?स्युर्व)राः क्रमात् ॥
पादमधै त्रिपादं वा भित्तेः स्तम्भस्य निर्गतम्।
चतुरष्टाश्रवृत्तानां यथाक्रममिति स्मृतम् ॥ ५१॥
डिहस्ताद्या चतुर्हस्तात् स्तम्भान्तरमित स्मृतम्।
षडङ्गुलविवृद्धया तु नवभेदं प्रकीर्तितम् ।। ५२ ।।
गृहीतांशवनापि यथायुक्त्या प्रयोजयेत् ।।
स्तम्भस्तम्भान्तरं सर्व प्रासादे सार्वदेशिके ॥ ५३॥
विषमस्तम्भभागं तु वास्तुवस्तुविनाशनम् ।
सायतं चापि तत्सर्वं तन्नान्नैव प्रपद्यते ।। ५४ ।।

दारुस्तम्भविशालं वा सार्ध द्वित्रिगुणं तु वा ।।
शिलारतम्भविशालं स्याद् देवानां नैव मानवे ॥ ५५ ॥
इष्टकाश्मद्रुमैः सर्वैः स्तम्भाः प्रोक्ताश्चिरन्तनः ।।
युग्मायुग्मं तु देवानामयुग्मं तु नृणां मतम् ॥ ५६ ।।
अन्तःस्तम्भं बहिःस्तम्भमाजुसूत्रं यथा भवेत् ।
गृहाणां भित्तिमध्ये तु शालानां तु तथा भवेत् ।। ५७ ॥
प्रासादानां तु पाद्वाह्ये पान्मध्ये शयनासने ।।
उपानादिशिरः केचित् केचित् स्तूप्यन्तमुन्नतम् ॥ ५८ ॥
मुनयः प्रवदन्त्युच्चे प्रासादे सार्वदेशिके।
पाहाह्ये पादमध्ये वा सभामण्डपयोर्मतम् ॥ ५९।।
अन्तर्वहिश्च मध्ये तु सालानां मानसूत्रकम् ।
युञ्जीयादेवमेवं तु सर्वेषां सम्पदां पदम् ।। ६० ।
विपरीते विपत्यै स्यादिति शास्त्रविनिश्चयः ।
स्तम्भोत्तरादिकाङ्गानां द्रव्यं दुमोपलेष्टकाः ।। ६१ ॥
स्निग्धसारमहासारा ह्यवृद्धास्तरुणेतराः ।
अवका निव्रणाः सर्वे ग्रहीतव्या महीरुहाः ॥ ६२ ॥
पुण्याविनतीर्थस्था दर्शनीया मनोरमाः ।
सर्वसम्पत्समृद्यर्था भवेयुस्ते न संशयः ॥६३ ।।
पुरुषः खदिरः सालो मधूकः स्तम्बकस्तथा।।
शिशपार्जुनाजकर्णी क्षीरिणी पद्मचन्दनौ॥ ६४ ॥
पिशितो धन्वनः पिण्डी.सिंहो राजानः शमी।
तिलकेश्च द्रुभाश्चैते स्तम्भवृक्षाः समीरिताः ।। ६५ ॥

निम्बासनशि(री)षाश्च एकः कालश्च कट्फलः ।
(कि ? ति)मिसो लिकुचश्चैव पनसः सप्तपर्णकः । ६६ ।।
भौमा चैव गवाक्षी चैत्यादयश्चोध्र्वभूरुहाः ।
एकवर्णाः स्थिराः स्निग्धाः सुखसंस्पर्शनान्विताः॥ ६७ ॥
प्राचीनाश्चाप्युदीचीना भूमग्नाः शुभदाः शिलाः ।।
स्त्रीलिङ्गाश्चापि पुल्लिङ्गा निर्दोषाश्च नपुंसकाः ॥ ६८ ॥
सुधनाः समदग्धाश्च सुस्वराचेष्टकाः शुभाः ।
स्त्रीलिङ्गाश्चापि पुल्लिङ्गा भिन्नच्छिद्रादिवजिताः ॥ ६९ ॥
एतैरेवंविधैर्द्रव्यैः कृतं वस्तु समृद्धये ।।
धर्मार्थकामसौख्यानां भवेदेवेति निश्चितम् ॥ ७० ॥
न देवतालयान्तस्थाः प्रहता वा न विद्युता ।।
न दावानलसंलीढा न भूतालयमध्यगाः ॥ ७१ ॥
न महापथसंरूढो न तु ग्रामसमुद्भवाः ।
न घटाम्बुभिरासिक्ता ने पक्षिमृगसेविताः ॥ ७२ ।।
न वायुना न मातङ्गैर्भग्ना नैव गतासवः ।
न चण्डालजनाकीण न सर्वजनसेविताः ॥ ७३ ॥
नान्यान्यवलिता भग्ना न वल्मीकसमाश्रिताः ।।
न लेतालिङ्गता गाढा न सिराकोटरावृताः ॥ ७४ ।।
नाङ्कुरावृतसर्वाङ्गा न भृशं कीटदूषिताः ।
नाकालफलिनो ह्या न श्मशानसमीपगाः ॥ ७५ ।।
सभाचैत्यसमीपस्था देवादीनां न भूरुहाः ।
वापीकूपतटाकादिवस्तुष्वपि च संभवाः ॥ ७६ ॥

विनष्टवस्तुसञ्जातद्रव्यं सर्वविपत्करम् ।
तस्मात् सर्वप्रयत्नेन शुद्ध द्रव्यं प्रगृह्यताम् ॥ ७७ ॥
शिला देवालये ग्राह्या द्विजावनिपयोर्ताः ।
पाषण्डिनां च कर्तव्या न कुर्याद् वैश्यशूद्रयोः ॥ ७८ ॥
कर्तव्यं यदि तद् वास्तु धर्मकामार्थनाशकृत् ।
एकद्रव्यकृतं शुद्धं मिश्रं द्विद्रव्यनिर्मितम् ॥ ७९ ॥
त्रिद्रव्यसंयुतं यत्तु तत् सङ्कीर्णमुदाहृतम् ।
पूर्वोदितानां वासेषु कर्तव्यं सम्पदां पदम् ॥ ८० ॥
सर्वहारिकनक्षत्रे शुभपक्षमुहूर्तके ।।
गच्छेदरण्यं द्रव्यार्थी कृतकौतुकमङ्गलः॥ ८१॥
निमित्तैः शकुनोग्यैः सह मङ्गलशब्दकैः ।
गन्धैः पुष्पैश्च धूपैश्च मांसेन कृसरेण च ॥ ८२ ॥
पायसौदनमत्स्यैश्च भक्षैश्चापि पृथग्विधैः ।
अर्चयेदीप्सितान् सर्वान् वृक्षांश्च वनदेवताः ॥ ८३ ॥
भूतक्रूरबलिं दत्त्वा कर्मयोग्यछमं (वरैः ? हरेत् )।
मूलाग्रादार्जवं वृत्तं शाखानेकसमन्वितम् ॥ ८४॥
तत्तु पुंस्त्वं भवेन्मूले स्थूलं स्त्रीत्वं कृशाग्रकम् ।
स्थूलाग्रं कृशमूलं तु षण्डमेतदुदीरितम् ॥ ८५॥
मुहूर्तस्तम्भमुद्दिश्य पुंभूरुह उदीरितः ।
सर्वेष्वङ्गेषु वस्तूनां पुंस्त्रीषण्डं प्रकीर्तितम् ॥ ८६ ।।
पूर्वाशायां द्रुमस्यास्य स्वपेद् दर्भान्तरे शुचिः ।
खप्रदक्षिणपार्श्वे तु संस्थाप्य परशुं सुधीः ।। ८७ ॥

पीत्वा शुद्धं पयो रात्रावपराभिमुखोऽपरः।
स्थपतिर्वरवेषाढयो मन्त्रयेत् सपरश्वथः॥ ८८ ॥

अयं मन्त्रः-

अपक्रामन्तु भूतानि देवताच सगुह्यकाः।
युष्मभ्यं तु बलं भूयः सामा दिशतु पादपाः!॥ ८९ ॥
शिवमस्तु महीपुत्रा! देवताच सगुह्यकाः!।
कमैतत् साधयिष्यामि क्रियतां वासपर्ययः॥९॥
एवमुक्त्वा नमस्कृत्य पादपेभ्यो नमः शुचिः।।
दुग्धतैलधुतैः सम्यक सन्तेज्य परशोर्मुखम् ॥९॥
उपक्रामेत् तु तं छेत्तुं यथाकामं वनस्पतिम् ।
मूले हस्तं व्यपोह्योधं निश्छित्वा तत्र लक्षयेत् ॥ ९२ ।।
वारिस्रावो विवृद्ध्यर्थः क्षीरे घुविवर्धनम् ।
शोणितं स्वामिनं हन्याद् वर्जयेत् ते प्रयत्नतः।। ९३ ॥
पतने सिंहशालहस्तिशब्दाः सुशोभनाः।
रुदितं हसितं क्रोशं कृजित निन्दितं वरैः॥ ९४ ॥
पातयेदुत्तराग्रं तु पूर्वाग्रं वा वनस्पतिम्।
ते दिशौ शुभदे स्यातामन्याशासु विपत्तये ॥९५॥
सालाश्मर्यजकणीनामूधै तु पतनं शुभम् ।
मुले पृष्ठागमे बन्धुप्रेप्ययोश्र विनाशनम् ॥ ९६ ॥
निर्गमस्थितिमद् भूत्वा वृक्षान्तरनिपातने ।
शिरःसङ्गेन नाशः स्यान्मूलसङ्गे श्रमो भवेत् ॥ ९७ ॥

शरीरभङ्गं कर्तृणां नाशमग्रेऽप्यपत्यहत्।
अन्योन्यपतनं पूज्यं छेद्यं चोभयतः समम् ॥ ९८ ॥
चतुरश्रमृजुं कृत्वा मुहूर्त स्तम्भसङ्ग्रहे ।
सितपट्टेन सञ्छाद्य स्यन्दने न्यस्य वेशयेत् ॥ ९९ ॥
देवद्विजमहापानां विशां वै शकटेन तु ।
शूद्रस्य पुरुषस्कन्धेनानीयात तु विचक्षणः ॥१०॥
सर्वेन्द्रकीला एवं स्युः प्रापणीयाः प्रयलतः ।
अन्येषामपि कुप्यानां वेशन त्वग्रमग्रतः ॥ १०१ ॥
पार्श्वयोः शाययित्वा तु शकटे न्यस्य वेशयेत् ।
प्रशस्ते हारि प्रग्राह्य स्थपत्यनुगतमम् ॥१०२॥
कर्ममण्डपके न्यस्य वालुकोपरि शाययेत् ।
प्रागग्रं चोत्तराग्रं बाप्याशुल्क रक्षयेत् पुनः ।।१०३ ।।
परावृत्तं न कर्तव्यमापामासं तु स दुभः ।
मुहूर्तस्तम्भो देवानां द्विजातीला यथाक्रमम् ॥ १०४॥
कार्तमालश्च खदिरः खादिर मधूककः।
राजादनो यथासङ्ख्यं विस्तारायासमुच्यते॥ १०५॥
भानुरुद्रदशहारवितस्त्यायामसंयुताः।
तत्सङ्ख्याङ्गुलिविस्तीर्णाः पयशानायविस्तराः।।१०६॥
भूतसार्धचतुर्वेदगुणतालनिखातकाः।
भूमिभूमिवशादुक्तं स्तम्भोयं विपुलं तु वा ॥१०७ ॥
झषालाङ्घौ तु सर्वत्र निखातं परिवर्जयेत् ।
अश्वत्थोदुम्बरश्चैव लक्षश्च वटवृक्षकः॥१०८ ॥

98

सप्तपर्णश्च बिल्वश्च पलाशः कुटचस्तथा ।।
पीलुः श्लेष्मातकी लोध्रः कदम्बः पारिजातकः॥१०९॥
शिरीषः कोविदारश्च तिन्त्रिणीको महाद्रुमः।
शिलीन्ध्रः सर्पमारश्च शल्मली सरलस्तथा ॥११०॥
किंशुकश्चारिमेदश्चाभयाक्षामलकद्रुमाः ।
कपित्थः कण्टकश्चैव पुत्रजीवश्च डुण्डुकाः ॥ १११ ॥
कारस्करः करञ्जश्च वरणश्चाश्वमारकः ।
बदरो वकुलः पिण्डी पद्मकस्तिलकस्तथा ॥ ११२ ॥
पाटल्यगरुकर्पूरावग्राह्यो गृहकर्मणि ।
देवयोग्या इमे सर्वे मानुपाणामनर्थदाः ॥ ११३ ॥
तस्मात् सर्वप्रयत्नेन गृहीयान्न नरालये।
ऊषरं पाण्डुरं कृष्णचिकणं ताम्रपुटकम् ॥ ११४ ॥
मृदश्चतस्रस्तावेव गृहीयात् ताम्रपुल्लकम् ।
अशर्कराश्ममूलास्थिलोप्टं सतनुवालुकम् ॥ ११५ ॥
एकवर्णं सुखस्पर्शमिष्टं लोष्टेष्टकादिपु ।
मृत्खण्डं पूरयेदये जानुदन्ने जले ततः ॥ ११६ ॥
आलोड्य मर्दयेत् पद्भयां चत्वारिंशत् पुनः पुनः।
क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैरपि ॥ ११७ ॥
त्रिफलाम्बुभिरासिक्त्वा मर्दयेन्मासमात्रकम् ।
चतुष्पञ्चषडप्टाभिर्मात्रैस्तद्विगुणायताः ॥ ११८ ॥
व्यासार्धात्रिभागैकतीव्रा मध्ये परेऽपरे ।
इटका बहुशः शोप्याः समदग्धाः पुनश्च ताः ॥ ११९ ।।

एकद्वित्रिचतुर्मासमतीत्यैव विचक्षणः ।
जले प्रक्षिप्य यत्नेन जलादुकृत्य तत् पुनः॥ १२० ॥
निरार्दास्ताः प्रयोक्तव्या इष्टका इष्टकर्मणि ॥ १२.३॥
एवं द्रुमेष्टकशिला विधिना गृहीत्वा
कुर्वन्तु वस्तु विहिता हि वराः समृदथै ।
यन्निन्दितं त्वपरवस्त्ववशिष्टमाद्यै-
द्रव्यं विनष्टभवनप्रभवं विपत्त्यै ।। १२१३ ॥
स्तम्भायामं तारमाकारभेदं
सालङ्कारं भूषणं च क्रमेण ।
युक्त्या युक्तं सम्पदामास्पदं तत्
प्रोक्तं नृणां तैतिलानां मयेह ॥ १२२ ।।

मयमते वस्तुशास्त्र पादप्रमाणद्रव्यपरिग्रहो नाम

पञ्चदशोऽध्यायः।


अथ षोडशोऽध्यायः ।

उत्तरादिवृतेरन्तं प्रस्तारावयव क्रमात् ।
वक्ष्ये संक्षिप्य सर्वेषां हाणामथ योग्यकम् ॥ १ ॥
उत्तरं त्रिविधं पादविस्तारं तत्समोद्गमम् ।
त्रिपादोदयमध्योचं विस्तारं पादतः समम् ॥ २ ॥
खण्डोत्तरं पत्रबन्धं रूपोत्तरमिति त्रिधा ।
त्रिपादं वा त्रिभागोनमर्ध वा कर्णनिर्गमम् ॥ ३ ॥

स्वस्तिकं वर्धमानं च नन्द्यावर्तसमाकृतिः ।
सर्वतोभद्रवृत्तिर्वा प्रत्युत्तरनिवेशनम् ॥ ४॥
त्रिभागैकं चतुर्भागं वाजनं निर्गमोद्गमम् ।
चतुरथ सपर्णाग्रं तदूधै मुष्टिबन्धनम् ॥ ५ ॥
तुलाच्छेदेन वा कुर्यात् पृथग्वा वाजनोपरि।
स्तम्भार्धविपुलं स्वार्ध तीव्र पट्टाम्बुजक्रियम् ॥ ६ ॥
सनालिकमधस्तात् तु वाजनाद् दण्डनिर्गमम् ।।
मूलाग्रयोः शिखोपेता तदूचे तु प्रमालिका ॥ ७ ॥
स्तम्भव्याससमोच्चा वा त्रिचतुर्भागतीबका।
कुम्भमण्डियुताग्रा च हस्तिमुण्डकसन्निभा ॥ ८ ॥
दण्डिकासमनिष्क्रान्ता तवं दण्डिका भवेत् ।
स्तम्भाविपुला स्वार्धतीबा नीवार्धनिष्क्रमा ॥ ९ ॥
मुष्टिबन्धसमाकारचतुरश्रा यथा तथा ।
यथेष्टविपुलोत्तुङ्गं तत्तुङ्गसमवेशनम् ॥ १० ॥
वलयं स्यात् तदृर्श्वे तु गोपानं वा तव॑तः।
मुष्टिबन्धविशालोचा पट्टिकाक्षेपणाम्बुजा ॥११॥
छित्त्वार्पितावाशष्टा तु दण्डिकोपरि पट्टिका ।
तस्यां छित्त्वा तु तन्मानं गोपानं चार्पयेद् बुधः ॥ १२॥
उत्तरान्तावलम्बं वा यथायुक्ति यथारुचि।
वाजनोधै तुलोचे वा गोपानं योजयेद् बुधः ॥ १३ ॥
तुलान्तरसमं गोपानान्तरं प्रविधीयते ।
गोपानदण्डिको चेद् वाजनान्तावलम्बनम् ॥१४॥॥

दण्डाविपुलं स्वार्ध तीव्र गोपानमूर्ध्वतः ।
कम्पं समान्तरं कुर्याद वलयछिद्रमन्तरे ॥ १५॥
दण्डिकावाजनान्तस्थं कायपादं यथांशकम् ।
पादविस्तारमर्धार्धनिष्कान्तं साग्रपट्टिकम् ॥ १६ ॥
पादानामन्तरं छाद्यं फलकैः सारदारुजैः।
अष्टांशबहलं छन्नफलकाच्छाद्यमूलतः ॥ १७ ॥
गोपानस्योपरिष्टात्तुच्छादयेल्लोहलोष्टकैः ।
कपो(ल? त)पालिकोत्सेधनिष्क्रान्तं द्वित्रिदण्डकम् ॥१८॥
एकहस्तं द्विहस्तं बा क्षुद्रे महति मन्दिरे।
यथाशोभं यथाचित्रं कपोते कर्णपालिका ॥१९॥
तथा मध्यस्थिता वापि सोधे शैले समाहिता ।
विधेया वाजनस्योर्चे भूतहंसादिकाव(लम् ?लिः)॥२०॥
दण्डोच्चा वा त्रिपादोच्चा वाजनं पूर्ववद् भवेत्।
कपोतालम्बनं तत् स्याद् दण्डार्ध वा(थ)दण्डकम् ॥२१॥
अध्यर्धादित्रिदण्डान्तं कपोतोचविर्निगतम् ।
वसन्तकं वा निद्रा वा विधे(वा ? या)वाजनोपरि ॥२२॥
त्रिपादोच्चा तदृवं स्यात् कपोतोचं तु पूर्ववत् ।
एवं स्याद् दृढकलप्यं तच्छिलयेप्टकमात्रकैः ॥ २३॥
यथाप्रयोगं स्थैर्य तु तथा योज्यं विचक्षणः ।
कपोतोञ्चत्रिभागं वा पादं वा क्षुद्रनिप्कृतिः ॥
कपोते नासिका क्षुद्रे नौवो() स्थितकर्णिका ।
सपाददण्डा बाध्यर्ध द्विदण्डं विस्तृता स्थिता ॥ २५ ॥

सिंहश्रोत्रशिखालिङ्गं पट्टिकान्तस्य पट्टिका ।
विधेया स्वस्तिकाकृत्या नासिकोर्वे तु नासिका ॥ २६ ॥
कुक्षिमानं यथामानं यथाशोभनमेव वा ।
प्रतिवाजनकस्यो नेष्यते नासिकोच्छयम् ॥ २७ ॥
आलिङ्गं पादपादोचं पादात् पादविनिर्गतम् ।
तस्मादन्तरितं चोर्चे निष्क्रान्तावेशनक्रियम् ॥ २८ ॥
त्रिपट्टाग्रं हि पादोच्च पादे पादान्तरे स्थितम् ।
दण्डं त्रिपादमध वा प्रत्युत्सेधं तदूर्ध्वतः ॥ २९ ॥
स्वोच्चत्रिपादनिष्क्रान्ता प्रतिरर्धन वा तथा ।
दण्डः सपादः सा? वा प्रतिवर्क विनिर्गमः ॥३०॥
तावदूर्बोद्गतिस्तस्याः प्रागुक्तविधिना स्थिता ।
सव्याला वा ससिंहेभा ऋज्वी वा स्यात् प्रतेः कृतिः ॥
तदुञ्चत्रिचतुर्भागं बाजनं निर्गमोद्गमम् ।
समकरं चित्रखण्डं नागवक्त्रमिति त्रिधा ॥ ३२ ॥
नागवक्त्रं नागफणं स्वस्त्याकृतिशिरःक्रियम् ।
तैतिलानां द्विजादीनां भवेत् समकरा प्रतिः ॥ ३३॥
चतुरथं तु खण्डाग्रं मकरं चित्रखण्डकम् ।
नृपाणां वणिजां शूद्रजन्मनामर्धचन्द्रकम् ॥ ३४ ॥
हस्तिरूपं भवेन्मुण्डं प्र(चा?ल्य)ग्रं चित्रसन्निभम् ।
ककरं कर्कटं बन्धमन्यदप्येवमूह्यताम् ॥ ३५ ॥
वाजनोचे वलीकोर्षे तुला. सम्यक निवेशयेत् ।
इण्डोच्चं वा त्रिपादोच्चमर्धतारसमान्वतम् ।। ३६ ॥

103

त्रिचतुप्पञ्चदण्डेन दीर्घ तत् साग्रनालिकम् ।
सव्यालाग्रं सम्भृतानं पावाङ्गस्थतरङ्गवत् । ३७॥
वलीकं स्याद् वलीकोर्ध्व कर्तव्या वर्णपट्टिका ।
दण्डार्धिविशालोच्चा निश्छिद्रं स्यात् तदन्तरे ॥
फलकैच तदूचे तु दण्डोत्सधा तुला स्थिरा ।
त्रिपादविस्तृता न्यस्ता प्रवेशानुगता शुभा ॥ ३९ ।।
तुलाविस्तारतारोच्चा जयन्ती स्यात् तुलोपरि ।
अर्धदण्डेन तत्रोच्चा जयन्त्यूव॑ऽनुमार्गकम् ॥ ४० ॥
तदृा फलका पादपादपड़भागतीबकाः ।
इष्टकाचूर्णसङ्घातप्रस्तरस्तम्भविस्तरम् ॥ ४१ ॥
करालमुद्गिगुल्मासकल्कचिकणकर्मवान्।
उत्तरं वाजनं चैव तत्पार्थानुगतं भवेत् ॥ ४२ ॥
तुला द्वारानुयाता हि जयन्ती तिर्यगागता ।
अनुमार्ग तदूर्ध्वं तु हारस्यानुगतं शुभम ॥ ४३ ।।
हारतिर्यग्गता बाथ तुला देवनृपेशयोः ।
त्रिदण्डं वा द्विदण्डं वा स्याद् वलीकतुलान्तरम् ॥ ४४ ॥
द्विदण्डं सार्धमध्यर्ध जयन्त्यन्तरमिप्यते ।
दण्डान्तरमनुमार्ग निश्छिद्रं स्यात् तदूर्ध्वतः ॥ ४५ ॥
अथ चित्रविकल्पाङ्गा विधेया प्रस्तरक्रिया ।
क्षुद्राणां तु तुलादीनि यथा स्थैर्य तथाचरेत् ॥ ४६ ॥
विरूपं वा सरूपं वा सर्वमङ्गं प्रयोजयेत् ।
तुलाद्रव्योपरिष्टात् तु फलकाच्छादनं तु वा ॥ ४७ ॥

इष्टका (भिः) पिधातव्या शेषं पूर्ववदाचरेत् ।
पङ्गयष्टभागविकलं हि मसूरकोच्चा-
 मञ्चोन्नतं मतम(धो?थो) तलिपार्धकं वा ।
यावद् बलं विपुलसुन्दरतां समेति
 तावद् विधेयमधुना विधिना विधिज्ञैः ॥ ४८ ॥
मधुघृतदधिदुग्धं मापयूषं च चर्म
 कदलिफलगुलं च त्रैफलं नालिकेरम् ।
क्रमवशमनुभागैर्वधित लब्धचूर्ण
 शतमथ कृतमस्य हैगुणं शर्करास्तु ॥४९॥
हस्तस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुग्मं यथा
 युग्मायुग्मकसव्यया सुरगृह युजीत हस्तादिकान् ।
मध्ये द्वारमनिन्दितं सुरमहीदेवक्षितीशालय
 शेषाणामुपमध्यमेव विहितं तत् सम्पदामास्पदम् ॥
प्रतरुपरि वेदिः स्यात् साहित्यध्रिणोदयम् ॥५१॥
हौ पट चत्वारि कम्पानि पादपादधनानि च।
पद्मशैवलपत्रादिचित्राङ्गा वेदिका मताः ॥ ५२ ।।
कम्पाधस्तात् प्रयोज्या हि स्तम्भारतत्रैव युक्तितः ।
ऊर्ध्वाधः कम्पवत् पद्मपट्टिकं चाग्रबन्धनम् ॥ ५३॥
वेदिकोपरि (लो ? यो)ज्यानि जालकानि विचक्षणैः।
त्यक्त्वा भित्त्यध्रिमध्यं तु चतुर्दण्डान्तविस्तृतम् ॥५४॥
हिदण्डादिनिजव्यासद्विगुणं तुङ्गमीरितम् ।
सार्धम यूनकं वोच्चं त्यक्त्वा मध्याधिरन्ध्रकम्॥५५॥

युग्मायुग्माधिभिः कम्पैर्युतं तुङ्गे च वैपुले।
गवाक्षं कुञ्जराक्षं च नन्द्यावर्तमृजुक्रियम् ॥ ५६ ॥
पुष्पखण्डं सकर्ण च योजितव्यं यथोचितम् ।
दीर्घाश्रं कर्णकच्छिद्रं तद् गवाक्षमिति स्मृतम् ॥ ५७ ।।
युग्माश्रं कर्ण(ग? क)च्छिद्रं कुञ्जराक्षमिति स्मृतम्।
पञ्चसूत्रमयच्छिद्रं प्रदक्षिणवशात् कृतम् ॥ ५८ ॥
नन्द्यावर्ताकृतिवशान्नन्द्यावर्तमिति स्मृतम् ।
स्तम्भतिर्यग्गतं कम्पमृजुत्वात् तदृ जुक्रियम् ॥ ५९॥
पुष्पखण्डं सकर्ण च नन्द्यावर्त तथाच्यते ।
भित्तिमध्याद् बहिस्तस्य स्तम्भयोगं कवाटयुक् ॥६॥
कवाटयुगलं वैकं घाटनोहाटनक्षमम् ।
पादवर्गे भवेद् ग्रीवावर्ग वातायनम्थितिः ॥ १॥
गुलिकाजालकं धामविन्यासाकृतिरन्ध्रकम् ।
स्वस्तिकं वर्धमानं च गर्वतोभद्रसन्निमम ॥६२॥
द्रुमोपलेष्टकाद्रव्यैर्युक्त्या युञ्जीत बुद्धिमान् ।
जालकं फालकं कुङ्यभेष्टकं च त्रिधा मतम् ॥ ६३ ।।
जालकं जालकैयुक्तमिष्टकामयमष्टकम् ।
फालकं फलकोपेतं भिन्तिमध्येऽङ्घिसंयुतम् ॥ ६४ ॥
भित्तिबन्धनमूर्ध्वाधःपद्मसङ्घपट्टिकम् ।
पादपादषडष्टांशबहला फलका भवेत् ॥ ६५ ॥
शिबिकाकुड्यवद् वाथ सर्वत्र फलकामयम् ।
एतत् तु फलकाकुड्यं यत्तु यत्र यथोचितम् ॥ ६६ ॥

तदेव तत्र योज्यं स्याद् वस्तुविद्याविचक्षणः ॥ ६६ ॥
 एवं प्रोक्तं प्रस्तरं वेदिकाङ्गं
  युक्त्या तज्ज्ञैर्जालकं च त्रिकुड्यम् ।
 नैवच्छेद्या वेदिका जालकार्थं
  न प्रत्यङ्गं सर्वतश्छेदनीयम् ॥ ६७१ ॥

इति मयमते बस्तुशास्त्रे प्रस्तर करणं नाम

पोडशोऽध्यायः ।


अथ सप्तदशोऽध्यायः ।

पार्श्वगस्थितशयितद्रव्याणां सन्धिरुच्यते ।
एकस्मिन् वस्तुनि द्रव्यबहुभिश्च निघनात ॥ १ ॥
दुर्बलत्वाद् द्रुमाग्राणामवले बलवर्धनात ।
सन्धिकर्म प्रशम्नं स्यात म जातीयैर्वग्गुमैः ॥ २ ॥
मल्ललीलं तथा ब्रह्मगजं वै वणुपर्वकम् ।
पूकपर्व देवसन्धिर्दण्डिका पड़विधाः स्मृताः ॥ ३ ॥
चतुर्दिक्षु बहिः स्थित्वा निर्गक्ष्य स्थपतिहम् ।
दक्षिणादक्षिणे दीर्घादीर्घाभ्यां सन्धयेत् क्रमात् ॥ ४ ॥
मध्ये च दक्षिणे चैव यः सन्धि कतमीहते।
मध्येऽतिदीर्घ युञ्जीयाद् दीर्घमल्पं च पूर्ववत् ॥ ५॥
वामेऽवामे समद्रव्यं मध्य दीर्घमथापि वा।
मध्यद्रव्यं बिना वामेऽवाम द्रव्यं समं तथा ॥ ६ ॥

एतत्सन्धि बहिः कुर्यात तथैवाभ्यन्तर विदुः ।।
स्थपतिहृदयस्था(ने) स्थित्वा प्रेक्ष्य चतुर्दिशि ॥ ७ ॥
दीर्घमल्पं समद्रव्यं पूर्ववत परिकल्पयेत् ।
आधाराधेयनीत्यैव द्रव्यसन्धानमूह्यताम् ॥ ८ ॥
मूले मूलं न युञ्जीयादग्रे चाग्रं तथैव च ।
मूलाग्रद्रव्ययोगेन सन्धिकर्म मुग्धप्रदम् ॥ ९ ॥
मुलं हि शयितं चाधवाग्रमा तु योजयेत ।
हिद्रव्यमेकसन्धि स्यान्मल्ललीलमिति स्मृतम् ॥ १० ॥
त्रिद्रव्यैस्तु द्विसन्धि म्याद् ब्रहाराजमिनीग्तिम।
चतुर्भिः पञ्चभिव्यस्त्रिचतुम्सन्धयः क्रमात् ॥ ११ ॥
वेणुपर्वमिति प्रोक्तं तैतलानां नृणां गृहे ।
षभिन्तु सप्तभिव्यः सन्धयः पञ्च पट क्रमात ॥१२॥
पूकपर्वेति तत प्रान धनधान्यकर स्मृतम ।
अष्टभिर्नवभिर्द्रव्यैः सन्धयः सप्त वाष्टधा ॥ १३ ॥
देवसन्धिरिति प्रोतः मर्यवासेप योग्यतः ।
बहसन्धिर्बद्रव्यदीर्घमल्पं च पूर्ववत् ॥ १४ ॥
दण्डिकेति समाख्याता धनधान्यमुग्यप्रदा ।
दक्षिणापरभागे तु द्रव्यमूलं प्रशस्यते ॥ १५ ॥
अग्रमग्रं तथैशान्ये तेषां बन्धनमुच्यते ।
आधारं प्रथमं प्राच्यां मूलाग्रच्छेदनान्वितम् ॥ १६ ॥
दक्षिणोत्तरयोरग्रं तस्योपरि निधापयेत् ।
दक्षिणोत्तरयोर्मूलमूर्ध्वच्छेदनसंयुतम् ॥ १७ ॥

पश्चिमस्थमधश्छेद्यं क्षेप्यमाधेययोगतः ।
एतत् तु सर्वतोभद्रमवागादि तथा विदुः ॥ १८ ॥
नन्द्यावर्तविधानेन नन्द्यावर्त प्रकल्प येत् ।
दक्षिणोत्तरगं दीर्घ दक्षिणे तु सकर्णकम् ॥ १९ ॥
प्राक्प्रत्यग्गतमायामं पश्चिमे तु सकर्णकम् ।
दक्षिणोत्तरगं दीर्घमुत्तरे तु सकर्णकम् ॥ २० ॥
पूर्वपश्चिमगं दीर्घ पूर्वायां तु सकर्णकम् ।
आधाराधेयनीत्यैव पूर्वादीनि च विन्यसेत् ॥ २१ ॥
नन्द्यावर्तमिदं तद्वदवागादीनि च क्रमात् ।
पक्षयोर्बहुभिर्द्रव्यैर्दीर्घ प्रागुदगग्रकम् ॥ २२ ॥
सशिखैश्च बहुद्रव्याभ्यां वा तिर्यगग्रकम् ।
स्वस्त्याकृतिसमायुक्तं स्वस्तिबन्धनमिप्यते ॥ २३ ॥
परितो बहुभिर्द्रव्यैर्युक्तं तहत तदन्तरे ।
मध्येऽङ्कणसमायुक्तं बाह्ये युक्ता(?) सभद्रकम् ॥ २४ ॥
पूर्वद्रव्यं परद्रव्यं भद्रकं दक्षिणोत्तरान् ।
शालानां भित्तिमाश्रित्य युक्त्या साधु समाचरेत् ॥२५॥
एवं युञ्ज्यादिदं बन्धं वर्धमानमितीरितम् ।
अधोभूमिक्रियायुक्त्या स्यादृवोर्ध्वतलं प्रति ॥ २६ ॥
विपरीते विपत्त्यै स्यादिति शास्त्रविनिश्चयः ।
दीर्घादीर्धेपु संयोगद्रव्यसन्धानतर्पणम् ॥ २७ ॥
यथाबलं (यथा)योगं तथा यो(ग्यं ? ज्यं) विचक्षणैः ।
एवं विधिविशिष्टं स्यात् सम्पत्यै द्रव्यबन्धनम् ॥ २८॥

मेषयद्धं त्रिखण्डं च सौभद्रं चार्धपाणिकम् ।।
महावृत्तं च पञ्चैते स्तम्भानां सन्धयः स्मृताः ॥ २९ ॥
शिखा झषदन्तं च सूकरघ्राणमेव च ।
सङ्कीर्णकीलं वज्राभं पञ्चैव शयितप्वपि ॥ ३० ॥
स्वव्यासर्कणमयधीहगुणं वा तदायतम् ।
त्र्यंशैकं मध्य(म)शिवं मेषयुद्धं प्रकीर्तितम ॥ ३१ ॥
स्वस्त्याकारं त्रिखण्डं स्यात् सत्रिचूलि त्रिखण्डकम् ।
पार्श्वे चतुश्शिरखोपेतं सौभद्रमिति संज्ञितम् ॥ ३२ ॥
अर्घ छित्त्वा तु मूलेऽग्रे चान्योन्याभिनिवेशनात् ।
अर्धपाणिरिति प्रोक्तो गृहीतधनमानतः ॥ ३३ ॥
अर्धवृत्तशिखं मध्ये तन्महावृत्तमुच्यते ।
वृत्ताकृतिषु पादेषु प्रयुञ्जीत विचक्षणः ॥ ३४ ॥
स्तम्भानां स्तम्भदैर्ध्यार्धादधः सन्धानमाचरेत् ।
स्तम्भमध्योर्ध्वसन्धिश्चेद् विपदामास्पदं सदा ।। ३५ ॥
कुम्भमण्ड्यादिसंयुक्तं सन्धानं सम्पदां पदम्।
सालङ्कारे शिलास्तम्भे यथा योगं तथाचरेत् ॥ ३६ ।।
स्थितस्य पादपस्याङ्गप्रवृत्तिवशतो विदुः।
ऊर्ध्वमूलमधश्चाग्रं सर्वसम्पद्विनाशनम् ॥ ३७ ॥
अर्धपाणिद्विललाटे लाङ्गलाकारषट्शखा ।
धनमध्यस्थकीला या सा मता पशिखाह्वया ॥ ३८ ॥
स्वायामतिर्यग्बाहु(स्थ)शिखं तु झषदन्तकम्
ऊर्ध्वाधस्ताद् यथायोग्यं यथाबलशिखान्वितम् ॥ ३९ ॥

सूकरघ्राणमित्युक्तं सूकरघ्राणसन्निभम् ।
यथाबलं यथायुक्ति नानाबलशिखान्वितम् ॥ ४० ॥
नानाकीलैस्तु सङ्कीर्ण स्यात तु सङ्कीर्णकीलकम् ।।
वज्राकृतिशिखं नाम्ना वज्रसन्निभमेव तत् ॥ ४१॥
एतस्मिन् पतिसन्धाने सन्धिरका कृतिर्भवेत् ।
उपर्युपरि चैवं स्याद् विपरीते विपत्करम् ॥ ४२ ॥
अन्तर्मूलं बहिश्चाग्रं पार्श्वद्रव्यपु योजयेत् ।
अन्तरग्रं बहिर्मूलं स्वामिनच विनाशनम् ॥ ४३ ॥
शिखा दन्तं च शूलं च विद्धं पर्यायमीरितम्।
शल्यं च शङ्कराणिश्च कीलं पर्यायमुच्यते ॥४४॥
 अष्टसप्तकषडंशक इधिक
  भागतारमथ शूलकीलयोः।
 कीलपार्श्वमथ पादमध्यम
  योजयत् सममुद ग्रबुद्धिमान ॥४५॥
 स्तम्भान्तं दन्तान्तकं चद् विनाशं
  दन्तान्तं चेत स्तम्भमध्यं तदेव ।
 स्तम्भान्तं चत् सन्धिमध्यं सरोगं
  सन्धेमध्यं पादमध्यं क्षयं स्यात् ॥ ४६ ॥
दिग्विदिगद्वारदेवांशं सर्व त्यक्त्वा प्रयोजयेत्।
अर्काविरुणन्दृनां स्थानं दिगिति कीर्तितम् ॥४७॥
अग्मिराक्षसवारीशस्थानं विदिगिति स्मृतम् ।
गृहक्ष(त)श्च पाख्या भल्लाटश्च महेन्द्रकः ॥४८॥

111

एतेषामंशकद्वारं तत्र सन्धि न सन्धयेत्।
शल्यं च दन्तं त्यक्त्वैव पूर्वोक्तानां च सम्मतम् ॥४९॥
मध्यार्धमध्यमध्यं च त्यक्त्वा युञ्जीत बुद्धिमान् ।
द्रव्यमध्यस्थसूत्रस्थ वामेऽवामे तु दन्तकम्॥५०॥
द्रव्यविस्तारमध्यस्था शिखा शीघ्रविनाशिनी।
अन्योन्यसन्धिविद्धं च शिखा कीलस्य वेधनम्॥५१॥
धर्मार्थकामसौख्यानां विपत्तिं नित्यमादिशेत् ।
वामदक्षिणयोगेन प्रतिसन्धि परित्यजेत् ॥ ५२ ।।
तारतीबान्तरस्थं यत् कल्प्यशल्यमिति स्मृतम् ।
पूर्ववद् विधिना सन्ध्यायाममध्ये तु योजयेत् ॥ ५३ ।।
अज्ञानात् त्वरयानुक्तस्थाने वा योजयेद् यदि ।
सर्वेषामपि वर्णानां सर्वसम्पत्क्षयो भवेत् ॥ ५४॥
पुराणैर्न नवद्रव्यैर्न पुराणनवैरपि ।
नवैनवानां द्रव्याणां योगो जीर्णेश्च जीणिनाम् ॥ ५५ ॥
युक्त्यैव द्रव्यसन्धानं सम्पदामास्पदं सदा।
विपरीते विनाशाय भवेदेवेति निश्चयः ॥ ५६ ॥
ऊर्ध्वद्रव्याणि सर्वाणि वाजनादीनि यान्यपि ।
सशिखान्यशिखान्येतान्युक्त्या योज्यानि पूर्ववत् ॥
पादोपरि भवेत् सन्धिरन्तरे नैव कारयेत् ।
बह्मस्थलोवेंगद्रव्यसन्धानं विपदां पदम् ।। ५८ ॥
ब्रह्मस्थानस्थितः स्तम्भः स्वामिनश्च विनाशनम् ।
तुलादीन्युपरिद्रव्याण्यत्र दोषो न विद्यते ॥ ५९॥

पुंस्त्रीनपुंसकमहीरुहसन्धिकार्ये
 पुंसा च पुविहितमेव तथैव पुंस्त्री।
नैवोभयेन च नपुंसकसङ्गमः स्या-
 ज्जात्यैकया शुभद उक्तविधिक्रमं वा ॥१०॥
एवं युक्त्या द्रव्यसन्धानयोगं
 प्रोक्तं नृणां तैतिलानां निवासे ।
युक्त्या युक्तं सम्पदामास्पदं तद्
 युक्त्यायुक्तं सर्वसम्पत्क्षयं स्यात् ॥ ६१ ।।
छिद्रं स्वल्पतरं विधेयमधुना दीर्घान्वितच्छेदनं
 स्थूलं काष्ठशिलेभदन्तमुदितं निम्नं हि पक्केष्टकम् ।
पक्कं निर्गमनं सुधाभिरनिशं कुर्यात् तनुत्वं यथा-
 पूर्व मानसमुन्नयेत् तदपरं शिल्प्युत्तमः शातधीः॥

इति मयमले वस्तुशास्त्रे सन्धिकर्मविधानो नाम

सप्तदशोऽध्यायः ।


अथाष्टादशोऽध्यायः ।

गलभूषणमेतेषां शिरश्छन्दमथाधुना ।
लुपामानं च वक्ष्येऽहं स्थूपिकालक्षणं क्रमात ॥१॥
वेदिकाद्विगुणोत्सेधं कन्धरं शिखरोदयम् ।
तद्वित्रिगुणतुङ्गं बा वेदिकोच्चं तु वा गलम् ॥ २॥
गर्भभित्तित्रिभागैकमऽवैद्यधिवेशनम् ।
ग्रीवावेशं ततस्तावदेवं देवे च मानवे ॥ ३ ॥

पश्चांशे भित्तिविष्कम्भे भागो वेद्यविवेशनम् ।
ग्रीवावेशं ततस्तावञ्चतुरंशे तथैव च ॥ ४ ॥
एवं त्रिविधनीत्या तु ग्रीवा सा(स्या?ध्या) प्रयत्नतः ।
उत्तरं वाजिनं चैव मुष्टिबन्धं मृणालिका ॥ ५ ॥
दण्डिकावलयं चैव गलभूषणमिष्यते ।
मुष्टिबन्धोपरि क्षिप्तव्यालनाटकमूलतः ॥ ६ ॥
दण्डिका च विधातव्या तदूचे शिखरक्रिया ।
शिखरोत्सेधमात्तोच्चा भागमानवशेन वा ॥ ७ ॥
दण्डिकावधिविस्तारं पश्चांशं ड्यंशमानकम् ।।
सप्तनन्दशिवांशे तु त्रयोदशतिथौ तथा ॥ ८ ॥
सप्तदशांशके बन्धवेदभूतषडंशकम् ।।
सप्ताष्टांशं तु तारार्धमित्यष्टौ शिखरोदयाः ॥९॥
पाश्चालं चापि वैदेहं मागधं चापि कौरवम् ।
कौसलं शौरसेनं च गान्धारावन्तिकं तथा ॥ १० ॥
यथाक्रमेण नामानि ज्ञातव्यानि विचक्षणः ।
जघनाद् बहिरेवैते एकाः सर्वे समाहिताः ॥ ११ ॥
सर्वाणि तैतलानां स्युरर्धादधस्तु मानुषम् ।
तदशाद्यासप्तदशभागादेकांशवधनात् ॥ १२ ।।
आवन्तिकाप्र(श्रय?भृत्यूर्ध्वमष्टावि(ष्टय?ष्ट)लुपोदयाः ।
व्यामिश्रं च कलिङ्गं च तथा कौशिकमेव च ॥ १३ ॥
वराटं द्राविडं चैव बर्बरं कोल्लकं पुनः ।
तथा शौण्डिकमित्येते व्यामिश्रादिलुपोदयाः ॥ १४ ॥

देवानां प्रथितान्येव पाषण्ड्याश्रमिणामपि ।
चतुरश्रं च वृत्तं च षडश्राष्टाश्रमेव च ॥ १५॥
हादशाभं द्विरष्टाशं पद्मकुबलसन्निभम् ।
तथामलकपक्काभं दीर्घवृत्तं च गोलकम् ॥ १६ ॥
अष्टा(र्गष्टध ? द्यष्टाष्टधा)राणि हादीनां शिरांसि हि ।
षडाधाषष्टिकर्ण च सम्मतं शिखराकृतिः ॥ १७ ॥
तदुच्छ्यचतुष्पञ्चभागं स्यात् पद्मतुङ्गकम् ।
तत्समोच्चत्रिभागा वा तवें स्थूपिकायतिः ॥ १८ ॥
अल्पीयसी शिरोर्धा वा भागोच्चा वा त्रिभागिके ।
सक्षेपात् स्थूपिकाभूषा ह्युपरिष्टात् प्रकाश्यते ॥ १९ ॥
पश्चाधकादशान्ताश्च चतुराद्या दशान्तकाः ।
चतुर्विधा लुपासङ्ख्या देवेऽदेवे निकेतने ॥ २० ॥
पूर्वोक्तं यन्तरोच्चं तु व्यामिश्रं नाम पुष्करम् ।
ऊर्ध्वस्थान्यप्यधस्थानि पुष्कराण्यर्धमानतः ॥ २१ ॥
अर्धमारभ्य संवर्त्य पश्चादुक्तोञ्चसीमयुक् ।
आरोह्याण्यवरोह्याणि गुह्यमेतदुदाहृतम् ॥ २२ ॥
दण्डिकावधि कारार्ध चतुरश्रीकृतं समम् ।
कोष्णीषासनसीमाख्यसूत्रयुक्तं खलं नयेत् ॥ २३ ॥
दण्डिकोत्तरबाहुल्यं सूत्रयेदासनादधः ।
आसने चतुरंशाधादशांशं बिन्दु विन्यसेत् ॥ २४ ॥
कोष्णीषसन्धेस्तहिन्दुसीमच्छायोच्चमावहेत् ।
छायोञ्चायतमानानि कमूलादासने न्यसेत् ॥ २५ ॥

तान्येव दण्डिकादीनां पर्यन्तानि भवन्ति हि ।
कोष्णीषसङ्गात् पर्यन्तबिन्द्वन्तं तल्लुपायतम् ॥ २६ ॥
तत्तत्पर्यन्तविस्तारं कसूत्रे विन्यसेत् पुनः ।
स्वस्वकर्णगतच्छायामानैः सर्वान् विमानयेत् ॥ २७ ॥
तत्तत्पर्यन्तसूत्राणि मल्लपर्यन्तसूत्रवत् ।
एवं मध्यलुपासीम्नो वर्धन्ते वर्णसंख्यया ॥ २८ ॥
एवमावर्त्त ? ) तत्पश्चादारोदैवावरोह्य च ।
तत्तत्पुष्करसञ्जातं तत्तन्मल्लायतं विदुः ॥ २९ ॥
समध्यं च विमध्यं च लुपाकलनमेव हि ।
मध्यं च मध्यकर्ण चाप्याकर्णमनुकोटिकम् ॥ ३० ॥
कोटिरित्येवमुच्यन्ते पञ्च वर्णलुपाः क्रमात् ।
युग्मांशेऽयुग्मसंख्याभिरयुग्मे युग्मसंख्यया ॥ ३१ ॥
कान्तान्तरासिकोष्णीषसीमान्तं स्वांशसंख्यया ।
चूलिका भ्रमणीया हि समयासमया च सा ॥ ३२ ॥
तत्तत्सूत्रात् स्थितादन्तस्तनसूत्राणि सूत्रयेत् ।
शयितसूत्रादधः पृष्ठवंशसूत्राणि सूत्रयेत् ॥ ३३ ।।
शयितस्थितसूत्रान्तः कीलं तत्कूटमूर्धनि ।
निधायार्धेन्दुवत् सर्वाश्चूलिका विलिखेत् समाः ॥ ३४ ॥
लुपाविलुपमध्यान्तर्गता सा चूलिकाकृतिः ।
एवं स्याद् ऋजुकार्य हि तथा कुक्कुटपक्षवत् ॥ ३५ ॥
बालकूटस्य विस्तारस्थितसूत्रस्तनान्तरे ।
कूटमध्यमसुत्रं तु वलयच्छिद्रमध्यगम् ॥ ३६॥

पर्यन्तसूत्रकादन्तर्दण्डिकोत्तरजा ततिः ।
तदन्तर्जानुकव्यासस्तदन्तश्चूलिकास्थितिः ॥ ३७ ॥
लुपातारं तु दण्डं वा सपादं सार्धमेव वा।
विस्तार(स्त्रि?त्रि)चतुष्पञ्चभागैकांशं तु तद्धनम् ॥ ३८॥
जानुव्यासं चोत्तरार्धचूलिकार्धिमेव वा ।
दण्डिकाविपुलं तावत् त्रिपादार्ष तु तद्धनम् ॥ ३९ ॥
वलयं जानुनीप्रं च दण्डिकाविपुलार्धतः ।
मल्लमध्यादिचामीली(?) जानुकालम्बनं च यत् ॥ ४० ॥
पर्यन्तजानुकान्तं च चूलिकाभाग एव सः ।
शयनात् तावदेव स्यात् त्रिपालम्बनसूत्रकम् ॥ ४१ ॥
कुठारिकाललाटं च जघनं च समं मतम् ।
पादविष्कम्भकर्णो वा विष्कम्भहिगुणोऽथ वा ॥ ४२ ॥
कूटव्यासो लुपापिण्डी कर्णस्तद्विगुणायतः ।
तदर्ध नालिकालम्बमूा मल्लाग्रसङ्गतिः ॥ ४३ ॥
छिद्रं तत्तीवमात्रं स्यान्मलानां तु प्रवेशनम् ।
जानुकं च लुपामध्यं मध्यपृष्ठस्थवंशकम् ॥ ४४ ॥
समं स्यात् तीव्रताराभ्यां चूल्यंशो वा लुपान्तरम् ।
लुपातीवाष्टगुणं वा वलयो वंशविस्तरः ॥ ४५ ॥
तदर्ध वेशनं तीव्र फलकैलॊहलोप्टकैः ।।
मृण्मयैस्तु यथास्थैर्यमिच्छया छादयेत् पुनः ॥ ४६ ॥
लुपोर्चे फलकान् न्यस्य वाष्टबन्धमधोव॑तः ।
लुपामध्यादधश्छिद्रं वलयस्य विधीयते ॥४७ ।।

क्रियायां परलेखास्तु कल्प्याः षोडशसंख्यया ।
कुक्षिव्यासाष्टभागेकं मात्रामानमिति स्मृतम् ॥ ४८ ॥
तेन भागेन सप्तार्धाद् यर्धभागविवर्धनात् ।
आपञ्चदशसंख्यान्ताः परलेखास्तु षोडश ॥४९॥
लुपाधऊर्ध्वबिन्दादि मध्ये विन्यस्य तद्विधिम् ।
तद्विन्द्वादिविलोक्या हि परलेखा विचक्षणैः ॥ ५० ॥
प्रासादानामिमाः प्रोक्ता गृहादीनां च षोडश ।
लुपायामाद्याहिगुणं तन्मानं तेन बुद्धिमान् ॥ ५१ ॥
कोष्णीषासनसूत्राभ्यामधः शफरमालिखेत् ।
तस्मादुपरि मल्लस्य लेवयेत् तद्विचक्षणः ॥ ५२ ॥
मल्लायतादधोभागे त्रिःपञ्चांशीकृतेः क्रमात् ।
तत्तदंशावसानं तु मत्स्यं तत्तत् समुल्लिखेत् ॥५३॥
सर्वासां परलेरवानां कमोऽयं परिकीर्तितः ।
पाञ्चालादिलुपानां च प्रत्येकं प्रोच्यते बुधैः ॥ ५४॥
ऋजाकार्ययुता मल्लाद् या लेखासनकाग्रयोः ।
मध्ये परं हि सा प्राज्ञैः परलेखा प्रकीर्तिता ॥ ५५ ॥
लुपाबाहुल्यमानेन घटिकां चतुरश्रिकाम् ।
वितरस्त्यायामिनीमृज्त्री कृतमध्यमसूत्रिताम् ॥ ५६ ॥
चूलिकान्तर्वर्णलुपातिर्यक्सूत्रस्वमध्यमात् ।
विन्यस्य घटिकां पश्चाच्छिन्नां शमनसूत्रवत् ।। ५७ ।।
प्रतिवर्ण तु घटिकां तहणे तां निधापयेत् ।
क्षिप्तसूत्रस्य शेषांशच्छिन्ने वर्णलुपोदरे ॥ ५८ ॥

दण्डिकोत्तरवलयस्थितसूत्रसमं लिखेत् ।
उदरायाममध्ये तु लिखिते ककरं भवेत् ॥ ५९॥
घटिकाललाटमध्यं ककरं च समं यथा ।
तथा निधाय घटिकां लुपोदरवशायताम् ॥ ६० ॥
तल्ललाटकृतिच्छेद्या वलयाद्या लुपोदरे ।
इष्टपाश्र्वे क्षिपेच्छायां छिद्रैश्च वलयस्य तु ॥ ६१ ॥
तत्तद्धटिकया तत्तन्मध्यसंहितमध्यया ।
या ललाटगतच्छाया तासां तासां तु सा भवेत् ॥
दण्डिकावलयछिद्रस्तनजानूत्तरादिषु।
शिरोमध्येऽर्धमध्ये च न्यसेन्मुण्डतुलोपरि ॥ ६३ ।।
विटभागशिखोपेततुलापादः सवंशह(म् ? त्)।
सवर्णा मत्स्यबन्धाश्च खजूरपत्रसन्निभाः ॥ ६४ ॥
स्वलयक्षो(?) विधातव्या लुपाः शिखरकान्तरे ।
लुपोर्चे फलकं वोवें तस्याः कम्पं निधाय च ॥
इष्टकासुधया वापि प्रच्छादनमलतियात् ।
स्थूपिकाकलिदीर्घ चैवोक्तोत्सेधसमं मतम् ॥ ६६ ॥
अर्धार्धमग्रविस्तारं दण्डा) मूलविस्तृतम् ।
आशङ्खमूलमुण्डान्तं तस्य मूलस्य वेधनम् ॥ ६७ ॥
वंशाधस्तान्निधातव्या मण्डनागाग्रपट्टिका ।
बालकूटस्तनं शङ्खमूलमुण्डकमेव च ॥ ६८ ।
अन्तःस्थवलयं वर्णपट्टिका च सनालिका ।
मत्स्यबन्धनखर्जूरपत्रमल्लनिबन्धनात् ॥ १९॥

वलक्षस्वस्तिधाराभिः शिखरान्तरलक्रियात् ।
विस्तारो मुखपद्याश्च दण्ड्यो वाध्यर्ध एव वा ॥ ७० ॥
नीप्रं षडष्टभागं वा कर्णिकोच्चं तु तत्ततिः ।
शक्तिध्वजस्य मूलस्य विपुलं दण्डमानतः ॥ ७१ ॥
तत्कण्ठं तावदेवोच्चं सपादं सार्धमेव वा ।
ग्रीवान्तगग्रपत्रं तु स्तम्भव्यासार्धतुङ्गवत् ।। ७२ ॥
द्विदण्डादित्रिदण्डान्तमन्तरं गग्रपत्रयोः ।
वाताहतचलच्चारुलतावत् कर्णिकाक्रिया ॥ ७३ ॥
अर्धकर्णमधस्तस्माच्छिरोऽर्धार्धेन चानतिः।
ग्रीवोपरि कपोलान्तं त्रिदण्डं सार्धमेव वा ॥ ७४ ॥
तावच्छक्तिध्वजान्तं स्यात् सपत्रं वा सशूलकम् ।
नेत्रसंश्लिष्टमल्लं तु चूलिकास्तनमण्डलम् ॥ ७५ ॥
शयितस्थितपट्टाभ्यां मृणाल्यादिविभूषितम् ।
अर्धकर्णोपट्टोर्ध्वप्रत्यूचे मुष्टिबन्धनम् ॥ ७६ ।।
यथाशोभननिष्क्रान्तं त्रिमुखं स्यात् तदूर्ध्वनः।
शूलाभं मतलाभं वा सव्यालं वा सनाटकम् ॥ ७७ ॥
तदूर्वे कूटकोष्ठादिमण्डितं स्याद् विमानवत् ।
सपट्टक्षुद्रकम्पाङ्गं मध्यतोरणमेव वा ॥ ७८ ॥
तोरणाभ्यन्तरे लक्ष्मीः साभिषेकाम्बुजासिका ।
एवंविधैरथान्यैश्च मण्डनीया ललाटिका ॥ ७९ ॥
ललाटवंशसंविडमध्यशूलदृढीकृता ।
स्तम्भविस्तारविस्तीर्णा विधातव्या कुठारिका ॥ ८० ॥

तत्कर्ण पत्रमकरं मण्डितं चावलम्बितम् ।
अधकर्णेन चार्ध वा यथायुक्ति यथारुचि ॥ ८१ ।।
अन्तर्गतलुपातिर्यगग्रबन्धनविष्टकम् ।
तदूर्ध्वं तेन निर्विद्धं स्थूपिकायूपमिष्यते ॥ ८२ ॥
पूर्वोक्तं स्थूपिकामानमलङ्कारमथोच्यते ।
सार्धमधं तदाऽर्धमर्धमंशं शरांशकम् ॥ ८३ ॥
अंशमध च भागं स्यादर्धमंशं तथार्धकम् ।
भागमध तथाधीशमंशमध तथाधकम् ॥ ८४ ॥
चतुरर्ध क्रमेणैवोत्तुङ्गे द्वाविंशदंशके ।
पद्मं च क्षेपणं वेत्रं क्षेपणं पङ्कजं घटम् ॥ ८५ ॥
पङ्कजं क्षेपणं धृक् च क्षेपणं वेत्रमूर्ध्वतः ।
क्षेपणं धृक् च कम्पं तु पद्मं फलकमम्बुजम् ॥ ८६ ॥
वेत्रं च मुकुलं चैव क्रमेणोक्तवशान्नयेत् ।
सप्तद्व्यंशत्रिकद्व्यंशैः पश्चनन्देन्द्रियत्रिकैः ।। ८७ ॥
द्वित्रिवेदत्रिकांशैर्गुणपञ्चर्तुपञ्चभिः ।।
द्वित्रिभागैः क्रमाद् व्यासं मूलपद्मादिषु न्यसेत् ॥ ८८ ।।
मुकुलाग्रमंशमर्धार्ध यथाशोभवशान्नयेत् ।
चतुरष्टद्विरष्टाधे साधारं वर्तुलं तु वा ॥ ८९ ॥
तदाकृतिः शिरश्छन्दमलङ्कारवशात् तु वा।
तदाकृतिः सुरोर्वीशविप्राणां च विशां मतम् ॥ १० ॥
सुरहिजनृपाणां तु वैश्यानां नैव शूद्रके।
तत्सम्बन्धं समापाद्य ध्वजदण्डं तदूर्ध्वगम् ॥९१ ॥

एवंलक्षणसम्पन्नं विमानं सम्पदा पदम् ।
करालमुद्गीगुल्माषकल्कचिक्कणसावयाः॥९२ ॥
चूर्णोपयुक्ताः पञ्चैते सर्वकर्मसनातनाः।
अभयाक्षबीजमात्रशर्करास्वाधंचूर्णकाः॥ ५३॥
मुद्गबीजसमा क्षुद्रशर्करा मुद्गमिष्यते।
सार्धत्रिपादद्विगुणकिञ्जल्कसिकतान्वितम् ॥ ९४॥
चूर्णस्य शर्कराशुक्त्योर्यद् गुल्मासं तदुच्यते ।
करालं चापि मुद्गीं च तेन मानेन योजयेत् ॥ ९५ ॥
पूर्वोक्तमात्रसिकताचणकश्शूर्णमानतः ।
क्रियार्थ पेषितं कल्कं चिक्कणं मस्तु केवलम् ॥ ९६ ॥
निश्छिद्रामिष्टमानेन गोत्रमिष्टकया दृढम् ।
पूर्वोक्तानां च पञ्चानां विधातव्यं पृथक् पृथक् ॥ ९७ ।।
तत्र तत्र तदुक्तेन द्रव्येण परिकल्पयेत् ।
केवलेनाम्भसा पूर्व पूर्वास्त्रिस्त्रिः प्रकुट्टयेत् ॥९८ ॥
क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैः पुनः।
त्रिफलोदैस्ततस्तद्वन्माषयूषैस्ततस्तथा ॥ ९९ ॥
संयम्य शर्कराशुक्तिं चूर्ण तत् खातवारिणिं।
खुरसङ्कुट्टनं कृत्वा स्रावयित्वाथ वाससा ॥१०० ॥
कल्कं च चिक्कणं तेन कल्कनीयं विचक्षणैः।
दधिदुग्धमाषयूषगुडाज्यकदलीफलैः॥ १०१ ॥
जलैश्च नालिकेरस्य चूतपक्करसैः सह ।
कल्पितं शिल्पिभिर्यत् तद् बन्धोदकमिति स्मृतम् ॥१०२ ।।

शुद्धिं शुद्धोदकेनादौ कृत्वा बन्धाम्भसा (नतुरततः)
आलिप्य सुधया कार्या नानारूपान्वितक्रिया ॥१०३ ॥
दग्धैश्च मृण्मयैश्चापि लोहलोष्टैर्यथोचितम् ।
गोपानस्योपरिष्टात् तुच्छादनीयं विचक्षणैः॥ १०४॥
करालमुद्गिगुल्माषघनमेकैकमङ्गलम् ।।
कल्कमानं तदर्धन तदर्धा तु चिक्कणम् ॥ १०५ ॥
जलस्थलप्रयुक्ते तु यथेष्टं घनमिष्यते ।
षण्मासमुत्तमं प्रोक्तं चतुर्मासं तु मध्यमम् ॥ १०६॥
अधमं तु द्विमासं स्यादेषामुषितमिष्यते ।
ततो बन्धोदकैरेतान् संक्लेद्य क्रमशः कृतिः ॥१०॥
लुपोपरीष्टकास्तारे चैवं चूर्णक्रियां पुनः ।
आच्छादनीयं यत्नेन तदनं छादनं विदुः ॥१०८ ॥
देवानां च द्विजानां चावासे योग्यं सनातनम्।
बहिरन्तश्च सर्वेषां छत्रं युञ्जीत बुद्धिमान् ॥ १.९ ॥
सुमङ्गलकथोपेतं श्रद्धानृत्तक्रियान्वितम् ।
विप्रादीनां च वर्णानां निवासं सम्पदां पदम् ॥११० ॥
सङ्ग्रामं मरणं दुःखं देवासुरकथान्वितम् ।
ननं तपस्विलीलां चामयाव्यादि न योजयेत् ॥ १११॥
अन्येषामन्यथा वासे साधनीयं यथेष्टतः।
पञ्चांशं माषयूषं स्यान्नवाष्टांशं गुडं दधि ॥११२ ॥
आज्यं द्वयंशं तु सप्तांशं क्षीरं चर्म षडंशकम् ।
त्रैफलं दशभागं स्यान्नालिकेरं युगांशकम् ॥११३॥

क्षौद्रमेकांशकं त्र्यंशं कदलीफलमिष्यते।
लब्धे चूर्णे शतांशे तु युञ्जीतव्यं सुबन्धनम् ।। ११४ ।।
सर्वेषामधिकं शस्तं गुडं च दधि दुग्धकम्।
चूर्णद्वयंशं करालं मधुधृतकदलीनालिकेरं च मार्ष
चक्रे तोयं चापि ? )दुग्धं दधिगुडसहितं त्रैफलं तत्क्रमेण ।
लब्धे चूर्णे शतांशेऽशकमिदमधुना चानुवृद्धिं प्रकुर्या-
देतद् बन्धं दृषत्सादृशमिति कथितं तन्त्रविद्भिर्मुनीन्द्रैः॥
देवानां द्विजभूमीशवैश्यानां भवनेऽधुना ॥११६ ॥
मूर्ध्नष्टका विधातव्याश्चतस्रो लक्षणान्विताः।
सुस्निग्धाः समदग्धाश्च सुस्वनास्ताः सुशोभनाः॥११७ ॥
स्त्रीलिङ्गाश्चापि पुल्लिङ्गा भिन्नच्छिद्रादिवर्जिताः।
विस्तारायामतीवस्तु प्रथमेष्टकया समाः॥११८ ॥
शिलामये शिला प्रोक्ता सर्वदोषविवर्जिता ।
जन्माद्याशिखरान्तं च यैव्यैश्च विनिर्मितम् ॥ ११९॥
तैरेवादौ तथान्ते च न्यस्तव्याश्रेष्टकाः शुभाः ।
मिश्रद्रव्यैश्च सङ्कीर्णे यैव्यैरुपरि स्थितम् ॥ १२० ॥
तैरेव मूर्ति विन्यासं रहस्यमिदमीरितम् ।
लोहजं दारुजं वापि स्थूपिकाकीलमिष्यते ॥ १२१ ॥
ऊर्श्वभूम्यधिणायामविस्तारं पादतः समम् ।
अग्रमगुलविस्तारमानुपूर्व्या कृशं तथा ॥ १२२ ॥
चतुरश्रसमं कुर्यात् त्रिभागैकमधस्तथा ।
वृत्तमूर्ध्वमधः कुर्याच्छिखिपादं न्यसेदधः ॥ १२३ ॥

विस्तारत्रिगुणायामं व्यासोच्चं पादतः समम् ।
अभ्रमं तु यथा भूमौ पञ्चमूर्तिसमन्वितम् ॥ १२४ ॥
अथवा तच्छिखायामद्विगुणं कीलदर्घिकम् ।
स्तम्भव्यासार्धविस्तारत्रिचतुभांगमेव वा ॥ १२५ ॥
अग्रमीङ्गलव्यासं शिखिपादं यथाबलम् ।
शिखराकृतिवत् कीलं लिङ्गच्छन्दमथापि वा ॥ १२६ ॥
एवं त्रिधा समुद्दिष्टं स्थूपिकाकीलमार्यकैः ।।
सद्मनश्चोत्तरे पार्वे मण्डपे तु सुसंस्कृते ॥१२७॥
चतुष्प्रदीपसयुंक्ते वस्त्रैश्च परिवेष्टिते ।
सर्वमङ्गलसंयुक्ते शुद्धशाल्यास्तरे शुभे ।। १२८ ।।
स्थण्डिले चण्डितं कृत्वा मण्डूकं वाथ तत्परम् ।
विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया ॥ १२९ ॥
आराध्य गन्धपुष्पाचैर्भुवनाधिपतिं जपेत् ।
देवताभ्यो बलिं दत्त्वा तत्तन्नाम्ना यथाविधि॥ १३० ॥
स्थपतिः कलशान् न्यस्य पञ्च पञ्च सलक्षणान् ।
सुगन्धोदकसम्पूर्णान् पञ्चरत्नसमायुतान् ॥ १३१ ॥
ससूत्रान् वस्त्रकूर्चाला(न्) सापिधानान् सहेमकान् ।
उपपीठांशदेवानां स्वस्वनाम्नाभिधाय च ।। १३२ ॥
प्रणवादिनमोन्तेन गन्धाद्यैरर्चयेत् क्रमात् ।
प्रक्षाल्य पञ्चगव्यस्तु नवरत्नकुशोदकैः ॥ १३३ ॥
इष्टकाश्च यथाकीलं सूत्रैरावेष्टयेत् क्रमात् ।
कुम्भस्य दक्षिणे शुद्धशालीस्थण्डिलमण्डले ॥ १३४ ॥

आराध्य गन्धपुष्पैश्च बलिं दत्त्वा यथाविधि ।
इष्टकाश्चैव कीलांश्च वेष्टयेदम्बरैः शुभैः ॥ १३५ ॥
श्वेतवस्त्रास्तरस्योर्वे न्यसेद् दर्भास्तरे शुचिः ।
स्थपतिवरवेषाव्यः शुक्लमाल्यानुलेपनः ॥ १३६ ॥
सितवस्त्रपरिच्छन्नोत्तरीयो हैममुद्रिकः ।
पीत्वा शुद्धं पयो रात्रावुपोप्याधिवसेत् सुधीः ॥ १३७ ॥
कलशस्योत्तरे पार्थे सितवस्त्रपरिस्तरे ।
ततः प्रभाते विमले नक्षत्रकरणान्विते ॥ १३८ ।।
सुमुहूर्ते सुलग्ने च स्थपतिः स्थापकेन तु ।
पुष्पकुण्डलहारादिकटकैरङ्गुलीयकैः ॥ १३९ ॥
पञ्चाङ्गभूषणैर्हेमनिर्मितैस्तु विभूषितः।
हेमयज्ञोपवीतस्तु नववस्त्रपरिच्छदः ॥ १४ ॥
श्वेतानुलेपनश्चैव सितपुष्पशिराः शुचिः।
ध्यात्वा धरातलं सर्व दिग्दिपेन्द्रसमायुतम् ॥ १४१ ॥
ससागरं सशैलेन्द्रमनन्तस्योपरि स्थितम् ।
सृष्टिस्थितिलयाधारं भुवनाधिपतिं जपेत् ॥१४२॥
स्नापयित्वेष्टकाकीलं पूर्वोक्तैः कलशोदकैः ।
आराध्य गन्धपुष्पैश्च धूपदीपसमन्वितैः॥१४३ ॥
बलिं दत्त्वा यथान्यायं जयशब्दादिमङ्गलैः ।
विप्रस्वाध्यायघोषैश्च शङ्खभर्यादिनिःस्वनैः ॥ १४४ ॥
स्थापयेदिष्टकाः सम्यक् पूर्वदक्षिणतः क्रमात् ।
शिखरार्धे विमानस्य गग्रपत्रान्तरेऽपि वा ।। १४५ ॥

शिखरत्रिचतुर्भागावसाने वाम्बुजादधः ।
तदाद्यात् स्थूपिकायामात् कीलदैर्ध्य प्रगृह्यताम् ।।१४६॥
पूर्वमेवेष्टकास्थानं निश्छिद्रं तु दृढीकृतम् ।
तन्मध्ये नवरत्नानि विन्यसेच्च यथाक्रमम् ॥ १४७ ॥
ऐन्द्रे मरतकं विद्याद् वैडूर्य वह्निगोचरे।
इन्द्रनीलं तु याम्यायां मौक्तिकं पितरि स्मृतम् ॥ १४८॥
वारुणे स्फाटिकं विद्यान्महानीलं समीरणे ।
वज्रं तु सौम्यदेशे स्यादेशान्यां तु प्रवालकम् ॥ १४९ ॥
माणिक्यं मध्यमे भागे हाटकं च विनिक्षिपेत् ।
रसोपरसबीजैश्च धान्यान्यप्यौषधानि च ॥ १५० ॥
तदूधै स्थूपिकाकीलं स्थापयेदचलं समम् ।
तस्मात् प्रकृतिभूम्यन्तमुदाग्दिशि महाध्वजम् ॥ १५१ ॥
प्रथितं क्षोमवस्त्रैश्च कासैर्वा मनोहरैः।
लम्बयेत् तदुदक्प्राच्यौ प्रागुदग्विदिशं ततः ॥ १५२॥
संस्पृशेद् यदि सर्वेषां प्राणिनां सम्पदृहये ।
भवनं स्थूपिकीलं च पट्टैरावेष्टय शुभ्रकैः ॥ १५३ ॥
चतुर्दिक्षु चतुगोश्च सवत्साः सन्निवेशयेत् ।
द्वारालङ्करणं कुर्यात् सुविचित्राम्बरैर्नवैः॥ १५४ ॥
यजमानो विशुद्धात्मा प्रणम्य शिरसा गुरुम् ।
विमानस्थूपिकास्तम्भद्वारालङ्करणानि च ॥ १५५ ॥
वस्त्राणि धनधान्यैश्च पशूनपि सवत्सकान् ।
मुदा स्थपतये दत्त्वा शेषान् भत्त्या तु तर्पयेत्॥१५६ ॥

एवं मुनिवरैः प्रोक्तं प्रासादानां तु मूर्धनि ।
हाणां गर्भसंयुक्तौ नेत्रभित्तौ तलान्तरे ॥ १५७ ॥
मण्डपे मध्यदेशे तु सभादीनामधोऽम्बुजा(म् ? त्)।
प्रासादवद् विधातव्यं गोपुराणां तु मूर्धनि ।। १५८ ॥
एवं तु विधिना सम्यक् सम्पन्नं सम्पदा पदम्।
येन यत् कर्म चारब्धमादौ तदवसानके ।। १५९ ॥
तेनैव निष्ठितं कर्म श्रीसौभाग्यायु(षे ? रे)धनम् ।
तस्याभावे तु तत्पुत्रः शिष्यो वा तं गुरुं पटे ॥१६०
लिखित्वा तन्नियोगेन सर्वकर्म समाचरेत् ।
अज्ञानात् त्वरितेनापि यद् वस्त्वन्येन भावितम् ॥ १६१॥
करोति स्वामिनं शीघ्रमन्यथेति ह निश्चयः॥
 प्रथमं कृतवान् विधिं यथावत्
  कृतवानेव करोति निष्ठितान्तम् ।
 अथ वा विधिरन्यथा भवेच्चे-
  दशुभं स्वामिनमन्यथा करोति ।।१६२ ॥
 एवं ग्रीवालङ्कृतं पुष्कराभं
  मानं मल्लानां शिखाभूषणं च ।
 युक्त्या सर्वेषां करालादिबन्धं
  प्रोक्तं सम्यक् चेष्टकाबन्धमूर्चे॥१६३॥
 खदिरसरलसालस्तम्बकाशोकवृक्षाः
  पनसतिमिसनिम्बाः सप्तपर्णाश्च सर्वे ।

परुषवकुलवह्निक्षीरिणीत्येवमाद्याः
 सुदृढविमलसाराः स्थूपिकीलाः प्रसिद्धाः॥१६४ ।।
अथ हम्र्ये परि(नि)ष्ठिते तदा
 यजमानोऽपि गुरुश्च वर्धकिः ।
उदगायनशोभन(नक्षत्रीक्ष)पक्षे
 जलसम्प्रोक्षणकर्म चारभेत् ॥ १६५ ॥
नवसप्तत्रिकपञ्चरात्रिके
 विधिना चाङ्कुरार्पणं कुरु ।
भवनस्योत्तरपूर्वदेशतः
 स्वधिवासार्हमण्डपं चरेत् ॥ १६६ ॥
नवसप्तेषुकरैर्युगाश्रक
 वसुपादं नववस्त्रशोभितम् ।
सवितानं सुपटैनिवेष्टितं
 सुमनोज्ञं सितपुष्पशोभितम् ॥ १६७ ॥
तस्य मध्ये तु शालीभिः स्थण्डिलं दण्डमानतः ॥१६८ ॥
कृत्वाष्टाष्टपदं न्यस्य ब्रह्मादीन् वस्तुनायकान् ।
श्वेततण्डुलधाराभिविन्यस्याराध्य पुष्पकैः ॥ १६९ ।।
गन्धैधूंपैश्च दीपैश्च बलिं दत्त्वा विधानतः ।
तदूर्व पञ्चपञ्चैव कलशान् वस्त्रशोभितान् ॥१७॥
मणिहेमसमायुक्तान् ससूत्रान् सापिधानकान् ।
निष्कलङ्कानसुषिरान् हाटकोदकपूरितान् ॥ १७१ ॥

उपपीठपदस्थांस्तान् स्वस्वनाम्नाभिधाय च । .
ओङ्कारादिनमोन्तेन चार्चयित्वा न्यसेत् ततः ॥१७२॥
कलशस्योत्तरे पार्श्वे दर्भा(सन)परिस्तरे।
चतुष्प्रदीपसंयुक्ते सर्वमङ्गलशोभिते ॥ १७३ ॥
पूतचेता विशुद्धात्मा स्थपतिर्बतमास्थितः ।
पीत्वा शुद्ध पयो रात्रात्रुपोष्याधिवसेत् ततः॥ १७४॥
प्रासादस्याग्रतो यागमण्डपं विधिनाचरेत् ।
चतुहारसमायुक्तं चतुस्तोरणभूषितम् ॥ १७५॥
वासोभिर्दर्भमालाभिः सक्सु)मैः समलङ्कृतम् ।
तन्मध्ये वेदिकां कुर्यात् तद्व्यासज्यशमानतः॥ १७६ ।।
चतुरश्रं चतुर्दिक्षु विदिक्ष्वश्वत्थपत्रवत् ।
सुरेन्द्रेशानयोर्मध्ये कुण्डमष्टाश्रमिष्यते ॥ १७७ ॥
त्रिमेखलासमायुक्तं वैकमेखलयान्वितम् ।
स्थापको मूर्तिपैः सार्ध विधिना होममाचरेत् ॥ १७८ ॥
शालिभिः स्थण्डिलं कृत्वा वेदिमध्ये विचक्षणः।
मूर्तिकुम्भं न्यसेत् सम्य(ग) बीजमन्त्रमनुस्मरन् ।।१७९॥
प्रासादस्य चतुर्दिक्षु वृत्तकुण्डविधानतः।
सन्तर्प्य स्थापको जातवेदसं निवसेत् तदा ॥ १८० ॥
विमानं जन्मतः स्थूपिकान्तं वस्त्रैर्निवेष्टयेत् ।
कुशास्ती(णन)वैर्वस्त्रैः स्थूपिकीलमलकियात् ॥ १८१ ॥
बल्यन्नं पायसान्नं च मुद्दान्नं च यवान्नकम् ।
कृसरं गुलशुद्धानं पीतं कृष्णं तथारुणम् ॥ १८२ ॥

गृहीत्वा सकलस्याग्रे हेमपात्रे निधाय च ।
दधिदुग्धघृतक्षौद्ररत्नपुष्पाक्षताम्बुभिः ॥ १८३ ॥
कदलीफलसंयुक्तं पात्रं चैवान्यशिल्पिभिः ।
धारयित्वाम्बुभी रात्रौ वास्तुदेवब(लिं चरेत् ) ॥ १८५ ।।
ततः प्रभाते विमले नक्षत्रकरणान्विते ।
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥ १८५ ॥
धतहाटकयज्ञोपवीतः श्वेतानुलेपनः ।
श्वेतपुष्पशिरःप्राप्तोष्णीषश्चाहतवस्त्रयुक् ।। १८६ ॥
दिशामूर्त्यपरांश्चक्षुर्मोक्षणं विधिनाचरेत् ।
(स्था ? स्ला)पयेत् कलशाम्भोभिरर्चयेद् गन्धपुष्पकैः ॥
प्रथमं हेमया तत्र सूच्या नयनमण्डलम् ।
लिखित्वा तीक्ष्णशस्त्रेण मण्डलत्रयमुल्लिखेत् ॥ १८८ ॥
आच्छाद्य नववस्त्रेण ब्राह्मणान् धान्यसञ्चयान् ।
धेनुं सवत्सां कन्यां च दयित्वा यथाक्रमम् ॥ १८९ ॥
विमानं पुनरारुह्य स्थपतिः स्थापकाज्ञया ।
शडकाहलतूर्यादिघोषणैः स्वस्तिवाचनैः ॥ १९ ॥
स्थूप्यग्रादाप्रकृत्यन्तं चतुर्दिशि महाध्वजम् ।
लम्बयेत् क्षौमपटेर्वा कार्पासँग्रंथितं नरम् ॥ १९१ ॥
चन्दनागरुतोयेन सर्वगन्धोदकेन च ।
कलशोदैः कुशाम्भोभिरुपरिष्टात् समन्ततः ।। १९२ ।।
प्रोक्षयेत् स्थपतिः प्राज्ञो भुवनाधिपतिं जपेत् ।
तैतला(नां विमाना)नां पाञ्चभौतिकसंश्रितात् ।। १९३ ॥

स्थूपिकुम्भं सुवर्णेन ताम्रेण रजतेन वा।
उपलेष्टक(या?) सौधैर्वा कृ(त्वा?त्वे)ष्टं कीलवत् (सुस्मृ)तम् ।।
 सुसंस्थाप्याचलं. यावत् प्रोक्षयेद् गन्धवारिणा ।
 विमानादवरुह्याथ गर्भगेहं च मण्डपम् ।। १९५ ॥
 प्रोक्षयित्वा मुखे स्थित्वा नत्वा देवं वदेदिदम् ॥
  धाराधिपातात् सलिलप्रकोपाद्
   दंष्ट्रया निपातात् पवनप्रकोपात् ।
  अग्नेश्च दाहान्मुषिता(प)चाराद्
   रक्षत्विदं सद्म शिवं च मेऽस्तु ॥ १९६ ॥
  निरुजा मुदिता सधना प्रथिता
   यशसा महदद्भुतवीर्ययुता ।
  सततं निरुपद्रवक(में)युता
   पृथिवी पृथु जीवतु धर्मविधेः ॥ १९७ ॥
  ब्रह्मा विष्णुः शङ्करः सर्वदेवाः
   क्षोणी लक्ष्मीर्वाग्वधूः सिंहकेतुः ।
  ज्येष्ठा विश्वेदेवदेव्यः प्र(जानां)
   श्रीसौभाग्यारोग्यभाग्य कृषीरन् ॥ १९८ ॥
उक्त्वैवं स्थपतेः कर्मण्यत्रैव परिनिष्ठिते ॥ १९९ ॥
स्थापको विधिना शुद्धिं कुर्याद् यागादिकर्मभिः ।
प्रोक्षयित्वा घटाम्भोभिः पञ्चगव्यैः कुशोदकैः ॥ २०० ॥
अर्चयेद् गन्धपुष्पायैनैवेद्यं च प्रदापयेत् ।
प्रासादबीजमन्त्रांस्तु न्यसेत् सौधाधिदेवताम् ॥ २०१॥

प्रासादाभिमुखे स्थित्वा यजमानः प्रसन्नधीः।
स्थपतेर्धर्मसर्वखं क्लेशेन सह यद् भवेत् ॥ २०२॥ .
तत् सर्व परिगृहीत सुप्रीत्या स्थापकाज्ञया ।
पूजयेत् तु यथाशक्ति स्थापकं स्थपतिं ततः ।। २०३ ॥
पुत्रभ्रातृकलत्रैश्च यजमानो मुदा धनैः ।
धान्यैश्च पशुभिर्वस्त्रैर्वाहनैर्भूमिदानकैः ।। २०४ ॥
शेषानपि च तक्षादिविष्टिसर्वान् स कर्मणि ।
सन्तर्पयेद्धिरण्यैश्च वस्त्रैर्वापि मनोहरैः ॥ २०५ ॥
विमानस्थूपिकास्तम्भमण्डपालङ्कतान्यपि ।
वस्त्रादीनि ध्वजं धेनुं प्रीत्या स्थपतये ददेत् ॥ २०६ ॥
एवमेवं कृतं वस्तु वर्धयेन्नित्यमा युगात् ।
यजमानस्त्विहामुत्र फलं सम्यग् लभेद् दृढम् ॥ २०७॥
अन्यथा चेत् फलं नैव लभते तत्र वस्तुनि ।
भूतप्रेतपिशाचादिराक्षसाचं वसन्त्यलम् ॥ २०८॥
तस्मात् प्रासादनिष्पन्ने सर्वथा प्रोक्षणं चरेत् ।
मण्डपे च सभायां वा रङ्गे विहारशालके ॥ २०९ ।।
हेमगर्भसभायां तु तत्तुलाभारकूटके।
विश्वकोष्ठे प्रपायां च धान्यागारे महानसे ॥ २१ ॥
वास्तुदेवबलिं दत्वाधिवास्य विधिना तथा ।
स्थपतिः पूतचित्तात्मा प्राप्तपश्चाङ्गभूषणः ॥ २११ ॥
नवाम्बरधरश्चैव नववस्त्रोत्तरीयकः ।
सर्वमङ्गलघोषैश्च जलसम्प्रोक्षणं चरेत् ॥ २१२ ॥

उत्तरायणमासे तु कृतं चेदुत्तमोत्तमम् ।
त्वरितेऽप्येवमेवं तु कुर्यात् तद् दक्षिणायने ।। २१३ ॥
त्रिरात्रमेकरात्रं वा सद्योऽधिवासमेव वा।
तत्रैवाविकले द्रव्ये लभेत् कर्ता महत् फलम् ॥ २१४ ॥
 एकत्रिपञ्चकलशेषु तथाधिदेवा
  एकत्रिपञ्च कथिता इह मूर्तयस्ताः ।
 तत्तत् वमन्त्रसहितं तदधः सहेम-
  रत्नं निधाय विधिना कलशान् न्यसेत्तत् ॥२१५॥
 एवं मुदा भवनकर्मसमाप्तिमत्र
  कुर्याजनेशजन(को?गो)कुलसम्पदृद्धयै ।
 यद् वैपरीत्यमसमाप्तिकवस्तुवेशं
  तद् वास्तुदेवबलिहीनमनर्थदं स्यात् ॥ २१६ ॥

इति मयमते वस्तुशास्त्रे शिखरकरणभवनकर्मसमाप्तिविधानं नाम

अष्टादशोऽध्यायः ।।


अथैकोनविंशोऽध्यायः।

एकभौमं चतुर्मानं वक्ष्ये संक्षिप्य शास्त्रतः ।
त्रिचतुर्हस्तमारभ्य नवपतयन्तविस्तृतम् ।। १॥
तारे सप्तदशोत्सेधमध्यर्ध तत्रिपादकम् ।
द्विगुणं तु तदुत्सेधं शान्तिकं पौष्टिकं भवेत् ॥ २ ॥
जयदं चाहतं चैव चतुर्थोदयमीरितम् ।
चतुरं वृत्तमायामं ड्यश्रवृत्तं षडश्रकम् ॥ ३ ॥

अष्टाश्रमाकृतिर्येषां शिखरेऽपि तथैव च ।
समं त्रिपादमध वा सुखमण्डपमिष्यते ॥ ४ ॥
समं तन्मण्डपं यस्य सान्तरालं सवेशकम् ।
युग्मस्तम्भसमायुक्तं युक्त्या सर्वाङ्गशोभितम् ॥ ५॥
सार्धहस्तं द्विहस्तं वा प्रासादस्यांशमेव वा ।।
अन्तरालस्य विस्तारं द्विदण्डं तस्य वेशनम् ॥६॥
सावकाशान्तरालं चेद् द्वित्रिहस्तान्तरं तु वा ।
पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम् ॥ ७ ॥
 धाम्नः कुड्यस्यार्धकं तत्सम वा
  पादोनं वा भित्तिविष्कम्भमानम् ।
 पार्श्वे चैतद् द्वित्रिदण्डैस्तु वेशं
  कुर्यादग्रे मण्डपस्यास्य धीमान् ॥ ८ ॥
 तत्युन्नतायतकरेषु च हस्तमाना-
  हीनं त्रिपादकरमर्धमथापि पादम् ।
तत्रैव बस्तुनि यथोचितमाचरेद् वै
हानि च वृद्धिकमनिन्द्यमनेकशास्त्रैः ॥ ९ ॥
विमानं भवनं हर्म्य सौधं धाम निकेतनम् ।
प्रासादं सदनं सा गेहमावासकं गृहम् ॥१०॥
आलयं निलयं वासमास्पदं वस्तु वास्तुकम् ।
क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् ॥ ११ ॥
लयं क्षयमगारं च तथोदवसितं पुनः ।
स्थानमित्येवमुक्ताश्च पर्यायाख्या हि पण्डितैः ॥ १२ ॥

 हर्म्यतारत्रिभागैकं भूतांशेषु गुणांशकम् ।
 धातुभागे युगांशः स्याद् बाणांशं नवभागिके ॥ १३ ॥
 रुद्रांशे रसभागं तु धातुत्रयोदशांशके ।
 तिथ्यंशे वसुभागं तु सप्तदश नवांशकम् ॥ १४ ॥
 विस्तारार्धं तु ते सर्वे नालीगृहविशालताः ।
 फलिके पञ्चभागे तु युगाध पद्मविस्तृतम् ॥ १५ ॥
 पद्म(रा?ता)रत्रिभागैकं कुम्भतारमिति स्मृतम् ।।
 कुम्भतारत्रिभागैक कुम्भस्याधो बलग्नकम् ॥ १६ ॥
 वलग्नस्य त्रिभागैकं कुम्भस्योपरि कन्धरम् ।
 कन्धरत्रिगुणं पाली तबिभागेन कुड्मलम् ॥ १७ ॥
 समं त्रिपादमध वा महानासीविनिर्गमम् ।
 तयासत्रिचतुर्भागहीनं स्कन्धान्ततुङ्गकम् ॥ १८ ॥
 शक्तिध्वजं तदर्बोच्चं त्रिपादं वा विधीयते ।
 कन्धरोच्चत्रिभागैकं वेदिकोदयमीरितम् ॥ १९ ॥
 सार्धदण्डं द्विदण्डं वा क्षुद्रनास्था विशालकम् ॥ 
पादोत्सेधे पङ्गिनन्दाष्टभागे हारोत्सेधं तत्तदेकांशहीनम् ।
विस्तारं स्यात् तत्तदुच्चार्धमानं हारं कुर्याद्धर्म्यमध्ये नृपाणाम्॥
योगव्यासं पादविष्कम्भमानं पादाधिक्यं वा तदर्ध त्रिपादम्।
बाहुल्यं स्यादुच्छ्ये वेदभागे बाह्ये साजक्षेपणं तत्रिभागैः ॥
 भित्तिव्यासे द्वादशांशे तु बाह्ये
  पञ्चांशान्तहारयोगस्य मध्यम् ।
 तच्चान्तः स्तम्भमध्यं तयोस्त-
  नमध्यं प्रोक्तं भित्तिमध्यं विधिज्ञैः॥ २२॥

 जन्मान्तं वा जगत्यन्तं कैरवान्तं गलान्तकम् ॥ २३ ॥
 पट्टिकान्तं तलं पञ्चभेदं सर्वेषु धामसु ।
 छिद्रं विद्यादधश्चोर्चे बाह्ये नालं प्रयोजयेत् ॥ २४ ॥
 द्वादशाङ्गुलमारभ्य त्रिज्यङ्गुलविवर्धनात्।
 चतुर्विशागुलं यावदायाम पञ्चधा भवेत् ॥ २५ ॥
 अष्टाङ्गुलं समारभ्य विद्यगुलविवर्धनात् ।
 तारं षोडशमात्रान्तं पञ्चधा परिकीर्तितम् ।। २६ ॥
 समं त्रिपादमध वा धनं छिद्रं तु मध्यमे ।
 त्रिचतुष्पञ्चषण्मात्रं तारं तत्समनिम्नकम् ॥ २७॥
 मूलात् पञ्चत्रिभागं स्यादग्रं धारासमन्वितम् ।
 घटितं सिंहवक्त्रेण किञ्चिन्मूलान्नताग्रकम् ॥ २८ ॥
 एवं नालं प्रकर्तव्यं वामे प्रासादमध्यमे ।
 अन्तःपीठस्य नालस्य समं वा बहिरिप्यते ॥ २९ ॥
 विस्तारायाममुत्सेधं सर्वाण्यङ्गानि च कमात् ।
 सक्षेपतः समादिष्टान्यलङ्कारमथोच्यते ॥ ३० ॥
वृत्तग्रीवामस्तकं वैजयन्तं श्रीभोगं स्यात् कर्णकूटोपयुक्तम् ।
मध्येभद्रं श्रीविशालं तदेव वस्वकं चेच्छीर्ष(क) स्वस्तिबन्धम्॥
वेदाश्राभं तच्छिरः श्रीकरं स्याद् यथ वृत्तं हस्तिपृष्ठं हि नाना।
ऋत्वश्राभं शीर्षकं स्कन्दकान्तं तत्तन्नाम्ना तत्तदायामयुक्ते॥
 मध्ये भद्रयुतं कर्णकूटयुक्तं तु मस्तके ।
 कोष्ठकं भद्रनास्यङ्गं वृत्तं वा गलमस्तकम् ॥ ३३ ॥
 नाम्नैतत् केसरं प्रोक्तं युगाध वा गलं शिरः।
 पञ्चसप्तर्तुभागे तु त्रियशैर्मध्यभद्रकम् ॥ ३४ ॥

नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ।
चतुरश्रायताश्रं यन्नागरं परिकीर्तितम् ॥ ३५ ॥
अष्टाशं च षडश्रं च तत्तदायाममेव च ।
सौधं द्राविडमित्युक्तं वेसरं तु प्रकथ्यते ॥ ३६॥
वृत्तं वृत्तायतं घ्यश्रं वृत्तं चान्यं प्रकथ्यते ।
स्थूप्यन्तं चतुरश्रं यन्नागरं परिकीर्तितम् ॥ ३७॥
ग्रीवात् प्रभृति ववध विमानं द्रामिळं भवेत् ।
ग्रीवात् प्रभृति वृत्तं यद् वेसरं तदुदाहृतम् ॥ ३८ ॥
तले तले विमानानां दिक्षु देवान् न्यसेत् क्रमात् ।
पूर्वायां द्वारपालौ तु नन्दिकाळी च विन्यसेत् ॥ ३९ ॥
दक्षिणे दक्षिणामूर्ति पश्चिमेऽच्युतमेव हि ।
अथवा लिङ्गसम्भूतमुत्तरे तु पितामहम् ॥ ४० ॥
मण्डपे मध्यदेशे तु दक्षिणे तु विनायकम् ।
तत्पूर्व पश्चिमे वापि नृत्तरूपं विशेषतः ॥ ४१ ॥
कात्यायनीमुदग्भागे क्षेत्रपालं तथैव च ।
स्थानकासनसंयुक्ता दिशामूर्तीयसेद् बुधः ॥ ४२ ॥
विशेषेण कथोपेतं रूपाण्यपि विधानतः ।
एवं मूलतले प्रोक्तमुपर्युपरि वक्ष्यते ॥ ४३ ॥
पुरन्दरं न्यसेत् पूर्वे सुब्रह्मण्यमथापि वा ।
दक्षिणे वीरभद्रः स्यान्नारसिंहश्च पश्चिमे ॥ १४ ॥
उत्तरे तु विधाता स्याद् धनदो वा विधीयते ।
एवं हितलविन्यासं त्रितले तु मरुद्गणान् ॥ ४५ ॥

 तले तलेऽमरान् सिद्धान् गन्धर्वादिमुनीन् न्यसेत् ।
 षोडश प्रतिमाश्चैव सर्वत्र परिकीर्तिताः ॥ ४६ ॥
 ग्रीवाघस्तात् प्रतेसा कोणे कोणे वृषान् न्यसेत् ।
 सर्वेषामपि देवानां तत्तद्वाहनमीरितम् ॥ ४७ ॥
 प्रदक्षिणावृतं तस्य सर्वदेवालये तथा ।
 इत्येवमादिभिर्युक्तं विमानं सम्पदां पदम् ॥ ४८ ॥
कूटनीडैस्तोरणैर्मध्यभट्टैर्युक्तायुक्तं तत्तु सर्वाङ्गशोभम् ।
नानाधिष्ठानाघिवेद्यादियोगं धाम प्रोक्तं तैतिलानां मयेह ॥

इति मयमते वस्तुशास्त्रे एकभूमिविधानं नाम

एकोनविंशोऽध्यायः।


अथ विंशोऽध्यायः ।

 द्वितलं पञ्चधामानं वक्ष्ये सझे पतः क्रमात् ।
 पञ्चषट्सप्तमारभ्य द्विहिहस्तविवर्धनात् ॥ १ ॥
 सैकार्कमनुहस्तान्तमुत्सेधं पूर्ववद् भवेत् ।
 तारे सप्तर्तुभागे तु भागं सौष्ठिकविस्तृतम् ॥ २॥
 कोष्ठं तु द्विगुणायाम शेष हारं सपञ्जरम् ।
 विमानोत्सेधं विभजेदष्टाविंशतिसङ्खयया ॥ ३ ॥
 ईशाद् (गृ)तुबन्धाशैर्भूतनेत्रशिवांशकैः।
 नेत्रसार्धचतुर्भागैरध्यर्धेन यथाक्रमम् ॥ ४ ॥
 मसूरकाधिकं मञ्चमङ्घ्रिपञ्चवितर्दिकम् ।
 कन्धरं शिखरं कुम्भं मूलतः परिकल्पयेत् ॥ ५॥

चतुरश्रमधिष्ठानं तद्वत् कन्धरमस्तकम् ।
चतुष्कूटसमायुक्तं चतुष्कोष्ठसमन्वितम् ॥ ६ ॥
दभ्रनीडा(मुनु)पर्यष्टौ षडष्टवाल्पनासिकम् ।
शिखरं चोरुनाडीभिर्वेदसङ्ख्याभिरन्वितम् ॥७॥
हारान्तरस्य मध्ये तु कुड्यं कुम्भलतान्वितम्।
तोरणैर्वेदिकायैस्तु नानाचित्रैर्विचित्रितम् ॥ ८॥
सर्वदेवाहकं शस्तं नाम्नैतत् स्वस्तिकं भवेत् ।
तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि ॥९॥
अन्तरप्रस्तरोपेतमेतद् विपुलसुन्दरम् ।
अंशमंशत्रयं सत्रिपादांशं साध्रिभागिकम् ॥ १०॥
भागत्रयं वितध्रिप्रस्तरग्रीवमस्तकम् ।
पादोदये दशांशे तु द्वितलादिविमानके ।। ११॥
अन्तरप्रस्तरोपेतं कूटशालोन्नतं मतम् ।
तदेव कोष्ठकं निम्नं सौष्ठिकं चोन्नतं यदि ॥१२॥
अन्तरप्रस्तरोपेतमेतत् कैलासमुच्यते।
तदेव वर्तुलं वेदिकन्धरं शिखरं घटम् ॥१३॥
अष्टकूटं चतुश्शालोपेतं सप्ताष्टनासिकम् ।
कोष्ठकान्निर्गमं मध्ये द्वित्रिदण्डेन सौष्ठिकात्॥१४॥
समग्रीवाशिरोयुक्तं कूटकोष्ठकमीरितम् ।
नानाधिष्ठानसंयुक्तं नानापादरलङ्कृतम् ॥ १५॥
नाम्नैतत् पर्वतं प्रोक्तं विमानं सार्वदेशिकम् ।
तदेव शिखरे चार्धकोष्ठकं तु चतुष्टयम् ॥ १६ ॥

चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम् ।
नानाधिष्ठानसंयुक्तं षडष्टेवाल्पनासिकम् ॥१७॥
नाम्नैतत् स्वस्तिवन्धं स्यान्नाजावयवशोभितम् ।
तदेव सौष्ठिकं कोष्ठमन्तरप्रस्तरेयुतम् ॥ १८ ॥
हाराल्पपञ्जरं निम्नं नवाष्टोल्पनासिकम् ।
नानालङ्कारसंयुक्तं कल्याणमिति पठ्यते ॥ १९॥
तदेव शिखर चार्धकोष्ठकं रहितं तु चेत् ।
चतुर्नाडीसमायुक्तमेतत् पाञ्चालमिष्यते ॥ २० ॥
तदेवाष्टाश्रकं वेदीकन्धरं शिखरं घटम् ।
शिखरेऽष्टमहानासि नाम्नेतद् विष्णुकान्तकम् ॥२१॥
तदेव कूटशालानामन्तरग्रस्तरं विना ।
तच्चतुर्भागमाधिक्यमायतं चतुरश्रकम् ॥ २२ ॥
आयतार्थ तथा वेदीकन्धरं शिखरं भवेत् ।
स्थूपित्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम् ॥ २३ ॥
तदेवायतवृत्तं चेद् वेदिकाकन्धरं शिरः ।
सर्वावयवसंयुक्तमेतद् गान्धारमिष्यते ॥ २४ ॥
तारादर्धाशमाधिक्यमायतं चतुरश्रकम् ।
घ्यश्रवृचशिरोयक्तं नेत्रशालामुखान्वितम् ॥ २५ ॥
हस्तिपृष्ठमिदं द्व्यश्रं वृत्तं वापि मसूरकम् ।
चतुरश्रमधिष्ठानं वृत्तं स्याद् गर्भगेहकम् ॥ २६ ॥
सर्वालङ्कारसंयुक्तमेतन्नाम्ना मनोहरम् ।
तदेव जन्माद्या कुम्भाद् वृत्तं चेति बहिर्बहिः ॥ २७ ॥

शेषं पूर्ववदुद्दिष्टमिष्टमीश्वरकान्तकम् ।
तदेव चतुरथ स्याद् गर्भगेहं मसूरकम् ॥ २८ ॥
वर्तुलं जन्मतः स्थूपिकान्तं चेद् वृत्तहर्म्यकम् ।
आयताश्रमधिष्ठानं षडयं कन्धरं शिरः॥ २९ ॥
तदेव पूर्ववत् सर्व नाम्ना कुबेरकान्तकम् ।
मानं पञ्चविधं धाम्नां भेदं पञ्चदशैव हि ॥ ३० ॥
द्वितलानां यथा प्रोक्तं तथा कुर्याद् विचक्षणः ।
सञ्चितासञ्चितं चैवोपसञ्चितमिति त्रिधा ॥ ३१ ॥
स्त्रीपुन्नपुंसकं चैव त्रिविधं तत् प्रवक्ष्यते ।
इष्टकाभिः शिलाभिर्वा सञ्चितं यद् धनीकृतम् ॥ ३२॥
कपोतादिशिरोयुक्तं तत्तत् पुंस्त्वं समीरितम् ।
ऐष्टकं दारुजं सौधं भोगयुक्तागसंयुतम् ॥ ३३ ॥
स्त्रीत्वं ह्यसञ्चितं भोगाभोगयुक्तं द्रुमेष्टकैः ।
घनाधनाङ्गयुक् षण्डमुपसश्चितमिष्यते ॥ ३४ ॥
ऊर्ध्वतलपादनिजदैर्घ्य मुनिभागे
 स्थूप्युदयमेकमथ के प्रति गुणांश(क?)म् ।
ध्यशि गलमंशकवितर्दिकमधस्तात्
 खण्डभवनस्य विधिरुक्तमुरुधीभिः ॥ ३५ ॥
पादोदये दशनवाष्टविभाजिते तत्
 सप्तर्तुपश्चचरणायतभत्र भागम् ।
शेषं झपांशमुदयार्धविशालकं वा
 षट्पञ्चवेदचरणेन भवेद् विशालम् ॥ ३६ ॥

नीडस्य तावदुदयं च विशालम -
 मूलात् त्रिपादविपुलं तलिपं तयोश्च ।
हारान्तरे सदनमध्यपदे च कूटे
 कोष्ठे . तोरणमलङ्कृतमेव कुर्यात् ॥ ३७ ॥
हारस्योभयपार्श्वे (सा? हा)रसमीपे तु वाथ पदमध्ये ।
द्वारपवासगुहा स्यादुत्तरमण्डान्तकं तु वो(च्य?च्च) तत् ॥
खण्डान्तपोतिकान्तं तोरणमात्रोदयं तु वा कथितम् ।
युक्त्या प्रवेशयुक्त्या सर्वस्मिन् धाम्नि कर्तव्याः ॥ ३९ ॥

इति मयमते वस्तुशास्त्रे द्विभूमिविधानं नाम

विंशोऽध्यायः।


अथ एकविंशोऽध्यायः।

त्रितलं पश्चधामानं सक्षपाद् वक्ष्यतेऽधुना ।
सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ १ ॥
पञ्चदशविकारान्तं व्यासतुङ्गं तु पूर्ववत् ।
सप्ताष्टनन्दहस्ते तु सप्ताष्टांशैर्विभाजिते ॥ २ ॥
भागेन कूटविस्तारं कोष्ठहित्रिगुणायतम् ।
लम्बपञ्जरम(शं हाराभागं तु तत्समम् ॥ ३ ॥
ऊर्श्वभूमौ पडंशेऽशं कूटं तद्विगुणायतम् ।
कोष्ठकं चान्तरे हारं भागेनैव प्रकल्पयेत् ॥ ४ ॥
ऊर्ध्वभूमौ त्रिभागेन मध्ये भद्रं विधीयते ।
दण्डं सार्ध द्विदण्डं वा भद्रं तत् कारयेद् बुधः ॥ ५ ॥

 विमानोच्चं विशेषेण चतुर्विंशतिभाजिते ।
 पाशगङ्गाश्विनीभिस्तु सत्रिपाद्गुणांशकैः ॥ ६ ॥
 सा(शैः सार्धबन्धाशैः सपादांशार्धकांशकैः ।
 सार्वत्रिभिस्तु भागेन योजयेत् तु विचक्षणः ॥ ७॥
 धरातलमधस्तम्भमञ्चमविकमश्चकम् ।
 तलिपं प्रस्तरं वेदीकन्धरं शिखरं घटम् ॥ ८ ॥
कूटं नीडं कोष्टकं चाष्टकं तद् वेदाश्राभं जन्मतः स्थूपिकान्तम्।
ऊर्वे भूमावल्पनीडंदिरष्टाविष्टं ह्यस्मिन् षण्णवत्यल्पनासम् ॥
नानाधिष्टानाधिवेधादियोगं मूर्धन्यष्टार्ध तथादभ्रनासम् ।
कोष्ठं कूटादुन्नतं चेत् समं च शम्भोर्वासं स्वस्तिकं तत्रिभागम् ॥
 तारे सप्तनवांशे तु भागं सौष्ठिकविस्तृतम् ।
 शालाभार्ग तथा यंशं हाराभागेन कल्पयेत् ॥ ११ ॥
 अष्टकूटं तु तत्कोष्ठं द्वादशैव विधीयते ।
 अष्टौ नीडानि विंशत्तु शतमात्राल्पनासिकम् ॥ १२ ॥
 अष्टाधे मस्तकं वेदी कन्धरं चाष्टनासिकम् ।
 विमलाकृतिकं नाम्ना शम्भोर्वासं सनातनम् ॥ १३ ॥
  हस्तनवसप्ततिसप्तनवभागं
   भागततिकूटवसुकन्तुकमिवोष्ठम(?)।
  ऊर्ध्ववसुपञ्जरमथाष्टगलनासं
   विंशतिशतानु(?) विमलाकृति विमानम् ॥ १४ ॥
एकादशकरं व्यासमष्टभागैविभाजयेत् ।
तचतुर्भागमाधिक्यमायतं वृत्तमिष्यते ॥ १५ ॥

ध्यश्रवृत्तमधिष्ठानं तद्वत् कन्धरमस्तकम्।
तद्विस्तारार्धमानेन वर्तुलं वर्तनीयकम् ॥ १६ ॥
अश्रात् पार्श्वे च पृष्ठे च कुर्यादर्कद्वयांशकम्
कूटकोष्ठकनीडानां विस्तारं भागमिष्यते ॥ १७ ॥
कोष्ठक द्विगुणायामं हारा भागेन योजिता
समं त्रिपादमध वा मुखमण्डपमिष्यते ॥ १८ ॥
मण्डपोर्ध्व यथा हये तथालङ्कारमीरितम् ।
कूटकोष्ठादिसंयुक्तं मण्डपं खण्डहर्म्यके ॥ १९ ॥
त्रिवर्गसहितं वापि तोरणाचैर्विचित्रितम् ।
मण्डपं समसूत्रं चेदन्तरालं तु निम्नकम् ॥ २० ॥
कूटकोष्ठादि सर्वाङ्गं मानसूत्राद् बहिर्गतम् ।
स्वव्यासार्ध तदर्धार्ध दण्डं सार्धद्विदण्डकम् ॥ २१ ॥
द्विदण्डार्ध त्रिदण्डं वा मानसूत्राद् बहिर्गतम् ।
एवं युञ्जीत हर्म्य तु संपदामास्पदं सदा ॥ २२ ॥
ऋजुसूत्रं प्रमाणान्तं तद्भङ्गं विपदां पदम् ।
षड्भागं स्यात् तदूर्वे तु पृष्ठतस्तस्य पार्श्वयोः ॥ २३ ॥
कृत्वार्कद्विगुणांशं तु कूटकाष्ठादि पूर्ववत् ।
ऊर्ध्वभौमं चतुर्भागं यथायुक्तिवशान्नयेत् ॥ २४॥
मस्तके पुरतो नेत्रशालावक्रसमन्वितम् ।
गर्भकूटोपसंपन्नं क्षुद्रनास्यधिसंयुतम् ॥ २५ ॥
कूटकोष्ठादिसंयुक्तं यथालङ्कारमाचरेत् ।
शिखरे दश नास्यः स्युस्तिस्रः पादसमन्विताः ॥ २६ ॥

 अष्टकूटं तथा कोष्ठं नीडं द्वादश चैव हि ।
 हारायां क्षुद्रनीडं स्यादर्कद्विगुणसङ्ख्यया ॥ २७ ॥
 नानामसूरकस्तम्भवेदिकाद्यैरलङ्कतम् ।
 सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ २८ ॥
 हस्तिपृष्ठमिदं नाम्ना सर्वदेवेषु योग्यकम् ।
 पादोच्चत्रिहिभागोच्चं पादं सर्वाङ्गसंयुतम् ॥ २९ ॥
 पोतिकारहितं वीरकाण्डोपरि समण्डितम् ।
 उत्तरं वाजनं साब्जक्षेपणं निम्नवाजनम् ॥ ३० ॥
 तदूचे झषकाण्डं स्यान्नानापत्रैर्विचित्रितम् ।।
 तोरणाकृतिसंयुक्तं मृणाल्यन्वितकन्धरम् ॥ ३१॥
 सर्वालकारसंयुक्तं स्तम्भतोरणमीरितम् ।
 पादान्तरे वा हारायां कर्णप्रासादमध्यमे ॥ ३२॥
 शालामध्येऽन्तराले तु कुर्यात् सर्वेषु धामसु ।
स्तम्भे सर्वाङ्गयुक्ते समतलमुभयोः पार्श्वयोर्वीरकाण्ड-
स्याग्रे न्यस्तोत्तरं वाजनमुपरि दलं क्षेपणं तोरणाग्रम् ।
नकैः पत्रादिभिर्यद् विरचितमथ (तद्) धाम्नि वा मण्डपे वा
शालायामन्यवस्तुष्वभिमतमयुतस्तम्भयुक् तोरणं स्यात् ।।
 तदेव चतुरश्राभमायतं तन्मसूरकम् ॥ ३४ ॥
 विस्तारमष्टभागं स्यादायामं दशभागभाक् ।
 कूटकोष्ठकनीडं च भा(गो? गेनो)परि कल्पयेत् ॥ ३५ ॥
 हाराभागं तु भागेन षडंशं चोर्धभूमिके ।
 तदूर्श्वे तु चतुर्भागमायामे यंशमाधिकम् ॥ ३६॥

सायतं घ्यश्रवृत्तं स्याद् वेदिकागलमस्तकम् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥ ३७॥
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कतम् ।
पादोपरि भवेन्नासी स्वस्तिबन्धनशोभिता ॥ ३८ ॥
यथा बलं यथा योगं तथा कुर्याद् विचक्षणः ।
एतदप्युदितं सौधं गजपृष्ठं पुरातनैः ॥ ३९ ॥
युग्मेऽप्येवं प्रयुञ्जीयात् सर्वहवें विचक्षणैः ।
त्रयोदशकरव्यासं नवधा विभजेत् समम् ॥ ४० ॥
गर्भगेहं त्रिभागेन गृहपिण्डिस्तु भोगतः ।
अन्धारमंशमंशेन प(ति?रि)तोऽन्धारिका भवेत् ॥४१॥
मंशेन सौष्टिकं कोष्ठं विस्तारं त्रिगुणायतम् ।
अर्धन नीडविस्तारं शेषं हाराङ्गमिष्यते ॥ ४२ ॥
कोष्ठमध्ये त्रिदण्डेन नासी निर्गमनान्विता ।
उपर्यपि षडंशेऽशं कूटं तद्विगुणायतम् ॥ ४३ ॥
कोष्ठकं भागतो हारा पञ्जरैरन्विता भवेत् ।
ऊर्ध्वभागं त्रिभागेन मध्ये दण्डेन निर्गमम् ॥ ४४ ।
चतुरश्रमधिष्ठानं वस्वथ गलमस्तकम् ।
आदौ तले चतुष्कण्ठे कुटं वेदाश्रमस्तकम् ॥ ४५ ॥
अष्टाश्रमूर्ध्वभूमौ तु सौष्ठिकानां तु मस्तकम् ।
अष्टकूटं तथा नीडं कोष्ठकं तु तथैव हि ॥ ४६ ॥
क्षुद्रनीडं तथाप्यष्टावष्टौ स्युगलनासिकाः ।
स्वस्तिकाकारसंयुक्तं नासिकाभूषणं भवेत् ॥ ४७ ॥

भद्रकोष्ठमिदं नाम्ना यथार्थ परिकीर्तितम् ।
तदेव वर्तुलं कर्णकूटमूोर्ध्वभूमिके ॥ ४८ ॥
मस्तकं तस्य वृत्तं स्याच्चतुनीसीसमन्वितम् ।
वृत्तकूटमिदं नाम्ना देवानां सार्वदेशिकम् ॥ ४९ ॥
तदेवाष्टांशमाधिक्यमायतं चतुरश्रकम् ।
कर्णकूटं युगाणं स्यादायतं वृत्तमस्तकम् ॥ ५० ॥
कोष्ठभद्रं विना तत्र शेषं पूर्ववदाचरेत् ।
स्तूपित्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम् ॥ ५१ ॥
पश्चादशकरव्यासं पङ्क्त्यंशेन विभाजयेत् ।
गर्भगेहं चतुर्भागमन्धार्यशेन योजिता ॥ ५२ ॥
अलिन्द्रमंशमंशेन खण्डहवें बहिः क्रमात् ।
कणे मध्येऽन्तरे कार्य कुटं कोष्ठं च पञ्जरम् ॥ ५३ ॥
भागेन कोष्ठकायाम द्विगुणं संमतं बुधैः ।
उर्ध्वभूमौ रसांशे तु भागं सौष्ठिकविस्तृतम् ॥ ५४ ।
कोष्ठकं द्विगुणायामं हारा भागेन योजयेत् ।
तदूचे तु चतुर्भागं द्विभागं मध्यनिर्गमम् ॥ ५५ ॥
दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा विशेषतः ।
चतुरश्रमधिष्ठानं तहत कन्धरमस्तकम् ॥ ५ ॥
अष्टकूटं तथा नीडं कोष्ठकं तु तथैव च ।
लम्बनीडमुपर्यष्टौ वर्षस्थलसमन्वितम् ॥ ५७ ।।
नासिका स्वस्तिकाकारा सर्वत्र परिशोभिता ।
नानामसूरकस्तम्भवेदीजालकतोरणम् ॥ ५८ ॥

उन्नती कूटकोष्ठौ चेदन्तरप्रस्तरान्वितौ ।
एतद् गान्धारमित्युक्तमष्टाध वा गलं शिरः॥ ५९॥
तदेव वर्तुलं वेदी कन्धरं शिखरं भवेत् ।
शेषं पूर्ववदुद्दिष्टं नाम्ना श्रीभोगमिष्यते ॥ ६॥
वृत्ते वृत्तायते व्यश्रवृत्तेऽष्टाश्रे षडश्रके ।
कूटकोष्ठकनीडानामुपयुपरि च क्रमात् ॥ ६१ ॥
कूटकोष्ठकनीडैश्च मण्डितं खण्डहर्म्यके ।
ऋजुभागविशालात् तु द्यश्रवृत्ते तु वर्तुले ॥ ६२ ।।
भागं किञ्चिद् भवेन्न्यूनं भागं सर्व समं तु वा ।
अष्टांशोनदशांशोनमूाशं वाप्यधोंशकात्॥ २३ ॥
यथा शोभाबलावाप्तिस्तथा युञ्जीत बुद्धिमान् ।
अर्पितानर्पितं चैव प्रासादं द्विविधं भवेत् ॥ ६४ ।।
अर्पितं न च सालिन्द्रमनर्पितमलिन्द्रभाक् ।
एवमल्पक्रम सर्व योजयेत् तद् विचक्षणः ॥१५॥
 गुणशरमुनिनन्दैकादशैकाधिका:-
  स्तिथिमुनिदशभागे हर्म्यतारे कृतेऽस्मिन् ।
 शशिगुणयु(ग)बाणैः षड्यमीनागनन्दैः
  स्वभवनविपुलस्यान नालीगृहं स्यात् ॥ १६ ॥
 हाङ्गानां कूटकोष्ठादिकानां
  ग्रीवाधस्ताद् वेदिका योजनीया ।
 हाराभागे वेदिकावेदिका वा
  नीडं वा (त)त्राल्पनासं च कुर्यात् ॥ ६७ ॥

तोरणं त्रिविधं पत्रतोरणं मकरान्वितम् ।
चित्रतोरणमित्येषां मण्डनं त्वधुनोच्यते ॥१८॥
बालचन्द्रनिभं पश्चित्रितं पत्रतोरणम् ।
द्वयोर्मकरयोर्वक्रसितमध्यमपूरितम् ॥ ६९ ॥
नानाविधलतायुक्तमेतन्मकरतोरणम् ।
तदेव पार्श्वयोर्मध्यं पूरिमध्यं द्वयोस्ततः ॥ ७० ॥
नक्रतुण्डं प्रगृह्मैव द्वयोरास्यविनिर्गतैः ।
विद्याधरैश्च भूतैश्च सिंहालैश्च हंसकैः ॥ ७१ ॥
बालैः स्रग्दामकैरन्यैर्मणिबन्धैर्विचित्रितम् ।
चित्रतोरणमेतत् स्याद् देवानां भूभुजां वरम् ॥ ७२ ॥
गुहामु प्रतिमास्तासु पार्श्वपादयुतानि च ।
तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः ।। ७३ ॥
स्तम्भोश्चे पञ्चषट्सप्तड्यंशोच्चं तोरणाग्रकम् ।
शेषं पादोदयं पादं चतुरष्टाश्रवृत्तयुक् ॥ ७४ ॥
कुम्भमण्ड्यादिसंयुक्तं पोतिकारहितं तु वा ।
उत्तरं वाजनं साब्जक्षेपणं क्षुद्रवाजनम् ॥ ७५ ॥
पोतिकोपरि वा कुर्याद् वीरकाण्डस्य चोपरि ।
उत्सन्ध्यन्तानताग्रं तु कुर्यान्मकरविष्टरम् ॥ ७६ ॥
तुङ्गार्धं त्रिचतुष्पञ्चदण्डतोरणविस्तृतम् ।
द्वारतुल्योन्नतं व्यासान्तरं स्तम्भद्वयोरपि ॥ ७७॥
उत्तरोत्तर(सं ?)युक्ताष्टमङ्गलोर्ध्वस्थनक्रवत् ।
फलकं पञ्चवक्त्रं तु तदूचे शूलसंयुतम् ॥ ७८ ॥

छत्रकेतुपताकाश्रीभैरी कुम्भं च दीपिका ।
नन्द्यावर्तेन चाष्टौ हि सर्वेषामष्टमङ्गलम् ॥ ७९॥
एवं प्रोक्तं चतुर्भेदं देवादीनां तु तोरणम् ।
पद्मासनोर्चे कुम्भस्य तिर्यक् चारुलताकृतिः ॥ ८० ॥
तदूचे स्तम्भमासक्तवल्लीमण्डलमण्डितम् ।
तदूधै फलको जमिष्टकुम्भलताग्रकम् ।। ८१ ॥
कुम्भकुम्भलतैवं स्यादन्यदप्येवमूह्यताम् ।
तदेवोत्सन्धिकोचे तु वीरकाण्डसमन्वितम् ॥ ८२ ॥
स्तम्भकुम्भलतैवं स्यात् स्तम्भतोरणवच्छिरः ।
हारायां तु प्रकर्तव्या दैवेऽदैवे निकेतने ।। ८३ ॥
षडष्टदशमार्ताण्डमनुवैकारमात्रकैः।।
व्यासं तारार्धनिष्क्रान्तत्रियशं वा त्रिभागिकम् ।।
वृत्ताकारसमं छन्नं तोरणाघिवदायतम् ।
सकन्धरं तदुर्वे तु शुकनास्या विभूषितम् ॥ ८५ ॥
वृत्तस्फुटितमित्युक्तं धुसदा सद्मभूषणम् ।
तले तले तु सोपानं प्रयुञ्जीत विचक्षणः ॥८६॥
त्रिविधं तस्य मूलं. तु चतुरं वृत्तमायतम् ।
चतुर्विधप्रकारं(?) स्यात् त्रिखण्डं शडमण्डलम् ॥ ८७॥
वल्लीमण्डलमत्यर्धगोमूत्रेण समाहितम् ।
मूलादाग्रात् क्रमक्षीणं प्रथितं शङ्खमण्डलम्॥८८॥
स्याद् वल्लीमण्डलं वृक्षारोहिवल्लीसमक्रियम् ।
अश्वपादोपरिस्थित्यारोहणं दक्षिणाघ्रिणा ॥ ८९॥

 द्विदण्डाद्याः सप्तदण्डात् सोपानस्य विशालतः (?)।
 अश्वपादस्य विस्तारो द्विगुणाद्यश्चतुर्गुणात् ॥ ९० ॥
 शयितव्यासपादार्धत्रिपादांशं दृशोदयैः ।
 स्थितानीभबालवृद्धसमखण्डान्यनुक्रमात् ॥ ९१॥
 शयानफलकव्यासः षोडशाष्टादशाङ्गुलाः ।
 समुद्गतं षडंशैकमेवं सोपानकल्पनम् ॥ ९२ ॥
 हस्तव्यासं द्विदण्डं तत्पादव्यासं तु बाहलम् ।
 हस्ते यथाबलं योज्यं प्रवशेस्थितशायिनोः ॥ ९३ ॥
 अयुग्ममेव सोपानं गुह्यागुह्यवशात् ततः ।
 एकभक्तिविनिष्क्रान्तं मण्डपादिषु बाह्यतः ।। ९४ ॥
 सोपानं सर्ववर्णानां प्रादक्षिण्याधिरोहणम् ।
 प्रशस्तं विपरीतं तद् विनाशाय भवेदिह ॥ ९५ ॥
 अधिष्ठानादिरोहार्थ सोपानं पार्श्वयोर्मुखम् ।
 हस्तिहस्तं चाश्वपादफलकान्तं प्रयोजयेत् ॥ ९६ ॥
 सोपानं तदाधिष्ठानस्तम्भप्रस्तरवद् भवेत् ।
 एवं विधिविशिष्टं तु सोपानं सम्पदां पदम् ॥ ९७ ॥
एवं प्रोक्तं तैतिलानां नराणां वासे योग्यं तोरणं चैव युक्त्या ॥
सोपानं तद्भेदमाकारमस्मिन् सम्यग् योज्यं वास्तुविद्याविधिज्ञैः।
स्यान्नागरं द्राविडवेसरं च क्रमेण वै सत्त्वरजस्तमांसि ।
महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आधिदेवाः ॥९९ ।।

इति मयमते वस्तुशास्त्रे त्रिभूमिविधानो नाम

एकविंशोऽध्यायः ।


अथ द्वाविंशोऽध्यायः ।

पञ्चमानं चतुर्भीमं वक्ष्ये संक्षेपतः क्रमात् ।
त्रिचतुष्पनिहस्तादिद्विद्विहस्तविवर्धनात् ॥ १॥
एकहाविंशदन्तं तु व्यासतुङ्गं तु पूर्ववत् ।
विस्तारोत्सेधमानाभ्यां भागान् वक्ष्यामि हर्म्यके ॥२॥
त्रयोदशकरव्यासमष्टधा विभजेत् समम् ।
एकांशं कूटविस्तारं शालायाम द्विभागिकम् ॥ ३ ॥
भागेन पञ्जरव्यासमूचे तु पुनरष्टधा ।
प्राग्वदेव सभाशालापञ्जराणामुपर्यपि ॥ ४॥
ऊर्ध्वं षड्भागिके भागमेकं कूटस्य विस्तृतम् ।
द्विभागं कोष्ठकायामं नीडं (प्रा ? भा)गार्धमिष्यते ॥५॥
तदूर्वे गुणभागेंऽशं मध्ये दण्डेन निर्गमम् ।
उत्सेधं विभजेद् विद्वान् नवत्रिंशतिसङ्ख्यया ॥ ६ ॥
सार्धद्वयंशमधिष्ठानं पञ्चांशं पाददैर्ध्यकम् ।
तदर्ध प्रस्तरोत्सेधं सत्रिपादयुगांशकम् ॥ ७ ॥
ऊर्ध्वभूम्यज्रिकोत्सेधं सपादद्वयंशमञ्चकम् ।
जङ्घा तद्विगुणा चोर्ध्वं दयंशेन प्रस्तरोद्यम् ॥ ८ ॥
पादाधिकचतुर्भागमुपरिस्तम्भतुङ्गकम् ।
स्यात् सत्रिभागपादेन प्रस्तरं वेदिकांशकम् ॥ ९॥
गलोच्चमश्विनीभागं सार्धवेदैस्तु मूर्धनि ।
शेषभागं शिखामानमाभोगं चतुरश्रकम् ॥ १०॥

 रविसंख्या भवेत् सौष्ठी कोष्ठं तावत् तु पञ्जरम् ।
 शिखरे देवनास्यः स्युश्वाल्पनास्या विभूषितम् ॥ ११॥
 स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्कतम् ।
 प्राग्वदेव तलं चाधः स्तम्भालङ्कारतोरणम् ॥ १२॥
 सर्वालङ्कारसंयुक्तमेतद्ययं सुभद्रकम् ।
सर्व प्राग्वत् कूटकोष्ठादि युक्त्या मध्ये मध्ये मस्तकं मण्डलाभम्।
वृत्ताकारं स्यात् सभानां शिरस्तद्विस्तारार्धनान्वितं गर्भगेहम् ॥
शेषं त्र्यंशेनावृतावासपिण्डिस्तत्तुल्यं तबाह्यतोऽन्धारहारम् ।
नानाधिष्ठानाधिवेद्यादियोगं नाम्नेदं स्याच्छ्रीविशालं सुहृष्टम्॥
 पञ्चदशकरव्यासं नवधा विभजेत् कमात् ॥ १५॥
 गर्भगेहं त्रिभागैकं गृहपिण्ड्यस्तदंशकम् ।
 अंशेन परितोऽलिन्द्रं खण्डहवें तथांशकम् ॥ १६ ॥
 सभा शाला तथा नीडं भागेनैकेन विस्तरात् ।
 विस्तारत्रिगुणायामा स्वव्याससमनिर्गमा ॥ १७ ॥
 शालामध्ये महानासी भागतत्या विनिर्गता।
 सभाकोष्ठ(क)नीडानामन्तरेऽर्धेन हारकम् ॥ १८ ॥
 तदुपर्यष्टभागेन विभजेत् कूटमंशकम् ।
 कोष्ठकस्य तु विस्तारं तदेव द्विगुणायतम् ॥ १९॥ .
 कूटशालान्तरे नीडमंशेन परिकल्पयेत् ।
 तदूर्वे रसभागे तु कूटमंशेन कोष्ठकम् ॥ २० ॥
 विस्तारद्विगुणायाममन्तरेऽर्धन पञ्जरम् ।
 ऊर्ध्वभूमे चतुर्भागे मध्ये दण्डेन निर्गमम् ॥ २१ ॥

अष्टाश्रं कर्णकूटं स्यात् कोष्ठकं करीकृतम् ।
महाशिखरमष्टाश्रमष्टनास्था विभूषितम् ॥ २२ ॥
कूटकोष्ठकनीडानां संख्यायां पूर्ववत् ततिः ।
अस्याप्युत्सेधभागं च पूर्ववत् परिकल्पयेत् ॥ २३ ॥
भद्रकोष्ठमिदं नाम्ना वेदभौमं दिवौकसाम् ।
सप्तदशकरव्यासं दशभागैर्विभाजयेत् ॥ २४ ॥
नालीगृहं चतुर्भागमंशेनान्धारिका भवेत् ।
अलिन्द्रमंशमंशेन परितः खण्डहर्म्यकम् ॥ २५ ॥
कूटं कोष्ठं च नीडं च भागेन परिकल्पयेत् ।
कोष्ठायाम द्विभागं स्याच्छेषं हारा सपञ्जरम् ॥ २६ ॥
जलस्थलं विहायोद्धे वसुभागैविभाजिते ।
भागेन कूटविस्तार कोष्ठकं द्विगुणायतम् ।। २७॥
हारान्तरे तथांशेन लम्बपञ्जरमीरितम् ।
तदूर्ध्वं रसभागे तु भागं सौष्ठिकविस्तृतम् ॥ २८ ॥
द्विभागं कोष्ठकायामं हारायां क्षुद्रपञ्जरम् ।
तदूर्ध्वं तु त्रिभागेन मध्ये दण्डेन निर्गमम् ॥ २९ ॥
चतुरश्रमधिष्ठानमष्टाधे गलमस्तकम् ।
त्रिचतुष्कोष्ठकं तावत् सौष्ठिकं चाष्टपञ्जरम् ॥३०॥
लम्बपञ्जरमष्टौ हि क्षुद्रनीडं हिरष्टकम् । ।
गलनास्यष्टसंयुक्तं कोष्ठकं किञ्चिदुन्नतम् ॥ ३२॥
नानामसूरकस्तम्भवेदीजालकतोरणम् ।
नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रितम् ॥ ३२॥

सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।
स्वस्तिकाकारसंयुक्तं नासिकाभिरलकृतम् ॥ ३३ ॥
पूर्ववत् तुङ्गभागं स्यादेतन्नाम्ना जयावहम् ।
नवपतिकरव्यासे दशभागविभाजिते ॥ ३४ ॥
गर्भगेहं चतुर्भागं गृहपिण्डिस्तदंशके ।
अन्धारमंशमंशेन परितः खण्डहर्म्यकम् ॥ ३५॥
कूटकोष्ठकनीडानां तारमंशेन योजयेत् ।
कोष्ठकं द्विगुणायाम हारा भागसमन्विता ॥ ३६॥
पञ्चांशे सौष्ठिकव्यासे मध्ये द्वयंशेन विस्तरम् ।
एकभागविनिष्क्रान्तयुग्मस्तम्भसमन्वितम् ॥ ३७॥
सोपपीठमधिष्ठानं समञ्चं सवितर्दिकम् ।
सकन्धरशिरोयुक्तं सर्वालङ्कारसंयुतम् ॥ ३८ ॥
पादुकोत्तरयोर्मध्ये नवांशेनोपपीठकम् ।
मसूरकं द्विभागोच्चं द्विगुणं स्तम्भदैर्घ्यकम् ॥ ३९ ॥
सार्धाशं प्रस्तरोत्सेधम(शं वेदिकोदयम् ।
उत्तरादिकपोतान्तं गलोदयमितीरितम् ॥ ४० ॥
पञ्जराकृतिसंयुक्तं कपोतात् तु विनिर्गतम्।
यथाशोभं यथायुक्ति तथा शक्तिध्वजान्वितम् ॥ ४१ ॥
कपोतपञ्जरं ह्येतत् प्रासादे सार्वदेशिके ।
हारायां वाथ शालायां मध्ये मध्ये तु योजयेत् ॥ ४२॥
कूटकोष्ठकनीडं चैवान्तरप्रस्तरान्वितम् ।
जलस्थलं विहायोर्श्वभूमावष्टांशसौष्टिकम् ॥ ४३ ॥

द्विगुणं कोष्ठकायामं तयोर्मध्ये तु पञ्जरम् ।
तदा रसभागे तु सौष्ठिकोष्ठं तु पूर्ववत् ॥४४॥
विजयस्य यथा प्रोक्तं शेषमूर्ध्वं तु योजयेत् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् संख्यया विदुः ॥ ४५ ॥
महानीडं द्विरष्टौ स्यान्नाम्नेदं भद्रकूटकम् ।
तदेवान्यदलङ्कारं शालामध्ये सभद्रकम् ॥ ४६॥
वृत्तग्रीवाशिरोयुक्तमेतन्नाम्ना मनोहरम् ।
तदेवान्यदलङ्कारं वेदाध कन्धरं शिरः ॥ ४७ ॥
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम् ।
नाम्नावन्तिकमित्युक्तं शम्भोमन्दिरमुत्तमम् ॥ ४८॥
 त्रिःसप्तहस्तविपुले चतुरंशनाली
  धर्माशकेंऽशमभितो गृहपिण्डिमानम् ।
 अन्धारमंशमभितोऽशकमङ्गहारं
  कूटं च नीडमथ कोष्ठकमंशतारम् ॥ ४९ ।।
 शालायतं द्विगुणमंशकतारहारं
  वातायनेर्मकरतोरणकैर्विचित्रम् ।
 त्यक्त्वा जलस्थलमुपर्यपि चाष्टभागे
  कूटं च नीडमथ कोष्ठकमंशतत्या ॥ ५० ॥
 शालायतं द्विगुणमूर्ध्वतले षडंशे
  सौष्ठयंशमंशविपुलं द्विगुणायतं स्यात् ।
 कोष्ठं च नीडविपुलं हि तदर्धभागं
  चोर्ध्व युगांशिनयनांशकमध्यभद्रम् ॥५१॥

 दण्डेन निर्गममुपर्यपि भद्रनीडं
  सार्ध हिंदण्डविपुलं गलनासिकं च ।
 वृत्ताभकन्धरवितर्दिकमस्तकं स्या-
  दष्टार्धनासिकमदभ्रमथाल्पमष्टी ॥ ५२ ॥
 कूटं च नीडमथ कोष्ठकमुन्नतं स्या-
  दादौ तले तदपि मध्यममञ्चयुक्तम् ।
 शालोन्नतं ह्युपरि चोन्नतमूर्ध्वकूट
  वृत्ताभमत्र वसुपट्टशिरस्तु मध्ये ॥ ५३॥
 वेदाश्रकूटशिखरं ह्यथ मूलभूमौ
  नासाल्पकं घुपरि वेधविहीनबन्धम् ।
 नानामसूरकसहाधिकशोभिताङ्गं
  नाम्ना सुखावहमिदं सुरमन्दिरं स्यात् ॥ ५४ ॥
सत्रिपादयुगलार्धपञ्चकैद्यर्धसाशिशिरसाधनेत्रकैः ।
पञ्चभागिकसभागनेत्रकैस्त्रयघिवेदनयनार्धवेदकैः ॥ ५५ ॥
त्र्यधिकांशकशिवद्विपादगङ्गाश्विनीभिरुदये षडष्टके ।
कुट्टिमं चरणमञ्चपादकं प्रस्तरं तलिपमञ्चमधिकम् ।। ५६ ॥
प्रस्तरं तलिपमञ्चवेदिकं कन्धरं शिखरकुम्भकं क्रमात् ।
पञ्चभौममुदितं विशालके नन्दपतिभिरथेन्द्रियांशकैः ॥५७॥
 उच्छ्रये तद्धः षड्भिर्गुणांशैरधिकं तलम् ।
 षड्भौममेवमुद्दिष्टं ताराभागं तथा भवेत् ॥ ५८ !।
 तदधः सार्धषड्भागैः सपादगुणभागकैः ।
 स्तम्भं मसूरकं कुर्यात् तारे रुद्रार्कभागतः ॥ ५९ ॥

सप्तभौममिदं प्रोक्तं विमानं सार्वदेशिकम् ।
तदधो मुनिभिः सार्ध गुणांशैः स्तम्भकुट्टिमम् ॥६० ॥
धर्मरुद्रार्कभागैस्तु सत्रयोदशभागिकः ।
अष्टभौमं वदन्त्यस्मिन्नेवं प्राज्ञा मुनीश्वराः ॥ ६१॥
तदधः सार्धसप्तांशैः सत्रिपादगुणांशकैः ।
स्तम्भं च तलकं कुर्यात् तारेऽशं तत्र पूर्ववत् ॥६२ ॥
एवं नवतलं प्रोक्तं दशभौममथोच्यते।
तदधोऽष्टयुगांशैस्तु पादं मसूरकं भवेत् ॥ ६३ ॥
तारे पूर्वोक्तभागैस्तु मनुभागैरथापि वा ।
तदधः सार्धवस्वंशैः सपादयुगभागिकैः ॥ ६४ ॥
स्तम्भ मसूरकं कुर्यात् तारे तद्वच्च पक्षकैः ।
तथा हिरष्टभागैस्तु सप्तदशांशकैस्तु वा ॥ ६५ ॥
एकादशतलं प्रोक्तं द्वादशक्षममुच्यते । .
तदधो नन्दनन्दाभागैः स्तम्भं मसूरकम् ।। ६६ ॥
तारे द्विरष्टभागादि यावदर्कद्वयांशकम् ।
गृहपिण्ड्यलिन्द्रहारा(श्च?) गोंगाराद् बहिः क्रमात् ।
हर्म्यस्यावधिक यावन्नीयते तावदंशकैः।
द्वित्रिवेदेषुषड्भागैः प्रागुक्तांशैस्तु वा गृहम् ॥ ६८ ॥
एकार्थेनाथवा।लेन्द्रं शेषं कुड्येषु योजयेत् ।
केचित् त्रिनवभिर्भागैर्वदन्ति द्वादशावनौ ।। ६९ ॥
षट्कुड्यं पञ्चसालिन्द्र बहिः कूटादिशोभितम् ।
कूटं कोष्ठं च नीडं च क्षुद्रशालेभतुण्डकम् ॥ ७० ॥

यथाशोभमलङ्कारं तथा युञ्जीत बुद्धिमान्।
युग्महस्तैरयुग्मैर्वा योजयेदेवमिच्छया ॥ ७१ ॥
युग्मांशे यंशकं वापि कूटव्यासं हिरायतम् ।
शालायाश्चतुरंशैर्वा युग्मे युग्मांशकैर्विदुः ।। ७२ ॥
नानाभागैरलङ्कारैरन्यैरुक्तं मुनीश्वरैः ।
तथा वा तत्र युञ्जीयात् प्राज्ञः शिल्पिषु बुद्धिमान् ॥
तलमेकं भवेद् ग्रासं खण्डहर्म्य चतुःस्थले ।
हितलं पञ्चषट्सप्तभूमावेव विधीयते ॥ ७४ ॥
त्रितलं चाष्टभूमे तु नन्दपतितले तथा ।
पञ्चभौमं चतुर्भामं द्वादशैकादशे तले ॥ ७५ ॥
मूलतः कूटकोष्ठादीन् यः कर्तुं सम्यगीहते ।
तले तले विभागांश्च यथायुक्त्या प्रयोजयेत् ॥ ७६ ॥
कूटकोष्ठादिसर्वाङ्गमुपर्युपरि पूर्ववत् ।
कूटकोष्ठकनीडाद्यर्भेदैराख्या यथोदिता ।। ७७ ॥
पूर्व तैर्भेदकैयुक्तस्याख्या धाम्नस्तथा भवेत् ।
आ द्वादशतलादेवं युञ्जीयाद् हितलादितः ॥ ७८ ॥
कर्णे मध्ये तयोर्मध्ये कूटं कोठं च पञ्जरम् ।
कर्तव्यं मानसूत्रात्तु तेषां निर्गममुच्यते ॥ ७९ ॥
खव्यासार्ध तथार्धाध दण्डं वा(पि ? द्वि)त्रिदण्डकम् ।
अन्तर्विन्यासदेशं तु मानसूत्रं न योजयेत् ॥ ८ ॥
ऋजु सूत्रप्रमाणान्तं तद्भङ्गे विपदा पदम् ।
तस्मात् कूटादिसर्वाङ्गं मानसूत्राद् बहिर्नयेत् ॥ ८१ ॥

चतुरश्रं तु वस्वश्रं षोडशाशं तु वर्तुलम् ।
मस्तकं स्तूपिकोपेतं कूटं कर्णगतं मतम् ।। ८२ ॥
मध्यनासिसमोपेतमर्धकोटिसमन्वितम् ।
मुखपट्टिकयोपेतं शक्तिध्वजसमायुतम् ॥ ८३ ॥
अनेकस्थूपिकोपेतं कोष्ठकं मध्यमे भवेत् ।
हस्तिपृष्ठनिभं पृष्ठे शालाकारं मुखे मुखे ॥ ८४ ॥
पञ्जरं विहितं कूटकोष्ठयोरन्तरे बुधैः । ।
पार्श्ववकं तदेवेष्टं हस्तितुण्डं समण्डितम् ।। ८५ ॥
एष जातिक्रमः प्रोक्तः कर्णकोष्ठसमन्वितः।
मध्ये कूटं तयोर्मध्ये क्षुद्रकोष्ठादिशोभितम् ॥ ८६ ॥
छन्दमेतत् समुद्दिष्टं कूटं वा कोष्ठकं तु वा ।
अन्तरप्रस्तरोपेतनिम्नं वोन्नतमेव वा ॥ ८७ ॥
विकल्पमिति निर्दिष्टमाभासं तद्विमिश्रितम् ।
क्षुद्राल्पमध्यमोत्कृष्टं हाणामेवमीरितम् ॥ ८८ ॥
त्यादिभेदकैर्युक्तं विमानं संपदां पदम् ।
विपरीते विनाशाय भवेदेवेति निश्चयः ।। ८९॥
षडष्टा) च वृत्ते च द्वयश्रवृत्ते च तत् क्रमात् ।
पञ्चाटनवपतयंशे व्यासैकांशेन बाह्यतः ॥ ९ ॥
वर्तयेत् तु तदाकृत्या कोटिच्छेदार्थमीरितम् ।
चतुरश्रस्य नाहेन योजयेत् तु समं यथा ॥ ९१ ॥
तया वर्तनया तेषां मानं संपूर्णमिष्यते ।
मानं धाम्नस्तु संपूर्ण जगत्संपूर्णता भवेत् ॥ ९२ ॥

तस्मात् सर्वप्रयत्नेन कुर्यात् संलक्ष्य बुद्धिमान् ।
एवं संक्षेपतः प्रोक्तं प्रासादानां तु लक्षणम् ॥ ५३ ॥
एकादिद्वादशान्तं ह्युदयविपुलभागं करैस्तारमानं
चोत्सेधं कूटकोष्ठाद्यवयवकरणं नामभेदं क्रमेण ।
प्रोक्तं संक्षिप्य सम्य,मुनिभिरवितथैर्ब्रह्मपूर्वैर्यथोक्तं
नानाभेदैर्विमानं प्रियतरमनघं तैतलानां मये(हीन)॥९४॥

इति मयमते वस्तुशास्त्रे चतुर्भुम्यादिबहुभूमिविधानो नाम

द्वाविंशोऽध्यायः।


अथ त्रयोविंशोऽध्यायः।

रक्षार्थ च विमानानां शोभार्थ (च) तथाधुना ।
परिवारनिवेशार्थ प्राकारं प्रोच्यते बुधैः ॥ १ ॥
कृत्वा चतुष्पदं मूलप्रासादस्य तु विस्तृतम् ।
आद्यं सालं महापीठं पदैः पोडशभिर्युतम् ॥ २ ॥
मण्डूकाख्यं द्वितीयं स्यान्मध्यं भद्रमहासनम् ।
चतुर्थ सुप्रतीकान्तं पञ्चमं चेन्द्रकान्तकम् ॥ ३॥
एवं युग्मपदैर्युक्तमयुग्मरथ वक्ष्यते ।
एकमाद्यं विमानं स्यादाद्यं सालं तु पीठकम् ॥ ४॥
द्वितीयं स्थण्डिलं सा(म?लं) मध्यं चोभयचण्डितम् ।
सुसंहितं चतुर्थं स्यादीशकान्तं तु पञ्चमम् ॥ ५ ॥
चतुरश्रीकृते, तेन मुखायाममि(तो ? हो)व॑तः ।
पादाधिकमथाध्यधै पादोनद्विगुणं क्रमात् ॥ ६ ॥
द्विगुणं द्विगुणार्ध च त्रिगुणं वा चतुर्गुणम् ।
मुखायाममिति प्रोक्तं प्रात्रमागणां विशेषतः ॥७॥

क्षुद्राणामल्पहाणां स्वव्यासार्धप्रमाणतः ।
अन्तर्मण्डलकं कुर्यात् सत्रिहस्तं तु तत्समम् ॥ ८ ॥
द्वितीयं हि तृतीयं तु तस्मात् पञ्चकराधिकम् ।
तस्मात् ससप्तहस्तं तु तत्समं स्याच्चतुर्थकम् ॥ ९॥
नवहस्तसमायुक्तं तत्समं पञ्चमं भवेत् ।
मध्यमानां स्वतारार्धमन्तर्मण्डलमिष्यते ॥१०॥
तत्सम पञ्चहस्तेन संयुक्तं स्याद् द्वितीयकम् ।
सप्तहस्ताधिकं तस्मात् सालमुक्तं तृतीयकम् ॥ ११ ॥
नवहस्ताधिकं तस्माच्चतुर्थ सालमीरितम् । .
एकादशरैर्युक्तं तत्समं पञ्चमं भवेत् ॥ १२ ॥
उत्तमानां स्वतारार्धमाद्यं सालं प्रकीर्तितम् ।
तत्सम सप्तहस्तेन संयुक्तं स्याद् द्वितीयकम् ॥१३॥
नवहस्ताधिकं तस्मात् तृतीयं सालमुच्यते ।
तस्मादेकादशाधिक्यं तत्समं तु चतुर्थकम् ॥१४॥
त्रयोदशकरैर्युक्तं तत्समं पञ्चमं भवेत् ।
एवं क्षुद्राल्पमध्यानामुत्कृष्टानां प्रकीर्तितम् ।। १५ ।।
एतेन कारयेद् धीमान् पूर्वोक्तन क्रमेण वा।
प्राकारं परितस्तस्मान्मुखायामं तु पूर्ववत् ॥ १६ ॥
भित्त्यभ्यन्तरमानेन मानयेन्मानवित्तमः ।
भित्तिमध्येन बाह्येन कैश्चिदुक्तं तु सूरिभिः ॥१७॥
अन्तर्मण्डलभित्तेश्च विष्कम्भं सार्धहस्तकम् ।
तस्मात् त्रिव्यङ्गुलाधिक्याद् द्विहस्तान्तं यथाक्रमम् ॥

पञ्चानामपि सालानां विष्कम्भं परिगृह्यताम् ।।
तत्तद्विष्कम्भमानेन त्रिगुणं वा चतुर्गुणम् ॥ १९ ॥
प्राकारोदयमुद्दिष्टं स्वाष्टांशोनाप्रविस्तरम् ।
उत्तरान्तोचिता बापि कुम्भमण्ड्यान्तकोदयाः ॥२०॥
मसूरकादिवर्गाढ्याः खण्डहाभिमण्डिताः ।
ऋजुभित्तियुता वापि बुहृदार्धेन्दुशीर्षकाः ॥ २१ ॥
क्षुद्राल्पानां तु सालानां भित्तिहस्तप्रमाणतः ।
सार्धहस्तावधिर्यावत् पूर्ववद् वर्धयेत् क्रमात् ॥ २२ ॥
सोत्तरा वाजनच्छत्रशीर्षा(याः ? भाः) सालभित्तयः ।
भित्तिव्याससमोत्तुङ्गं पादार्धाधिकमेव वा ॥ २३ ॥
तदुच्चे रुद्रभागेऽप्यग्निमोक्षोऽक्षिशिवांशकैः ।
उत्त(रे?रं) बाजनाजं च क्षेपणं च यथाक्रमम् ॥ २४ ॥
ऋजुभित्तियुतं ह्येतत् खण्डहपाभिमण्डितम् ।
अधिष्ठानादिवर्गाढ्यं निर्गमोद्गमसंयुतम् ।। २५ ॥
एकद्वित्रितलोपेतं कुर्यादावृतमण्डपम् ।
अभ्यन्तरे बहिष्ठात्तु ऋजुभित्तियुता भवेत् ॥ २६ ।।
अधोभूमित्रिभागे तु द्विभागं चोर्ध्वभूमिकम् ।।
तत्पादाष्टांशहीनं वा बहित्युिन्नतं भवेत् ॥ २७ ॥
मालिकाकृतिरेवं वा महावारयुतं तु वा।
मानान्तं बाह्यभित्त्युच्चमधो भूमेः स्थलान्तकम् ॥ २८ ॥
मूलसद्मोत्तरान्तं वा प्रस्तरान्तमथापि वा।
खण्डहम्यत्तिरान्तं वा शिखरान्तोन्नतं तु वा ॥२९॥

मण्डपं द्वितलं वैकतलं वापि तदावृतम् ।
अधिष्ठानादिवर्गाढ्यं समं वाष्टांशहीनकम् ॥ ३० ॥
त्रिपादं वा विशेषेण सालाधिष्ठानतुङ्गता ।
द्विगुणं चरणोत्तुङ्गं षडष्टांशोनमेव वा ॥ ३१ ॥
उक्ष वा भूतरूपं वा कर्तव्यं सालशीर्षके ।
मूलजन्मतलं हस्तमात्रोच्चं जन्मसालतः ॥ ३२॥
प्रतिसालं तु षण्मात्रहीनं स्याच्छेषसालके ।
क्षुद्र साष्टादशाङ्गुल्यं मध्यमे मूलपादुकम् ॥ ३३ ॥
क्षपयेत्तु चतुर्मात्रैर्यावत् पञ्चान्तसालकम् ।
योजयेद् विधिनानेन स्थपतिस्तत्क्रमेण तु ॥ ३४ ॥
परिवारविमानानां मानं गर्भार्धमिष्यते ।
मूलवस्तुत्रिभागैकं मध्यं वा पादबाह्यकम् ॥ ३५ ॥
त्रिचतुष्पञ्चषट्सप्तहस्तैर्वा हर्म्यविस्तृतम् ।
अष्टौ वा परिवाराः स्युस्तथा द्वादश षोडश ॥ ३६॥
द्वात्रिंशत् परिवाराश्च हीष्यन्ते शास्त्रकोविदः ।
परिवारामरोत्सेधं युक्त्या तत्रैव योजयेत् ॥ ३७ ॥
यदुक्तं सकले बेरे तन्मानं गृह्यतां वरैः ।
सर्वलक्षणसंयुक्तं स्थानकासनमेव वा ॥ ३८ ॥
हीनविमानानामथ परिवाराश्चाष्ट वै प्रोक्ताः।
प्राकारोऽप्ये(वं?कः) स्यात् पीठपदे चार्यकः स्थाप्यः ॥
ऋषभगणाधिपकमलजमातृगुहार्याच्युताश्च चण्डेशाः।
उपपीठपदे चान्तोदश परिवारकाः स्थाप्याः॥४०॥ ।

वृषकमलजगुहहरयः पूर्ववदुदितास्तथार्यकादिपदे ।
रविग्रजवदनयमास्ते. मातृजलेशौ च दुर्गा च ॥ ४१ ॥
धनदश्चण्डः क्रमशः सूर्यपदादिष्ववामगताः।
षोडश परिवाराः स्युश्चोगे पीठे निधातव्याः॥ ४२ ॥
अन्तश्चार्यकभागादिषु वृषभाद्यास्तथा प्राग्वत् ।
ईशपदे च जयन्ते भृशभागेऽमौ च वितथे च !!४३॥
भृङ्गनृपे पितसुगले शोषे वायौ च मुख्यकेऽप्युदितौ।
चण्डश्चन्द्रः सूर्यो गजवदनः श्रीः सरस्वती चेति ॥ ४४ ॥
ता मातरश्च शुक्रो जीवो दुर्गा दितिस्तथाप्युदितिः ।
द्वात्रिंशत् परिवाराः स्थण्डिलकाख्ये तु चण्डिते स्थाप्याः॥
ब्रह्मपदं नवबाह्ये श्रीज्येष्ठोमा सरस्वती चैताः ।
साविन्द्रेन्द्रजयांशे रुद्रजये चापवत्से च ॥४६॥
आर्यादिषु च पदेषु वृषभाद्याः पूर्ववत् कथिताः ।
ईशे पर्जन्यपदे माहेन्द्रे भानुभागे तु ॥४७ ॥
सत्यान्तरिक्षकानलपूषग्रहक्षतार्तिभागे तु।
मन्धर्वे भृषभागे पितृबोधनपुष्पदन्तवरुणेषु ।। ४८ ॥
'असुरे यक्षसमीरणभागे नागे च भल्लाटे ।
सोमपदे ऋभभागेऽप्युदितौ देवाः क्रमात् स्थाप्याः॥
ईशशशिनन्दिकेश्वरसुरपतयो वै महाकालः ।
दिनकरवह्निबृहस्पतिगजवदनयमाश्च भिङ्गिरिटिः॥५०॥
चामुण्डाप्यथ नितिश्चागस्त्यो विश्वकर्मा च ।
जलपतिरथ भृगुनामा दक्षः प्रजापतिर्वायुः ॥ ५१॥

दुर्गा च वीरभद्रो धनदश्चण्डेश्वरः शुक्रः ।
स्थण्डिलचण्डितभागे पण्डितजनमण्डलैरुदिताः॥
युग्मायुग्मपदे ते कुड्य(ग)ता बागताश्च पदमध्ये ।
त्रिप्राकारे पञ्चप्राकारेऽप्येवमेव भवेत् ॥ ५३ ॥
अष्टाद्याः परिवारा मध्यान्तहारयोरुदिताः।
प्रत्यग्दिङ्मुखहर्ये मित्रे वृषभस्थितिः प्रोक्ता ॥ ५४ ॥
कमलजगुहहर(य)स्ते भूधरभागार्ययोर्विवस्वति च ।
यन्मुखमीश्वरभवनं तन्मुखमेवोदितं तेषाम्॥ ५५॥
शिष्टा हाभिमुखाः पूर्वोक्तपदे निधातव्याः।
प्राक्प्रत्यङ्मुखमुक्षा देवाभिमुखो न वाभिमुखः॥५६॥
अवागुत्तरदिशि मुखिनौ चण्डेशेभाननौ च मतौ।
प्रासादमण्डपसभाशालाकारााण कार्याणि ।। ५७ ॥
परिवारविमानानि सर्वाण्यङ्गानि युक्तिवशात् ।
मध्यान्तहारयोरेव मालिकापङ्किरिष्यते ॥ ५८ ॥
एकद्वित्रिचतुर्भूमियुक्ता वा पञ्चभूमिके।
भित्तेरुपरि भित्तिः स्यात् पादः पादोपरि स्मृतः॥ ५९ ।।
भित्तेरुपरि पादो वा पादोपरि न भित्तिका। .
कूटकोष्टादियुक्ता वा जलभित्तिरलङ्कृता ॥ ६० ॥
मण्डपाकृतियुक्ता वा शालाकारसभान्विता ।
भक्तिमानं तथा पादायामं संक्षिप्य वक्ष्यते ॥ ६१॥
मूलधाम्नस्तुत्तरान्तमुपानाद्युन्नतं क्रमात् ।
सप्तभागैः समं कृत्वा यंशं मसूरकोन्नतम् ।। ६२॥

पादायामं तु पञ्चांशं पादं सर्वाङ्गसंयुतम् ।
अथवा पादमानं तु नवभागैर्विभाजयेत् ॥ ६३ ॥
अधिष्ठानं द्विभागं स्याञ्छेषं पादोदयं भवेत् ।
साहिहस्तमारभ्य षषडङ्गलवर्धनात् ॥६४ ॥
षड्रस्तान्तं समुत्सेधं स्तम्भं त्रिःपञ्चसङ्खयया ।
भित्त्यभ्यन्तरतस्तावदेवं तस्या विशालता ॥६५॥
भक्त्यायामं च तावत् स्यात् क्षुद्रे महति मन्दिरे ।
षडङ्गलात् समारभ्य वाङ्गलाङ्गलवर्धनात् ॥ ६६॥
विंशन्मात्रावधिर्यावत् पादविष्कम्भमिष्यते ।
पादोच्चार्धमधिष्ठानं पडष्टांशोनमेव वा ।। ६७॥
पादोदयत्रिभागैकं चतुर्भागैकमेव वा ।
पादबन्धमधिष्ठानं चारुबन्धमथापि वा ॥ ६८॥
पादोनमप्यलङ्कारं प्रस्तरस्याप्यलङ्कतम् ।
पूर्वोक्तेन प्रकारेण युक्त्या तत्रैव योजयेत् ॥६९॥
खलूरिका मनुष्याणां वासेष्वेवमुदीरिताः।
प्रथमावरणाद् यावत् त्रिप्राकारान्तमावृतिः॥७॥
यथेष्टदिशि हि द्वारं युक्त्या युक्तं नृणां मतम् ।
परिवारविमानानि तत्तदुक्तपदे कमात् ।। ७१ ॥
आर्यात् पूर्वोक्तनीत्या तु प्रासादाभिमुखान्यपि।
नृत्तमण्डपपीठादि परिवाराद् बहिः पुरः ॥७२॥
स्नानार्थ मण्डपं वापि नृत्तमण्डपमेव वा।
परिवारालयान्तर्वा कर्तव्यं स्वप्रमाणतः ॥ ७३ ॥

गर्भगृहार्धेन समौ पीठव्यासोच्छयौ मतौ।
एकद्वित्रिकरव्यासोत्सेधं वा बलिविष्टरम् ॥ ७४ ।।
गोपुरात्तु बहिः पीठं प्रासादार्धन निर्गमम् ।
तत्सम वा त्रिपाद वा निर्गमं बलिविष्टरम् ॥ ७५॥
पञ्चानामपि सालानामारात् पैशाचमग्रतः।
पैशाचपीठप्रासादमध्ये च बलिविष्टरम् ॥ ७६॥
पीठोत्सेधे षोडशभागे भागेन जन्म स्यात् ।
जगती चतुरंशेन कुर्यात् कुमुदं त्रिभिर्भागैः ॥ ७७ ॥
भागेनोपरि पढें कण्ठं कुर्यात् त्रिभागेन ।
एकेनोपरि कम्पं यशं स्याद् वाजनं चोर्ध्वं ॥ ७८ ॥
तदुपरि वाजनमेकं तड्यासार्धं त्रिपादमुपरिदलम् ।
पद्मत्रिभागमूचे कर्तव्या कर्णिका मध्ये ॥ ७९ ॥
तस्याध कमलोच्चं वार्डोच्चं कणिकायास्तु ।
मध्ये भद्रयुतं बाभद्रं वा सोपपीठं वा ॥ ८० ॥
नानाधिष्ठानानामाकृतयो वा यथा तथाप्युक्ताः ।
एवं पीठालङ्कृतमुदितं प्रवरैः पुरातनैर्मुनिभिः ॥ ८१ ॥
वृषभस्याग्रतः कुर्यात् प्रासादाप्रमाणतः ।
ध्वजस्थानं तदने तु तन्नीत्वा त्रिशिखालयम् ॥ ८२ ।।
एते वृषादयः सर्वे चान्तर्वामे तु गोपुरात् ।।
मध्यादिसालमाश्रित्य पावके हव्यकोष्ठकम् ॥ ८३ ॥
अभिगोपुरयोर्मध्ये धनधान्यगृहं भवेत् ।
याम्ये मज्जनशाला स्यात् तत्रस्थं पुष्पमण्डपम् ॥ ८४॥

नैर्ऋतिस्थानमाश्रित्य कुर्यादायुधमण्डपम् ।
वरुणे वायुदेशे तु शयनस्थानमिष्यते ॥ ८५ ॥
सौम्यायां तु प्रकर्तव्यं धर्मश्रवणमण्डपम् ।
ईशे वापी च कूपं स्यादापवत्सपदाश्रितम् ॥ ८६ ॥
ईशगोपुरयोर्मध्ये वाद्यस्थानं प्रकीर्तितम् ।
आरादीशे विमानस्य स्थानं चण्डेश्वरस्य वा ॥ ८७ ।।
पूर्वोक्तस्थानदेशे वा कर्तव्यं भवनं बुधैः ।
शक्तिस्तम्भं पीठात् पुरतो विद्याद् विमानमानेन ॥ ८८॥
क्षुद्राणां द्विगुणोदयमल्पानां तत्समं विद्यात् ।
मध्यविमानानामपि तुङ्गाध वा त्रिपादोच्चम् ॥ ८९ ॥
उदयत्रिभागमुदितं वार्ध वोत्कृष्टहाणाम् ।
हस्तं षोडशमात्रं द्वादशदशमात्रकं विपुलम् ॥ ९० ॥
मण्डीकुम्भयुतं तत् फलकोऽयं भूतमुक्षा वा ।।
शैलं दारुमयं वा वृत्तं वाष्टाश्रकं द्विरष्टाश्रम् ॥ ९१ ॥
वेशस्थानं वापी कृपारामौ च दीर्घिका चैव ।
सर्वत्र सम्मतं स्यान्मठभुक्तिनिकेतनं चापि ॥ ९२ ॥
नान्तर्मण्डलमथ वा चान्तहार तथैकसालं चेत् ।
अन्तर्हारा मध्यमहारा मर्यादिभित्तिश्च(?) ॥ ९३ ॥
त्रिप्राकारेऽप्युदिताः पञ्चयुताः पञ्चसालाः स्युः ।
एषां प्राकाराणामुपरि वृषाः स्युः सपङ्क्तिकाः परितः ॥
शक्तिस्तम्भात् पुरतस्त्रिचतुःपञ्चान्तरालयं नीत्वा ।
गणिकागृहमथ पार्श्वये तु साम्बाहिकासहितम् (2) ॥१५॥

प्राकारबहिः परितो वासं परिवारकाणां तु ।
दासीनामपि तहत् पुरतो वा वासमुद्दिष्टम् ॥ ९६ ॥
यमदिशि गुरुमठमुदितं पूर्वस्मिन् वाप्यवाग्वदनम् ।
शेषमनुक्तं सर्व कुर्यात् राजोपचारेण ॥ ९७ ॥
विष्णुधिष्ण्येऽहमद्यापि वक्ष्यामि परिवारकम् ।
प्रमुखे वैनतेयश्च वह्नौ गजमुखालयम् ।। ९८ ॥
यमे पितामहः सप्त मातरः पितरीरिताः ।
गुहो जलेशे वायव्ये दुर्गा सोमे धनाधिपः ॥ ९९ ॥
सेनापतिरथैशाने पीठादीनां तु पूर्ववत् ।
प्राकारोऽप्येक एवं स्यादुच्यन्ते द्वादशाधुना ॥ १.० ॥
विष्णोरभिमुखं चक्रं गरुडस्तत्प्रदक्षिणे ।
शङो वामे बहिर्वक्राचैते सकलरूपिणः ॥ १०१ ॥
सूर्याचन्द्रमसौ पार्श्वे गोपुरस्यान्तराननौ ।
वह्रौ पचनगेहं स्याच्छेषं पूर्ववदाचरेत् ॥ १०२ ॥
मध्यान्तर्हारयोरेव परिवारास्तु षोडश ।
मण्डपस्याग्रतः कुर्यात् पक्षिराजं तु पीठकम् ।। १०३ ॥
लोकेशाः क्रमशः स्थाप्यास्तत्तदंशे शिवं विना ।
आदित्यश्च भृगुश्चैवमश्विनौ च सरस्वती ।। १.४ ॥
पद्मा च पृथिवी चैव मुनयः सचिवस्तथा ।
द्वारपालकमध्यादिष्वन्तराले तु कीर्तिताः ॥ १०५ ॥
द्वात्रिंशत्परिवारांश्च युक्त्या तत्रैव योजयेत् ।। १०५ ॥

 चण्डप्रचण्डरथनेमिसपाञ्चजन्य-
  दुर्गागणेशरविचन्द्रमहानुभावाः।
 सर्वेश्वरः सुरपतिश्च तथा दशैते
  प्राकारपञ्चमुखगोपुरकल्पनीयाः ॥ १०६३ ॥
वृषस्य लक्षणं सम्यक् संक्षिप्येह प्रवक्ष्यते ॥ १०७ ॥
द्वारलिङ्गसमं श्रेष्ठ चतुरंशविहीनकम् ।
मध्यमं त्रिद्विभागोचं कन्यसं वृषभोदयम् ॥ १०८ ॥
गर्भाध कन्यसं नालीगेहतुल्यं वरोदयम् ।
तदन्तरेऽष्टभागे तु नवमानमुदीरितम् ॥ १०९ ॥
एकादिनवहस्तान्तं कनिष्ठादित्रयं त्रयम् ।
पञ्चाशदंशकं तुङ्गमेकांशमात्रमीरितम् ॥ ११० ॥
पश्चाष्टाङ्गलमायामं तन्मानमधुनोच्यते ।
मूर्भस्तु गलपर्यन्तं दशमात्रं ततस्त्वधः ॥ १११॥
ग्रीवोच्चमष्टमात्रं स्यादुरोन्तं षोडशाङ्गुलम् ।
ऊरुदैर्ध्य च षण्मानं जानुमात्रं द्विमात्रकम् ॥ ११२ ॥
जङ्घादीर्घ षडङ्गुल्या खुरं कोलकमुच्यते ।
शृङ्गान्तरं द्विमानं स्याश्छृङ्गदैर्घ्य द्विकोलकम् ॥ ११३ ॥
मूलव्यासं त्रिभागेन शृङ्गाग्रं तु हिमात्रकम् ।
ललाटं नवमात्रं स्यान्मुखव्यासं शराङ्गुलम् ॥ ११४ ॥
उत्सेधं तत्समं नेत्रायामं द्वयङ्गुलमीरितम् ।
सार्धाङ्गलं तदुत्सेधं नेत्रमध्यान्मुखायतम् ॥ ११५ ॥

वसुमात्रं ततः पृष्ठं ग्रीवान्तं तु षडङ्गलम् ।
नेत्रमध्याल्ललाटोच्चं चतुर्मात्रं प्रकीर्तितम् ॥ ११६॥
नेत्रात् कर्णान्तरं तावत् कर्णायाम शराङ्गलम् ।
कर्णमूलं द्विमानं स्याद् भागं कर्णस्य मध्यमम्॥११७ ॥
अग्रमङ्गलविस्तारं घनमर्धाङ्गलं भवेत् ।
माणं सार्धाङ्गुलायाममङ्गुलं गाढविस्तृतम् ॥ ११८ ॥
अङ्गलं नासिकातुङ्गमास्यं पञ्चाङ्गलायतम् ।
उत्तरोष्ठं त्रिमात्रोच्चमधरोष्ठं हिमात्रकम् ॥ ११९ ॥
जिह्वायामविशालोच्चं त्रिद्वयेकाङ्गुलमीरितम् ।
ग्रीवाव्यासं दशाङ्गल्या मूलं द्वादशमात्रकम् ॥ १:
मूलेऽग्रे च धनं पृष्ठे ग्रीवस्याष्टषडङ्गलम् ।
ककुत् षडङ्गलव्यासमुत्सेधं तु तदर्धकम् ।।१२१ ॥
ग्रीवस्याग्रविशालं तु द्विमानं युक्तितो न्यसेत् ।
ककुदस्तु शरीरोच्चं त्रिःषडङ्गलमीरितम् ॥ १२२॥
द्विःसप्तमात्रकं पृष्ठे व्यासं द्वादशमात्रकम् ।
अपरोरुविशालं तु दशाष्टचतुरङ्गुलम् ॥१२३ ॥
पञ्चाङ्गुलं तदायामं जानुदेशं द्विमात्रकम् ।
जङ्घादैर्घ्य शराङ्गुल्या व्यङ्गुलं स्याद् विशालकम् ॥१२४ ॥
खुरोत्सेधं त्रिमात्रं स्यात् पुच्छमूलं तथैव च ।
सार्धाङ्गलं तु पुच्छाग्रं जङ्घान्तं तस्य लम्बनम् ॥ १२५॥

मुष्कायामविशालं तु त्रिद्विमात्रं यथाक्रमम् ।
शेफायामं त्रिमात्रं स्यादुदरादङ्गुलं घनम् ॥ १२६ ॥
ऊरुमूलविशालं तु चतुरङ्गलमग्रतः ।
जङ्घाने तु द्विमानं स्याच्छेषं युक्तिवशान्नयेत् ॥ १२७ ॥
स्थितं वा शयितं वापि यथा योग्यं तथाचरेत् ।
सुधालोहैः (फलै?परै)व्यैर्यथा योग्यं तथा चरेत् ॥ ४२८॥
धनं वाप्यधनं वापि लोहजं युक्तितो नयेत् ।
सकलस्य तु यन्मानं तन्मानं वृषभोदयम् ॥१२९ ॥
किाञ्चन्न्यूनीधिकं कार्य सर्वदोषसमुद्भवम् ।
तस्मात् परिहरेद् विद्वान् सर्वलक्षणसंयुतम् ॥ १३० ॥
 द्वारलिङ्गसमं वृषभं वरं
  मध्यमं चतुरंशविहीनकम् ।
 द्वित्रिभागसमोदयमीरितं ।
  कन्यसं त्रिविधं मुनिभिर्वरैः ॥ १३१॥

इति मयमते वस्तुशास्त्रे सन्धिकर्मविधानो नाम

त्रयोविंशोऽध्यायः ।


अथ चतुर्विशोऽध्यायः ।

अधुना गोपुराणां तु लक्षणं वक्ष्यते क्रमात् ।
क्षुद्राल्पमध्यमुख्यानां हाणां स्वप्रमाणतः ॥ १ ॥
मूलप्रासादविस्तारे सप्ताष्टनवभागिके ।
दशैकादशभागे तु तत्तदेकांशहीनकम् ॥ २॥

द्वारशोभादिविस्तारं गोपुरान्तं यथाक्रमम् ।
क्षुद्राल्पयोः समुद्दिष्टं मध्यानां प्रविधीयते ॥ ३ ॥
मूलधाम्नस्तु विस्तारे चतुष्पञ्चषडंशके ।
सप्ताष्टांशे च भागोनं गोपुरान्तं यथाक्रमम् ॥ ४ ॥
द्वारशोभादिविस्तारं पञ्चधा परिकीर्तितम् ।
त्रिभागैकांशमध्यं च द्विभागं स्यात् त्रिभागिके ॥ ५ ॥
चतुर्भागे त्रिभागं तु पश्चांशे चतुरंशकम् ।
द्वारशोभादिविस्तारं गोपुरान्तं क्रमेण तु ॥ ६ ॥
उत्तमानामिदं प्रोक्तं हस्तैरप्यथ वक्ष्यते ।।
द्विहस्तादि द्विरष्टान्तमेकारनिविवर्धनात् ।। ७ ॥
एकैकं त्रित्रिधा मानं हारशोभादिपञ्चसु ।।
त्रिहस्तादेकत्रिंशान्तं द्विद्विहस्तविवर्धनात् ॥ ८ ॥
प्रोक्तं त्रिः पञ्चधा मानं द्वारशोभादिपञ्चके ।
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।। ९ ॥
सप्तत्रिंशत्करं यावत् पञ्चपतिप्रमाणकम् ।
शोभादिगोपुराणां च विस्तारं परिकीर्तितम् ॥ १० ॥
द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके ।
गोपुरेण तु पञ्चैते हारशोभादिपञ्चसु ॥ ११ ॥
अथवा हस्तमानेन विस्तारं परिगृह्यताम् ।
त्रिपञ्चसप्तनन्दैकादशारनैर्विवर्धनात् ॥ १२ ॥
पश्चमानं द्विरनिभ्यां पञ्चस्वेकस्य संमतम् ।
पञ्चसप्तत्रिस्न्येकादशत्रयोदशमानतः ॥ १३ ॥

प्रथमावरणे हारशोभाव्यासस्तु पञ्चधा ।
त्रिपश्चाद्या त्रयोविंशद् द्वारशालाविशालता ॥ १४ ॥
पश्वपञ्चकराद् यावत् त्रयस्त्रिंशत्करान्तकम् ।
द्वारप्रासादविस्तारं पञ्चधा परिकीर्तितम् ॥ १५ ॥
पश्चत्रिंशत्कराद् यावत् त्रिचत्वारिंशदन्तकम् ।
द्वारहर्म्यस्य विस्तारं पञ्चभेदमथोच्यते ॥ १६ ॥
नवपञ्चकराद् यावत् त्रिपञ्चाशत्करान्तकम् ।
पञ्चधा विपुलं प्रोक्तं गोपुरस्य मुनीश्वरैः ॥१७॥
चक्रवर्तिमहाराजवेश्मन्यप्येवमूह्यताम् ।।
सार्ध त्रिपादं द्विगुणं त्र्यंशैकयंशमायतम् ॥ १८॥
शोभादीनां तु पञ्चानां हाराणामुदितं ततः ।
तेषामेवं क्रमाद् व्यासादुत्सेधं पृथगुच्यते ॥१९॥
सप्तांशे च दशांशं च चतुरंशे षडंशकम् ।
सप्तभागे चतुर्भागं त्रित्रिभागे तु पञ्चभिः ॥ २० ॥
द्विगुणं तु यथासंख्यं द्वारायतनतुङ्गता ।
गोपुरस्य तु विस्तारं त्रिभागादेकभागिकम् ॥ २१ ॥
चतुर्भागैकभागं च पञ्चभागविभागिकम्।
निर्गमं गोपुराणां तु प्राकाराद् भित्तिबाह्यतः॥ २२॥
मूलं सार्ध तु पादोनद्विहस्तं तु द्विहस्तकम् ।
तत्चषडङ्गुलैनन्दमात्रैर्दादशमात्रकैः ॥ २३ ॥
वृड्या पञ्चकरान्तं तु सप्तान्तं तु नवान्तकम्।
द्वारं त्रिःपञ्चधा मानमेकैकं तु पृथक् पृथक् ॥ २४ ॥

क्षुद्रे मध्ये वरे द्वारविस्ताराः परिकीर्तिताः।
तत्तद्वैपुल्यवशतस्तत्तदुत्सेधमुच्यते ॥ २५॥
पञ्चांशेभ्यश्च सप्तांशं सप्तांशेभ्यो दशांशकम् ।
द्विगुणार्धाधिकं पादाधिकं पञ्चोच्छ्रयाः स्मृताः ॥ २६ ॥
मूलवस्तु निरीक्ष्यैव पादाधिष्ठानतुङ्गता।
चतुष्पञ्चर्तुसप्ताष्टनन्दपतीशभानुषु ॥ २७ ॥
भागेष्वेकैकभागोनं स्वाधिष्ठानान्ततुङ्गकम् ।
शेषं तदुपपीठं स्यात् पादबन्धं मसूरकम् ॥२८॥
प्रासादस्तम्भमानं वा वसुभागोनमेव वा ।
नन्दपतयंशहीनं वा गोपुरस्तम्भतुङ्गकम् ।। २९ ॥
छेदयेत् तदधिष्ठानं होमान्तं खातपादकम् ।
उत्तरान्तं समुत्सेधं तदर्ध द्वारविस्तृतम् ॥ ३० ॥
प्रवेशदक्षिणे गर्भमारूढे भित्तिके भवेत् ।
श्रीकरं रतिकान्तं च कान्तविजयमेव च ॥ ३१ ॥
विजयविशालकं चैव विशालालयमेव च।
विप्रतीकान्तं श्रीकान्तं श्रीकेशं च तथा पुनः॥३२॥
केशविशालकं स्वस्तिकं दिशास्वस्तिकमेव च ।
मर्दलं मात्रकाण्डं च श्रीविशालं चतुर्मुखम् ॥ ३३॥
एते पञ्चदश प्रोक्ता गोपुरस्याभिधानकाः ।
एंकादिपञ्चभूम्यन्तं शोभाद्यल्पप्रमाणकम् ॥ ३४ ॥
द्वितलादि षट्तलान्तं मध्यमक्रममुच्यते ।
त्रितला(द्याः? त्) सप्ततलपर्यन्तं चोत्तममुच्यते ॥ ३५॥

सोपपीठमधिष्ठानं पादोच्चमुत्तरान्तकम्।
शेषं तत्स्थूपिपर्यन्तं भागमानं विधीयते ॥ ३६ ।।
सपादभागमश्चोच्चं कन्धरोच्चं तदंशकम् ।
सत्रिपादहिभागं तु शिरःशेषं शिखोदयम् ॥ ३७ ॥
एवमेकतलं प्रोक्तं द्वितले भागमुच्यते ।
उत्तरादिशिखान्तं यन्नवधा विभजेत् समम् ॥ ३८॥
सपादभागमञ्चोच्चं यंशाधं चरणायतम् ।
भागैकं प्रस्तरोत्सेधमेकांशं कन्धरोदयम् ॥ ३९ ॥
सार्धाशं शिरस्तुङ्गं शेषभागशिखोदयम् ।
एवं द्वितलमाख्यातं त्रितले भागमुच्यते ॥ ४०॥
स्थूप्यन्तमुत्तरान्तं च कृत्वोच्चं द्वादशांशकम् ।
सपादांशं कपोतोच्चं यंशाध चरणायतम् ॥ ४१ ॥
भागैकं प्रस्तरोत्सेधं द्विभागं पाददैय॑कम् ।
त्रिपादं तत्कपोतोच्चमंशं ग्रीवोदयं भवेत् ॥ ४२ ॥
सार्धव्यंशं शिरस्तस्माच्छेषं स्थूप्युच्छ्रयं भवेत् ।
एवं त्रितलमाख्यातं चतुर्भीममथोच्यते ॥ ४३ ॥
उत्तरादिशिखान्तं यन्मानमष्टादशांशकम् ।
सत्रिपादांशकं मञ्चं त्रिभागं तलिपायतम् ॥ ४४ ॥
सार्धाशं प्रस्तरोच्चं स्याद् व्यंशं स्यात् स्तम्भदैय॑कम् ।
मश्चमंशं गलं भागं त्रिभाग शिखरोदयम् ॥ ४५ ॥
शेषभागं शिखामानं पञ्चभौममथोच्यते ।
स्थूप्यन्तमुत्तरान्तं च त्रयोविंशतिभागिकम् ॥ ४६ ॥

द्विभागं प्रस्तरोच्चं स्यात् ज्यशार्ध चरणायतम् ।
पादोनाशकं मञ्चं पादायामं त्रियशकम् ॥ ४७ ॥
सार्धाशमूर्ध्वमञ्चोच्चं द्वयंशाध पाददैर्घ्यकम् ।
सपादांशं कपोतोच्चं द्वयंशं स्यात् तलिपायतम् ॥ ४८ ॥
प्रस्तरोच्चं तु भागेन कन्धरं भागमिष्यते ।
द्वयंशाध शिखरोत्सेधं शेषं स्थूप्युच्छ्रयं भवेत् ॥ ४९ ।।
उत्तरादिशिखान्तं स्यादेकोनत्रिंशदंशकम् ।
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशकैः॥ ५० ॥
पादोनद्वयंशक मञ्चं व्यंशाध पाददैर्ध्यकम् ।
सत्रिपादांशकं मञ्चं त्रिपादं तलिपायतम् ॥ ५१ ॥
सार्धाशं प्रस्तरोत्सेधं द्वयंशार्धं पाददैर्ध्यकम् ।
सपादांशं कपोतोञ्चमूर्ध्वभागं हिभागतः ॥ ५२ ॥
प्रस्तरोच्चं तु भागेन कन्धरं तत्समं भवेत् ।
सायंशं शिरस्तस्माच्छेषभागं शिखोदयम् ॥ ५३ ॥
एवं तु षट्तलं प्रोक्तं सप्तभौममथोच्यते।
उत्तरादिशिखान्तं यन्मानं षट्त्रिंशदंशकम् ॥ ५४ ॥
मञ्च साङ्घिद्वयं सार्धवेदांशं पाददैर्ध्यकम् ।
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशकम् ॥ ५५ ॥
सत्रिपादांशकं मञ्चं व्यंशार्ध चरणायतम् ।
पादोनद्वयंशमञ्चोच्चं त्रिपादं पाददैर्घ्यकम् ।। ५६ ॥
सार्धाशं प्रस्तरोच्चं तु मंशार्ध तलिपायतम् ।
सपादभागमञ्चोच्चमूर्ध्वपादं द्विभागिकम् ॥ ५७ ।।

कपोतोच्चं तु भागेन तत्सम कन्धरोदयम् ।
सत्रिपादाश्विनीभागं शिरःशेष शिखोदयम् ॥ ५८ ॥
एवं भागानि कर्तव्यान्युर्वीसंख्याक्रमेण तु । -
विस्तारे पञ्चभागे तु नालीगेहं त्रियंशकम् ॥ ५९ ॥
शेषं तु भित्तिविष्कम्भमेकभूमेर्विधीयते ।
विस्तारे सप्तभागं स्याद् गर्भगेहं युगांशकम् ।। ६. ॥
शेषं तु भित्तिविष्कम्भमेकांशं कूटविस्तृतम् ।
कोष्ठकं ज्यशकं तारे पञ्चांशं स्यात् तदायते ॥ ६१॥
कूटकोष्ठकयोर्मध्ये पञ्जरादिविभूषितम् ।।
एवं द्वितलमुद्दिष्टं त्रितलस्य विधीयते ॥ २ ॥
विस्तारे नवभागे तु नालीगेहं त्रियंशकम् ।
गृहपिण्ड्यलिन्द्रहारा भागेन परिकल्पयेत् ॥ ६३ ॥
कूटकोष्ठादिसर्वाङ्गं पूर्ववत् परिकल्पयेत् ।
शेषं तु भित्तिविष्कम्भमेकांशं कूटविस्तृतम् ॥ ६४ ॥
शालायामं त्रिभागं स्यादेकांशं लम्बपञ्जरम् ।
हाराभागमथार्ध स्यादायामे कोष्ठकायतम् ॥ ६५ ॥
पञ्चाशं वा षडंशं वा ऊर्श्वे सप्तांशविस्तृतम् ।
कूटमंशं द्विभागेन शालायामं द्विभागिकम् ॥ ६६ ॥
हारायां क्षुद्रनीडं तु अर्धभागमिति स्मृतम् ।
शालायामं तु पञ्चांशमायामे प्रविधीयते ॥ ६७ ॥
एवं त्रितलमाख्यातं शेषमूह्यं विचक्षणैः ।
तारे पङ्क्तयंशके नालीगेहं तत्रिभिरंशकैः ॥ ६८ ।।

सार्धाशं भित्तिविष्कम्भमेकभागमलिन्द्रकम् ।
एकांशं खण्डहर्म्य स्यात् कूटकोष्ठादि पूर्ववत् ॥ ६९ ॥
मुखेऽमुखे महाशाला पञ्चाशं च षडंशकम् ।
सर्वावयवसंयुक्तं चतुर्भोममिदं वरम् ॥ ७० ॥
तारे रुद्रांशके नालीगेहं तबिभिरंशकैः ।
द्विभागं भित्तिविष्कम्भमेकभागमलिन्द्रकम् ॥ ७१ ॥
एकांशं खण्डहवें स्याच्छेषं पूर्ववदाचरेत् ।
एवं पञ्चतलं विद्यात् षट्तलं चाधुनोच्यते ॥ ७२ ॥
विपुले द्वादशांशे तु नालीगेहं युगांशकम् ।
द्विभागं भित्तिविष्कम्भमंशेनान्धारकं भवेत् ॥ ७३ ।।
अंशेन खण्डहयं स्यात् कूटकोष्ठादि पूर्ववत् ।।
तारे त्रयोदशांशे तु गर्भगेहं युगांशकम् ॥ ७४ ॥
यंशाध भित्तिविष्कम्भमेकभागमलिन्द्रकम् । ।
एकांशं खण्डहवें स्यात् कूटकोष्ठादि पूर्ववत् ॥ ७५ ॥
मुखेऽमुखे महाशाला षड्भागेन विधीयते ।
पञ्जरैर्हस्तिपृष्ठश्च पक्षशालादिभिर्युतम् ॥ ७६ ॥
नानामसूरकस्तम्भवेदीजालकतोरणम् ।
एवं सप्ततलं प्रोक्तं गोपुरं सार्वदेशिकम् ॥ ७७ ॥
मूलद्वारस्य विस्तारे पञ्चभागेन हीनकम् ।
चतुर्भागैकहीनं वोपरिष्टाद् द्वारविस्तृतम् ॥ ७८ ।।
उपर्युपरि वेशं च मध्यपादोत्तरैयुतम् ।
गर्भागारे तु सोपानं ह्युपर्युपरि विन्यसेत्॥ ७९ ॥

चतुष्कर्णे तु सोपानमुपपीठे प्रशस्यते।
यथायुक्ति यथाशोभं तथा योज्यं विचक्षणैः ॥ ८ ॥
गोपुराणामलङ्कारं प्रत्यकं वक्ष्यतेऽधुना ।।
मण्डपाभा यथा द्वारशोभा तत्र प्रकीर्तिता ॥ ८१ ॥
दण्डशाला यथा द्वारशाला तत्र विधीयते।
प्रासादाकृतिवद् द्वारप्रासाद प्रोच्यते बुधैः॥ ८२ ॥
मालिकाकृतिवद् द्वारहवें तु प्रोच्यते बुधैः ।
सशालाकृतिसंस्थान द्वारगोपुरमिष्यते ॥ ८३ ॥
सर्वेषु गोपुरं कुर्याद् यथायुक्ति विशेषतः ।
श्रीकरस्याप्यलङ्कारं प्रवक्ष्याम्यनुपूर्वशः ॥ ८४ ॥
विस्तारद्विगुणं वापि पादोनद्विगुणायतम् ।
पञ्चसप्तनवांशं तु विस्तारे प्रविधीयते ॥ ८५ ॥
विस्तारांशप्रमाणेन दैर्ध्यभागांश्च कल्पयेत् ।
एकद्वित्रितलोपेतं सर्वावयवसंयुतम् ॥ ८६ ॥
स्वस्तिकाकृतिकं नासी सर्वत्र प्रविधीयते ।
मुखेऽमुखे महानासी वंशनासी द्विपार्श्वयोः ॥ ८७ ॥
शिरःक्रकरकोष्ठं वा युग्मस्थूपिसमायुतम् ।
लुपारोहिशिरो वापि मण्डपाकृतिरेव वा ॥ ८८ ॥
रतिकान्तस्य संस्थानं विस्ताराध्यर्धमायतम् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥ ८९ ।।
शालाकारशिरस्तस्मिन् षण्णासी मुखपृष्ठयोः ।
सार्धकोटिसमायुक्तं युग्मस्थूपिसमायुतम् ॥ १० ॥

अन्तः पादोत्तरैर्युक्तं मध्यवेशनसंयुतम् ।
कान्तविजयसंस्थानं तारत्रिद्व्यंशमायतम् ॥ ९१ ॥
पूर्ववद् भूमिभागं च कूटकोष्ठादि पूर्ववत् ।
अन्तः पादोत्तरैर्युक्तं नानाङ्गैः समलकृतम् ॥ ९२ ॥ .
शिखरे च मुखे पृष्ठे षण्णास्यः पार्श्वयोईयोः ।
सभाकारशिरस्तस्मिन्नयुग्मस्थूपिकान्वितम् ॥ ९३ ॥
द्वारशोभात्रयं प्रोक्तं द्वाराङ्गं मुखशोभितम् ।
विजयविशालसंस्थानं विस्तारहिगुणायतम् ॥ ९४ ॥
सपादं वाथ सार्ध वा पादोनद्विगुणायतम् ।
सप्तनन्दशिवांशैश्च तलं द्वित्रिचतुष्टयम् ॥ ९५ ॥
सालिन्द्रे त्रिचतुर्भामौ चतस्रो मुखपट्टिकाः ।
मुखे पृष्ठे महानासी सार्धकोटि सभद्रकम् ॥ ९६ ॥
पार्श्वयोः पञ्जरैर्युक्तं शालाकारशिरःक्रियम् ।
अयुग्मस्थूपिकोपेतं सर्वावयवसंयुतम् ॥ ९७ ।।
विशालालयसंस्थानं पादोनद्विगुणायतम् ।
पूर्ववद् भूमिभागं च कूटकोष्ठाद्यलङ्कृतम् ॥ ९८ ॥
अर्धकोटिसभद्रं स्याद् भद्रनासी मुखेऽमुखे ।
चतस्रः पार्श्वयो स्यः शालाशिखरसंयुतम् ॥ ९९ ॥
अयुग्मस्थूपिकोपेतं शेषं पूर्ववदाचरेत् ।
विप्रतीकान्तसंस्थानं त्र्यंशे द्वयंशाधिकायतम् ॥ १०॥
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ।
पूर्ववद् भूमिभागं च चतुर्दिग्गतभद्रकम् ॥ १०१ ॥

चतस्रः शिखरे नास्यः शिरो भद्रसमन्वितम् ।
अन्तःपादोत्तरैर्युक्तमयुग्मस्थूपिकान्वितम् ॥ १.२॥
द्वारशालात्रयं प्रोक्तं सर्वाङ्गं परिमण्डितम् ।
श्रीकान्तस्य च संस्थानं विस्ताराध्यर्धमायतम् ॥ १०३ ॥
नन्दपतिशिवांशैश्च त्रिचतुष्पञ्चभूमयः ।
अन्तःपादोत्तरैर्युक्तमन्धाराद्यैरलङ्कतम् ॥ १.४॥
द्वारस्योऽन्तरे रङ्गं परिभद्रसमन्वितम् ।
मुखेऽमुखे महानासी शालाकारशिरो भवेत् ॥ १०५ ।।
अर्धकोटिसमायुक्तं चतुष्पञ्जरशोभितम् ।
श्रीकेशस्य तु संस्थानं तारत्रिभागमायतम् ॥
पूर्ववद् भूमिभागं च द्वारे निर्गमकुट्टिमम् ।
सान्धारं कूटकोष्ठादिसर्वावयवसंयुतम् ॥ १०७॥
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कतम् ।
अन्तःपादोत्तरैर्युक्तं मध्ये वारणशोभितम् ॥ १०८॥
मुखेऽमुखे महानासी शालाकारशिरःक्रियम् ।
पार्श्वयोर्वेदिनारयः स्युः सर्वावयवशोभितम् ॥ १.९ ॥
स्वस्तिकाकृतिवन्नासी सर्वत्र परिशोभिता ।
नन्द्यावर्तगवाक्षादिजालकायैर्विचित्रितम् ॥ ११० ॥
केशविशालसंस्थानं विस्ताराध्यर्धमायतम् ।
पूर्ववद् भूमिभागं च मध्यवारणशोभितम् ॥ १११॥
कूटकोष्ठाद्यलङ्कारं पूर्ववत् परिकल्पयेत्।
मुख पृष्ठे द्विपार्श्वे तु महानासीचतुष्टयम् ॥ ११२।।

सभाकारशिरस्तस्य मुखे पृष्ठे द्विपार्श्वयोः ।
अयुग्मस्थूपिकायुक्तं द्वारप्रासादकत्रयम् ॥ ११३ ॥
स्वस्तिकस्य तु संस्थानं विस्तारद्विगुणायतम् ।
पङ्क्तिरुद्रार्कभागैस्तु वेदपञ्चर्तुभूमयः ॥ ११४ ॥
अन्तः पादोत्तरैर्युक्तं भूमिभागं च पूर्ववत् ।
कूटकोष्ठादिसर्वाङ्गैरन्धाराद्यैरल ङ्कतम् ॥ ११५ ॥
सभाशिखरसंयुक्तं स्वस्तिकाकृतिनासियुक् ।
अष्टनासि सभाग्रे तु अयुग्मस्थूपिकान्वितम् ॥ ११६ ॥
दिशास्वस्तिकसंस्थानं विस्तारद्विगुणायतम् ।
पूर्ववद् भूमिभागं च कूटकोठाद्यलकतम् ।। ११७ ॥
अन्धार्यन्धाग्हाराङ्गं खण्डहाभिमण्डितम् ।
मुखेऽमुखेऽतिभद्रांशं शिरश्चायतमण्डलम् ॥ ११८ ॥
महानासिचतुर्युक्तं चतुष्पञ्जरशोभितम् ।
अन्तःपादोत्तरैयुक्तं सर्वावयवसंयुतम् ॥ ११९ ॥
अनुक्तं पूर्ववत् सर्वमयुग्मस्थूपिकान्वितम् ।
पर्दलस्य तु संस्थानं विस्ताराद्विगुणायतम् ॥ १२० ॥
पूर्ववद् भूमिभागं च कूटकोष्ठाद्यलङ्कृतम् ।
परे पृष्ठे सभाग्रं स्याद् विस्तारव्यंशनिर्गमम् ॥ १२१॥
शालाकारशिरोयुक्तं क्षुद्रनासीविभूषितम् ।
मुख पृष्ठे महानासी चतुप्पञ्जरशोभितम् ॥ १२२ ॥
अन्तः पादोत्तरैर्युक्तं द्वारहवें त्रिधोदितम् ।
मात्राकाण्डस्य संस्थानं विस्तारद्विगुणायतम् ॥ १२३

रुद्राकत्रयोदशांशैः पञ्चपट्सप्तभूमयः ।
पूर्ववद् भूमिभागं च कूटकोठादि पूर्ववत् ॥ १२४ ॥
अन्तः पादोत्तरैर्युक्तं चतुर्दिग्गतभद्रकम् ।
गृहपिण्ड्यलिन्द्रहाराभिण्डितं खण्डहर्म्यवत् ॥ १२५ ॥
शालाकारशिरः कुर्यान्महानासी मुखेऽमुखे ।
पार्श्वयोः क्षुद्रनास्यश्च यथायुक्त्या प्रयोजयेत् ॥ १२६ ॥
श्रीविशालस्य संस्थानं पञ्चांशे वंशमायतम् ।
पूर्ववद् भूमिभागं च मूलतः ऋकरीकृतम् ॥ १२७ ॥
शिरः क्रकरकोष्ठं च सभा वा तत्र शीर्षकम् ।
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कतम् ॥ १२८ ॥
चतुर्दिक्षु महानासी क्षुद्रनासीविभूषिता ।
स्वस्तिकाकृतिवन्नास्यः सर्वत्र परिकल्पयेत् ॥ १२९ ॥
चतुर्मुखस्य संस्थानं चतुर्भागाधिकायतम् ।
पूर्ववद् भूमिभागं च दिशाभद्रकसंयुतम् ॥ १३० ॥
हारामध्ये तु कर्तव्यं कुड्यकुम्भलतान्वितम् ।
तोरणैर्जालकैवृत्तस्फुटिताद्यैरलङ्कतम् ॥ १३१ ॥
कूटैनीडैस्तथा कोष्ठैः क्षुद्रकोष्ठेविभूषितम् ।
गृहपिण्ड्यिलिन्द्रहाराभिर्मण्डितं खण्डहर्म्यवत् ॥ १३२ ॥
सभाशिरस्तु वा शालाकारं वा शीर्षकं तु तत् ।
चतुर्नासिसमायुक्तं पार्श्वे द्वे हे तु नासिके ।। १३३ ॥
उपर्युपरिकूटाद्यैः सर्वाङ्गैः समलङ्कृतम् ।।
अन्तः सोपानसंयुक्तं द्वारगोपुरक त्रिधा ॥ १३४ ॥

वर्षस्थलसमोपेतं निर्वारितलकं तु वा ।
घनाघनाङ्गयुक्तानि श्रीकरादीनि युक्तितः॥ १३५ ॥
 नानाविधस्तम्भमसूरकाणि
  नानाविधाङ्गानि सलक्षणानि ।
 नानोपपीठानि समण्डकानि(?)
  भद्राण्यभद्राणि घनाघनानि ॥ १३६ ।।
 एकादिसप्तान्ततलानि युक्त्या
  शोभादिपञ्चादशगोपुराणि ।
 शालासभामण्डपशीर्षकाणि
  प्रोक्तानि सद्मन्यमरेश्वराणाम् ॥ १३७ ॥

इति मयमते बस्तुशास्त्रे गोपुरविधानं नाम

चतुर्विशोऽध्यायः।


अथ पञ्चविंशोऽध्यायः ।

देवानां द्विजभूमीशवैश्यानां शूद्रजन्मनाम् ।
तत्तद्योग्यं यथायुक्त्या मण्डपं प्रविधीयते ॥ १॥
प्रासादाभिमुखे पुण्यक्षेत्रे बारामके शुभे ।
ग्रामादिवस्तुमध्ये च चतुर्दिक्षु विदिक्ष्वपि ॥ २ ॥
बाह्याभ्यन्तरतो वापि गृहाणां मध्यमे मुखे ।
वासार्थमण्डपं चैव यागमण्डपमेव च ॥ ३ ॥
अभिषेकादियोग्यं च नृत्तमण्डपकं तथा ।
वैवाहिकं च मैत्रं च तथोपनयनाहकम् ॥ ४॥

आस्थानमण्डपं चैव बलालोकनमण्डपम् ।
सन्धिकार्यार्हकं क्षौरं भुक्तिकर्मसुखान्वितम् ॥ ५ ॥
तेषां कमेण नामानि वक्ष्यन्ते विधिनाधुना ।
मेरुकं विजयं सिद्धं पद्मकं भद्रकं शिवम् ॥ ६ ॥
वेद चालङ्कृतं दर्भ कौशिकं कुलधारिणम् ।
सुखाङ्गं सौख्यकं गर्भ माल्यं माल्यागुतं तथा ॥ ७ ॥
देवहिजनरेन्द्राणां द्विरष्टचतुरश्रकम् ।
धनं सुभूषणाख्यं चाप्याहल्यं सुगकं तथा ॥ ८ ॥
कोणं च खर्वटं चैव श्रीरूपाख्यं च मङ्गलम् ।
एतान्यष्टौ सुरादीनां नृपाणामायताश्रकम् ॥ ९ ॥
मार्ग सौभद्रकं चैव सुन्दराख्यं तु मण्डपम् ।
साधारणं च सौख्यं च तथैवेश्वरकान्तकम् ॥ १० ॥
श्रीभद्रं सर्वतोभद्रमित्यष्टौ वैश्यशूद्रयोः ।
भक्तिमानं तथा पादायामं पादविशालकम् ॥ ११ ॥
अधिष्ठानं तदाधारं प्रपा मध्यमरङ्गकम् ।
अलङ्कारं क्रमाद् वक्ष्ये स्तम्भपक्षं तदाकृतम् ॥ १२ ॥
सार्धहस्तं समारभ्य षषडङ्गुलबर्धनात् ।
पञ्चहस्तावधिर्यावत् त्रिः पञ्चैवाघ्रिकान्तकम् ॥ १३ ॥
अथ विस्तारभक्त्यैषामायाम प्रविधास्यते ।
एकद्वित्रिचतुष्पञ्चभागे भक्त्यन्तरे कृते ॥ १४ ॥
एकभागेन वृद्धिः स्यादायामं स्वविशालतः।
(अथ) स्वभक्तिविसृतात् त्रिमात्रा करान्ततः ॥ १५ ॥

आयाममष्टधा प्रोक्तं तेन मानेन योजयेत् ।
सायतं चापि तत् सर्व तन्नाम्नैव प्रपद्यते ॥ १६॥
सार्धद्विहस्तमारभ्य षटबडगुलवर्धनात् ।
अष्टहस्तान्तमद्ध्युच्चं त्रयोविंशत्प्रमाणकम् ॥ १७ ॥
त्रित्र्यङ्गलविवृद्ध्या वा स्तम्भोत्सेधाः प्रकीर्तिताः।
अष्टाङ्गलं समारभ्यैवार्धाङ्गुलबर्धनात् ॥ १८ ॥
नन्दपतयङ्गलं यावत् संख्यया पूर्ववत् ततिः ।
पादोच्चैरपि रुद्रांशधर्मनन्दाष्टभाजिते ॥ १९ ॥
मूलतारं तु भागेन तत्तद्भागोनमग्रतः।
पादोच्चार्धमधिष्ठानं सामान्यं सर्ववस्तुषु ॥ २०॥
पादोच्चे पञ्चभागे तु द्विभागोच्चं तु वा तलम् ।
स्तम्भोत्सेधत्रिभागैकं वा मसूरकतुङ्गकम् ॥ २१ ॥
सोपपीठमधिष्ठानं केवलं वा ममूरकम् ।
अधिष्ठानसमोच्चं वा द्विगुणं त्रिगुणं तु वा ॥ २२ ॥
उपपीठविधाने तु यदुक्तं तेन वोन्नतम् ।
उपपीठसमुत्सेधं यथायुक्ति यथारुचि ॥ २३ ॥
उपपीठतलस्तम्भप्रस्तरालकृतिकमम् ।
प्राग्वदेव समुद्दिष्टं शेषं युक्त्या समाचरेत् ॥ २४ ॥
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ।
कपोतप्रतिसंयुक्तं यत् तन्मण्डपमिष्यते ॥ २५॥
मण्डं सुभूषणं तं पातीति मण्डपमिष्यते ।
सामान्यं सर्ववर्णानां प्रपारूपं वदाम्यहम् ॥ २६ ॥

प्रपारूपाङ्गपादान्ते चोत्तरादूर्ध्ववंशकम् ।
प्राग्वंशमनुवंशं च नालिकेरदलादिभिः ॥ २७ ॥
अन्यैरपि तथा पत्रैर्द्रव्यैः प्रच्छादिता प्रपा ।
प्राग्वदेवाधिकायामं चतुःषडष्टदशाङ्गलम् ॥ २८ ॥
पादविष्कम्भमेतेषां प्रमाणं सारदारुजम् ।
त्वक्सारं च यथालाभं तथा तत्र प्रयोजयेत् ॥ २९ ॥
पादोच्च पङ्क्तिनन्दाष्टसप्तषट्पञ्चभागिके ।
वेदिकोच्चं तु भागेन मध्ये रङ्गं प्रयोजयेत् ॥ ३० ॥
स्तम्भोत्सेधचतुर्भागे भागेनैव मसूरकम् ।
द्विभागं तलिपायामं भागेन प्रस्तरं भवेत् ॥ ३१ ॥
युग्मायुग्मद्विभक्त्यैकभक्त्या वा तद्विशालकम् ।
अष्टस्तम्भसमायुक्तं चतुःस्तम्भान्वितं तु वा ॥ ३२॥
प्रपादीनां तु संस्थानं यथा वा रङ्गमीरितम् ।
सर्वावयवसंयुक्तं मिश्रद्रव्यसमन्वितम् ॥ ३३ ॥
शालासभाप्रपाणां तु मण्डपानां तु मध्यमे ।
प्रतिष्ठितचतुःस्थानं त्रिमानं रङ्गमिष्यते ॥ ३४ ॥
मण्डपोपरिभूमस्तु मालिकामण्डपं भवेत् ।-
मण्डपोर्चे सशिखरं हितलं यदि सम्भवम् ॥ ३५ ॥
मध्यस्थभूमिदेशत्वात् प्रतिमध्यं तदुच्यते ।
मेरुजं चतुरश्रं स्याच्चतुष्पादेकभक्तिकम् ॥ ३६ ॥
नासिकाष्टकसंयुक्तं ब्रह्मासनमिति स्मृतम् ।
द्विभक्तिचतुरश्रं तु विजयं नाम मण्डपम् ॥ ३७ ॥

 अष्टपादसमायुक्तमष्टनास्या विभूषितम् ।
 अधिष्ठानादिवर्गाढ्यं त्यक्तमध्यस्थपादकम् ॥ ३८ ॥
 नवपादसमायुक्ता प्रपा कल्याणकारिता ।
 त्रिभक्ति चतुरश्रं तु षोडशस्तम्भसंयुतम् ॥ ३९ ॥
 नासिकाभिर्डिरष्टाभिर्युक्तं मध्येऽङ्कणान्वितम् ।
 मध्योध्वंकूटयुक्तं वा चतुहारसमन्वितम् ॥ ४० ॥
 चतुर्दिक्षु बहिडीरे चतुस्तोरणभूषितम् ।
 यागादिकर्मयोग्यं स्याद् देवहिजमहीभृताम् ॥ ४१ ॥
 नाम्ना सिद्धमिति प्रोक्तं सर्वकर्मसु पूजितम् ॥ ४११॥
कृत्वैकाशीतिभागान् निशितविपुलधीमण्डपाभ्यन्तरं त-
 न्मध्ये वेदी नवांशा भवति हि परितस्त्रीणि भागानि मध्ये ।
अश्रं योन्यर्धचन्द्रं गुणभुजमपरं वै सुवृत्तं पडझं।
 पद्मं ववश्रकुण्डं सुरपतिभवनादिक्रमेणैव कुर्यात् ॥ ४२३ ॥
  हस्तविस्तृतनिखातवचतु-
   कोटिकं दिशि दिशि त्रिसूत्रकम् ।
  सत्रिमेखलमथ हिकं तु वा
   धातुभूतगुणमात्रकोन्नतम् ॥ ४३३ ॥
  व्यासमब्ध्यनलपक्षमात्रकै-
   योनिमूर्ध्वत इभोष्ठवत् कुरु ।
  तारदेयकसमुद्गमं चतुः-
   षण्मनोगुलिभिरग्निसंमुखम् ॥ ४४३ ॥
  वेदबन्धनयनाङ्गुलोन्नत-
   व्यासमेखलयुतं तु वा पुनः ।

तालगाढमथवैकमेखलं
 सर्वकुण्डकमकर्णयोनिकम् ॥ ४५ ॥
वृत्तसन्निभमथो तदाकृति
 वा युगेषुरसमात्रवपुलम् ।
व्यासवेदगुणभागतुङ्गकं
नाभिमब्जमिव कुण्डमध्यमे ॥ ४६३ ॥
न्यस्यैकांशं पञ्चभागे पुरस्तात्
 कोणस्यार्धाध गृहीत्वा ततस्तत् ।
कोणं यावद् भ्रामयेत् तद्वदन्यद्
 योन्याकारं स्याद् द्विसूत्रप्रयोगात् ॥ ४७३ ॥
व्यासे धर्माशेंऽशमूर्ध्वादधस्ता-
 नीत्वैव ज्यासूत्रकं पातयित्वा ।
तन्मानेन भ्रामयेदर्धचन्द्रं
 कुण्डं युक्त्या वस्तुविद्याविधिज्ञैः ॥ ४८३ ॥
क्षेत्रव्यासे षट्कृते चाष्टभागे
 मानेनानेन त्रिसूत्रं न्यसोद्ध ।
त्र्यनं प्रोक्तं द्विनवांशेऽशकं तद्-
 बाह्ये न्यस्य भ्रामयेद् वृत्तकुण्डम् ॥ ४९३ ॥
व्यासे बुद्धयंशेऽशकं पार्श्वयोस्तद्-
 बाह्ये न्यस्यानेन मानेन दध्यात् ।
मत्स्यं कृत्वा युग्मयुग्मं द्विपार्थात्
 षट्कोणं स्यात् पातयेत् सूत्रषट्कम् ॥ ५० ॥

 वृत्तं कृत्वा पूर्ववत् तस्य मध्ये
  वृत्तं भ्राम्यं यत्र यन्मध्यतस्तत् ।
 पद्मस्याकारं यथा कर्णिकादीन्
  कुर्याद् विद्वान् पद्मकुण्डं क्रमेण ॥५१॥
 क्षेत्रव्यासे षटचतुर्भागिकेऽस्मिन्
  भागं बाह्ये न्यस्य सूत्रं समन्तात् ।
 कोणस्यार्ध कोणकाभ्यां तु लेख्यं
  ह्यष्टाशं स्यादष्टसूत्रप्रयोगात् ॥ ५२३ ।।
 तारे पलयंशेऽशकं न्यस्य बाह्ये
  वृत्तं भ्राम्यं क्षेत्रकेऽष्टाष्टभागे।
 सैकैर्वेदाष्टांशकैः पदैर्घ्य
  सप्ताअं स्यात् सप्तसूत्रप्रयोगात् ॥ ५३३ ।।
 व्यासे सप्तांशेऽशकं न्यस्य बाह्ये
  वृत्तं भ्राम्यं क्षेत्रतारे युगांशे ।
 पट्टायामं त्रिप्रभागैरनेन
  पञ्चाश्रं स्यात् पञ्चसूत्रप्रयोगात् ॥ ५४३ ॥
 तत्तद्धेयोपात्तमागेपु तत्तद्-
  भागं कृत्वा प्रागिवैकैकभागे।
 न्यूनाधिक्येनाश्रनाहस्य तुल्यं
  युक्त्या धीमान् योजयेत् सर्वकुण्डम् ॥ ५५३ ॥
भूते साध्रित्रिबीजं मुनिपु च नयनं षोडशेष्वंशयक्तं
सत्र्यङ्घयेकं नवांशे शिवपदविहिते सार्धकं सैकहानौ ।

सावयेकं बीजमेवोदितमथ तिथिके पोडशांशैकहीनं
सप्ताधिक्ये दशांशे नवदशपदकेऽष्टांशहीनं क्रमेण ॥५६॥
तदेव धाम्नामग्रे तु कर्तव्यं चेन्मसूरकम् ॥ ५७ ॥
स्तम्भप्रस्तरवर्ग च प्रासादाङ्गसमं मतम् ।
एकद्विहारयुक्तं वा कुड्यं कुम्भलतान्वितम् ॥ ५८ ॥
एकद्वित्रिगुणस्तम्भव्यासं मध्ये तु भद्रकम् ।
तोरणाढयं (गुहो?सुरो)पेतसर्वावयवशोभितम् ॥ ५९ ॥
धान्नस्तु भित्तिविष्कम्भसमं वार्धिहीनकम् ।
त्रिभागैकविहीनं तद्भित्तिविष्कम्भमिप्यते ॥६० ॥
सान्तरालं सवेशं च सर्वेषां सद्मनां मुखे ।
चतुरश्रं चतुर्भक्त्या चतुरिसमन्वितम् ॥ ६१ ॥
मुखेऽमुखे द्विभक्त्यैकभक्त्या विस्तारनिर्गमम् ।
मध्यमस्तम्भकं त्यक्त्वैवोर्ध्वकूटं द्विभक्तिकम् ॥ ६२ ॥
षट्त्रिंशत्पादसंयुक्तं चतुस्सप्ताल्पनासिकम् ।
सोपानं स्याच्चतुर्दिक्षु लाङ्गलाकारभित्तिकम् ॥ ६३ ॥
पञ्जरैरष्टभिर्युक्तं पद्मकं पद्मभद्रकम् ।
स्नानार्थ तैतिलानां तु प्रासादाभिमुखे मतम् ॥ ६४ ॥
तदेवैकाननोपेतं मध्याङ्गणसमन्वितम् ।
यागादिकर्मयोग्यं स्यादिष्टतो दिशि वारणम् ॥६५॥
भद्रकं पञ्चभागेन चतुरश्रसमाकृति ।
मध्ये कूटं त्रिभागेन परितोऽशेन मण्डपम् ॥६६॥

द्वात्रिंशत्पादसंयुक्तं चतुर्विंशतिनासिकम् ।
पञ्जरैरष्टभिर्युक्तं कुड्यं कुम्भलतान्वितम् ।। ६७ ॥
चतुर्दिक्षु चतुरिं कर्णे लाङ्गलभित्तिकम् ।
मध्यमेऽङ्गणयुक्तं वा त्रिभक्त्या विस्तृताविकम् ॥६॥
धाम्नः स्थलसमं तस्य पङ्गयष्टांशोनमेव वा ।
नृत्तमण्डपमेतत् स्यात् स्नानार्थ वा तदेव हि ॥१९॥
षड्भक्ति चतुरश्राभं मध्येऽष्टस्तम्भकूटकम् ।
द्विभक्तिविस्तृतं चैकभक्त्या निष्क्रान्तवक्रकम् ॥ ७० ॥
षट्पष्टयङ्घिसमायुक्तं त्यक्तमध्यस्थपादकम् ।
चतुर्विशतिनास्यङ्गं सर्वालङ्कारसंयुतम् ॥ ७१ ॥
शिवाख्यं मण्डपं सर्ववासे योग्यं सनातनम् ।।
सप्तांशचतुरश्राभं षष्टयचिकसमायुतम् ॥ ७२ ॥
नवभागेन तन्मध्ये कूटं वा मण्डिताङ्गणम् ।
सद्वात्रिंशतिनास्यङ्गं चतुर्दिशि सवारणम् ॥ ७३ ॥
त्रिभागैकांशविस्तारनिर्गमं मुखभद्रकम् ।
मध्यरङ्गसमोपेतमिष्टदिग्गतभित्तिकम् ॥ ७४ ॥
आस्थानमण्डपं चैतत् तैतिलानां महीभृताम् ।
आभिषेकादिकार्येषु योग्यं वेदमिति स्मृतम् ॥ ७५ ॥
अष्टभक्त्या युगाअं स्यादशीतिपादसंयुतम् ।।
चतुर्भागोकूटं तु द्विभागेन तु भद्रकम् ॥ ७६ ।।
चतुर्दिशि चतुरं पार्श्व सोपानसंयुतम् ।
सर्वालङ्कारसंयुक्तमलङ्कतमिति स्मृतम् ॥ ७७ ॥

तदेव जलपादं तु ब्रह्मस्थलमितीष्यते ।
परितो वारमेकांशं यंशेनावृतमण्डपम् ॥ ७८ ॥
पूर्ववन्मुखभद्रं स्यादिष्टदिग्गतभद्रकम् ।
ब्रह्मस्थाने विधातव्यं ग्रामादीनां सनातनम् ॥ ७९ ॥
नवभक्तियुतं सम्यक् पतिपतयाचिकान्वितम् ।
ज्यशैकविस्तृतं भद्रं चतुर्दारसमन्वितम् ॥ ८० ॥
सोपानं प्रमुखे तस्य कर्णे लाङ्गलभित्तिकम् ।
नवरङ्गैरलङ्कुर्यात् षडष्टैवाल्पनासिकम् ॥ ८१ ।।
नवब्रह्म सुपूज्यं तद् ग्रामवेश्मादिमध्यगम् ।
सर्वालङ्कारसंयुक्तं दाख्यं तन्मनोहरम् ॥ ८२॥
दशांशचतुरश्राभं सहादशशताधिकम् ।
नवकूटसमायुक्तमेकैकांशान्तरालकम् ।। ८३ ॥
एतत् कौशिकमित्युक्तं चतुरश्रं तु जातिकम् ।
नन्दमेकानने भद्रं हिमुखं भद्रकौशिकम् ॥ ८ ॥
त्रिमुखं जयकोशं स्यात् पूर्णकोशं चतुर्मुखम् ।
अधिष्ठानाविवत् कर्णे लाङ्गलाकारभित्तिकम् ॥ ८५ ॥
सर्वालङ्कारसंयुक्तं षडष्टैवाल्पनासिकम् ।
एकादशविभागेन समं तु चतुरश्रकम् ॥ ८६ ॥
परितो मण्डपं तस्य बाह्ये भागेन कारयेत् ।
चतुष्कर्णे द्विभागेन चतुष्कूटसमन्वितम् ॥ ८७ ।।
चतुर्दिग्वित्रिभक्त्या तु विपुलायतकोष्ठकम् ।
त्रिभक्तिचतुरश्रं तु मध्यरफ्यू-कूटकम् ॥ ८८ ॥

कूटशालान्तरे तस्य ऋकरीकृतमार्गकम् ।
जात्यादिमुखभद्राङ्गं सर्वावयवशोभितम् ॥ ८९ ॥
ऊर्चे सभाङ्गिनि प्राङ्गं प्रस्तरं नवबोधकम् ।
विवृतं संवृतं वापि गुह्यागुह्यार्थमाचरेत् ॥९॥
कुलधारणमित्युक्तं समं तु चतुरश्रकम् ।
भाग-दशभिर्युक्तं समं तु चतुरश्रकम् । ९१ ॥
अष्टदिक्षु च मध्ये तु द्विभक्त्यैवोकूटकम् ।
तत्तद्वाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ॥ ९२ ॥
अङ्गणं वा सभास्थानं कर्णे लाङ्गलभित्ति(के ? कम्) ।
चतुर्व्यशेन विस्तारं निर्गमं स्याच्चतुर्दिशि ॥ ९३ ॥
पार्थे सोपानसंयुक्तं पञ्जरैरष्टभिर्युतम् ।
षष्टयुत्तरशतस्तम्भमाद्यङ्गे प्रविधीयते ॥ ९४ ॥
युक्त्या नास्यङ्गसंयुक्तं सुखाङ्गं नाम मण्डपम् ।
सौख्यं त्रयोदशांशेन चतुरश्रसमाकृति ॥ ९५॥
परितो मण्डपं यंशं भागेन ऋकरीपथम् ।
त्रिभाग मध्यरङ्गयूज़कूटं सस्थूपिनप्रिकम् ॥ ९६ ।।
चतुष्कर्णे द्विभागेन त्यक्तमध्याचिकूटकम् ।
दिक्षु हिज्यशविस्तारायाम कोष्ठचतुष्टयम् ॥ ९७ ॥
नन्दादिमुखभद्राङ्गमिष्टदिग्गतकुड्यकम् ।
चतुरशीतिभिर्युक्तशतस्तम्भसमन्वितम् ॥ ९८ ॥
सर्वालङ्कारसंयुक्तं देवद्विजमहीभृताम् ।
द्विःसप्तभित्तिविस्तारं समं तु चतुरश्रकम् ॥ ९९ ॥

द्विभक्त्या गर्भकूटं स्यादेकाशालिन्द्रमावृतम् ।
एकांशमन्तरालं स्यादप्रच्छन्नतलान्वितम् ॥ १.० ॥
चतुष्कर्णे द्विभत्त्यैवमङ्गणं वोर्ध्वकूटकम् ।
द्विचतुर्विस्तृतायाम कोष्ठं वाङ्गणकं दिशि ॥१.१॥
तेषां बाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ।
इष्टदिक्कुड्यसंयुक्तमिष्टदिग्भद्रसंयुतम् ॥ १.२ ॥
साष्टद्विशतपादं स्यादाद्यङ्गे तु विधीयते।
देवद्विजनरेन्द्राणां गर्भाख्यं तन्मनोहरम् ॥ १०३ ॥
त्रिःपञ्चभक्तिविस्तारं समं तु चतुरश्रकम् ।।
त्रिभागं मध्यरङ्गयूकूटं वाङ्गणमेव वा ॥ १०४ ॥
परितोऽलिन्द्रमंशेन भागैकेनान्तरालकम् ।।
शेषं पूर्ववदुद्दिष्टं कोष्ठकं भागतोऽधिकम् ॥ १.५ ॥
द्वात्रिंशद्विशतं पादमाद्यङ्गे प्रविधीयते ।
सर्वालङ्कारसंयुक्तं माल्याख्यं मण्डपं भवेत् ॥ १०६ ॥
माल्या तं समानं तु भागैः षोडशभिर्युतम् ।
द्विभक्त्यैवोर्ध्वकूटं तु भागेनालिन्द्रमावृतम् ॥ १०७ ॥
ध्येकभक्त्या मुखे भद्रं कर्णे लाङ्गलभित्तिकम् ।
पार्धे सोपानसंयुक्तं चित्रप्रस्तरसंयुतम् ॥ १०८ ॥
तहहिद्यशमानेन जलपादं समन्ततः ।
तबाह्ये तु चतुर्भक्त्या परितो मण्डपं भवेत् ॥ १.९॥
द्विभक्तिचतुरश्राभमेकांशं व्यवधानकम् ।
द्विरष्टाङ्गणं तन्मध्ये परितः प्रविधीयते ॥ ११ ॥

कणे लालकुख्यं स्थादूवें हाराभिमण्डितम् ।
चतुर्मित्तिविस्तारनिर्गमं दिक्षु भद्रकम् ॥ १११ ॥
पार्थे सोपनसंयुक्तं सर्वालङ्कारसंयुतम् ।
देवहिजनरेन्द्राणां चतुरश्रं द्विरष्टधा ॥ ११२ ॥
इत ऊर्ध्व द्विपाश्र्धकवृद्ध्या द्वात्रिंशदंशकम् ।
विस्तारं चतुरश्राभं मण्डपं कारयेद् बुधः ॥ ११ ॥
विवृतं संवृतं वापि कुड्यस्तम्भं प्रयोजयेत् ।
यथायुक्ति यथाशोभं तथा कुर्याद् विचक्षणः ॥ ११ ॥
एतेषामायताश्राभं मण्डपं प्रविधीयते ।
त्रिभक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ॥११५॥
पुरतो वारमेकांशं त्रिरष्टाङ्घिसमन्वितम् ।
विशन्नास्यङ्गसंयुक्तं धनाख्यं तद् धनावहम् ॥ ११६ ॥
विस्तारं चतुरंशैस्तु तस्माद् यंशाधिकायतम् ।
मण्डपं परितो भक्त्या शेषमङ्गणकं भवेत् ॥ ११७ ॥
द्विभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।
चतुरष्टाङ्घिसंयुक्तमाघङ्गेषु बहिर्बहिः ॥ ११८ ॥
सर्वालङ्कारसंयुक्तं सुभूषणमिति स्मृतम् ।
पञ्चभक्त्या विशालं तु तस्माद् यंशाधिकायतम्॥११॥
मण्डपं परितोऽशेन शेषं कूटं तु वाङ्गणम् ।
त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ॥ १२० ॥
आयङ्गमष्टपञ्चाधिसंयुक्तं तद् विचित्रकम् ।
सर्वालङ्कारसंयुक्तं मङ्गल्यं सर्वदेशिकम् ॥ १२१ ॥

षडूभक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ।
चतुर्द्विभक्तिकं दैर्ध्यव्यासमध्ये सभोदयम् ॥ १२२ ॥
परितो मण्डपं द्वयंशमिष्टदिङ्मुखभद्रकम् ।
षष्टयघ्रियुतमाद्यङ्गं युक्त्या नास्यङ्गसंयुतम् ॥ १२३ ॥
सर्वालङ्कारसंयुक्तं युगाख्यं तन्मनोहरम् ।
सप्तभक्त्या विशालं तु तस्माद् ड्यंशाधिकायतम् ॥ १२४॥
त्रिभक्तिविस्तुतं पञ्चभक्तिदैर्ध्य सभाङ्गणम् ।
परितो मण्डपं द्वयंशमिष्टदिग्गतभित्तिकम् ॥ १२५ ॥
त्रिभक्तिविस्तृतं भागनिर्गमं मुखभद्रकम् ।।
युक्तया नास्यङ्गसंयुक्तं द्विसतत्यङ्घिकान्वितम् ।। १२६ ॥
सर्वालङ्कारसंयुक्तं द्रोणाख्यं मण्डपं भवेत्।
अष्टभक्त्या विशालं तु तस्माद् यंशाधिकायतम् ॥ १२७ ॥
द्विचतुर्भागविस्तारायाम मध्ये जलस्थलम् ।
परितोऽलिन्द्रमेकांशं बाह्य ड्यंशेन मण्डपम् ॥ १२८ ॥
त्यक्तमध्याघिसंयुक्तमिएदिग्गतभित्तिकम् ।
साष्टषष्टयघिसंयुक्तं पूर्ववन्मुखभद्रकम् ।। १२९ ॥
प्रमुख वारमेकांशं मुखं सोपानसंयुतम्।
नानालङ्कारसंयुक्तं सुरादीनां तु खर्वटम् ॥ १३॥
नवभक्तिविशालं तु तस्माद् द्वयंशाधिकायतम् ।
एकत्र्यंशं तु विस्तारायामं मध्ये जलस्थलम् ॥ १३१ ॥
परितोऽलिन्द्रमेकांशं बाह्ये यंशेन मण्डपम् ।
त्यक्तमध्याधिसंयुक्तं बाह्ये बारं तु भागतः ।। १३२॥

षष्णवत्यघिसंयुक्तं यथेष्टं द्वारभित्तिकम् ।
वारयुक्तमवारं वा पूर्ववन्मुखभद्रकम् ॥ १३३॥
नानावयवसंयुक्तं नाम्ना श्रीरूपमिष्यते ।
पविभागविशालं तु तस्माद् द्वयंशाधिकायतम् ॥ १३४॥
द्विचतुर्भागविस्तारायाम मध्ये सभोदयम् ।
परितोऽलिन्द्रमेकांशं भागेन जलपातनम् ॥ १३५॥
तबाह्ये यंशमानेन परितो मण्डपं भवेत् ।
स्तम्भं कुड्यं मुखं भद्रं यथेष्टं परिकल्पयेत् ॥ १३६ ॥
अथवा मध्यकूटं चाप्यलिन्द्रं चापि पूर्ववत् ।
जलस्थलं विना सर्व मण्डपं परिकल्पयेत् ॥ १३७ ॥
द्विभक्त्या चतुरश्रं तु षट्कूटं पार्श्वयोर्मतम् ।
द्विचतुर्भागविस्तारदैये कोष्ठं मुखेऽमुखे ॥ १३८ ॥
कर्णे लाङ्गलकुड्यं वा परितः कुड्यमेव वा ।
विवृतं संवृतं वापि स्तम्भं तत्रैव योजयेत् ॥ १३९ ।।
सर्वावयवसंयुक्तं मङ्गलाख्यं तु मण्डपम् ।
अष्टावेतानि चोक्तानि देवद्विजमहीभृताम् ॥ १४० ॥
पूर्वोक्तचतुरश्रात् तु भक्त्यैकया विवर्धनात् ।
यावद् द्विगुणमायामं तावद् देय प्रयोजयेत् ॥ १४१ ॥
स्तम्भकुड्यादिकं सर्वमलङ्कारं च तत्ततः।
यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ॥ १४२ ॥
अष्टावायतयुक्तानि वक्ष्यन्ते वैश्यशूद्रयोः ।
द्विभक्तिविस्तृतं चैव विस्तारद्विगुणायतम् ॥ १४३ ॥

त्रिःपश्चाध्रिसमायुक्तं यंशैकं मुखभद्रकम् ।।
पार्धे सोपानसंयुक्तं नासिकाख्यैरलङ्कृतम् ॥ १४४ ॥
इष्टदिङ्मुखसंयुक्तं मार्गाख्यं मण्डपं मतम् ।
त्रिभक्तिविस्तृतं तस्य विस्तारदिगुणायतम् ॥ १४५ ।।
चतुःसप्ताघ्रिसंयुक्तं भत्तया वारं तु तन्मुखे ।
द्विभक्तिविस्तृतं भक्त्या निर्गमं मुखभद्रकम् ॥ १४६ ॥
युक्त्या नास्य िसंयुक्तं सौभद्रं तन्मनोहरम् ।
चतुर्भक्त्या विशालं तु तस्माद् द्वयंशाधिकायतम् ॥१४७॥
द्विचतुर्विस्तृतायामं कूटं मध्ये तु बाङ्गणम् ।
द्वात्रिंशानिसमायुक्तं भक्त्या तन्मुखभद्रकम् ।। १४८ ॥
युक्त्या नास्यविसंयुक्तं सुन्दराख्यं तु मण्डपम् ।
पञ्चभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥ १४९॥
द्विभक्तिविस्तृतं व्यंशदैर्ध्य पार्श्वेऽङ्गणद्वयम् ।
षट्पञ्चाशद् भवेत् पादं वारमेकेन तन्मुखे ॥ १५ ॥
त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।
प्रमुखे तस्य सोपानं सर्वतः कुड्यसंयुतम् ॥ १५१ ॥
युक्त्या नास्यङ्गसंयुक्तं साधारणमिति स्मृतम् ।
षड्भक्तिविस्तृतं तस्मात् त्रिभक्त्याधिकमायतम्॥१५२ ॥
द्विपञ्चभागविस्तारायाम मध्ये सभोदयम् ।
परितो भण्डपं इयंशं वारं भक्त्या तु तन्मुखे ॥ १५३ ।।
पूर्ववन्मुखभद्रं तु नासिकाख्यैरलङ्कृतम्
षष्टयङ्घिकसमायुक्तं सर्वावयवसंयुतम् ।। १५४ ॥

नाम्ना सौख्यमिति प्रोक्तं सर्वेषां तु सनातनम् ।
सप्तभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥१५५ ।।
त्रिभागचतुरथं तु मध्ये कूटं तु वाङ्गणम् ।
तहाटे भागमानेन परितोऽलिन्द्रमिष्यते ॥ १५६ ॥
द्विपश्चविस्तृतायाम पार्श्वयोरङ्गणद्वयम् ।
बाह्ये मण्डपमेकांशं परितः कल्पयेद् बुधः ॥ १५७ ॥
त्रिभक्त्यैकेन विस्तारनिर्गम मुखभद्रकम् ।
चतुराशीतिकं पादमाद्यङ्गे प्रविधीयते ॥ १५८ ॥
प्रमुखे वारमेकांशं नानावयवशोभितम् ।
सर्वालङ्कारसंयुक्तमेतदीश्वरकान्तकम् ॥ १५९ ॥
अष्टभक्त्या विशालं तु तस्मात् पूर्ववदायतम् ।
द्विभक्ति चतुरश्रं तु मध्ये कूटं तु वाङ्गणम् ॥ १६० ।।
तबाह्ये भागमानेन परितोऽलिन्द्रमिप्यते ।
पूर्ववत् पार्श्वयोः कूटं व्यंशेनाधिकमायतम् ॥ १६१ ॥
द्विभक्त्या मण्डपं बाह्ये परितः कल्पयेद् बुधः ।
चतुर्द्विभक्तिविस्तारनिर्गमं मुखभद्रकम् ॥ १६२ ॥
दशाधिकशतस्तम्भमाद्यङ्गे प्रविधीयते ।
सर्वालङ्कारसंयुक्तं श्रीभद्रं सर्वयोग्यकम् ॥ १३ ॥
नवभक्त्या विशालं तु तस्मात् पूर्ववदायतम् ।
त्रिभक्तिचतुरश्रं तु मध्ये कूटं तु वाङ्गणम् ॥ १६४ ॥
तबाह्ये भागमानेन परितोऽलिन्द्रमिप्यते ।
द्विपश्चभक्तिविस्तारदैर्घ्य पार्श्वेऽङ्गणद्वयम् ॥ १६५ ।।

परितो मण्डपं शं तबाह्ये योजयेद् बुधः ।
पञ्चद्व्यशविशालायामेन भद्रं मुखेऽमुखे ॥ १६६ ॥
ज्यशैकविपुलं दैर्ध्य पार्श्वयोर्भद्रकद्वयम् ।
कर्णे लाङ्गलवत् कुड्यं विवृतस्तम्भसंयुतम् ॥ १६७ ॥
साष्टाविंशच्छतं पादमाद्यङ्गे प्रविधीयते ।
यथायुक्ति यथायोगं तथा युञ्जीत बुद्धिमान् ॥ १६८ ॥
सर्वतोभद्रकं नाम्ना सर्वालङ्कारसंयुतम् ।
एतान्यपि सुरादीनां योजयेत् तु विचक्षणः ॥ १६९ ।।
मण्डपानां तु विस्तारादायामं प्रविधीयते ।
जातिरूपं तु पूर्वोक्तं छन्दमेकं द्विभक्तिकम् ॥ १७० ॥
विकल्पं त्र्यंशकं प्रोक्तमाभासं चतुरश्रकम् ।
दण्डकं स्वस्तिभद्रं च पद्मं ककरभद्रकम् : १७१ ॥
षण्मुखं लाङ्गलं मौलिं जातिनामानुसारतः ।
प्रपामण्डपजातिस्तु युक्तितः पादसंयुता ॥ १७२ ॥
गृहविन्यासरङ्गाङ्गं तदुक्तं गृहमण्डपम् ।
प्रासादगर्भनालीवत् सालिन्द्राङ्गविशेषतः । १७३ ।।
अधिष्ठानादिवर्गाढ्यं प्रासादाकारमण्डपम् ।
प्रासादगृहसाङ्गाङ्गं गृहप्रासादमण्डपम् ॥ १७४ ॥
मण्डपोपरि भूमिश्चेन्मालिकामण्डपं मतम् ।
इष्टकाभिः शिलाभिर्वा दारुभिर्दन्तलोहकैः ॥ १७५ ॥
सर्वत्र द्रव्यजातीनां मिश्रं मिश्रं विशेषितम् ॥ १७५१ ॥
सायतं (तु)चतुरश्रकं जलक्रीडयान्वितमथापि मण्डपम् ।

एकभौमकमनेकभौमकं योजनीयमवनीपतीच्छया ॥
संवृतं विवृतमधिभित्तिकं दिक्षु दिक्षु गतभद्ररूपकम् ।
मध्यरङ्गसहितं तु वाङ्गणं स्तम्भभित्तिकमुपर्युपर्यपि ॥
गुह्यवारणपराधिरोहणं द्वारि तत्र बहुयन्त्रकल्पकम् ।
वारिगर्भगजभूतहंसकं व्यालसिंहकपिसालभजिकम् ॥
हर्म्यमण्डपसभाभशीर्षकं कूटनीडगजतुण्डकोष्ठकम् ।
तोरणादिबहुजालकैर्युतं नासिकादिभिरलङ्कृतं पुनः॥
मण्डपस्य पुरतोऽथ मध्यमे वा जलाशयमनेकयन्त्रकम् ।
इष्टकाभिरुपलरलङ्कृतं सावगूढमपगूढवारिणाम्॥१८०॥
एवं भूपानां जलक्रीडनार्थ प्रोक्तं यत्तन्मण्डपं रम्यदेशे।
सालङ्कारं सर्वचित्रैर्विचित्रं स्त्रीसौभाग्यारोग्यभोग्यप्रदायि॥
खदिरः खादिरो वह्निनिम्बः सालः सिलिन्द्रकः पिशितः।
तिन्दुकमथ राजादनहोममधूकास्तु पादपादपकाः॥
एते देवहिजनृपयोग्याः स्युः सर्वकर्मसु वै ।
स्तम्भाकृतयः सर्वे प्रोक्ताः पूर्वोदितास्तेषाम् ॥ १८३३ ॥
पिशितस्तिन्दुकवृक्षो निम्बो राजादनो मधूकश्च ।
सिलिन्द्रः स्तम्भरुजा वैश्यानां चापि शूद्राणाम् ॥१८४३॥
वृत्तं वा चतुरश्रं वाष्टाश्रं षोडशाभं च ।
स्तम्भाकृतयः प्रोक्तास्त्वक्साराः सर्वयोग्याः स्युः ॥
तालं च नालिकरं क्रमुक वेणुश्च केतकी चैव।
इष्टशिलाभिर्वावृक्षैर्देवद्विजमहीपानाम् ॥ १८६३ ॥

आश्रमिणामप्युदितान्यावासानि हि सर्वाणि ।
नैव शिलाभिर्वणिजां शूद्राणां वासके योग्यम् ।। १८७३ ॥
प्रासादाभिमुखे यान्यवरस्य श्रेष्ठमण्डपानि च वै।
तानि विमानाद्यङ्गस्तम्भोत्तरवाजनानि सदृशानि ॥
अथ मुनिवसुनन्दांशैधर्माशैकांशहीनानि ।
पूर्वोदितमानानि हि सर्वाण्यङ्गानि वा विधेयानि ॥१८९३ ॥
आख्यातं मण्डपानां तान्येवोक्तानि दिक्प्रमाणं च ।
पञ्चचतुस्त्रिद्विगुणस्तम्भव्यासेन भित्तिविष्कम्भम् ॥
दारुस्तम्भव्यासात् पादोनं वा त्रिभागमनम् ।
कुड्यस्तम्भविशालं तेन विशालेन वा कुड्यम् ॥१९१३ ॥
मध्याङ्गणस्य दिशि दक्षिणतोऽचिमूले
 द्वारस्य दक्षिणयुते तलिपे तु केचित् ।
कोणे द्वितीयचरणान्वितके त्रिगर्भ-
 स्थानं वदन्ति मुनयः खलु मण्डपानाम् ॥ १९२३ ॥
उक्तव्यासायामभागादलिन्द्र
 पूर्वेऽपूर्वे वाथ भक्त्या समन्तात् ।
भक्तया वाध्यर्धः समन्तात् (तु)कुर्याद्
 देवानामुर्वीसुरोर्वीश्वराणाम् ॥ १९३३ ॥
प्रासादाङ्गं मालिकाङ्गं यथावत्
 कुर्यात् कुड्यं मूलकुड्योपरिष्टात् ।
पादं पादानामुपर्येव योज्य-
 मेकहित्रीण्यत्र भौमानि युक्त्या ॥ १९४ ॥

 तत्तद्विस्तारायतांशैर्विधिज्ञैः
  तेषां मानं पादबाह्ये तु केचित् ।
 केचिद् भित्तेमध्यमं तद् वदन्ति
  शालाकारं वा सभाशीर्षकाङ्गम् ॥१९५३ ॥
  (यत्तत् कुर्यान्मण्डपं वासयोग्यम् ॥?)
एकद्वित्रिचतुर्मुखानि च मुखे भद्राण्यभद्राणि का-
 न्यूर्वे कूटयुतानि मध्यकपदे रङ्गाङ्गणाढ्यानि वै ।
सर्वाण्यायतमण्डपानि चतुरथाभाणि देवद्विज-
 क्षोणीशायतने मतानि च विशां शूद्रेषु दीर्घ मतम् ।।

इति मयमते वस्तुशास्ने मण्डपलक्षणो नाम

पञ्चविंशोऽध्यायः।


अथ षड्विंशोऽध्यायः।

तैतलानां द्विजादीनां वर्णानां वासयोग्यकाः ।
एकद्वित्रिचतुस्सप्तद(शा ? शशाला)श्च षड्विधाः ॥ १ ॥
त्यक्ताजांशाः पुरोलिन्द्राः संयुक्ताः पिण्डभिन्नकाः ।
तासां हस्तैरयुग्मैश्च युग्मैविस्तारमायतम् ॥ २ ॥
उत्सेधं चाप्यलकारं संक्षेपाद् वक्ष्यतेऽधुना ।
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ ३ ॥
त्रयोविंशचतुर्विशद्धस्तान्ता रुद्रसंख्यया ।
एकशाला द्विशालाश्च ताः सर्वाः परिकीर्तिताः ॥ ४ ॥
सप्ताष्टहस्तादारभ्य द्वौ हौ हस्तौ प्रवर्धयेत् ।
एकोनविंशद्धस्तान्तं विशद्धस्तं तु सप्तधा ॥ ५ ॥

द्विशालायास्त्रिशालाया वैपुल्यं परिकीर्तितम् ।
विस्तारात् पादमाधिक्यमर्धाधिकमथापि वा ॥ ६ ॥
त्रिपाद द्विगुणायाम तस्मात् पादार्धकं त्रिपात् ।
त्रिगुणान्तप्रमाणं चैवायामाश्चाष्टधा स्मृताः ॥ ७ ॥
सर्वे दैार्धकाणां(?) तु द्विगुणं तु नृणां मतम् ।
द्विगुणाद्यायताः सर्वे विहाराश्रमवासिनाम् ॥ ८ ॥
सर्वेषां सङ्गमोपेते द्विगुणाद्यायतं मतम् ।
विस्तारसममुत्सेधं सपादं सार्धमेव वा ॥ ९ ॥
त्रिपादं द्विगुणं चैव उत्सेधं पञ्चधा मतम् ।
शान्तिकं पौष्टिकं चैव जयदं धनमद्भुतम् ॥ १० ॥
तैतलानां द्विजादीनां पाषण्ड्याश्रमिणामपि ।
हस्त्यश्वरथयोधानां यागहोमादिशिल्पिनाम् ॥ ११ ॥
एकशाला प्रशस्ता स्यात् स्त्रीणां रूपोपजीविनाम् ।
दण्डकं मौलिकं चैव स्वस्तिकं च चतुर्मुखम् ॥ १२ ॥
सामान्यं तैतलादीनां पूर्वोक्तानां चतुष्टयम् ।
एकादिबहुभूम्यन्तं खण्डहादिमण्डितम् ॥ १३ ॥
अर्पितानर्पितं चैव प्रासाबदलङ्कतम् ।।
पुरतः पार्थयोः पृष्ठेऽलिन्द्रं कुर्यात् समन्ततः ॥ १४ ॥
नराणां च सुराणां च पाषण्ड्याश्रमिणां तथा ।
पुरतो मण्डपोपेतं पृष्ठे पार्श्वे तु भद्रकम् ॥ १५ ॥
मध्ये वासं तु देवानां पार्श्वे वासो भवेन्नृणाम् ।।
प्रागवागपरोदीच्यां पृथक्शाला प्रधानिका ॥ १६ ॥

 सर्वेषामपि जातीनां सामान्यमिति विद्यते ।
 दक्षिणे पश्चिमे चोक्तशाला वैशेषिका नृणाम् ॥ १७ ॥
 प्रागुदक्प्रागवाक्प्रत्यगुदग्गेहं तु लाङ्गलैः ।
 वामिनो मरणं स्याद्धि श्रियै याम्ये प्रतीच्यपि ॥ १८ ॥
 अवाकूप्रत्यगुदक् सम्पत् प्रागवागपरो जयः ।
 दक्षिण पश्चिमे हीनास्त्रिशालाः सर्वदोषकाः ॥१९॥
 लाङ्गलं गणिकादीनां शूर्पमुग्रोपजीविनाम् ।
 लाङ्गले चैव शूर्पे च पृथक्शाला प्रधानिका ॥ २० ॥
 शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।
 एकसन्धि दिशालायास्त्रिशालाया द्विसन्धिकम् ॥ २१ ॥
 उक्तानां दण्डकादीनां विन्यासं च वदाम्यहम् ।
 विस्तारं तु त्रिधा कृत्वा चतुर्भागं तदायतम् ॥ २२ ॥
 द्विभागं गृहविस्तारं वारमेकांशमग्रतः ।।
 आस्यं तत्खण्डदण्डाभं वासं सर्वजनाहकम् ॥ २३ ॥
 एतद् दण्डकमित्युक्तं शालानां क्षुद्ररूपकम् ।
 विस्तारे चतुरंशे तु षडंशाधिकमायतम् ॥ २४ ॥
 द्विभागं गृहविस्तारं यंशं चक्रमणं भवेत् ।
 शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥ २५ ॥
गृहायते नन्दविभागभाजिते शरांशके दक्षिणभागमाधिकम् ।
अदक्षिणे बद्धपदं तदन्तरे विधीयतां द्वारमथैकशालके ॥
केचिंदं द्वारं मध्यसूत्रस्य वामे चाहुः शिष्टं मानुषाणां निवासे।
सर्वास्वेतास्वस्त्रशालासु शालाभागे कुर्यादायते द्वारमेकम् ॥

 त्रिभागं त्र्गृहविस्तारं द्विगुणं तस्य दीर्घकम् ।
 भागं चक्रमणोपेतं मध्यमे चैकभक्तिकम्॥ २८॥
 कुल्याभद्दारसंयुक्तं शेषं पूर्ववदाचरेत् ।
 वंशमूले तु बासं स्याद् वंशाग्रे रङ्गमीरितम् ॥२९॥
 सर्वतः परितः कुड्यं रङ्गं पादस्य संयुतम् ।
 भागेन पुरतोऽलिन्द्रं पार्श्वयोः पृष्ठतस्तु वा ॥३०॥
 प्रासादवदलङ्कयोद् दण्डकं तदुदीरितम् ।
 तदेव मध्यमे रङ्गं वासौ वंशाग्रमूलयोः ॥ ३१॥
 युक्त्यान्तस्तम्भसंयुक्तं वंशहारं न योजयेत् ।
 शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥ ३२ ॥
 षडंशं विस्तृतं चैव द्वादशांशं तदायतम् ।
 भागेन परितोऽलिन्द्रं शालाभार्ग द्विभागतः ॥ ३३ ॥
 तत्सम परितोऽलिन्द्रं युक्त्यान्तःस्तम्भसंयुतम्
 पार्श्वयोर्डिंत्रिभागेन शालायामे हिवासकौ ॥ ३४॥
 द्विचतुर्भागविस्तारायाम मध्ये तु रङ्गकम् ।
 दण्डकं तदपि प्रोक्तं शेषं पूर्ववदाचरेत् ॥ ३५॥
 व्यासेऽग्निभूतपातालनन्दांशैकढिकत्रिभिः।
 चतुर्भिः पुरतोऽलिन्द्रं स्यादेकद्वित्रिशालके ।। ३६ ॥
एतत् सर्व दण्डकं जातिरूपं देवानां भूतैतलानां नृपाणाम् ।
पाषण्डादीनां विशां शूद्रकाणां योधानां रूपाङ्गनानां प्रशस्तम्॥
 एतदेव सभाकारशिरोयुक्तं तु मौलिकम् ।
 तदेव काननोपेतं मौलिकं तदुदीरितम् ॥ ३८॥

छन्दं पूर्वोदितानां तु संमतं नैव योषिताम् ।
तदेव पुरतोभद्रं चतुर्व्यशेन निर्गमम् ॥ ३९ ॥
वासं नेत्रत्रयोपेतं स्वस्तिकं तद् विकल्पकम् ।
देवभूसुरभूपेषु योग्यं नैवान्त्यजन्मनाम् ॥४०॥
तदेव मुखभद्रं तु यथा तत् पृष्ठतो भवेत् ।
करीवंशशालाभं चतुर्नेत्रसमन्वितम् ॥ ४१॥
अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कतम् ।
नासिकातोरणाद्यङ्गैर्युक्तं वातायनादिभिः॥४२॥
चतुर्मुखमिदं नाम्ना आभासमिति कल्पितम् ।
देवद्विजनृपाणां च संमतं सम्पदां पदम् ॥ ४३ ॥
एकादिपञ्चभूम्यन्तं दण्डकादिचतुष्टयम् ।
स्वामिचित्तवशान्न्यस्तस्थानविन्याससंयुतम् ॥ ४४ ॥
हस्त्यश्ववृषभादीनां प्रत्येकं वासपङ्किकम् ।
सहिचूलित्रिचूल्यङ्गं सप्रग्रीवं सतल्पकम् ॥ ४५ ॥
सपादं सार्धमुत्सेधं तत्सम वाभिधीयते ।
दण्डकं मौलिकं चैव यथेष्टदिशि वारणम् ॥ ४६॥
चतुरश्रे द्विशाले तु धर्मभागविभाजिते ।
भागेन बाह्यतो वारं यंशं गेहविशालकम् ॥ ४७ ॥
प्रमुखे वारमेकांशं मण्डपं नवभागिकम् ।
तदावृत्त्यैकतोऽलिन्द्रं शेषं चङ्क्रमणं भवेत् ॥४८॥
मुखगेहं बहिर्वारं लाङ्गलाभं यथा तथा ।
मुखचक्रमणाधन्तर्विन्यासं चतुरश्रकम् ॥४१॥

मध्यरङ्गसमायुक्तं मुख्यगेहं हिवासकम् ।।
बाह्यचङ्क्रमणाद् बाह्ये मुखभद्रं हिभागतः ॥ ५० ॥
चतुर्मुखसमायुक्तं द्विशालं तच्चतुर्मुखम् ।।
तदेव पञ्चभागान्तमेकांशादि मुखायतम् ॥ ५१ ।।
हारं पूर्ववदुदिष्टं सर्वालङ्कारशोभितम ।
मण्डपं बाह्यतोऽलिन्द्रं सायतं प्रविधीयते ॥ ५२ ॥
नेत्रत्रयसमायुक्तं दी- चायतभद्रकम् ।
एतत् स्वास्तिकमित्युक्तं शेषं पूर्ववदाचरेत् ॥ ५३ ॥
तदेव द्विमुखोपेतं दण्डवक्रमिति स्मृतम् ।
सावकाशाङ्गणोपेतं मण्डपेन विना यदि ॥ ५४ ॥
शालाविरहितस्थाने कुड्यहारं प्रयोजयेत् ।
एकानेकतलोपेतं कुर्याद् रूपोपजीविनाम ॥ ५५ ॥
व्यासायामेऽष्टधर्माशे त्रिशाले यंशमङ्गणम् ।
त्रिपार्श्वेऽलिन्द्रमेकांशं यंशं शालाविशालकम् ॥ ५६ ॥
त्यक्तमध्यमपादं तद् द्व्यंशं तन्मुखभद्रकम् ।
षडाननसमोपेतं सप्रच्छन्नमजाङ्कणम् ॥ ५७ ।।।
एकानेकतलोपेतं प्रासादवदलङ्कृतम् ।
द्वारादि पूर्ववन्मेरुकान्तं नामाग्रजीविनाम् ॥ ५८ ॥ . .
व्यासे पनयर्कभागे तु पाश्चयोः पृष्ठतस्तु वा ।
वारमेकांशतः कुर्याद् ड्यंशं गेहविशालकम् ।। ५९ ॥
प्रमुखे वारमेकांशं ड्यंशं तन्मध्यमाङ्गणम् ।
परितो वारमेकांशं द्विप्रच्छन्नमथापि वा ॥ ६०॥

तारयंशाधिकायामं चतुराननमण्डितम्
प्रमुखे तु चतुयशं निर्गतद्वारभद्रकम् ॥ ६१॥
पार्श्वयोपरे मुख्यवासं स्याद् द्विललाटकम् ।
मौलिभद्रमिदं नाम्ना शेषं पूर्ववदाचरेत् ।। ६२॥ .
त्रिपञ्चषोडशारनितारा हौ द्वौ प्रवर्धयेत् ।
आचतुर्विशतेासः पञ्चधोक्तस्त्रिशालके ॥ ६३ ॥
नवपतिकरारभ्य द्विद्विहस्तविवर्धनात् ।
आपञ्चोत्तरषष्टयन्तं षट्पष्टयन्तं तु विस्तृतम् ॥ १४ ॥
चतुःशालाविशालाः स्युनवविंशतिसंख्यया ।
अद्य(?) दिसप्तमानं तु संवृताङ्गणकान्वितम् ॥६५॥
विवृताङ्गणकं शेषं कुर्याद् यत्र यथोचितम् ।
आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ॥ १६ ॥
तृतीयं स्वस्तिकं चैव नन्द्यावत चतुर्थकम् ।
पञ्चमं रुचकं विद्याच्छालानामभिधानकम् ॥ ६७ ।।
तत्तदात्तविशालेन वीजं स्याच्चतुरश्रकम् ।
आत्तव्यासाद द्विहस्तेनाधिक्यजात्यायतं मतम् ॥ ६८ ॥
चतुर्हस्ताधिकं छन्द विकल्पं षट्कराधिकम् ।
आभासमष्टहस्तेनाधिक्यं दैर्ध्यमिति स्मृतम् ॥६९ ।।
अथ वैशेषिकायाममात्मांशेन विधीयते ।
आत्तव्यासं कर्मजातिढूिभागेनाधिकायतम् ॥ ७० ॥
चतुरंशाधिकं वीजाद् दीर्घ छन्दमिति स्मृतम् ।
षडंशदीर्घ विपुलाद् विकल्पमिति कथ्यते ॥१॥

अष्टभागाधिकं व्यासादाभासं स्यात् तदायतम् ।
षडंशेन विशाले तु नेष्टमाभासदैय॑कम् ॥ ७२ ॥
सर्वतोभद्रविन्यासं संक्षेपाद् वक्ष्यतेऽधुना ।
वासव्यासेऽष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥ ७३ ॥
तदर्ध परितो मार्ग द्विभागं गेहविस्तृतम् ।
चतुष्कर्णे सभास्थानं सभामध्ये तु वासकम् ॥ ७४ ॥
पूर्वापरगृहे वापि स्वाम्यावासं प्रशस्यते ।
सर्वतः कुड्यसंयुक्तं कुल्याभद्वारसंयुतम् ॥ ७५ ॥
बहिर्जालककुड्यं स्यादन्तार्नर्वृत्तपादकम् ।
पक्षशालांशके द्वारं मुखं पूर्वेऽपरत्र वा ॥ ७६ ॥
जालकं च कपर्दै च बाह्येऽबाह्ये तथैव च ।
करीवंशशालाश्रमष्टास्यं भद्रसंयुतम् ॥ ७७ ॥
चतुर्दिग्भद्रसंयुक्तमेकैकार्धसभामुखम् ।
अन्तर्भद्रसभाकणे शङ्वसङ्गलुपान्वितम् ॥ ७८ ॥
मुखपट्टिकयोपेतमध्यकोटिसमन्वितम् ।
परितो दण्डिकावारं शिखरे तीव्रपट्टिका ॥ ७९ ॥
प्रस्तरं नासिकायुक्तमन्तरप्रस्तरान्वितम् ।
समकायं समद्वारं समवंशं तु कारयेत् ॥ ८० ॥
विपरीतमनर्थाय भवेदेव न संशयः ।
मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ॥ ८१ ।।
एकानेकतलोपेतं प्रासादवदलङ्कृतम् ।
देवद्विजनृपाणां च वासयोग्यं सनातनम् ॥ ८२ ।।

सर्वासामपि शालानामेतत् सामान्यमीरितम् ।
हस्तच्छेदप्रवृड्या वा हान्या पूर्ण यथा कुरु ॥ ८३ ।।
करीकर्णवक्रान्ता शालावासचतुष्टया ।
अष्टास्योर्ध्वतलग्रीवा सस्थूपिसमवंशका ।। ८४ ॥
भद्रोर्ध्वमुखकूटं स्यादन्तारं बहिर्मखम् ।
एतत्तु सर्वतोभद्रं राज्ञामावासयोग्यकम् ॥ ८५ ॥
वासव्यासेऽर्कभागे तु द्विभागं मध्यमाङ्गणम् ।
परितो मार्गमेकांशमन्तर्वारमथांशकम् ॥ ८६ ॥ .
शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ।
एतत्तु सर्वतोभद्रमलङ्कारादि पूर्ववत् ।। ८७ ॥
व्यासे द्विसप्तभागे तु द्विभागं मध्यमाङ्गणम् ।
परितो बारमेकांशं ढ्यंशं शालाविशालकम् ॥ ८८ ॥
तदर्ध बाह्यवारं तु पृथुवारं द्विभागतः ।'
चतुष्टयानां शालानां शिखरं तु सभाकृति। ८९॥
मध्ये नासिसमायुक्तं भद्रप्रभृति पूर्ववत् ।
सर्वासामपि शालानां त्यजेन्मध्यस्थपादकम् ॥ ९ ॥
त्रितलादितलोपेतं खण्डहाभिमण्डितम् ।
एतत्तु सर्वतोभद्रं देवद्विजमहीभृताम् ॥ ९१॥
व्यासे द्विरष्टभागे तु चतुरंशमथाङ्गणम् ।
पूर्ववद् योजयेच्छेषं प्रहीणशिखराकृति ॥ ९२ ॥
नासिकातोरणाद्यङ्गैर्जालकैश्च समन्वितम् ।
त्रितलादितलोपेतं प्रासादवदलङ्कृतम् ॥ ९३ ।।

तले तले तु सोपानं मध्ये मध्ये तु मण्डपम् ।
विवृतं वाङ्गणं सर्व युत्यानुक्तं प्रयोजयेत् ॥ ९४ ॥
एतत्तु सर्वतोभद्रं नृपाणामधिवासकम् .
अष्टादशांशके व्यासे द्विभागं मध्यमाङ्गणम् ॥ ९५ ॥
परितो मार्गमेकांशमन्तर्वारमथांशकम् ।
शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ९६ ॥
द्विभागं पृथुवारं स्याद् बाहावारमथांशकम् ।
शालाकारं सभाकारं यथा वा शिखरं तु तत् ॥ ९७ ॥
त्रितलादितलोपेतं खण्डहामिमण्डितम् ।
पूर्ववद् योजयेच्छेषं यथायुक्ति यथारुचि ॥ १८ ॥
स्वामिचित्तवशान्न्यस्तस्थानविन्याससंयुतम् ।
अन्यत् प्रासादवत् सर्वमलङ्कर्याद् विचक्षणः ॥ ९९ ॥
एतत्तु सर्वतोभद्रं नृपेशभवनं स्मृतम् ॥ ९९३ ॥
 शालाजातिस्तच्छिरोयुग विमानं
  मुण्डाकार शीर्षकं हर्म्यमेतत् ।
 नानाकाराङ्गान्वितानेकभूमा।
  माला छन्दा स्यात् तु सा मालिकाख्या ॥ १०.१॥
 व्यासे षडस्वंशके व्यंशकेऽष्टां-
  शार्कमन्वंशैश्चदैर्घ्यं तदंशैः ।
व्यंशकेऽष्टांशार्केर्मन्वंशैदीर्घ्य तत्तदंशै(?) ।
एकद्वयंशं मुख्यवासस्य वारं
 दैर्ध्याष्टांशैर्वारमेकं च सार्धम् ॥ १०१ ॥

वर्धमानस्य विन्यासं वक्ष्ये संक्षेपतः क्रमात् ॥ १.२॥
व्यासे षडंशके तत्र यंशं शालाविशालकम् ।
द्विभागमङ्गणं बाह्ये सर्वतःकुड्यसंयुतम् ॥ १०३ ॥
प्रमुखे मुख्यवासस्य भागं चङ्क्रमणं भवेत् ।
मध्यभित्तिसमायुक्तं कुल्याभद्वारसंयुतम् ॥ १०४ ॥
अपरे दीर्घशाला स्याद् द्विनेत्रोत्तुङ्गसंयुता ।
ईषन्निम्नोन्नतात्प्राविशालाद् दैर्ध्यानतान्विता(?)॥१०५॥
पक्षके द्वे तु शाले तु वंशं निम्ने द्विवक्रकौ(?)।
एकैकदिशि निष्क्रान्तं द्विभागं मध्यवारणम् ॥ १०६ ॥
हस्वपादसमायुक्तं यथालङ्कारकं तु तत् ।
शङ्खावत तु सोपानं कर्ण व्यंशेन योजयेत् ॥ १०७ ॥
नासिकातोरणस्तम्भजालकादिविराजितम् ।
प्रासादवदलङ्कुर्यादनुक्तं चात्र पूर्ववत् ॥ १०८ ॥
एकद्वित्रितलोपेतं नोदग्द्वारं महीभृताम् ।
तदेवांशेन वारं तु विवृतस्तम्भभित्तिकम् ॥ १०९॥
मुख्यगेहार्धदाक्षिण्ये मूलवंशोन्नतोन्नतम् ।
यथेष्टदिशि भद्राङ्गं यथेष्टदिशि वासकम् ॥ ११० ॥
दण्डिकावारसंयुक्तं प्रासादवदलङ्कृतम्।
हारतोरणनासीभिस्तथा वेदिकजालकैः॥१११॥
यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ।
एतत्तु वर्धमानं स्याच्चतुर्णामपि शंसितम् ॥ ११२॥

व्यासे दशांशके तत्र विभागमङ्गणं भवेत् ।
तहहिरिमेकांशं शालाव्यासं द्विभागिकम् ॥ ११३ ॥
तदर्धं तु बहिर्वारं द्वारं भद्रसमन्वितम्।
कूटकोष्ठादिसर्वाङ्गं यथायुक्ति यथारुचि ॥ ११४ ॥
एतत्तु वर्धमानं स्याञ्चतुर्णामपि शंसितम् ।
अथवा तहहिवारं व्यंशं व्यासे दशांशके ॥ ११५॥
मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ।
यथोचितमलङ्कारमुपर्युपरि तत्क्रमात् ॥ ११६ ।।
मुखभद्रं विना तत्र शेषं प्रागुक्तवन्नयेत् ।
समं त्रिपादमध वा मुखमण्डपमिष्यते ॥११७॥
शेष प्रागुक्तवन्नेयं विप्रादीनां प्रशंसितम् ।
त्रिचतुष्पञ्चभौमं स्याद् वर्धमानं मनोहरम् ॥ ११८ ॥
द्वादशांशे विशाले तु द्विभागं मध्यमाङ्गणम् ।
शालाव्यासं द्विभागं तबाह्यालिन्द्रं विभागतः ॥ ११९ ।।
तहहिरिमेकांशं स्तम्भं कुड्यं यथोचितम् ।
पार्श्वयोस्तहहिहर्यशैकांशविस्तारनिर्गमा ॥ १२०॥
सवारमुखपव्यङ्गनेत्रशालाविनिर्गता।
पुरतः पार्श्वयोर्नेत्रशालेऽलिन्द्रात् तु पूर्ववत् ॥ १२१ ॥
तयोर्मध्ये चतुर्थशे द्वितले वा स्थलान्वितम् ।
वारं स्यात् त्रितले तत्र तत्र शाला चतुरस्थले ॥१२२ ॥
अपरे कर्णकूटे हे कर्तव्ये पञ्चभूमिके ।
तयोर्मध्ये चतुर्थशे षट्तलेऽर्धसभामुखम् ॥ १२३ ।।

पार्श्वयोर्नेत्रकूटे हे मुख्यधाम्नस्तु षट्तले ।
पुरतः कर्णकूटे हे सोपानं स्यात् तदन्तरे ॥ १२४॥
तत्पुरः कर्णकटे हे कर्तव्ये तु चतुस्स्थले ।
शाला पञ्चतले कार्या दैर्ये तत्रैव पञ्जरे ॥ १२५ ॥
द्विभागविपुलायामे कर्तव्ये पार्श्वयोस्तु ते ।
अङ्गणं मण्डपं चोर्षे तदृधे तलवारयुक् ॥ १२६ ॥
वारं नेत्रसमायुक्तं वामे सोपानसंयुतम् ।
मुखचङ्क्रमणे गुह्यसोपानं स्यात् तले तले ॥ १२७ ॥
पृष्ठेऽष्टहृयशविस्तारनिर्गमं भद्रशोभितम् ।
तदंशे पार्श्वयोर्वके वारं स्यात् त्रितलान्वितम् ॥ १२८॥
द्वयंशैकांशकविस्तारनिर्गमा पञ्चभूमिके ।
सवारमुखपट्टयङ्गपृष्ठशालाविनिर्गता ॥ १२९ ॥
पार्श्वयोईि(त्रि ? हि)भागेन कुटौ हौ तु चतुस्स्थले। .
पुरतो मण्डपं तत्र वासव्याससमन्वितम् ॥ १३०॥
द्वितलोपरि भद्राङ्गी शाला नेत्रसमन्विता ।
वास्तूनां तु चतुरसूत्रं यथाशास्त्रं प्रसारयेत् ॥ १३१॥
मध्ये स्तम्भं सुसंस्थाप्य पार्श्व (द्वय ? हार)युतं तु तत्
कर्तव्यं विधिना तज्ज्ञैः कम्पद्वारं तदुच्यते ॥ १३२ ॥
प्रासादवदलङ्कर्यात स्तम्भाद्यङ्गं तले तले ।
सप्तभौमं नृपेशस्य मन्दिरं वर्धमानकम् ॥ १३३ ॥
चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।
परितो वारमेकांशं शालाव्यासं द्विभागिकम् ॥ १३ ॥

द्विभागं पृथुवारं स्याद् बाह्यवारं तदर्धकम् ।
परितो द(धि?ण्डि)कावारं मुष्टिबन्धादिशोभितम् ॥
चूलहादिकं कुड्यं महावारमुपर्यपि ।
कूटकोष्ठादिसर्वाङ्गं युक्त्या तत्र प्रयोजयेत् ॥ १३६ ।।
एतत्तु वर्धमानं स्यान्नोदग्द्वारं महीभृताम् ।
व्यासे हिरष्टभागे तु द्विभागं मध्यमाङ्गणम् ।। १३७ ॥
तावत् स्याद् गृहविस्तारं परितः कुडयसंयुतम् ।
द्विभाग पृथुवारं स्यादन्तः स्तम्भं यथोचितम् ॥ १३८ ॥
तहहिरिमेकांशं पृथुवारं हिभागतः।
स्तम्भं कुडयं यथायुक्ति यथाशोभं तथाचरेत् ॥ १३९॥
दण्डिकावारसंयुक्तं पार्श्वे पृष्ठे सभद्रकम् ।
पार्श्वयोर्नेत्रशाले हे द्वे महावारसंयु(तम् ? ते) ॥ १४० ॥
पादं पादाश्रयं पादं पादाधीश्रयमेव वा।
किञ्चिदाश्रयमेवं वानाश्रयं विपदां पदम् ॥ १४१ ॥
वारस्थलं चूलहवें कर्तव्यं स्यात् तलं तलम् ।
गोपानं च लुपाचैव वक्रस्तम्भं च नाटकम् ॥ १४२ ॥
मुष्टिबन्धं च नियूहबलभी च कचग्रहम् ।
यत्र यत्रोचितं तत्र योजयेत् तद् विचक्षणः ॥ १४३ ॥
सभा वा मण्डपाकारं मालिकाकारमेव वा ।
एतासामपि शालानामङ्गणं कारयेद् बुधः ॥ १४४ ।।
मण्डपस्य तु मध्ये तु स्तम्भं नैव प्रयोजयेत् ।
मण्डपं पुरतस्तस्य वासव्याससमं तु वा ॥ १४५ ॥

त्रिपादं वा तदर्ध वा युक्त्यान्तःस्तम्भसंयुतम् ।
एकद्वित्रितलोपेतं मालिकाभं यथा तथा ।। १४६ ॥
विवृतस्तम्भसंयुक्तं वासालिन्द्रान्वितं तु वा ।
अन्तःसोपानसंयुक्तमनुक्तं चात्र पूर्ववत् ॥ १४७ ।
त्रितलाद्यानवतलमेकादशतलं तु वा ।
एतत्तु वर्धमानं स्याद् भूपेन्द्राणां विशेषतः ॥ १४८ ॥
नन्द्यावर्तस्य विन्यासमलङ्कारमथोच्यते ।
व्यासे षडंशके तत्र द्विभागं मध्यमाङ्गणम् ॥ १४९ ॥.
शालाव्यासं द्विभागं स्यात् तन्मानं तु चतुष्टयम् ।
बाह्यवारं च कुड्यं च नन्द्यावर्तसमाकृति ॥ १५ ॥
दिश्यथैको नतहारं(?) शाला वाथ चतुष्टयम् ।
जालकं च कवाटं च बाह्येऽबाह्ये तथैव च ॥ १५१ ॥
सर्वतः कुडयसंयुक्तं मुख्यगेहं कभित्तिभाक् ।
कुल्याभहारसंयुक्तं मुखचङ्क्रमणं भवेत् ॥ १५२ ॥
अन्तर्विवृतपादं स्याद् बाह्ये कुड्यावृतं तु तत् ।
दण्डकावारसंयुक्तं प्रासादवदलङ्कृतम् ॥ १५३ ॥
चतुर्णामुदितं वैश्यशूद्रयोः प्राग्दिगाननम् ।
तदेवांशावृतालिन्द्रं बहिरिं प्रशोभितम् ॥ १५४ ॥
अधिष्ठानाचिकादीनां पूर्ववद् योजयेद् बुधः ।
एकद्वित्रितलोपेतं मुण्डप्रासादकानितत् (?)॥ १५५ ॥
चतुर्णामपि वर्णानां योजयेत् तद्विचक्षणः ।।
व्यासे दशांशके तत्र विभागं मध्यमाङ्गणम् ॥ १५६ ॥

परितो वारमेकांशं शालाव्यासं द्विभागतः ।
बाह्यतोऽलिन्द्रमेकांशं भद्रप्रभृति पूर्ववत् ॥ १५७ ॥
यथायुक्ति यथाशोभं तथा हाङ्गमण्डितम् ।
षट्पडंशे विशाले तु द्विभागं मध्यमाङ्गणम् ।। १५८ ॥
द्वशं शालाविशालं स्यान्मुखगेहं कभित्तिभाक् ।
पृथुवारं द्विभागं (स्यात्) तबाह्ये तु समन्ततः॥ १५९ ॥
परितोऽलिन्द्रमेकांशं स्तम्भं कुड्यं यथेष्टतः।
सालिन्द्रं चूलहाङ्गं यथायुक्ति यथारुचि ॥ १६० ।।
द्वारं च मुखभद्रं चाप्यधिष्ठानादि पूर्ववत् ।
चतुष्टयानां शालानां मध्यवंशोर्ध्वमस्तकम् ॥ १६१ ॥
पुरेऽपुरे भवेत् कूटं पक्षशालाननान्वितम् ।
नन्द्यावर्ताकृतिश्चाथ यथायुक्तं चतुर्मुखम् ॥ १६२ ॥
ऊोर्ध्वमङ्गणं कुर्यात् पक्षशालासमोपरि ।
सभा वा मण्डपं वापि मालिका चाङ्गणक्रिया ॥ १६३ ॥
त्रितलादि तलोपेतमूहप्रत्यूहसंयुतम् ।
द्विजानां च महीपानामेतत् प्रासादकं हि तत् ॥ १६४॥
चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।
परितो मार्गमेकांशं द्विभागं गेहविस्तृतम् ॥ १६५ ॥
पृथुवारं द्विभागं स्याद् युक्त्यान्तः स्तम्भसंयुतम् ।।
तबहिर्वारमेकांशं कुड्यस्तम्भादिमण्डितम् ।। १६६ ॥
चतुर्दिशाननोपेतं नन्द्यावर्तसमाकृति ।
कवंशालास्तथाष्टस्याच्चतुरस्याद् व्यवस्थिता(?) ॥ १६७ ।

द्वादशास्यसमायुक्तमूर्ध्वाधस्ताद् विशेषतः ।।
चतुर्दिक्षु सभद्राङ्गद्वारशालकशोभितम् ॥ १६८ ॥
अनुक्तं हि यथा सर्व पूर्ववत् कारयेद् बुधः ।
व्यासे द्विरष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥ १६९ ॥
शालाव्यासं द्विभागेन पृथुवारं तु तत्समम् ।
तहहिरिमेकांशं तद्वहिरिमेकतः ॥ १७० ॥
सालिन्द्रं चूलहाङ्गं यथायुक्ति यथारुचि ।
तस्योपरिगता शाला चतुष्कशिरसा सभा ॥ १७१ ॥
त्रितलाद्यानवतलं भूपभसुरयोग्यकम् ।
द्वाराणि भित्तयः सर्वे ह्युत्तराद्या ह्यनुक्रमात् ॥ १७२ ।।
प्रासादवदलङ्कुर्यान्नन्द्यावर्त तु जालकम् ।
यथायुक्ति यथाशोभं तथा कुयोद् विचक्षणः ॥ १७३ ॥
ऊहप्रत्यूहसर्वाङ्गैर्गेहालङ्कारमिष्यते ।
व्यासे षडंशके तत्र स्वस्तिके द्वयंशमङ्गणम् ॥ १७४ ॥
तावच्छालाविशालं स्यात् कुल्याभहारसंयुतम् ।
पृष्ठे तु दीर्घकोष्ठं स्यात् पुरतः कोष्ठकं तथा ॥ १७५ ।।
पक्षके कर्करीशाला मुखपट्टिकयान्विता ।
विना पट्टिकया पृष्ठे कोष्ठकं पृष्ठसङ्गतम् ॥ १७६ ॥
दण्डिकावारसंयुक्तं षण्णेनं भद्रसंयुतम् ।
अन्यत् प्रासादवत् सर्वमलकुर्याद् विचक्षणः ॥ १७७॥
प्राङ्मुखं स्वस्तिकं वैश्यशूद्रयोः संमतं बुधैः।
तदेवांशावृतालिन्द्रं खण्डहाभिमण्डितम् ॥ १७८ ॥

पूर्ववद् भद्रसंयुक्तमलङ्कारादि पूर्ववत् ।
द्विःषडशे(श ? ऽथ) मन्वंशे षोडशाशे यथेष्टतः ॥ १७९ ॥
अङ्गणं च बहिर्वारं पृथुवारमलिन्द्रकम् ।
शालाव्यासं द्विभागेन सर्वतः परिकल्पयेत् ॥ १८० ॥
द्वारं च स्तम्भकुड्यं च भद्रं युक्त्या प्रयोजयेत् ।।
यथायुक्ति यथाशोभं तथा हाङ्गसंयुतम् ॥ १८१ ॥
शालाकारं सभाकारं हाङ्गं वाथ शीर्षकम् ।
एतत् स्वस्तिकमित्युक्तमनुक्तं चात्र पूर्ववत् ॥ १८२ ॥
निष्पष्टाः कोटिसंयुक्ताः कर्णे सोपानसंयुताः।
रुचिकाख्या विचित्राङ्गा नोदग्द्वाराः प्रकीर्तिताः ॥ १८३ ।।
पाषण्डिनां द्विजादीनां सुराणां वासयोग्यकाः ।
चतुर्णामुदितं राज्ञां सर्वमुर्वीदिवौकसाम् ॥ १८४ ॥
वैश्यानामुदितं सर्व शूद्राणां सम्मतं बुधैः ।। १८४३ ॥
 उक्तव्यासेनान्विता दीर्घहीना
  वेदाश्राभास्ताः सुराणां द्विजानाम् ।
 दानादीनां सर्वपाषण्डिकानां
  चातुश्शालाः संमताः सद्भिरेव ॥ १८५२ ।। . .
 ए(ते ? तद्) वदन्ति मुनयो विपुले नवांशे
  वस्वंशके मुनिपदे रसभागिके तु ।
 यंशं गृहस्य विपुलं त्वथ पञ्चभागे
  शालाविशालमिह भागमितिक्रमेण ।। १८६३ ।।

अष्टाष्टहस्तविसृतं द्विगुणायतं च
 बिहारि पतिवदनं द्वयमङ्गणं च ।
षट्सन्धिकं भवनवत् परिमण्डनीयं
 तत् सप्तवारमवनीसुरमन्दिरं स्यात्॥ १८७३ ॥
व्यासे पञ्चाशे नवांशायतं स्यात्
 षडुभागे रुद्रांशकैः सप्तभागे।
द्विःषड्भागैरष्टभागे नवांशे
 (द्विस्सप्तांशैः) षोडशांशैस्तु दैर्घ्यम् ॥ १८८३ ॥
एवं पञ्चैवायतं सप्तशाले
 पूर्वोक्तव्यासांशके पतिभागे।
दैर्ध्य सैकाविकारैः ससप्त-
 धर्माशैविंशत्रयोविंशदंशैः ॥ १८९३ ॥
राज्ञामुदीरितमशीतिकविशाले
 दैर्घ्य (तु) तत्रिगुणमर्कललाटयुक्तम् ।
त्रिद्वारि चाङ्गणगुणान्वितमष्टसन्धि
 द्विःपञ्चशालमथ हर्म्यमि(ति ? व) प्रयोज्यम् ॥
वासव्यंशं सार्धभागं ह्यलिन्द्रं
 व्यंशेकांश वा तदर्ध प्रवेशम् ।
बाह्येऽबाह्ये नालनीप्रं तदर्ध
 शालानां स्यादत्र सामान्यमेतत् ॥ १९१५॥
निरङ्गणं कर्णगताङ्गणान्वितं
 बहुप्रवेशं बहिराननान्वितम् ।

 अन्तर्बहिर्वक्रयुतं ह्यसीमकं
  वासं न सामान्यगताङ्गणान्वितम् ॥ १९२३ ।।
हस्तस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुग्मं यथा
 युग्मायुग्मकसङ्ख्यया सुरगृहे युञ्जीत हस्तादिकान् ।
मध्यद्वारमनिन्दितं सुरमहीदेवक्षितीशालये
 शेषाणामुपमध्यमेव विहितं तत् संपदामास्पदम् ॥ १९३३॥
  गर्भ कुर्यान्नेत्रके भित्तिभागे
   पादाधाराच्छुभ्रकाधः क्रमेण ।
  मध्यस्य स्याद् वामभागे गृहे वा
   शालानां स्यान्मुख्यधामन्यवश्यम् ॥ १९४३ ॥
  भित्तिव्यासेऽष्टांशके चातुरंशं
   बाह्येऽबाह्ये तत्रिभागं विहाय ।
  मध्ये गर्भ योजनीयं सुराणां ।
   विप्रादीनां मन्दिरे निन्दितं तत् ॥ १९५३ ।।
  वंशद्वारं नैव विप्रादिकानां
   वर्णानामावासके योजनीयम् ।
  पाषण्ड्यादीनां मुनीनां गृहे तद्
   वंशहारं योजनीयं न दृष्यम् ॥ १९६३ ॥
आद्यमथात्तविशालं त्रिगुणायामं ततः प्रवृद्धिः स्यात् ।
व्यासद्विगुणे त्रयोविंशति यावत् तावत्तु सैकदशसङ्ख्या
पुरतो भद्रसमेतं कर्णसभाकोष्ठनीडमण्डितकम्।
पृष्ठे वारयुतं वा(पि!हिललाटं गर्भकूटसमम् ॥१९८१ ॥

एकद्वित्रितलाढ्यं पुरतः परतो विचित्रनास्यङ्गम् ।
एतद् विहारशालं प्रासादवदेव करणीयम् ॥ १९९३ ॥
सर्वासामपि वक्ष्ये पादायामं तु तस्य विष्कम्भम् ।
सार्धद्विहस्तमादि त्रिभिरथ षभिः कराग्रजा तु ॥
सार्धत्रिचतुर्हस्तावधिकं यावन्नवाधिकायामम् ।
व्यासं षडङ्गुलं स्यात् तस्मादधैंकमात्रवृद्ध्या तु ॥२०१३॥
दश च चतुर्दशमात्रं यावन्नवधा विशालं स्यात् ।
पूर्वोदितमानं वा योज्यं युक्तिक्रमेण विद्वद्भिः ॥२०२३॥
स्वव्यासकरं त्रिगुणं कृत्वा वसुभिहरेत्तु तच्छेषम् ।
ध्वजधूमसिंहश्वावृधखरगजवायसाश्च योनिगणाः ॥२०३३॥
एषु ध्वजमृगवृषभेभाः शुभयुक्ता न शोभनास्त्वन्ये ॥
 सैकत्रिंशद्धस्तविस्तारकाभ्यां
  द्वाभ्यां द्वाभ्यां वर्धयेत् तत् कराभ्याम् ।
 शालाबाह्ये सैकषष्टयन्तमाना-
  भीष्टायामा संमता स्यात् खलूरी ॥ २०५ ।।
 बहिरबहिरभीष्टा कुड्यपादाङ्गशोभा
  शिखरमपि लुपारूढान्वितं मण्डपं वा ।
 अमरनरविमानाद्यावृता सा खलूरी।
  भवनतलविहीनैकहिभूमिप्रयुक्ता ॥ २०६॥
 प्रथमावरणे द्वितीयके वा
  परभागे सदनं तु योषिताम् ।
 निर्ऋतौ सूतिगृहं च वर्चसः
  पवनादीन्दुदिक्षु वाङ्गनागृहम् ॥ २०७॥

यमदिशि भोजनशाला सोमे धनसश्चयावासम् ।
अमौ धान्यागारं खे पक्तिय॑ञ्जनानि तत्रैव ॥ २०८ ॥
आराधनगृहमीशे कूपं तत्रोदितौ स्नानम् ।
यस्मिन् यदुक्तमुचितमन्यानि हि तत्र संप्रयोज्यानि ॥
द्वाराणि च कुड्यानि च युक्त्या तु स्वामिवाञ्छवशात् ।
अन्यच्छेषं सर्व कुर्यादुक्तिक्रमेण दृढतरधीः ॥ २१० ॥
 अपिच शिखिनि गोष्ठं नैतेऽजाविकानां
  पवनदिशि निवासं माहिषं चैशकोणे ।
 भवति तुरगशाला नागशाला च तस्मिन्
  दिशि च दिशि च सर्वे वाहना द्वारवामे ॥२१॥
 सामान्यं स्यादेतदुक्तं चतुर्णा
  वासे राज्ञां योजनीयं विशेषम्
 त्रिप्राकारं च त्रिपङ्क्ति त्रिभोगं
  शेषाणां चाप्युक्तनीत्या त्रयाणाम् ॥ २१२॥
 एकत्रिीण्यत्र सालानि नणां
  पञ्च त्रीण्यकादि देवालयेषु ।
 यत्तत् प्रोक्तं धाममानेन पूर्व
  तत्रैवायोज्यं विधि नराणाम् ।। २१३ ॥

इति मयमते वस्तुशास्त्रे शालाविधान नाम

षड्विंशोऽध्यायः।


अथ सप्तविंशोऽध्यायः

वर्णानां गृहविन्यासलक्षणं वक्ष्यतेऽधुना ।
चतुर्दण्डात् समारभ्य द्विद्विहस्तविवर्धनात् ॥ १॥
त्रिंशद्धस्तावधिर्यावदेकैकं गृहमानकम् ।
क्षुद्राणामष्टधा प्रोक्तं मध्यमानां विधीयते ॥ २ ॥
अष्टदण्डात् समारभ्य द्विद्विहस्तविवर्धनात् ।
द्वात्रिंशदण्डपर्यन्तं गृहाणां मानमिष्यते ॥ ३ ॥
अष्टादिशतदण्डान्तं दण्डाढ्यामुत्तमे क्रमात् ।।
वाटभित्तेरिदं मानं तदभ्यन्तरतो गृहम् ॥ ४ ॥
चतुरश्रं द्विजानां च नृपाणां च विशेषतः ।
अष्टषट्चतुरंशेन देयं स्यात् क्षत्रियादिषु ॥ ५ ।
हीनं षोडशहस्तेभ्यो गृहमानं न कारयेत् ।
नवाष्टसप्तषड्ढस्तैरुत्तुङ्गात्तुङ्गमानतः ।। ६ ॥
त्रिचतुर्भागविस्तारा पादोनाग्रविशालका ।
छत्रशीर्षकतुल्याभा छत्रनासीविभूषिता ॥ ७ ॥
चतुर्दिक्षु चतुर्झरोपेता तल्पसमायुता ।।
द्वारगोपुरसंयुक्ता नानावयवशोभिता ॥ ८ ॥
बहिष्टात् परिघोपेता सर्वरक्षासमन्विता ।
वाटभित्तिरिति प्रोक्ता गृहबाह्यसमावृता ॥९॥
मृण्मया वा लुपारूढा तुणादिच्छादनान्विता ।
खलूरिका वा कर्तव्या वेदिकापादशोभिता ॥ १० ॥

गृहक्रिया हि द्विविधा भिन्नाभिन्नप्रकारतः ।
भिन्नं च पिण्डभेदं च वक्ष्ये स्फुटतरं यथा ॥ ११ ॥
 असन्धिकं भिन्नगृहं ससन्धिक
  ह्यभिन्नकं भिन्नगृहेषु तेषु वै ।
 चतुर्गुहं दिक्षु गतं प्रधानकं
  विदिक्षु वा मण्डपकं खलूरिका ॥ १२ ॥
 स्याद् वाटभित्तेरबहिः पृथग् गृहं
  त्रयं हिकं वैकमसम्पदां पदम् ।
 तस्माच्चतुश्शालमनिन्दितं परं
  सविस्तरं तस्य तु मानमुच्यते ।। १३ ।।
नीचानां नीच (तिष्ठानां ? मानं स्यात्) श्रेष्ठानां श्रेष्ठमुच्यते
श्रेष्ठमानं निकृष्टानां सर्व (भानं ? दा न) प्रयुज्यते॥ १४॥
कचिदिष्टं कनिष्ठानां यन्मानं श्रेष्ठजातिषु ।
अल्पत्वे वा महत्त्वे वा सीमासूत्रे विनिश्चिते ॥ १५ ॥
सायते चतुरश्रे वा चतुष्पष्टया विभाजिते ।
रज्जुवंशसिराषट्कचतुष्काष्टकसन्धिभिः ॥ १६ ॥
वर्मशूलं च यत्नेन वर्जयेद् वास्तुकोविदः ।
सूत्रादीनां गृहाङ्गैश्च पीडा चेत् सर्वनाशनम् ॥ १७ ॥
तस्मात् सर्वप्रयत्नेन सूत्रादीनि विवर्जयेत् ।
पूर्वादिमध्यसूत्राणि चान्नं धान्यं धनं सुखम् ॥ १८ ॥
इति नामानि तन्नाम्ना चत्वारि स्युगुहाणि च ।
अनालयं धान्यालयं धनालयं सुखालयम् ॥ १९॥

कर्तव्यं वास्तुमध्ये तु मण्डपं प्रथमं बुधैः ।
वास्तुव्यासचतुर्भागं मण्डपस्य तु विस्तृतम् ॥ २०॥
पञ्चषट्सप्तभागाप्टनवभागैकमेव वा ।
सप्तहस्तादि षण्मानं द्विद्विहस्तविबंधनात् ॥ २१॥
आसप्तदशहस्तान्तं श्रेष्ठमध्यकनिष्ठकम् ।
एकभक्त्या द्विभक्त्या वा चतुष्पादाष्टपादकम् । २२॥
हिजभूपतिवैश्यानां युग्मपादं प्रकीर्तितम् ।
शूद्राणामन्यजातीनामयुग्मस्तम्भामिष्यते ॥ २३ ॥
द्विजवन्नृपवैश्यानां वैशिष्टयं मध्यवेदिका ।
त्रिकालबलिलब्धा च पुष्पगन्धादिपूजिता ॥ २४ ॥
सा त्रितालसमुत्सेधा चोत्सेधसमविस्तृता।
तन्मध्ये ब्रह्मपीठं स्थाद् वेदिकाप्रमाणतः ॥ २५ ॥
षट्क्षडङ्गुलहीनं स्यात् तन्मानं नृपवैश्ययोः ।
शूद्राद्यन्तरजातीनां न कुर्याद् ब्रह्मवेदिकाम् ।। २६ ।।
सायते चतुरश्रे च तत्तदाकृति मण्डपम् ।
पञ्चतालं समारभ्य त्रिज्यङ्गुलविवर्धनात् ॥ २७॥
नवधा तलिपायामाः सप्तकायान्तमानकाः।
पञ्चाङ्गुलं समारभ्य त्रयोदशाङ्गुलान्तकाः ॥ २८ ॥
नवधा पादविष्कम्भास्त्वग्रेऽष्टांशविवर्जिताः।
पादोच्चार्धमधिष्ठानं षडष्टांशोनमेव वा ॥ २९ ॥
पादोच्चे त्रिचतुर्भागं चतुरश्रं च वृत्तकम्। ..
वस्वकं चित्रखण्डं च स्तम्भानामाकृतिः स्मृता ॥ ३०॥

शमीखादिरखदिरस्तम्भाश्च द्विजराजयोः।
सिलीन्धं पिशितं मधूकं वैश्यस्तम्भाः प्रकीर्तिताः॥ ३१ ॥
राजादनं च निम्बं च सिलीन्ध्रः पिशितिन्दुका ।
शूद्राणां स्तम्भवृक्षाश्च त्वक्साराः सर्वयोग्यकाः॥ ३२॥
पक्केष्टकाभिः सुधया मण्डपं द्विजभूपयोः ।
वैश्यादीनामपक्काभिर्नानालङ्कारशोभितम् ॥ ३३ ॥
प्रपा वा तत्र कर्तव्या नालिकेरदलच्छदा।
गृहमण्डपयोर्मध्ये त्रिचतुष्पञ्चषट्कराः॥ ३४ ॥
एकहस्तं द्विहस्तं वा क्षुद्रे मार्गविशालता ।
सर्वतः समविस्तारं प्रकुर्यादावृतं पथम् ॥ ३५ ॥
अन्नागारादिमध्यं तु वास्तुमध्यात् प्रदक्षिणम् ।
आदित्यनन्दपाताल भूताङ्गुलमिति क्रमात् ॥ ३६ ॥
धर्मनन्दाष्टधात्वंशा अन्नाङ्गानादिपातका ॥ ३७॥
एकैकाङ्गगतं तत्तत्स्तम्भस्थापनकमणि ।
वास्तुमध्यादुदक्पूर्व दक्षिणापरतः क्रमात् ॥ ३८ ॥
गृहाविमध्ययोर्मध्यभित्तिमध्यमिति स्मृतम् ।
अन्तर्मुखानि गेहानि वास्तुनश्च बहिर्मुखम् ॥ ३९ ॥
महीधरेन्दुभल्लाटमृगादितिपदाश्रितम् ।
सौख्यं महीसुरावासं तत्तारायाममुच्यते ॥ ४० ॥
पञ्चादिनवहस्तान्तं मध्याधं च दशार्धकम्।
सप्तकादशहस्तं स्यादिति मानत्रयं विदुः ॥ ११ ॥

चूल्युच्चं सर्वगेहानां गृहान्तं विपुलं भवेत् ।
पादोदयसमा भित्तिः स्वपादत्रिगुणा ततिः ॥ ४२ ॥
गेहतारचतुर्भागपञ्चभागान्तरं क्रमात् ।
पादव्यास इति प्रोक्तं गेहव्यासान्तरात्तु वा ॥४३॥
यावन्तो विपुले हस्तास्ताव दङ्गुलसङ्ख्यया ।
सर्वेषामपि गहानां स्तम्भविष्कम्भमिष्यते ॥ ४४ ॥
महेन्द्रांशे भवेद् द्वारं मुख्यांशे वारिनिःस्रवम् ।
ब्राह्मणानामिदं सर्व सम्पदा स्यात् सदास्पदम् ॥ ४५ ॥
महेन्द्रार्कार्य(क: के) सम्यग भृशभागे महानसम् ।
त्रिहस्तं पञ्चहस्तं च व्यर्धहस्तं घडधकम् ॥ ४६ ॥
चतुर्हस्तं सप्तहस्तं चतुरष्टाहस्तकम ।
पञ्चहस्तं नवहस्तं पञ्चमानं महानसे ॥ ४७ ॥
गृहक्षतांशके हारं जयन्ते वाशिनिःस्रवम् ।
प्राच्यावामं नृपस्योक्तं कोशवाहनवर्धनम् ॥ ४८ ॥
गृहक्षतार्किगन्धर्वभृङ्गराजे विवस्वति ।
धान्यालयं प्रकर्तव्यं तत्तारायाममुच्यते ॥ १९ ॥
पञ्चहस्तं नवहस्तं षडधं च दशार्धकम् ।
सप्तकादशहस्तं स्यान्नवत्रयोदशहस्तकम् ॥ ५० ॥
एकादशपञ्चदशहस्तं पचप्रमाणकम् ।
पुष्पदन्तपदे हारं वितधे बारिनिःस्रवम् ॥ ५१ ॥
विशां दक्षिणवासं स्याद् धनधान्यसुखावहम् ।
पुष्पदन्ते सुरे शोपे वारुणे मित्रके पदे ॥ ५२ ॥

धनालयं धान्यसमं किञ्चिन्न्यूनत्वमिप्यते ।
शूद्रस्य पश्चिमे बासं धनधान्यपशुप्रदम् ॥ ५३ ॥
भल्लाटांशे भवेद् हारं सुग्रीवे वारिनिःस्रधम् ।
चतुर्णामपि वर्णानामुक्तं वासविधिक्रमम ।। ५४ ॥
स्तम्भस्योपरि कर्तव्यं पोतिकोत्तरवाजनम् ।
तुलाजयन्त्यनुमार्ग फलकां भूमिकन्यनम् ॥ ५५ ॥
कपोतं तत्पदं चैव वितस्ती जाल कानि च ।
मुष्टिबन्धं मृणाली च दण्डिकां च लुपाक्रियाम् ॥ ५६ ।।
लुपाप्रच्छादनं चैव मुखपहियान्वितम् ।
गृहस्य दक्षिण पाचँ हारं प्रतिमहद् भवत् ।। ५७ ॥
द्वित्रिहस्तत्रिहस्तार्ध चतुरतं च भक्तयः ।
चतुष्पदाद्याहात्रिंशत्या वा वास्तुमण्डपम् ।। ५८ ।।
एकभक्त्याख्यकत्रिंशद्भक्त्या तालेश्वरप्रपा ।
सपालांशं सविष्टा(?) वा नालितालदलनछदा ॥ ५९॥
गृहाणां गर्भस्थानं तु प्रवक्ष्याभ्यनुपूर्वशः ।
देवानां चैव विन्यासे विशेषेण प्रभागतः ॥ ६० ॥
पुष्पदन्ते च भल्लाटे. महेन्द्रे च गृहक्षते।
दक्षिणे नेत्रभित्तौ तु सोम्यादी तु चतुह ।। ६१ ॥
भित्तिव्यासे नवाष्टांशे बाये तु चतुरंशका ।
अन्तस्त्रयांशकं नीत्वा मध्ये गर्भ निधापयेत् ॥ ६२॥
स्वामिवासस्य विस्तारे पश्चपटसप्तभागिके ।
नीत्वान्तीगिक नेत्रं दिक्षिणमागिके ।। ६३ ।।

स्तम्भमूले विधातव्यं गर्भ गुह्यतरं वरम् ।
द्वारस्य दक्षिणस्तम्भे तद्भित्तौ गूढपादके ॥ ६४ ॥
वस्तुमण्डपमध्यस्य दक्षिणे वाङ्घिमूलके।
पिण्डभिन्नगृहे गर्भस्थानं पञ्चविधं भवेत् ॥ ६५ ॥
तस्योपरि निधातव्यं मुहूर्तस्तम्भमुत्तमम् ।
विधिज्ञैस्तत्र खदिरं खादिरं च मधूककम् ॥ ६६ ॥
राजादनं यथासंख्यं विस्तारायांममुच्यते।
भानुरुद्रदशद्वारवितरल्यायामसंयुताः ॥ ६७ ॥
तत्सङ्ख्याङ्गलविस्तीर्णाः स्वाग्रेऽष्टांशविवर्जिताः।
भूतसार्धचतुर्वेदगुणतालनिखातकाः ॥ ६८ ॥
वृत्तकुड्मलखण्डाग्रबुदबुदाकृतिशीर्षकाः।
द्विजादीनां चतुर्णा हि स्तम्भाः सम्यक् प्रपूजिताः ॥ ६९॥
पिण्डशाला च कर्तव्या त्यक्तमध्यस्थपादका।
गृहमध्यमभित्तिश्च पादमध्यमवर्जिता ॥ ७० ॥
तामाश्रित्य तु कुल्याभद्वारद्वयमिहेष्यते ।
यत्र चाभ्यन्तरद्वारं पूर्वदक्षिणतो दिशि ॥ ७१॥
दक्षिणे गृहपार्श्वे तु गृहपार्श्वे महानसे ।
अभ्यन्तरे तु यद् द्वारं पश्चिमोत्तरतो दिशि ॥ ७२ ॥
उत्तरे गृहपार्थे तु पार्श्वे पश्चिमतो गृहे ।
शालासु भिन्नशालासु सन्धिकर्म न कारयेत् ॥ ७३ ॥
देवतास्थापनं पिण्डशालासु तु विधीयते ।
नेष्यते बाह्यदेवानां पद्मजस्य निवेशनम् ॥ ७४ ॥

शेषाश्च निष्पदाः सर्वे रक्षणार्थ निवेशिताः ।
कदाचित् पिण्डशालाभ्यो मध्यं न प्रविधीयते ॥ ७५ ॥
पार्श्वयोः पृष्ठतः पूर्वे पादानां च समुच्चयम् ।
प्रवक्ष्याम्यनुपूर्वेण हस्तसङ्ख्यावशात् पुनः ॥ ७६ ॥
त्रिहस्ते वा त्रिहस्तार्धे स्तम्भा अष्टौ समाहिताः ।
चतुर्हस्ते च साधं च पञ्चहस्ते च सद्मनि ॥ ७७ ॥
द्विरष्टस्तम्भमुद्दिष्टं षट्पडर्धे च सप्तके ।
त्रिरष्टाङ्घय उद्दिष्टाः सार्धाष्टनवहस्तके ॥ ७८ ॥
चतुरष्टाचयः प्रोक्ता दशा(कादशेऽपि च ।
पश्चाष्टस्तम्भसङ्ख्याः स्युः सार्धे द्वादशहस्तके ॥ ७९ ॥
त्रयोदशविशाले तु षडष्टैवावयः स्मृताः।
विस्तारे च तथायामे समाः पादास्तु सङ्ख्यया ॥ ८ ॥
सप्तहस्तं तु विस्तीर्ण षड्भागेन विभाजयेत् ।
द्विभागेन मुखेऽलिन्द्रं नवहस्तेऽष्टभागके ॥८१॥
त्रिभागं पुरतोऽलिन्द्रमेकादशविशालके ।
दशभागे चतुर्भागमार्यभागे त्रयोदशे ॥ ८२ ॥
षडंशं पुरतोऽलिन्द्रमेवं भागक्रमं विदुः।
खामिस्थानस्य विस्तारं चतुष्पञ्चाशदगुलम् ॥ ८३॥
अष्टसप्तत्रिमानं हि महत्त्वे तु विधीयते ।
षट्पडङ्गुलवृद्ध्या तु पश्चमानं विधीयते ॥ ८॥
षष्टिभागे कृते स्तम्भे षोडशांशेन वेदिका ।
वेदिकाद्विगुणं पादं शेषं प्रस्तरमानकंम् ॥ ५॥

पादबन्धमधिष्ठानं पादं सर्वाङ्गसंयुतम् ।
उत्तरोपरि भूतानि कपोतप्रतिसंयुतम् ।। ८६ ॥
व्यालेभमकरैः सिंहैर्नासिकाद्यैरलङ्कतम् ।
द्वारतोरणसंयुक्तं विचित्रतरभित्तिकम् ॥ ८७ ॥
खामिवासमिदं वासे कर्तव्यं चात्र मण्डपम् ।
न जातु स्वामिनो वासे वंशानुगतशायनम् ॥ ८८ ॥
खामिस्थाने स्थिताः स्तम्भा नेत्रभक्त्या प्रकीर्तिताः।
एकैकान्तरिताः पादा निरन्तरनिवेशिताः ॥८९ ॥
मूलस्तम्भार्धविस्तारा यथेष्टालङ्कतैर्युताः ।
उपर्युपरि वासानां खामिस्थानं विधीयते ॥ ९ ॥
इष्टकासुधया वापि फलकामयभित्तिकम् ।
हेमताम्रादिकं चैव राज्ञां यदि विचित्रकम् ॥ ९१ ॥
अन्नागारादिषु हौ द्वौ पाञ्चालादिलुपोच्छ्यौ ।
लुपाक्रियाक्रमं सर्वं पूर्ववत् परिकल्पयेत् ॥ ९२ ॥
धनक्षयो मन्दवेधे तीव्र स्याद् ऋणबन्धनम् ।
त्रिचूली वैश्यशूद्राणां पश्च सप्त महीभृताम् ॥ ९३ ॥
ब्राह्मणानां नवैवं तु एकादशं तु दैविकम् ।
पाषण्ड्याश्रमिणां युग्मसङ्ख्या चूली विधीयते॥१४॥
गर्भाधानं चक्रमणं काभत्तिं मुख्यवासकम् ।
शिलास्तम्भं तलं कुड्यं नृणां बासे न कारयेत् ॥९५॥
तृणाधैर्मन्मयं छायं लोष्टैश्छाद्यममृन्मयम् ।
ब्रह्मस्थानं तलं निम्नं गृहान्तस्थलमिष्यते ॥९६।।

 निम्ने गृहस्थले द्वारं प्रच्छन्नजलभूमिकम् ।
 सर्वेषामपि वर्णानां पादोच्चार्ध मसूरकम् ॥ ९७ ॥
 केचित् स्वभर्तृवक्षोरुनाभ्युत्सेधं वदन्ति वै।
 अधिष्ठानं च याम्यादिचतुगृहविधी क्रमात् ।। ९८ ॥
 एकस्यैव प्रधानत्वादीदृशेषु गृहेषु वै ।
 तस्य कर्तुश्च भोगानां स्थानं तत्रैव कल्पयेत् ॥ ९९ ॥
 कश्चिल्लवणयोः पात्रं प्रागुदग्दिशि विन्यसेत् ।
 अन्तरिक्षे भवेचुल्ली सत्यके स्यादुलूखलम् ॥ १०० ॥
 ऐशान्यां पचनस्थानं सर्वेषां देहिनां हितम् ॥१०.३॥
वसुभाङ्गलवैपुलोच्छ्रिताभ्यां नयनेशाक्षकराग्रजप्रवृद्ध्या
सविकाराङ्गुलरत्निकान्तमानं कथितं पश्चविधं हि चुल्लिभेदम्॥
चतुरर्काद्यवसानमास्यतारं पुटतारं च तथैव पृष्ठकूटम् ।
समतुङ्गं विपुलं तु चुल्लिकार्ध ह्यधमानामधमादिमानमेव ॥
नरशीर्षकवन्नपस्य चुल्ली चतुरश्रं द्युसदां महीसुराणाम् ।
चतुरायतकं विशां परेषामितरेषामितरेषु सर्वमिष्टम् ॥
 इन्द्वग्निभृतमुनिनन्दकरुद्रसख्या-
  इचुल्लयो नृणाममरधानि समासमाः स्युः ।
 सर्वाः सुरावनिसुरावनिपेषु योग्याः
  शेषेषु तत्तदुदिताश्च मता यमीन्द्रैः ॥१०४३ ॥
 अन्नप्राशनमार्याशे चन्द्राणी च सविन्द्र के ॥१०५॥
 श्रवणं तु विवस्वाशे मित्रांशे तु विवाहकम् ।
 क्षौरमिन्द्रजये विद्याद् वायौ सोमे च संमतम् ॥ १०६ ॥

व्ययं चोपनयं चैव पितृदौवारिके जले ।
सुगले पुष्पदन्ते च प्रसूतिगृहामिष्यते ॥ १०७)
जलकोशमापवत्से कुण्डमापे विधीयते।
अङ्गणं तु महेन्द्रांशे पेषणी च महीधरे ॥ १०८ ॥
वस्तुभेदं प्रवक्ष्यामि पूर्वोक्ते सद्मनि क्रमात् ।
दिशाभद्राख्यमादौ तु गरुडपक्षमतः परम् ॥ १०९॥
कायभारं तुलानीयमिति वस्तु चतुर्विधम् ।
गेहायामसमं दिक्षु भाद्रकं दिशिभाद्रकम् ॥ ११०॥
अङ्गणं दिक्षु कर्तव्यं विदिक्षु प्रतिवाटभूः।
शेषं पूर्ववदुद्दिष्टं विशेषाद् द्विजभूपयोः ॥१११ ॥
वेश्मन्यपि यथा राज्ञां गरुडपक्षविधिक्रमम् ।
विस्तारद्विगुणायाममायामं पञ्चभागिकम् ॥ ११२॥
द्विभागं पश्चिमे त्यक्त्वा शेषमष्टाष्टभागिकम् ।
मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ॥ ११३ ॥
प्रधानं दक्षिणावासं शेषं भोगाधिवासकम् ।
भृङ्गराजाग्निदौवायें सुग्रीवे चित्रभागिके ॥ ११४ ॥
अरिष्टाङ्गारिमन्त्यं च तत्रोपस्करभूमिकम् ।
वाहनं द्वारवामे च दानशाला च वारुणे ॥ ११५ ॥
असुरे धान्यवासं स्यादायुधं चेन्द्रराजके ।
मित्रावासं तथा मित्रे रोगे लूखलयन्त्रकम् ।। ११६ ॥
भूधरे कोशगेहं स्यान्नागांशे घृतमौषधम् ।
जयन्ते चापवत्से च पर्जन्ये च शिवे क्रमात् ॥ ११७ ॥

 विषं च विषसातं च कूपं देवगृहं भवेत् ।
 सवित्राद्यन्तरिक्षान्तं सव्यञ्जनमहानसम् ॥११८ ॥
 वितथे पूष्णि साविन्द्रे भक्तगेहं मनोहरम् ।
 एवमैश्वर्ययुक्तानां वैश्यानां प्रविधीयते ॥ ११९ ।।
 विशां यथार्हकं सर्व त्यक्तपश्चिमभागकम् ।
 कायभारामिति प्रोक्तं तुलानीयं प्रवक्ष्यते ॥१२० ॥
 विस्तारद्विगुणायाममायाम सप्तभागकम् ।
 त्रिभागं वस्तुमध्ये तु चतुष्पष्टिविभाजिते ॥ १२१ ॥
 मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ।।
 तत्पूर्वापरयोईिद्विभागं त्यक्त्वा प्रयत्नतः ॥ १२२ ॥
पादायामे पञ्चभागे युगांशं द्वारायामं शेषभागं षडंशम् ।
ज्य व्यर्ध चोत्तराधः प्रतिः स्याद् द्वारे बद्धं पूर्ववत् तस्य तारम्॥
  तरुणरविमयूखप्रेक्षणादन्नशालं
   व्यतिनतमपराहे वारुणादृश्यजालम् ।
  धनगृहमतितुङ्गं दुनिरीक्षं विशङ्को-
   रतितरमुरुतुङ्गं दक्षिणागारमिष्टम् ॥ १२४ ॥
  मुनिशुभकररश्मिप्रेक्षणादत्र हेतोः
   सुरगृहमतिनीचं चाथ कर्तव्यमेव ।
  हिजनपवणिज वा शूद्रकाणां गृहाणा-
   मुदयनतविभागप्रोक्तमायामनैच्ये ॥ १२५ ॥
  गृहगतपरमेशं राक्षसे पुष्पदन्ते
   शुभकरमथ भल्लाटांशकेंऽशे महेन्द्रे ।

 धनकुलपशुवृहि शंसते तस्य भर्तु-
  गुहगतशुभमानं पादमध्यं च भित्तेः ॥ १२६ ॥
दक्षिणापवरकं गृहेशितुर्वामरङ्गमुदितं तु योषितः ।
तद्विपर्ययमशोभनं तयोश्चित्तदुःखमनिशं ददाति हि ॥१२७॥
मध्यं प्रोक्तं वस्तुगेहाधिकानां भित्तेर्युक्त्या तत्क्रम सम्पन्छ ।
तत्तन्मिश्रं सर्वसम्पत्क्षयं स्यात्तस्मात्सम्यक् सम्परीक्ष्यैव कुर्यात्॥
मेष वृषे चान्नगृहं प्रकुर्यान्मृगेन्द्र के कर्कटके च धान्यम् ।
धनं तुलायामथ वृश्चिके वा सुखालयं वै मकरे च कुम्भे ॥

इति मयमते वस्तुशास्त्रे चतुर्गृहविधानो नाम

सप्तविंशोऽध्यायः।


अथ अष्टाविंशोऽध्यायः।

अश्र निष्पन्नगृहं प्रविश्य तं त्वरितं न प्रविशेदनिष्ठितम् ।
यदि निष्पन्नमवेशितं चिरं सुरभूतादिगणाश्चरन्त्यलम् ॥ १॥
अथ कर्मान्तमुपेत्य तद्गृहं शुभनक्षत्रतिथौ च वारके ।
शुभहोरासुमुहूर्तकोशके करणे लग्नयुते विशेच्छुभम् ॥ २॥
पूर्वेधुर्वासयित्वा हिजपशुवृषभांस्तर्पयित्वा जलायैः
 स्वाध्यायोमशान्तिद्विजवरमुदितैस्तद्गृहं स्वस्तिवाच्यैः।।
पूतं कल्कैर्हरिद्रागरुसरुषपकुष्ठादिकानां वचानां
 कुड्ये संलेपितं तैः सह भुवि सलिलैश्चन्दनस्थानुसिक्तम् ॥
पवनस्योत्तरपूर्वभागे त्वधिवासं निशि(मा?चा)रभेत् सुधीः ।
सवितानादि पताकलङ्कनैबहुवर्णाम्बरचित्रमण्डपैः ॥ ५ ॥

अष्टाविंशोऽध्यायः । . .

२२७ सितवस्त्रधरः सुघर्णयज्ञः सितपुष्पश्च सितानुलेपनः । स्थपतिः सुमनाःसुवर्णरत्नैर्विविधैर्निष्ठितभूषणान्वितः॥ ६ ॥ कलशान् पश्चकपञ्च वारियुक्तान् नववस्त्रान् मणिहेमसंयुतान् । मतिमान् शालिगिरौ सतण्डुले ह्युपपीठे तु पदे न्यसेत् ततः॥ बल्यन्नं सितरक्तपीतकृष्णं मुगान्नं पयसान्नकं यवान्नम् । पिङ्गान्नं कृसरान्नकं गुलान्नं शुद्धान्नं कलशोत्तरं न्यसेत् ॥७॥ पर्यङ्कोपरितल्पबन्धने शयने दीपतुरीयसंयुते। निवसेदम्बरवेष्टिते शुभे स्थपतिः शम्बरमुच्यते सदा ॥ ८ ॥ बलिचरुसकलाश्रं रत्नहेमप्रयुक्तं दधिगुलमधुपुष्पाज्याक्षताभिस्तु लाजैः। रजनितगरुकुष्ठानां प्रयोगेऽच्छकल्कै- युतमपिन- तदानां निक्षिपेढेमपात्रैः (१) ॥ ९ ॥ भवनविहितदेवान् स्वस्वकोष्ठे निधाय स्थपतिरमलकुम्भान् हस्तपात्रावलैश्च । सिततरकुसुमं वै धूपदीपं च गन्धं दृढतरमतिमद्भिस्त+को धारयित्वा (?) ॥ १० ॥ प्रणवादिनमोन्तकेन नाम्ना विहितं स्वाम्बरमादरात्सरेग्यः(१)। प्रथमं विधिना त्वजाभि नत्वा(?)बलिमात्रं विनिवेदयेत्तु तस्मै॥ स्वायंभुवः स्वस्य चतुर्मुखेषु चतुष्टया()नान्दिषु तैतिलानाम् । यथार्हकैः स्वैर्बलिभिश्च पुष्पकैः सगन्धधूपादिभिरत्र तर्पयेत् ॥ इन्द्राय पूर्वदिशि बन्धुभिरग्नयेऽनौ याम्ये यमाय निर्ऋतौ सह बन्धुवर्गः । 242 १२८ मयमते पित्रे प्रतीच्यपि बालं वरुणाय दद्याद् वायौ सबन्धुरानिलाय बलिं नयेद्धि ॥ १३ ॥ सोमाय सोमपदके दिशि चोत्तरस्यां मित्रैः सह स्वबलिमत्र निवेदयेत् तत् । पूर्वोत्तरे दिशि शिवाय सबन्धुवगै- रेवं हि दिक्षु च विदिक्षु बलिं विदध्यात् ॥१४॥ ईशे चर(न्त्यै?क्यै)ज्वलने विदार्य व्यपूर्यतानां पितबाह्यभागे(?) एवं पुनर्मारुतबाह्यभागे स्यात् पापराक्षस्यपि भोजनीयाः ॥ स्तम्भे वनाय च दिनाय दिवाचरेभ्यो । दिक्षे(?) च तत्र च विदिक्षु निशाचरेभ्यः । उर्वी ? -) क्षिपेद् बलिमधोरगदेवताभ्यो धर्माय वीर्यविदिवेऽखिलदेवताभ्यः ॥१६॥ द्वारस्य वामपदके मनवे परेभ्यो __दद्युच्छ्रयैः(?) +शयने विधिना बलिं तत् । शालासु मण्डपसभास्वथ मालिकायां मध्येङ्गणं तु मुखमण्डपके विमाने ॥१७॥ धान्येष्टकेष्टपदकेऽभ्यमरान्त्य(म?मां)रता- नाहूय गन्धकुसुमादिभिरर्चयित्वा। दत्त्वोदकं सुबलिमत्र निधाय पश्चाद् देयं जलं स्थपतिना विहितं च धूपम् ।। १८ ॥ तुलसिसर्जरसार्जुनमञ्जरीघनवचाकपटोलसगुग्गुलुः । त्रपुषहिङ्गुमहौषधिसर्षपाः कुरवकोऽत्र सदैव सधूपराट् ॥ १९॥ ददति धान्यधनानि बहून्यहो हरति भूतपिशाचसराक्षसान् । 243 १२९ अष्टाविंशोऽध्यायः । दहति कूटभुजङ्गममक्षिकान् मशकमूषिकलूतिकलूतकान् ।। पश्चाच्च पात्रान्तिकपश्चिमांशे धान्यास्तरे तक्षकसाधनानि । सर्वाणि विन्यस्य बलिं च दत्त्वा तेभ्यो वदेत् संग्रहमध्यमस्थः॥ निरुजा मुदिता सधना प्रतिका यशसा महतामृतवार्ययुता। सततं निरुपद्रवकर्मयुता पृथिवी पति जीवतु कर्मविधे(?)॥ धारानिपातात् सलिलप्रकोपाद् दंष्ट्रानिपातात् पवनप्रकोपात् । अग्नेश्च दाहान्मुषिताच चोराद् रक्षन्त्विदं सद्म शिवं च मेऽस्तु ॥ उक्त्वैवमेवमाखलान्यपि साधनानि स्थित्वा प्रणम्य शिरसा स्थपतिः कराभ्याम् । आदाय तानि सकलानि तदीयबाही सम्यङ् निधाय विधिना स्वजनैः सभृत्यैः॥ २४ ॥ संग्राह्य बन्धुजनपुत्रसहायकाद्यै गच्छेत्स्वकीयभवनं प्रति तुष्टचेताः । संन्यस्य सर्वमततहालिशेषमन्नं सम्यक्क्षिपेत्सलिलके गृहदेवताभ्यः ॥२५॥ अथ सम्यग् गृहमार्जने कृते सितकुष्ठागरुचन्दनाम्बुभिः । कलशोदैरपि गन्धसंयुतैर्मणिहेमाम्बुभिरत्र सेचयेत् ॥ २६ ॥ अथ सिद्धार्थकलाजशालिकान् भवनाभ्यन्तरतो विकीर्य++। उपदंशैर्युतमष्टधान्य++धनरत्नं गृहवस्तुवेश्य सर्वम् ॥ २७ ॥ गृहपति(ग?गृहिणी समङ्गलौ च सुजनसुभृत्यसुतानुजाभिधौ(?) । स्वभवनं गृहिवस्तुसमग्रकं प्रविशताम(वि?नु)चिन्त्य जगत्पतिम् ॥ २८ ॥ 244 २३० मयमते प्रीत्या प्रविश्य गृहवस्तु निरीक्ष्य सर्व तो दंपती च शयनेऽप्युपविश्य पश्चात् । सव्यञ्जनोदनमथो गृहिणी गृहीत्वा । निर्वर्तयेद् गृहबलिं बलिशेषमन्नम् ॥ २९ ॥ स्वमूलादास्यै स्वकुलानुगां वै(?) गत्वाथ देवद्विजतक्षकादीन् । धनैश्च रलैः पशुभिश्च धान्यैः सन्तर्प्य वस्त्रादिभिरत्र नित्यम् ॥ स्वजनगुरुजनाचैमित्रभृत्यादिवर्ग- रनुगतजनवृन्दैरत्र भोक्तव्यमादौ । गृहपतिरपि पत्नी तत्र नत्वा गुरूंस्त. त्सुतजनमपि पौत्रै जनीयान् क्रमेण ॥ ३१ ॥ अम्भोभिः पूर्णकुम्भैः सफलकदलिकामञ्जुलैः पूगवृक्ष- दीपरश्वत्थपत्रैः सिततरकुसुमैः साङ्करैः पालिकाभिः । कन्याभिर्मङ्गलाभिर्युवतिभिरमलैविप्रमुख्यरुपेतं हारं तत्तोरणाढ्यं गृहमनघतरं वेशयेद् वेश्मनाथम् ।।३२॥ सितवस्त्रजलप्रदीपपूर्ण सितकुममाम्बरधारणं सुहृष्टम् । गृहपतिपुरतो यथा विवाहे गृहिणिकरग्रहणं गृहप्रवेशे ॥३३॥ अदत्तबलिभोजनमदच्छदमगर्भ हिजस्थपतिकादिभिरपितमतल्पम् । विशल्यपि गृहं चदालमेव हि विशत्यौ (?) विपत्पदविमेयमतितुष्टहृदयः सः ॥ ३४ ।। अतिसन्तुष्टमना गृहेश्वरी युतयोषित्स्वजनप्रियानुगः । स्वगृहं प्रविशेत् प्रविश्य( विचे)वं शुभवाग्भिः परिपूर्णतर्णकः॥ 245 एकोनत्रिंशोऽध्यायः । २३१ ग्रामाग्रहारपुरपत्तनकादिकानां देयो बलिङ्गपटके(?) च विदिक्षु दिक्षु । सब्दौ चतुष्कसहिते सुरमन्दिरे च श्रेष्ठेकजायनिलयेऽखिलदेवताभ्यः(?) ॥३६॥ ___ इति मयमते वस्तुशास्त्रे गृह प्रवेशो नाम अष्टाविंशोऽध्यायः। अथैकोनत्रिंशोऽध्यायः । अथ वक्ष्ये राजगृहं संक्षेपाद् बाह्यनगरशिबिरयुतम् । त्रिचतुर्भागे नगरे प्राच्यां वाप्युक्तशालायाम् ॥ १॥ नरपतिगृहमथ राज्ञा दक्षिणतः पश्चिमांशे तु । पूष्णे योधकभवनं स्यात् सप्तनवांशे प्रतीच्यां तु ॥ २ ॥ अङ्करादीनां भवन(शेनासा?सेनेशा)नां हि तत्रैव । विश्वनपैश्वरभवनं मध्येवासं त्रिभागभागेषु ॥ ३ ॥ नगरांशवशान्मानं ह्येतदण्डेन (सो? सं)वक्ष्ये । सचतुश्चत्वारिंशच्छतदण्डे वेश्मविस्तारम् ॥ ४ ॥ युगवसुभानुविकारैर्दण्डैः क्षपयेत् ततः क्रमशः । द्वात्रिंशद्दण्डान्तं वेश्मव्यासं(तो : तथोक्तानाम् ॥ ५ ॥ तत्तहेश्मविशालामूर्ध्वं संवर्धयेत्तु तथा । सप्तचतुर्दण्डयुतपश्चशतज्येष्ठविस्तारम् ॥ ६ ॥ द्वात्रिंशद्दण्डादाद्वात्रिंशन्मानमेवमुद्दिष्टम् । ज्येष्ठाज्येष्ठविशालमन्येषामन्यदिष्टं स्यात् ॥७॥ दैर्घ्य व्यासद्विगुणं द्विगुणं पादोन(वा ? म)र्धकं पादम् । द्वादशशालाकारं चतुरं वृत्तं तदायतं शकटम् ।। ८॥ 246 २३२ मयमते नन्द्यावर्त कौकुटमिभकुम्भं स्वस्तिकं चैव । गोलापश्चमृदङ्गमग्निमिति ह्येकमानयुतम् ॥ ९॥ इष्टव्यासायामं प्रागेवालं विचिन्त्य कर्तव्यम् । तस्माद्धीनं यत्तन्निष्पन्नं वास्तु येन केनापि ॥ १० ॥ अशुभमवनीपतेस्तत् सततं विपदां पदं भवति । पौराणां यद्वस्तु वर्धितुमिच्छेहहिस्ततस्तस्मात् ॥११॥ प्रागुत्तरदिशि वृद्धिः शस्ता परितस्तु वा न्याय्या ।। प्रागङ्गणमथ मुख्यं दक्षिणतो वाप्यथाङ्गणं श्रेयम् ॥१२॥ वेश्माभ्यन्तरमध्ये दण्डार्धव्यासतुङ्गपीठं (स्यात)। दण्डेन बहिस्तस्मात् पीठेनैवात्र एवं सहवेदी ॥ १३ ॥ तवेद्या दक्षिणतः पञ्चकषवस्तदण्डक नीत्वा । क्षोणीभृतां प्रतिभवनं वेद्यादपरे तु सूत्रमध्यगतम् ।। तवेद्या उत्तरतस्तावन्मानं विहाय तद्वेद्या । प्राक्सूत्रमध्यगतं देव्या धाम्नस्तु तत्र तत्रैव ॥ १५ ॥ त्रिष्षोडशदण्डा वा हात्रिंशदण्डमानका वापि । सचतुर्विशतिदण्डाः षोडशदण्डं तु वाथवा नीत्वा ॥ नपतिर्देयायामं बहिः प्राकारत्रिहस्तविस्तारम् । एकादशकरतुङ्गं तबाह्ये सप्तहस्तमानेन ॥ १७ ॥ परितः पन्थास्तिस्रस्तस्मान्नवदण्डमाया(वल्य?म)म् । वेश्मावल्या वृत्तं कूटतति(सेत्व?स्त्व)र्कदण्डमानेन । सार्धदशा(व?द)त्युच्चं तस्मात् पन्था बहिस्तु नवहस्तैः । तस्माद् द्विषोडशभिर्दण्डैर्मर्यादिरेव भित्तिः स्यात् ॥१९॥ 247 एकोनत्रिंशोऽध्यायः । २३३ व्यासात् सपाददण्डं पञ्चदशारनिभिस्तु तत्तुङ्गः। भित्तेरभ्यन्तरतः परितो मार्गस्त्रिदण्डेन ॥ २० ॥ द्वादश भवनं दण्डान्यथ रक्षावेशनानि योज्यानि । भित्त्याभ्यन्तरतो वा बाह्याद् वा मानयेदृढतरति(?)॥ त्रिप्राकारं त्रिपथं त्रिभागयुग्धीननृपभवनयुतम् । सचतुर्गोपुरकान्तं मुखगोपुरमुन्नतं हि तत्रैव ॥ २२ ॥ निम्नं पश्चिमवेशं मुख्यं स्यात् प्राङ्मुखं भवनम् । दक्षिणमुखमपि व्यालं नोदक्प्रत्यग्दिशि सुभद्रमुखम् ।। पञ्चमुखं त्वथ राज्ञां नेष्टं स्याद् वेशनं चयं तस्य । राज्ञां श्रीदेवीनामालयकान्तरालयं केचित् ॥ २४ ॥ अथ मध्ये वाङ्गणकं शतपादयुता प्रपा वा स्यात् । दक्षिणतो राजगृहमभिषेकं स्यात् प्रतीचीतः ॥ २५॥ उत्तरदिशि भवनं स्याद् राजमहिष्यास्त्वनेकमेकतलम्। पश्चिमदिग्गतभवनं प्राङ्मुखमेवावनीपतेर्मुख्यम् ।। २६ ।। परितः परिखा बाह्ये प्राकाराण्येव द्वित्रिदण्डानि । नवदण्डविशालान्तं परिखाविपुलं समुद्दिष्टम् ॥ २७ ॥ परिखाया बहिरबहिर्मार्गविशालास्त्रिदण्डेन । परिखामूलविशालं स्वव्यासादष्टकेन भागेन ।॥ २८ ॥ गाम्भीर्याद् युक्तिवशादाकृत्या चैव पालिकाभासा। भवनस्य बहिर्देव्या यानि गृहाण्यत्र तत्र युक्त्या तु॥ तानि च दैविकभागे सम्यग् वक्ष्येऽहमत्रापि । अन्तर्मण्डलबाह्यं तु दैवतांशवशाद् गृहम् ॥ ३० ॥ 248 मयमते अर्याशे द्वारहवें स्याञ्चन्द्रे सूर्येऽङ्गणं भृशम् । (प्रीभृ)शे व्योम्नि च वृत्तं (स्यात्) पूष्णे हेमं सदक्षिणम् ॥ शालानां वित(धो?थे)राक्षादभूदङ्गणकं विदुः(?)। सेनावेशनहर्म्यं तु यमभागेऽतितुङ्गवत् ॥ ३२ ॥ गन्धर्वे नीडभा नृत्तयोग्या रङ्गविभूषिता । विमानमन्दिरं वापि शाला वा हर्म्यमेव वा ॥ ३३॥ भृङ्गराजेऽश्वशाला (भ्या ? स्याद्) वृषे चार्तवसूतिका । पितरि स्थानहर्म्य स्याद् दौवारिकसुवर्णयोः ॥ ३४ ॥ जललीला विधातव्या पुष्पदन्ते खलूरिका । लवणं तत्र विज्ञेयं मरीचाशतोचितम् ॥ ३५॥ वरुणासुरशोषेषु मित्रे स्याच्छङ्करालयम् । राजदेवीगृहं गीगारदक्षिणवामयोः ॥ ३६ ॥ गेहनत्तरसाङ्गानि मित्रे सो(मा?प)स्करं गृहम् । अन्तर्विवृत्तवेशार्थ रोगादिमुपदापणे(?) ।। ३७ ॥ वर्तमानादिकं चापि शालानां पादशालकम् । नागे सैरन्ध्रिधात्रीणां मुख्ये कन्यागृहं भवेत् ॥ ३८ ॥ भैषज्यं चापि भल्लाटे मृगे सांबाहिकागृहम् । रुचकादिचतुश्शालाविमानं वात्र योजितम् ॥ ३९ ॥ अभितो मज्जनागारमुदीच्यामापवत्सयोः । पानीयोष्णोदकं धाम यच्च प्रासादवद् बुधैः ॥ ४० ॥ स्वेष्टदैवतमीशाने जयन्ते च विधीयते । महेन्द्रे भोजनस्थानं महीधरमरीचयोः ॥४१॥ 249 एकोनत्रिंशोऽध्यायः । सम्बन्धो वात्र कुर्वीत सभापर्वतकूर्मवत् ।। द्वारश्च भित्तयः सर्वाः स्वामिपार्श्ववशा(त्मनः ?न्मताः) ।। प्रथमावरणे प्रोक्ता द्वितीयावरणे क्रमात् । इन्द्रे मातृगृहे छत्रभेर्यादीनां निवासकम् ॥ ४३ ॥ शङ्खकाहलतूर्याणामन्येषां तत्र सम्मतम् ।। सत्ये दानाचिते शाला भृशे धर्मोदकालयम् ॥ ४४ ॥ पङ्क्तिले ज्वलनांशे तूलूखलं चेन्धनादिकम् । पूषाभागे तु सालीन्द्रे वितथे वाजिशालकम् ॥ ४५ ॥ पूर्वस्थाः पश्चिमहारा दक्षिण(स्थमु ? स्था उ)दङ्मुखाः । पश्चिमस्थाः पूर्वमुखा उदस्था दक्षिणाननाः ॥ ४६॥ सर्वे गृहस्य मार्गेणान्तरिताः सद्मसम्मुखाः । राक्षसे शस्त्रशाला स्याद् द्वारशालार्थ वामके ॥ १७ ॥ व्यालकामीन्द्रकाजालिप्रभृतीनां मृली (?) भवेत् । धर्मराजेऽन्नपानादिकर्मणामालयं भवेत् ॥४८॥ मध्यरङ्गसमायुक्तां चतुश्शालां समालिखेत् । सेनापतेः प्रशस्ते स्याद् गन्धर्वाशे (ज्यला?जया)वहम् ॥ भृङ्गराजसमान्या वाजिता वा शालका मता। व्यालकामीन्द्रकाजालिप्रकृतीनां मृषा भवेत् ।। ५० ॥ निर्ऋतौ माहिषं गेहं दौवारिकसुवर्णयोः।। दानशालेक्षणाशालास्नानपीठादिके गृहे ॥ ५१ ॥ नागे रुद्रांशके चैव सायतादिषुका भवेत् । कन्यकानां च धात्रीणां मुख्याभागे विमानकम् ॥ ५२ ।। 250 मयमते कञ्चुकीनां च मायूनामन्यत् सामान्यतो बुधैः (?) । भल्लाटे सोममार्गाशे तृणादीनां निवासके ॥ ५३ ॥ कुब्जिनीवामनीकन्याषण्डकीनां तथादितौ । धात्रीणामुदितौ गेहमीशे पर्जन्यके पदे ॥ ५४ ॥ आ(पश्चै?पे चै)वापवत्से च वापी कूपं च दीर्घिका । पानीयसदनं पुष्पोद्यानं तत्रैव कीर्तितम् ॥ ५५ ॥ जयन्ते दक्षिणे शाला दानशाला सुरेन्द्रके । धाम्नस्त्वभिमुखा सर्वा शाला प्रारदक्षिणान्विता॥५६॥ इन्द्रे शास्त्रं रवी गानं स(धै?त्ये) चाध्ययनं भृशम् महामहानसं व्योम्नि गौर्वत्सा पूष्णि पावके ॥ ५७ ॥ वितथे लवणं चैव वल्लूरस्थायुचर्मणाम् । राक्षसे नागवासं च चित्रशिल्पादिसौधकम् ॥ ५८॥ धर्माशे दण्डकावासं शूर्प वा लाङ्गलं तु वा । गन्धर्वे भृङ्गराजे च रसादीनां निवासकम् ॥ ५९ ॥ मुष्टे दाहन्तु(?) पित्रंशे दानं दौवारिके मतम् । सुग्रीवे मल्लधामं स्यात् पुष्प(गे ? के) युगकोष्ठकम् ॥६॥ वारुणे युवराजस्य शाला वा (मा)लिका भवेत् । हयेभसदनं चैव पुरोहितगृहं तथा ॥ ६१ ॥ असुरे चेन्द्रशाला स्याच्छोषे शरभकालयम् । खरोष्ट्रायतनं रोगे भैषज्यं च प्रकल्पयेत् ॥ ६२ ॥ वायो वापि भवेद् गोत्रनागे पुष्करणी च वा । मुख्यभल्लाटयोहस्तिवाजिशाला विधीयते ॥ ६३ ॥ 251 एकोनत्रिंशोऽध्यायः । सोमे प्रसूतिका चोपनीतिका च प्रवक्ष्यते । ऋभादीन्युदिताशाले जयन्तीदीर्घिकादिका ॥ ६४ ।। विहारारामभूमिः स्यात् तत्र साङ्गणका सभा। द्वितीयावरणे प्रोक्ता सर्वेषा(भ्या?म)न्तरा(न)ना ॥ ६५ ।। वेश्मनां पुरतः पार्श्वे शेषराजबलाबलम् । तबाह्ये वणिजादीनां वासपङ्क्तिस्तु युक्तितः ॥ ६६ ॥ अपरे दीर्घिकायामं वापीकूपादिकं क्रमात् । तत्रैवान्तःपुरं मूलं भृत्यानां वासपङ्क्तिकम् ॥ ६७ ॥ सर्वत्र दीर्घिकारामवापीकूपसमान्वतम् । नानाजातिसमाकीर्ण नानास्त्रीजनसंयुतम् ॥ ६८॥ नानाशिल्पसमोपेतं षड्बलैः परिपूरितम् । प्रागुदक्पागवाकोणे शाला हस्त्यश्ववासका ॥ ६९ ॥ नानावर्णसमोपेता नानापणिकयान्विता । सर्ववर्णयथाराजास्वस्यनाम्नाभिधानका(?) ॥ ७० ॥ नगरावृतसालः स्याद् विशालः स्याद् दिदण्डकम् । कथ्यते पञ्चषट्सप्तहस्तैर्वा विस्तरं क्रमात् ॥ ७१ ॥ व्यासद्वित्रिगुणोत्सेधं बहिर्वास्तुचयान्वितम् । अभीप्सित+तुर्वात्रपरिपावप्रयोमतम् (?) ॥ ७२ ॥ तहहिः शिल्पिकोपेतं सर्वत्रै(व) समन्वितम् । सर्वेषां संप्रशस्तं स्याज्जहात्यल्पे च गोपुरम् ॥ ७३ ॥ स्वाम्यावाससमं बाह्यगोपुरं प्रविधीयते । अल्पत्वे स्वामिवासस्य तलादेकोनमिष्यते ॥ ७४ ॥ 252 २३८ मयमते नन्दरुद्रतले मूले सप्तभूद्वारगोपुरम् । एकैकतलसंख्याभिहीनमभ्यन्तरे क्रमात् ॥ ७५॥ विशेषेण नरेन्द्रेण नरेन्द्रद्वारमुत्तमम् । राक्षसांशेऽथवा मुख्या द्वारपञ्चत्रिभूमिकम् ॥ ७६ ॥ पुष्पदन्ते च भल्लाटे द्वारं नीचतलान्वितम् । सुग्रीवांशेऽथवा मुख्ये जयन्ते वितथेऽपिच ॥ ७७ ॥ . पक्षद्वारं प्रकर्तव्यमेकद्वितलसंयुतम् । अष्टसालं बहिःसालं सच्छिद्रं च सचक्रकम् ॥ ७८ ॥ विशेषेण नरेन्द्राणामिन्द्रभागे तु मन्दिरम् । ब्रह्मांशमाश्रितं वेश्म सर्वसम्पत्सुखावहम् ॥ ७९ ॥ सकलक्षितिपेन्द्राणामेकादशतलं भवेत् । नवभूमिर्हिजा(राज्ञा?तीनां) नृपाणां सप्तभूमकम् ॥ ८ ॥ षटतलं मण्डलीकुड्य पञ्चभूमावराजते । वैश्यानां तु चतुभौमं योधसेनेशयोरपि ॥ ८१ ।। एकादित्रितलान्तं च शूद्राणां प्रविधीयते । सामन्तप्रमुखादीनां कारयेत् पञ्चभूमकम् ॥ ८२ ॥ युग्मं वायुग्मभूमं वा सर्वभूपेन्द्रमन्दिरम् । राज्ञा स्त्रीणां च देवीनां युग्मं वायुग्ममेव वा ॥ ८३ ॥ सदण्डिकं लुपारोहि द्विनेत्रं प्रस्तरान्वितम् । मृण्मयं तु तृणाच्छाद्यमेकद्वितलसंयुतम् ॥ ८४ ॥ स्तूपिवर्णलुपाहीनं प्रशस्तं सर्वजातिषु । 253 २३९. एकोनत्रिंशोऽध्यायः। मिश्रितान्तरवर्णानां संपदैश्वर्यभोगिनाम् ॥ ८५॥ रुचकादिनिवासांश्च युक्त्या तत्र प्रयोजयेत् । अनुक्तं सर्वमत्रैव युक्त्या तद् योजयेत् सुधीः ॥ ८६ ॥ सामान्येनोदिता राज्ञां राजधानी तु पण्डितैः । विशेषेण नरेन्द्राणां वक्ष्ये वेश्म सनातनम् ॥ ८७ ॥ प्राकारो विपुलो दण्डपरिखा द्वित्रिदण्डकैः। वृत्तमार्गश्चतुर्दण्डैशिद्दण्डैर्गहावलिः ॥ ८८ ॥ वेश्यालीलावृतो मार्गस्त्रिचतुर्दण्डमानतः। वप्रमार्गस्त्रिदण्डं स्यात् प्राकारं पञ्चहस्तकम् ।। ८९ ॥ तस्यापि परिधा प्रोक्ता चतुर्दण्डैकविस्तृता । परिघापरितो मार्गाश्चाष्टयष्टिविशालकाः ॥ ९० ॥ ततोऽष्टचत्वारिंशहिर्विश्वापालिरधावृता।। तहहिः परितो मार्गाः षट्सप्ततनुरादिकम् ॥ ९१ ॥ चतुर्दण्डं ततो विप्रप्राकारं सप्तहस्तकम् । दण्डेनैकेन विधृतं नागपूरितबन्धनम् ॥९२॥ अष्टदण्डादिसूर्यान्तं परिघाविपुलं भवेत् । बाह्याभ्यन्तरमार्ग तु प्राकारविपुलं तथा ॥ ९३ ॥ तद्वहिर्दशदण्डेन सीमा सर्वजनालया। प्राकारं वा सवासं च परिघाश्च समीरिताः॥ ९४ ॥ वप्रः प्राकारमित्येवं वास्तुविद्भिः प्रशंसितम् । पञ्चावरणकं शस्तावरुणा हिचतुष्टयैः ।। ९५ ॥ अन्तःपरिवृतं युक्तियुक्तीतीक्ष्येनिवेशयेत् (2)। 254 मयमते आत्तविशालायामे पश्चांशेऽशं मुखेऽमुखे नीत्वा ॥ ९६ ॥ शेषे षण्णवभागे त्रिंशतिपञ्चांशब्रह्मवस्तु स्यात् । तस्मिन् शतपादयुतं मण्डपमन्तस्तु वेदिकापीठम् ॥९७॥ अन्तरसंयुतयत्तत्प्रासादो वा प्रवाततः परितः । पन्थाभागस्तेन समा दशखलूरिका परितः(?) ।। ९८ ॥ हारचतुष्टययुक्ता सौष्ठिककोष्ठान्विता तथा शुभदा । युक्त्यासनमिदमुदितं तन्मुखदेवांशके तु नवके वा ॥ प्रासादादिष्टांशे दक्षिणतो राजकत्वे वा। उत्तरदिश्यपि दिष्टं ज्येष्ठयुवत्यालयं तु ततः ॥ १० ॥ आर्यपदे(ह्नि ? निहितं तद्वारकहर्म्यप्रतीच्यवितनम्(?)। शाला वा ह्यभिषेका सर्वविचित्रान्विता सभा तत्र ॥१.१॥ कर्णचतुष्टयकेऽन्त(वृद्ध?ई)टपदयुक्ता सभा खलूरियुता । प्रागुत्तरादिशि सलिलं स्नानं देवालयं तु होमाग्रम् ॥ सेनालोकनहये कूटं वा प्रागवाग्दिशि यत्तत् । पश्चिमदक्षिणकोणे नृत्तकवाद्यादिलीलया च सभा ॥ उत्तरपश्चिमकोणे वासं स्याद् गीतकादिवनितानाम् । प्राच्यां दिश्यङ्गणकं दुर्गाया मेरुगोपुरकम् ॥ १०४ ॥ प्रागुत्तरदिशि सलिलं तत्क्रीडाङ्गणं च सभा तत्र । ग्रासनपानायतनं कुर्यात् स(म्यक् तु) लक्षणाभियुतम् ॥ तत्प्राग्दक्षिणकोणे मध्याङ्गणकान्विता सभा तत्र। रत्नाष्टापदवस्त्रप्रभृतीनां वासमिष्टं स्यात् ॥१०६॥ तत्परदक्षिणकोणे मध्याङ्गणकादिसंयुता च सभा। 255 एकोनत्रिंशोऽध्यायः । तहहिरावृतभागे यत्र स्वभवनानि तत्र वनितानाम् ॥ अपरे चारामयुतं वासकीडान्वितं तु तत् सजलम् । प्रत्यगुदग्दिशि कोणे सर्वस्त्रीणान्विता(?) सभावासम् ।। अत्रानुक्तं सर्व पूर्ववदिष्टं बहिस्त्वयस्वबहिः(?) । . एतत् पाकमुदितं राज्ञामावासकं मुनिभिः ॥१०९ ॥ गृहीतविपुलायामे स्थानीयांशे तु मध्यमम् । सकले ब्रह्मणः पीठं वेदिकान्तं तु मण्ट पम् ॥ ११० ॥ दक्षिणे चोत्तरे चैव राजदेवीगृहं भवेत् । पश्चिमे नृपतीशस्य मन्दिरं बहुभूमिकम् ॥ १११ ॥ प्राच्यां दिश्यङ्गणं मध्ये द्वारशोभादिमण्डितम् । द्वारस्य पश्चिमे प्राध्यादभिषेकालयं भवेत् ॥ ११२॥ एतत्पीठपदे न्यासं तस्मिन् सालं तु पूर्ववत् । उपपीठपदे तस्माद् बाह्ये पूर्वादिपु क्रमात् ॥ ११३ ॥ जयन्ते जानुभागे च भृशमागेऽङ्गणं भवेत् । तन्मध्ये द्वारहवें स्यात् त्रितलादितलान्वितम् ॥ ११४ ॥ अन्नं महानसे कुर्याद् द्वितले मूलकोजकम् । तस्मिन् पादांशमाश्रित्य हारप्पासादयोगिकम् ।। ११५ ।। यमे भृङ्गे नृपे चैव पित्रंशे योषितां गृहम् । शुभगे नृत्तशाला स्याद् वारुणे नृपमन्दिरम् ॥ ११६ ॥ शोषे चान्तःपुरं बायो वापीक्रीडासमन्वितम् । मुख्ये वासं महिष्यास्तु शाला वा मालिका भवेत् ॥ सोमभागे तुलाभारं हेमगर्भ तु तत्परे । 256 २४२ , मयमते दित्यंशे हेमरत्नानि गन्धागारमिहोच्यते ॥११॥ तत्रैव हस्तिशाला स्यादीशे वापी च कूपकम् । वचोगेहं(?) तु तत्रैव जलयन्त्रं विधीयते ॥ ११९ ।। तत्र तालं च मार्ग च पूर्ववत् परिकल्पयेत् । स्थण्डिलं तद्वहिर्भागे पर्जन्यांशे महेन्द्रके ॥ १२० ॥ भानुसत्यान्तरिक्षा वै वाङ्गणं कारयेत् सुधीः। महेन्द्रांशे भवेद् द्वारं चतुष्पञ्चतलान्वितम् ॥ १२१ ॥ तत्रैव शङ्कभेर्यादितौर्यशब्दादिचित्रकम् । अनुक्तं पूर्ववत् सर्व परितः प्रविधीयते ॥ १२२ ॥ परमशायिबाह्ये तत् तत्प्राच्यामङ्गणं भवेत् । जयन्ताद्यन्तरिक्षान्तमङ्गणं कारयेद् भृशम् ॥ १२३ ॥ अनुक्तं पूर्ववत् सर्व श्यानांशादिक्रमेण च । स्थानीय तहहिर्भागे प्राच्यां दिश्यङ्गणं भवेत् ॥ १२४।। अङ्गणस्य तु विस्तारं दैयद्विरसप्तभागिकम् । द्वारगोपुरसंयुक्तं दुर्गाधामसमन्वितम् ॥ १२५॥ महामहानसं तस्य प्राग्दक्षिणगतं भवेत् । तत्र कर्मान्तवत्सानां लेखनानां तु कर्मिणाम् ।। दक्षिणे चाष्टभागे तु नैवाङ्गणमहान्तरम्। अश्वलीलार्थकं वाथ गजलीलार्थकं तु तत् ॥१२७ ॥ तत्रैव तुङ्गकूटं स्यान्निर्ऋतौ नृपमन्दिरम् । खंलरिं तहहिर्भागे तहहियोषितां गृहम् ॥ १२८ ॥ वरुणे नृपवा(मं ? सं)स्याद् योषितां सङ्करालयम् । 257 २४३

  • एकोनत्रिंशोऽध्यायः ।

जलक्रीडा सभा वाथ मालिका वासमन्दिरम् ॥ १२९॥ वायुभागे तु वापी स्याद् विहाराश्रमभूमिकम्। सोमभागे तुलाभारं हेमगर्भ तु तत्परे ॥ १३० ॥ ईशदेशे शिवा सर्व युक्त्या तत्र प्रयोजयेत् । तहहिनगरं वाथ शिबिक पूर्ववत् क्रमात् ॥१३१ ॥ एतत्सौबलमित्युक्तं नाना राजेन्द्रमन्दिरम् । अथ राज्ञां प्रतिभवनं वक्ष्ये वै(शे ?)केन संक्षिप्य ॥१३२॥ आत्तविशालायाम तत्रोभयचण्डिते तु मध्य(प?ग)ते। ब्रह्मासनमथवास्मिन्नभिषेकाहसभासु मण्टपकम् ॥ तदपरभागे भवनं तेन सहैवैपुसप्तनवतलकम् । पृष्ठे तद्धिकपार्श्वे चाङ्गणयुक्ता खलूरिकांशेन ॥ ॥ १३ ॥ भोजनभोज्यालयका नृपतेर्वाञ्छावशादबहिः । तत्प्रागुत्तरकोणे मज्जनशाला च देवगृहम् ॥ १३५॥ पुरतोऽङ्गणमुरुविपुलायामोपेतं नवांशेन । प्रागिव तत्र खलूरी कर्तव्या मध्यदेशयुता ॥ १३६ ॥ द्वारं द्वित्रितलाढ्यं तस्मिन् भेरी निधातव्या । मण्डपमुखमिह भवनं पार्श्वे पोतस्य पार्श्वकर्तव्या॥१३७॥ ................यद्यद्वारे प्रयोगिके नृपतेः । त्रिद्विकपार्श्वेऽङ्गणके गोलादीनां हि हारस्था ॥ १३८ ॥ प्रागुत्तरदिशि कोणे भवनं स्यान्मूलकोशगृहम् । तदपरभागे वस्त्रप्रभतीनामालयस्थलं कुर्यात् ॥१३९ ॥ द्वारस्योत्तरपार्चे पानीयोष्णोदकालयं कुर्यात्। 258 मयमते (कुर्याद) वचनालयकं सर्वद्रव्यालयं तु तत्रैव ॥१४॥ हारस्य दक्षिणदिशि (त)त्रादिवासकं कुर्यात् । तदक्षिणदिशि गन्धप्रभृतीनामालयं कुर्यात् ॥१४१॥ प्राग्दक्षिणतटकोणे भवनं स्यान्मूलकोशगृहम्। राक्षसभागे तत् (तु?)तत्पश्चिमभागे दिपेन्द्रमन्दिरकम् ॥ तत्परदाक्षिणकोणे शैवस्थानं सरत्नहेमगृहम् । तत्प्रत्यगुदक्कोणे दानाध्ययनार्थकालयं कुर्यात् ॥ १४३ ।। प्रायःप्रयोगहारं....शते तु नीचं तत् । द्वारस्यो(द ? भ)यपार्श्वे सारद्रव्यालयं तु कूटगृहम् १४४ तत्रैव हस्तिशाला सौषधिशस्त्रशाला स्यात् । अन्यत्सर्व नपते(रिच्छावशतः) प्रकर्तव्यम् ।। १४५ ॥ अथ नपेशगृहं च मुखाङ्गणं परियुतं हि भवेन्मुखमण्डपम् । अपिच भोगगृहं तु निवारणं नृपतिवाञ्चतिगृहा ++++(?) । तदक्षिणतः पार्चे द्विषट्पदके महाङ्गणं (दीह्यव?दिव्यम्)। तस्मिन् पश्चिमभागे मण्डपमथ मालिका बाथ ॥ १४७ ॥ शाला तदुभ (वप?यपार्श्वे) अभितः स्नानं च म(ण्डपं च)स्यात् । अङ्गणकदक्षिणके सर्वद्रव्यालयान्तमेव स्यात् ।। वेशनपरिकामीन्द्रकात्कूटशालाविचित्रितं पुरतः(?)॥१४८३ । पुरतो भवनाङ्गणयोरहिकपार्श्वभागतः परितः (१) । अपरो स्त्रीवासावासाङ्गणकं मालिकाभिधापतिः ॥१४९३ ॥ भवनस्योत्तरपार्थे तत्र महिष्यालयं तु तत्तुङ्गः । भागं तन्त्रिकपार्श्व राज्ञां स्त्रीणां च मा(ग्रह?लिका)पतिः।। 259 एकोनत्रिंशोऽध्यायः । तत्रैव कन्यकानां वासं वसुधात्र कुब्जकादीनाम् । एकहित्रिभिरंशैदक्षिणतश्चोत्तरक्रमशः ॥ १५१३ ॥ तत्रोद्यानविशालं सालं कुर्यात् तु तत्र बहिरेव । तत्रैवोत्तरभागे यत्र युता सम्मता जलक्रीडा ॥ १५२३ ॥ तत्र च सलिलावासं(स्याद) नृपतेर्दाधिका चैव।। अपरे नृपतेश्च गृहं स्त्रीणां स्यादेव सङ्करा शाला ॥ प्रागुत्तरदिशि बाह्ये नव स्वेष्टदेवताश्च गृहम् । तत्राग्रायणशाला पुष्पोद्याना(दी?)नि (च?) कूपं स्यात् ॥ प्राच्यां तु महाङ्गणकं त्रिंशद्भागैर्विधातव्यम् । समहेन्द्रद्वारं तत् त्रितलं वा गोपुरं चतुःस्थलकम् ।। ....जासरस्वतीसद्मान्तान्येतानि हारदक्षिणतः । अभ्यन्तरमुखयुक्तान्येद्वितयत्रेखभौमानि(?) ।। १५६३ ।। तत्प्राचि शङ्खभेरिप्रभृतीनामालयं तु स्यात् ।। तद्दक्षिणतो दभ्रं महानसं सर्वरक्षयुतम् ।। १५७३ ॥ अङ्गणदक्षिणभागे द्वारं स्यादेव द्वित्रितलसहितम् । द्वारस्योभयपाधै लेखकयोस्तत् खलूरी स्यात् ॥ १५८३ ॥ अङ्गणकोत्तरपार्श्वे कर्तव्या चैव (इनकाच :) सभा । दक्षिणमुखगतसहिता सर्वविचित्रा मनोहरा तुङ्गा ॥ तदपरभागेपू....शस्तानन्तु गीतकादिसहाः(?) । अन्यत्सर्वं नृपतेरिच्छावशतः प्रकर्तव्यम् ॥ १६० ॥ वेश्मावधूविहिततुङ्गविशालमूलं (स्या ? सा)लं शिलाभिरथ चेष्टकया (प्रयोज्यम्। 260 मयमते तबाह्यतः परिघयान्वितमिष्टकाद्यै- युक्तं+++मिति वेश्मवरं हि नाम्ना ॥ १६११॥ आवाहनोद्वाहनतोयकर्दमै- _षैर्जलूकाभिरनेकसर्पकैः ।, पद्मारिभूकण्टकमत्स्यकच्छपैः (कुली)रशङ्कः परिघा समन्विता ॥ १६२३ ॥ वासाग्निनालम्बनकुड्यसंयुता जलैलताभिः परिपूर्णपत्रिका । अभ्यन्तरप्रार्थनतोन्नतान्विता चित्रान्विताभि(त्तिर)नेकयन्त्रकम् ॥ १६३३ ॥ एवं दुर्गे राजवे (श्मन्य ? श्मानि) कुर्याद् __बाह्येऽबाह्येऽभ्यन्तरे तत्क्रमेण । सर्वे रक्षा भूपतीनां जनानां तस्मात् त (स्या ? रमा)द् बाह्यतःषड्बलं तत् ॥ स्थानीयमाहुतं वै(व?)परमं यात्रामणिस्तथा विजयः । नगरं चतुर्विधं हि प्रोक्तं तज्ज्ञैर्नरेन्द्राणाम् ॥ १६५३ ॥ तत्कुलमूलनृपेशैर्जनपदमध्येऽभ्रंस्थितस्थानम् । सतृणजलो-गर्भ नगरं स्थानीयमिति कथितम्॥१६१३॥ प्रभुमन्त्रोत्साहा(ख्यै)र्युक्तं शक्तित्रयवरावनिपैः । तृणभूजलगर्भयुतं नद्यावारह्ययुक्तं च(?) ॥ १६७३ ॥ नन्यान्नजजातुरत्नच्छागम्मत्युच्यते परैर्नगरम् (?)। आरभ्यापकयुक्तं सतृणं संग्रामयात्रके विहितम् ॥ १९८३॥ 261 २४७. एकोनत्रिंशोऽध्यायः । संग्राम तदभीष्टं विजयं युक्त्याणितयद्गर्भम् (?)। गर्भत्रयैरुपेतं विजयमिति प्रोच्यते प्राज्ञैः ॥ १६९३ ॥ महति वेश्म(नि) वान्वितकार्मुकैर्भवनमत्र विगृह्य ततः परम्॥ परिवृतं सकलं हि यथापुरा भवति शेषमशेषबला(ध?र्थद)म् ॥ त्रिहस्ताद्य (ण्ड ?ष्ट) हस्तादिवृद्धया पञ्चान्तरङ्गिका । पञ्चैव भक्तयस्ताभिर्हस्तिशाला विधीयते ॥ १७१३ ॥ षण्णवेति चतुस्सप्तत्रिपञ्चैरिति कीर्तिताः । भक्तयस्त्रिविधा शाला विस्तारायामतः क्रमात् ॥१७२३ ॥ अल्पत्वे तु महत्त्वे तु यथा योग्यं तथाचरेत् । मुखशालैश्च भक्त्या तु मध्ये विस्तारनिर्गता ॥ १७३३ ॥ शयनस्थानकं भक्त्या दक्षिणे प्रविधीयते । । राजादनो मधूकश्च खदिरः खादिरस्तथा ॥ १७४३ ॥ तिन्त्रिणी चार्जुनी चैव स्तम्बकं पिशितः शमी । क्षीरिणी पद्मकाधास्ते शालास्तम्भा गतास्य च(?)॥ १७५३ ॥ सप्ताष्टनवहस्तोच्चमवगाहादुप+या । विस्तारस्तु विशावास्यादवगाहो यथाबलम् (?) ॥ १७६१॥ शालास्तम्भा इमे प्रोक्ता विटपाभशिखान्वितम् । सुवृत्ते हस्तिनः स्तम्भस्त्वेकहस्तविशालतः ॥ १७७३ ।। त्रिपा(द्यो?दो)च्चार्धहस्तो वा विस्तारं त्रिविधं स्मृतम् । चन्द्रभागेऽष्टभागेन हीनाग्रस्तारकान्वितम् ॥ १७८३ ॥ शालाव्यासे तु पञ्चांशं नीत्वा पृष्ठे त्रियंशकम् । आपादं षोडशांशे तु वामेऽष्टांशव्यपोहतम् ॥ १७९३ ॥ 262 ११८ मयमते स्थापयेत्तु तदालानान् पूर्वोक्तांश्च समन्वितम् । अनुपादार्धमानेन भित्त्युत्सेधो विधीयते ॥ १८०३ ॥ तदूधै कटकच्छाचं धाटनोद्धाटनक्षमम् । वितस्तिोस्तनं पश्चात् स्थापयेद् बहिराननम् ॥ १८१३ ॥ कारयेद्धस्तमानेन फलकाप्रस्तरं तलम् । शिलाभिर्वेष्टकाभिर्वा प्रस्तरं नैव कारयेत् ॥ १८२३ ॥ मूत्रद्वारयुतं लब्धद्वारयुक्त्या कमान्वितम् । अन्यत्सर्वं यथायुक्ति तथा कुर्याद् विचक्षणः ॥ १८३३ ।। नवाप्टसप्तषट्पञ्चहस्ते पञ्चविसारिणि । त्रयभक्त्यायै कविंशद्भक्त्यान्तायाममीरितम् ॥ १८४३ ॥ चतुर्मुखचतुश्शाला सप्रग्रीवाश्च सालकाः । दशहादशहस्तैर्वा स्तम्भव्यासं प्रकीर्तितम् ॥ १८५३ ।। त्रिचतुःपञ्चषरतैः कुड्योत्सेधं विधीयते । अभिन्नानां तु भिन्नानां भित्तिबन्ध यथेष्टतः ॥ १८६३ ॥ नेत्रभित्तौ च पृष्ठे च जालकं स्याद् गृहे गृहे ।। गृहान्ते कर्णधारा स्या(त्त ?)त्तददर्भा वयोचिताः(?) . ' अयुग्मवंशविस्तीर्णाः फलकैः प्रस्तरं तलम् । मूत्रच्छिद्रसमायुक्तं सारदारूमयेईढम् ॥ १८८३ ॥ प्रत्येकं तुरगस्थानमेकभित्तिस्ववेशनम् । सारदारुमयं कोलं द्विसप्ताङ्गुलदैर्ध्यकम् ॥ १८९३ ।। द्विव्यङ्गलं तु विस्तारं सूचिकाग्रसमन्वितम् । पश्चाद् बन्धोऽग्रबन्धे तु योजयेद् दृढखातवत् ॥ १९०१ ॥ 263 एकोनत्रिंशोऽध्यायः । २४९ मयूरवानरादीनामालयं शुकपञ्जरम् । चित्रं गोयुग्मगोवत्सपानधान्यधनालयम् ॥ १९१३ ॥ वस्त्ररत्नायुधद्यूतकान्तावरणालयम् । दानभोजनशाला-च यागशाला सदक्षिणा ॥ १९२३ ।। दक्षिणं पञ्जरावासं यथास्थानं प्रयोजयेत् । उद्याने चापि वास्थाने स्थानमण्डपमिष्यते ॥ १९३३ ॥ कूटागारं तु वा वृत्तशालायां वृषभस्य तु ॥ १९४ ॥ उत्तुङ्गकुड्या नृपमन्त्रशाला पूर्वापरव्यामयुता मनोज्ञा । सभा च वा चावृतकुड्यहीना- तिदूरतः प्रेक्षणकर्मयोग्या ॥ १९५ ॥ कूटाकारं तु वा तरिंमस्ततः पश्चिमतो दिशि । राज्ञां सिंहासनं युक्त्या प्राङ्मुखं कल्पिते यथा ॥१९६॥ . तत्पूर्वदक्षिणे भागे मन्त्रिणां चासनं भवेत् । दूतस्य प्रागुदग्भागे प्रशस्तासनमुत्तरे ॥ १९७॥ सेनापतेस्तदक्षिण्ये सर्व नालिसमान्तरम् । पञ्चान्देकाङ्गलीकामनोज्ञामन्त्रनलिनका(?) ॥ १९८ ॥ मन्त्रेणैकेन सुषिरा मुकुलाग्रहयान्विता । व्यासायामे तु पञ्चांशषडंशैकांशयंशकैः ॥ १९९ ॥ मध्येङ्गणं तदावृत्तं स्तनमात्रोच्चभित्तिकम् । वृत्तोपलं तु तन्मध्ये प्रागुदग्जलपात्रकम् ॥ २०० ॥ केशक्षालनपर्यत तदक्षिणगतं भवेत् । III 264 मयमते प्रागुदगहारसंयुक्ता तथा मण्डपमालिका ॥ २.१ ॥ प्रासाधिकासनं मित्रे सुदृशां स्थानमण्डपम् । पञ्चादि पञ्च (पा ? मा)न्तं वा व्यासं तत्रोजसंख्यया ।। सभामण्डपशालानां सामान्यमिष्टदैर्ध्यकम् । पञ्चादशकरव्यासं त्रिसप्तारनिदैर्ध्यकम् ॥ २०३॥ सैकहादशहस्तान्तं चूल्यन्तादिमनोहरम् । शालाभिषेकयोग्या सा कर्तव्या प्रागिवानना ।। २०४॥ तदङ्गमध्यमे रङ्गसंयुक्ता च सभा भवेत् । मण्डपं दक्षिणे राज्ञां तदुदीच्यां दिशि क्रमात् ॥ २०५॥ पद्माभिषेकसंवासं धामं तत्र प्रयोजयेत् । पञ्चसप्तनवारत्निव्यासतार(त्थि ? हि)वैदिकम् ॥ २०६ ॥ त्रिचतुष्पञ्चभागं वा वेदिकोदयमीरितम् । वेदिकोदयपादोच्चं स्वव्याससममिष्यते ॥ २०७॥ अन्तःस्तंभसमायुक्तं त्यक्तमध्यस्थपादकम् । द्विषड्भिरष्टमात्रं तु त्रिपडविविशालकम् ॥ २०८ ॥ एकभक्त्यावृतं तत्र जालं तद्वद्वाहिष्प्रभम् । तुलाभाराहकं कूट मण्डपं वा प्रभा भवेत् ॥ २०९ ॥ त्रिहस्तं तोरणस्तम्भं दैर्ध्य वासं दशाङ्गुलम् । नवाष्टसप्तमात्रं वा पृष्ठभागशिखान्वितम् ॥ २१०॥ वस्तुमध्ये निधातव्यं दक्षिणोत्तरगं यथा । तोरणान्तरमुत्सेधं सममेव विधीयते ॥ २११ ॥ निविष्टविष्टकं मध्यवक्रतुण्डसमन्वितम् । 265 एकोनत्रिंशोऽध्यायः । पूर्वापरायतं भर्तृतुलान्तादचलं चरेत् ॥ २१२ ॥ तुलान्तरकराराणां महाराजस्य योग्यताम् ।। कीलितं वितलं मध्ये कुण्डलं सारदारुजम् ॥ २१३ ॥ योजयेद् वक्रतुण्डेन यथाबलसमन्वितम् । त्यक्त्वा तु षण्मुखात् षण्डादेवं तु फलकासनम् ॥२१॥ तत्समाङ्गमितालिम्बी शृङ्खलावलसंयुतम् । वकतुण्डद्वयं द्विहिभूतं यत्नेन योजयेत् ॥ २१५ ॥ वस्तुनश्च चतुर्दिक्षु प्राङ्मुखस्य च तोरणम् । स्तम्भं विष्टं तुलामात्रं कुर्यात् साराङ्घिपैः शुभैः ।। २१६ ॥ वस्तुमध्यगतं बाह्ये परितस्तत्प्रभा भवेत् । तत्समं वरिवश्वापि(?) तहाह्ये योजयेद् बुधः ॥ २१७॥ औदुम्बरवटाश्वत्थन्यग्रोधास्तोरणं भवेत् । पीतं रक्तं तथा श्वेतं नीलं कुर्याद् ध्वजं क्रमात ।। २१८॥ तुलासमं तत् समुपेत्य भूपतेः सुखं समास्ताममरेन्द्रदिङ्मुखम् । समीक्ष्य राशि निजहेमसञ्चयं विराजनावर्धनदो यथा भुवि ।। २१९ ॥ हेमगर्भयुतं सप्तनवरत्नापभित्तिकम्। व्यासेन चतुरश्रा सा व्यासतुल्योच्छ्रिता तलात् ॥२२०॥ दशद्वादशमात्रैर्वा स्तम्भव्यासं प्रकीर्तितम् । वृत्तो वा चतुरश्रो वा चावगाहेद् यथाबलम् ॥ २२१ ॥ 266 २५२ मयमते त्रिहस्तावृताभत्तिः स्याद् दण्डोत्सेधं स्ववेदिका । स्तम्भाग्रस्थोऽन्तराविष्टव्यष्टद्वयविभूषिता॥ २२२॥ लुपारूढायविस्तारं समोत्सेधाः प्रशंसिताः । सप्तहस्तद्विहस्तादिव्यासोत्सेधेन वेदिका ॥ २२३ ॥ पञ्चहस्तद्विहस्तेन व्यासोत्सेधेन वा भवेत् । सभामध्ये निधातव्यं तन्मध्ये च वटक्रिया ॥ २२४ ॥ बहिर्जालककुड्यं स्यात् तद्वाह्ये च प्रभा भवेत् । सभा नीवसमुत्सेधो विशाला दण्डमानतः॥२२५॥ . त्रयोविंशतिहस्तेन तद्वहिः परिघा भवेत् ।। चतुर्दिक्षु चतुरिं तोरणं क्षीरपादपैः ॥ २२६ ॥ सोपानं योग्यदेशे तु चतुर्दिशि विधीयते । हारतुल्योन्नतव्यासं निर्गमहारतोरणम् ।। २२७ ।। स्तम्भाग्रस्तोरणाविष्टकंसादिष्वष्टमङ्गलम् । चक्रवर्तिशिखोपेता द्वारे द्वारे प्रयोजयेत् ॥ २२८ ॥ चित्रान्वितपताकाश्च भेरीश्रीकुम्भदीपिकाः। नन्द्यावर्तेन चाष्टौ तु सर्वेषामप्टमङ्गलम् ॥ २२९ ॥ द्वारद्वयोच्छ्रितं शालारक्ष्यवासं यथाबलम् । तहहिर्जेनचारेण बाह्या रक्षा प्रकीर्तिता ॥ २३ ॥ राजेच्छया कुमार्या तद्देव्या कुल्याविमानकम् । मालिकान्ते च भूमा वा योजनीया मनोभवा ॥२३१ ॥ यत्रोचितं नृपतिचित्तवशाद् विमानं सारालिभोगभवनं च निवारणं च । 267 २५३ त्रिंशोऽध्यायः । कुड्यं गजाश्वनिलयं युवतीनवासं कर्तव्यमाद्यनिखिलं नगरं च युक्त्या ॥ २३२।। इति मयमते वस्तुशास्त्रे राजवेश्मविधानो नाम एकोनत्रिंशोऽध्यायः। अथ त्रिंशोऽध्यायः द्विजनृपवणिजां वा सद्मनां शूद्रकाणा- मभिमुखविनिवेशद्वारतारं च तुङ्गम् । पृथगथ निजभेदं मण्डनं चापि नाम्ना सुखमनुगतबुद्धिर्वस्तुवाक्यं मुनीनाम् ॥ १ ॥ त्रिवितस्तिविशालं स्याद् दैर्ध्य सप्तवितस्तिकम् । विस्तारायामतस्तस्मात् षड्द्वादशकराग्रजे ॥ २ ॥ वृद्ध्या त्रिपञ्चसैकेषु षड्वितस्त्यन्तकानिभिः(?)। पञ्चविंशतिमानानि द्वारतारोदयानि हि ॥ ३ ॥ तदाद्यशयनीयस्य गृहस्य द्वादशैव हि । समावृतखलूरीणां तानि चोक्तानि पण्डितैः ॥ ४ ॥ नगरग्रामदुर्गाणां द्वादशोक्तानि वेश्मनाम् । विस्तारद्विगुणोत्सेधं षण्मानं साधिकं भवेत् ॥ ५॥ नवमात्राधिकं वाथ सर्वेषां समुदीरितम् । सषण्मात्रहिभागं च सत्रिमात्रहितालकम् ॥ ६ ॥ 268 २५४ . मयमते द्वितलं क्षद्रमानं च त्रिविधं परिपठ्यते । स्वव्यासद्विगुणोत्सेधं षण्मात्रं वा द्विमात्रकम् ॥७॥ अधिकं शुभदं चारं विप्रादीनां गृहे मतम् । स्तम्भायामाष्टभागे तु षष्ठांशं तु तत+ति ॥८॥ नीचमध्येत्यपि द्वारं भूमौ भूमौ विधीयते । व्यासद्विगुणतुङ्गं तु नेष्टतारं नृणां गृहे ॥ ९॥ स्तम्भायामाष्टभागेन तुङ्गद्वारं सुरालये। नन्दपलथंशहीनं वा विस्तारं स्यात् तदर्धतः ॥ १० ॥ ++++वशाद् भूमौ भूमावत्र विधीयते । विपादपादविस्तारा सावा योगविस्तरा ॥ ११ ॥ स्तम्भव्याससमो वापि तदर्थवलयद्धनम्(?) । त्रिपादं चोत्तराधस्ता+++न्तस्य वाजनम् ॥ १२ ॥ त्रिचतुष्पञ्चषड्भागे भागेन स्तम्भवैपुलम् । कवाटबहलं प्रोक्तं देवद्विजमहीभृताम् ॥१३॥ द्विकवाटविशेषेण एक एव प्रकीर्तितः । सामन्तप्रमुखादीनां द्विकवाट प्रशस्यते ॥ १४॥ सार्धवेदेषुपातालनन्दरुद्रकरान्विता। . उच्चानि तानि तल्पानि वेश्माभ्यन्तरतोलीन्द्रः(?)॥ १५॥ गुल्फार्धविमलार्धे तु किञ्चित्तीनं यथाबलम् । वेश्माभ्यन्तरतल्पोच्चे त्रिचतुष्पञ्चभागिके ॥ १६ ॥ द्वित्रिवेदांशतुङ्गं तत्सरदपंपूर्ववर्तीति(?) । युग्मे महत्तरेऽल्पे च दक्षिणस्थे कवाटके ॥१७॥ 269 त्रिंशोऽध्यायः । विपुले चायते तस्मिस्त्र्यंशे पञ्चांशकेतुके । उपरिष्टादधस्तात्तु पाईयोस्त्रयंशमंशकम् ॥ १८ ॥ त्यक्त्वा शेषं प्रवेशेन यदावारं तदुच्यते । यथाबलं यथाशोभमधःपट्टैदृढीकृतम् ॥ १९ ॥ मध्ये महत्तरे हीने योग्यव्यासकलान्वितम् । त्रिचतुःपश्चषण्मात्रं व्यासाधं द्वित्रियंशकम् ।। २० ॥ सत्रिपादत्रिभागैकनभाजनविकासमम्(?) । बाहुली दशमात्रा स्याद्धस्तिहरताद्विशालि वा ॥ २१ ॥ वितस्तीनां विधातव्यं नेत्रं यामुद्गपाणिवत्(?)। अयुग्मफलकं ग्राह्य मध्यसन्धिविवर्जितम् ॥ २२ ॥ तल्पस्य भेषणी चैते मध्यं त्यक्त्वा समाहिते । कवाटयुगलोपेते यथाबलमभेषणी ॥ २३ ॥ अथ तल्पघनस्यान्यधनाद् द्विगुणविस्तृता । दण्डत्रिपश्चसप्तैव नवैकादशसंख्यया ॥ २४ ॥ अश्वस्कन्धनखा हस्तेऽश्वत्थपत्राग्रसन्निभा । स्वस्तिकाभास्तु घटिका मिर्णका वाथवा मता ॥ २५ ॥ श्रीमुखैर्वामदण्डैश्च पिञ्जरीगलकार्गलैः । क्षेपणैः सर्घपत्रैश्च गुच्छगैर्वनकैस्तथा ॥ २६ ॥ गुल्फैरन्तर्गतैाम्यैर्वालाभैर्मध्यकुण्डलैः । विषाणपरिधाक्षुद्रदण्डैर्युक्तं कवाटकम् ॥ २७ ॥ इन्द्रनीलसमोपेतं सर्वचित्रमनोहरम् । अधवासान्यलोहैश्व युक्त्या तत्र दृढीकृतम् ॥ २८ ॥ 270 २५६ मयमते गुल्फैः साधैर्ललाटैश्च शृङ्गायोमयपत्रकैः । - बन्नीयात् सर्वयत्नेन यथाशोभं यथाबलम् ॥ २९ ॥ मुकुलानन्तरं पत्रत्रिनेत्रा सूचिकायता। योगोदयत्रिभागैकनिखातं वा यथाबलम् ॥ ३० ॥ तल्पतीव्रस(नामा) तीव्रद्विगुणं द्विस्त्रिकान्वितम् । पद्मपत्रविचित्राणि पट्टाङ्गस्कन्धपट्टिका ॥ ३१ ॥ प्रवेशदाक्षणे तल्पे स्थापितव्या मनोहरा । सार्गला दक्षिणं योगं बामे योगं सतल्पकम् ॥ ३२ ॥ विदध्याद् वामहस्तेन तल्पं दक्षिणपाणिना । घटिकां रोपयेद् विहान् युग्मे युग्मे करेण तु ॥ ३३ ॥ घाटनोबाटने तल्पे स्वस्वनन्दांशपूजिते । भेरसिमानशब्दं च हस्तिसिंहस्वरोपमम् ॥ ३४ ॥ वीणावेणुस्वरं चैव शस्तं कन्धरगर्जितम् । कोशनं कूजनं सर्वमन्यच्चापि विनिन्दितम् ॥ ३५॥ अधस्तादुपरिष्टात्तु प्रशस्तं घाटनं समम् । सच्छिद्रान्त्यागेलत्वं च योगागंलविघट्टनम् ॥ ३६ ॥ बन्धुक्षयकर शत्रुपीडनोपद्रवं सदा । स्वयमेव पिधानं यत् स्वयमापवृतं तु तत् ॥ ३७॥ तद् द्वारं बन्धुनाशाय संपदं संपदां पदम् । वृक्षकर्णावधःस्थूणकूपवृद्ध तथैव च ॥ ३८ ॥ देवायतनविद्धं च विधिविद्धं तथैव च। वल्मीकभस्मविद्धं च सिरामर्मादिविद्धकम् ॥ ३९ ॥ 271 २५७ त्रिंशोऽध्यायः । विषणाडीसमानं च फणयोः पद्ममेव च । स्थूलभावावनं रक्षाद्वारं तद्(तु ?)लसितं वरैः॥४०॥ गमनागमने गजोपरिष्टाद् द्विजधातावरणास्पृशाचा(?) । क्षयदं नृपतेर्हितं तु यत्सिपदेऽवनतं विवेशतः (?)॥ फुल्लप्रवेशने भूपः सुचिरं जीवितं ध्रुवम् । परराज्याधिपत्यं च क्षीणत्वं चैव याति सः॥४२॥ मध्यद्वारं तु देवानां द्विजानामवनीभृताम् । शेषाणामपि सर्वेषामुपमध्यं विधीयते ॥ ४३ ॥ द्वात्रिंशदेवतांशेषु तेषु माहेन्द्र के पदे । राक्षसे पुष्पदन्ते च भल्लाटे च चतुर्वपि ॥ ४ ॥ तदिगीशानमाश्रित्य द्वारं कुर्यात् सुशोभनम् । अन्तारबहिरिमेवं युञ्जीत बुद्धिमान् ॥ ४५ ॥ शेषद्वाराणि सर्वाणि सर्वदोषप्रदानि हि । ब्राह्मणोऽभिमुखं ब्रह्मापरावृत्तिर्निषिध्यते ॥ ४६॥ किमनेन प्रलापेन द्वारमन्यद् विगर्हितम् । विशालं व्यक्ततारं स्याद् व्यत्यस्तं रोगदायि तत् (?) ॥ विवृते संवृते कार्य स्थापिते स्थितिमद् भवेत्। उपरिष्टादधस्ताच्च व्यासायामं समं शुभम् ॥ ४८ ॥ अतिदूरे सशब्दत्वमथ धावकधावनम् । दोषदं सततं पत्युर्विपदामास्पदं भवेत् ॥ ४९ ॥ . जयन्ते वितथे चैव सुग्रीवे मुख्यके पदे।। जलद्वारं प्रयोक्तव्यं क्रमादन्यद् विवर्जितम् ॥ ५० ॥ 272 २५८ मयमते पर्जन्ये भृशमार्गे तु पूष्णि भागे नृपे तथा । दौवारिके तु रोगांशे नागेऽदितिपदे कमात् ॥ ५१ ॥ उपहारं प्रयोक्तव्यं तत्सुरुङ्गमिति स्मृतम् । एकहितलसंयुक्तं बहुरक्षासमन्वितम् ॥ ५२ ॥ पादाधिष्ठानयोर्मानं नीत्वा शेष यदुन्नतम् । तत्तु तन्त्रोपपीठोच्चे पूर्वोक्तद्वारतुङ्गकम् ॥ ५३ ॥ पुरतो वर्णकं गुह्यं सोपानं तल्पसंयुतम् । द्वारगोपुरगम्भीरं गृही योगं निधापयेत् ।। ५४ ॥ सीमां सालं च सीमान्तं वेश्मादीनामुदीरितम् । इदानी द्वारशोभादिगोपुरान्तं तु विस्तृतम् ।। ५५॥ दैर्घ्यमुत्तुङ्गमानं तु संक्षेपाद वक्ष्यते क्रमात् । पञ्चसप्तत्रिविधैकादशत्रयादशमानतः ॥५६॥ प्रथमावरणे द्वारशोभाव्यासास्तु पञ्चधा । त्रिपञ्चायात्रयोविंशद्वारशाला करान्तकम् ॥ ५७ ॥ पञ्चविंशत्कराद् यावत् त्रयस्त्रिंशत्करान्तकम् । द्वारगोपुरविस्तारं पञ्चैव परिगीयते ॥ ५८ ॥ विस्तारत्रितयो यश पादमध द्विपादकम् । तत्सम वाधिकं तेषामायामाः स्युः पृथक् पृथक् ॥५९॥ उत्तुङ्गं तु तथैवेष्टमथवोन्नतमिप्यते । पश्चांशेभ्यश्च सप्तांशे सप्तांशेभ्यो दशांशके ॥ ६० ॥ स्वव्यासादधिकोत्सेधान् पूर्वोक्तानामुदीरितम् । वक्ष्यते द्वारशोभादिपञ्चाख्यालङ्कतिकिया ॥६१ ॥ 273 त्रिंशोऽध्यायः । २५९ . द्विचतुष्कषडायामं नालीगेहं तदर्धतः । शेषं तु भित्तिविष्कम्भं मध्ये द्वारं प्रयोजयेत् ॥ ६२॥ त्रिवर्गमण्डपाकारं नाम्ना (भा ? तत्) श्रीकरं भवेत् । तदेव परितो भक्त्या महाद्वारसमन्वितम् ॥ ६३ ॥ संवृतं विवृतं वापि लाङ्गलाकारभित्तिकम् । द्वारोपरिष्टात् सोपानं परतलस्तुलसंवृतम् ॥ ६४ ॥ सकलं दुस्तकं कोष्ठं काननं मुखपट्टिका । मध्यपादसमायुक्तं नासिका मध्यमे भवेत् ॥ ६५ ॥ महाद्वारेऽष्टनासं स्या(द्ग ? द्रा)मे तच्छीतमिष्यते । तदैकककरं कोटं काननं मुखपट्टिका ॥ ६६ ॥ श्रीभद्रमेतदुद्दिष्टं नाम्ना सर्वेषु पूजितम् । एकभूमि त्रिधा प्रोक्तं द्वितलं वक्ष्यतेऽधुना ॥ ६७ ॥ चतुष्पशिस्तृतायामद्वारतारं विशिष्यते । एकत्रिभागिकैवासायामं तालीगृहं तथा ॥ ६८ ॥ अर्धाशं परितः कुड्यं बहिर्वारमथांशकम् । तदर्ध तहहिः कुर्यात व्यंशगोपानमञ्चकम् ॥ ६९ ॥ सोपानपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् । महावानेऽष्टनास्यङ्गं श्रीकर कोष्कृताकृति ॥ ७० ॥ मुखेऽमुखे महानासद्विभागविसृतान्विता । सभद्रं वा विभद्रं वा भद्रं पादसमन्वितम् ॥ ७१ ॥ प्रादक्षिण्येन सोपानं महावाराधिरोहणम् । नाम्नेदं रतिकान्तं स्यात् सर्वेषां रतिवर्धनम् ॥७२॥ 274 २६० मगमते तदेव शिखरं दभ्रचतुर्णासिसमन्वितम् । यत् कान्तविजयं नाम्ना सर्वेषां कान्तिवर्धनम् ॥ ७३ ॥ प्रहीणशिखराकारं हारोपेतं तदेव हि। द्वारे परीतनास्यङ्गमेतन्नाम्ना सुमङ्गलम् ॥ ७४॥ एतद् द्वितलकं प्रोक्तं त्रितलं वक्ष्यतऽधुना । चतुप्षड्डिस्तृतायामं हारतारं विशिप्यताम् ॥ ७५ ॥ द्वारस्य पार्श्वयोासावंशेनांशेन योजितौ । तत्तत्परिवृतं कुड्यम(शेन विधीयते ॥ ७६॥ द्वारे न परितो वारं द्विकं चैवात्र नासिकम् । गेहद्वयं सगोपानं हारोपेतमुपर्यपि ॥ ७७ ॥ वास्तलं च तयोर्मध्ये हारतारं विधीयते। द्वारहर्म्यमिदं नाम्ना मर्दलं राजमन्दिरम् ॥ ७८ ॥ षट्पतिविस्तृतायामं द्वारतारं विधीयते । द्वारस्य पार्श्वयोासमेकैकांशेन योजितम् ॥ ७९ ॥ तत्तत्परिवृतं कुड्यमर्धभागेन सम्मतम् । बहिः परिवृतं वारमेकैकांशेन योजयेत् ।। ८० ॥ जलस्थलितयोर्मध्ये द्वारतारं विधीयते । बहिष्टात् परितो वारं भागेनैव समन्वितम् ॥ ८१ ॥ व्यासावृतं महांशारं प्रत्येक चेष्टनासिकम् । , प्रहीणशिखराकारं हारोपेतमुपर्यपि ॥ ८२ ।। नासिका बाह्यपादे तु द्विसप्त परिकीर्तितम् । हारसोपानमार्ग च युक्त्या तत्र प्रयोजयेत् ॥ ८३ ।। 275 त्रिंशोऽध्यायः । मात्रखण्डमिदं नाम्ना राज्ञामेतज्जयावहम् । व्यासायामे दशाष्टांशे द्वारतारं विशिष्यताम् ॥ ८४ ॥ नालीगृहे हिभागेन परितोऽन्धारमंशकम् । अंशेन परितोऽलिन्द्रं हारं भागेन योजयेत् ॥ ८५॥ द्विभागं कूटविस्तारं शालायामं षडंशकम् । विस्तारे चतुरंशेन कोष्ठकायाममिष्यते ॥ ८६ ॥ हारा भागेन कर्तव्या चूलहर्म्यसमन्विता। जलस्थलं तदेवाहुः कूटशालान्तरेऽपि वा ।। ८७ ॥ एवमादितलं प्रोक्तं द्वितले भागमुच्यते । पूर्ववन्नालिगेहं च गृहपिण्डिहरदकम् (?) ॥ ८८ ॥ अर्धेन परितः पिण्डिगोपानप्रस्तरान्वितम् । उपरिष्टान्महावारमष्टनासिसमन्वितम् ॥ ८९ ।। शिखरं कोष्ठकाकारमायामार्धन विस्तरम् । मुखेऽमुखे महानासिविभागविस्तृतान्वितम् ॥ ९० ॥ उपर्युपरि वेशं च युक्त्या मध्याङ्घिसंयुतम् ।। प्रादाक्षिण्येन सोपानमुपर्युपरि योजयेत् ॥ ९१ ॥ सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् । ऊप्रत्यूहसंयुक्तं नाम्नेदं श्रीनिकेतनम् ॥ ९२ ।। त्रितलं त्रिविधं प्रोक्तं शुद्धमिश्रतयान्वितम् । नानावातायनोपेतमन्तस्सालेषु सम्मतम् ॥ १३ ॥ अधुना सप्तभौमादि चतुर्भूमांतमिष्यते । द्विसप्ताष्टांशके व्यासाद् द्वारे द्वारं विशिष्यताम् ॥ १४ ॥ 276 मयमते २६२ नालिगहं द्विषड्भागं व्यासायामसभित्तिकम् । परितो यशमानेनालीन्द्रं कुर्याच्चतुष्टयम् ॥ १५ ॥ हाराचतुष्टयं कुर्यादर्धाशेन समन्ततः । तहहिस्त्वेकभागेन परितोऽलीन्द्रमिष्यते ॥ ९६ ॥ हाराभागं तु भागेन गृहपिण्डिस्तदर्धता । हाराभागेन कर्तव्यं पार्श्वयोः पञ्जरस्य तु ॥ ९७ ॥ सप्रत्यङ्गसहामूलं भूमाभूममुपर्यपि । त्रितले खण्डहादिमण्डितं वा स्थलान्वितम् ॥ ९८ ॥ उपर्युपरि च ग्रीवा महावारचतुष्टयम् । उपर्युपरि युक्त्याङ्घि योजयेद् द्वारमप्युभे ॥ ९९ ॥ अयुग्मस्तूपिकोपेतं शिरसाम्याङ्गपट्टिका । तोरणे जालकं क्षुद्रनीडैः सम्यग्विचित्रितम् ॥ १० ॥ तले तले महावारे युक्त्या नास्यङ्गसंयुतम् । द्वारस्योभयपाधैं तु कुटशालान्तरे ततः ॥ १.१ ॥ उपपीठादिरोहाथै सोपानं चारमिष्यते । सोपानाङ्गणकूटस्य त्रिखण्डं शृङ्गमण्डलम् ॥ १.२ ॥ उपर्युपरिसोपानं युक्त्या तत्र प्रयोजयेत् । भद्रकल्याणमित्युक्तं नाम्नेदं द्वारगोपुरम् ॥ १.३ ।। तदेव शिखरे मध्ये नासिका पार्श्वयोईयोः । मुखेऽमुखे तु नास्यङ्गयुक्तं तस्य सुभद्रकम् ॥ १०४॥ द्यशं वारितलं गर्भ गेहं तत्पार्श्वयोईयोः । द्विभागं चतुरश्राभं चतुर्मास्यङ्गसौष्टिकम् (१) ॥ १.५ ॥ 277 त्रिंशोऽध्यायः । भद्रसुन्दरमित्युक्तं नाम्ना तत्तंतमेव हि (?) । द्विरष्टद्विनवांशेन व्यासे पार्श्वन योजयेत् ॥ १०६ ॥ स्वव्यासांशं चतुर्भागेऽप्यधिकं स्यात् तदायतम् । शेष युक्त्या प्रकर्तव्यं शुद्धमिश्रतयान्वितम् ॥ एवं सप्ततलं ज्ञात्वा नाम्ना तत् त्रिविधं भवेत् । तदेवाधःस्थलं त्यक्त्वा षट्तलं यत्क्रमेण तु ॥ १०८ ॥ सुबलं सुकुमारं च सुन्दरं चेतिकीर्तितम् । द्विसप्तविस्तारायामे द्वारतारं विशिष्यताम् ॥ १.९॥ गृहपिण्डि च गेहं च पूर्ववत् परिकल्पयेत् । हारालीन्द्रं तु पश्चार्धा(शेन परितः कमात् ॥ ११ ॥ अलीन्द्रं बाह्यभित्तिं च भागेनांशेन योजयेत् । अङ्गणे साष्टिकड्यंशं शालायामं षडंशकम् ॥ १११ ॥ जलस्थलं त्रिभागेन कूटशालान्तरे विदुः । विस्तारे वा स्थलढ्यंशं महावारत्रयान्वितम् ॥ ११२ ॥ शेषं पूर्ववदुद्दिष्टं पञ्चभूमं यथाक्रमम् । श्रीच्छन्दं श्रीविशालं च विजयं चेति कीर्तितम् ॥११३॥ नाम्नेदं त्रिविधं प्रोक्तं नानावयवशोभितम् । तदेव व्यासं व्यायाम ड्यंशेन परिवर्जितम् ॥ ११४ ॥ महावारद्वयोपेतं कूटकोष्ठं च पूर्ववत् । ललितं चैव कल्याणं कोमलं च त्रिधा मतम् ॥ ११५॥ नाम्ना चतुस्तलं चैव ग्रामादीनां च वेश्मनाम् । त्रियेकालीन्द्रयुक्तं वा सप्तभौमादिषु त्रिषु ॥ ११ ॥ 278 ४६२ मयमते शेषं कुड्ये प्रयोक्तव्यं त्रित्रिकैरपि कारयेत् । यथावलं यथाशोभं तथा मण्डनमण्डितम् ॥ ११७॥ स्तम्भायामं विशालं च प्रस्तरं पूर्ववद् भवेत् । ऊर्ध्व भूमेरधो भूमेरवधिः प्रथयिष्यते ॥ ११८ ॥ प्रवेशदक्षिणे गर्भमारूढे भित्तिके भवेत् ॥ ११८३ ॥ एकादिसप्तान्ततलानि युच्या त्रिसप्तभेदानि हितानि नाम्ना । प्रोक्तानि विप्रादिचतुष्टयानां मयेन वेशायतनानि वासे ॥ ११९३ ॥ आद्यत्रयं सकलवर्णहितं तदेवै- __ श्वर्योपयुक्तमनुजेषु विधीयते हि । ग्रामाग्रहारपुरपत्तनके द्वितीयं सर्व नृपेशभवनाविहितं सुराणाम् ॥ १२०४॥ इति मयमते वस्तुशास्त्रे द्वारविधानो नाम त्रिंशोऽध्यायः । अथैकत्रिंशोऽध्यायः । अथ वक्ष्ये यानानां शयनानां लक्षणं क्रमशः। शिबिका च रथं यानं पर्यादीनि शयनानि ॥ १ ॥ मथ शयने तज्जातान्यपि पीठाद्यासनानि ततः। पीठेति(च) शिखरेति मौण्डीति मया त्रिधा मता शिबिका ॥ व्यासायामसमस्ता भेदाः सव्यंशशिखरिभित्तिवशात् । व्यासायामोत्सेधान्यधुना वक्ष्ये पृथक् पृथक् तासाम् ॥ ३ ॥ 279 एकत्रिंशोऽध्यायः व्यासं त्रिवितस्ति स्यादायाम पञ्चकैर्वितस्तिः स्यात् । अधमं त्रिवितस्ति स्यान्मध्यं तस्मादङ्गुलाधिक्यम् ॥४॥ तस्मात् व्यङ्गलमधिकमुत्तममेतत्तु कथ्यते मुनिभिः । विपुलाध्यर्धायामं स्वस्वव्यासं च कर्णमात्रं वा ॥५॥ व्यासार्ध भित्त्युचं शेषं तस्मात् व्यङ्गुललक्षणम् (?) । मध्यममधमं तस्मात् व्यङ्गलहीनं त्रिधोत्तुङ्गम् ॥ ६ ॥ व्यासायामोच्चवशात् त्रिविधोक्ता पैण्डिका शिबिका । सैकत्रिंशतिमात्रैः सप्तत्रिंशत् सपश्चकं त्रिंशत् ॥ ७॥ मात्रैरथवा विपुलं दैोच्चं पूर्वमेव तत् कार्यम् । उत्कृष्टमध्यमाधमविपुलं पश्चार्धयुगलमिति मात्रैः ॥ ८॥ निजविपुला?त्सेधात् कर्तव्यं सम्यगीष्कायामा (?) । पञ्चचतुरच्यङ्गलिभिर्विपुलं सार्ध तु तत्तीव्रम् ॥ ९ ॥ सक्षुद्रपट्टिका(थ ?) वा यानावनिमाब्जकं प्रयुतम्। वर्ध द्विमात्रसाधैंकाङ्गलयुक्तत्रिहस्तं स्यात् ॥ १०॥ व्यासं त्रिपादमध तयोस्तु मध्यं च तत्तुङ्गम् । गोलार्धाकृतिकं वा छत्राभं वाथ वेत्रभेदनिभम् ।।११।। हस्तेषिकयोर्मध्ये पड्भागैः कम्पकानि चत्वारि । सार्धयङ्गुलविपुलं व्यङ्गुलमर्धार्धमात्रविस्तारम् ॥१२॥ अर्ध त्रिपादाङ्गुलकमुत्सेधं ह्येव कम्पकानां तु। भघरोघे चैकांशाङ्गुलिकं फलकादिरपि युक्तम् ।। मध्यमकम्पं त्यक्त्वा युक्तिवशान्मध्यभित्तिमाने तु । मध्ये यंशे फलका नरनारीचकवाकशोभयुतम् ॥ १४ ॥ KK 280 २६६ मयमते वल्लीचतुष्पदाथैः संयुक्ता नाटकादिकैरपि च । हस्ताधिकयोमध्ये व्यालस्थानं विधीयतेऽग्रे तु ॥ १५ ॥ स्वव्यासकर्णमात्रमुदितं निर्गमनमुष्टिबन्धं स्यात् । तदधो ह्रस्वाघ्रियुतं तदधोभागेन तुङ्गमेव स्यात् ॥ तत्समनिर्गमयुक्तं स्वव्यासार्ध तु कम्पकं पुरतः । नक्रमुखेन तु युक्तं लोहेनैवाथवेभदन्तेन ॥ १७ ॥ भक्तय(?)विपुला दैर्घ्यशरसप्तकनन्दकाख्यदशरुद्राः । कम्पव्यासघनाभ्यां स्तम्भव्यासं तु बाहल्यम् ॥ १८ ॥ दैाधिकाग्रमूले कर्तव्या युक्तिबलवशात् (तु)शिखा । आत्तविशालं धृत्वेधितयोर्मूले तदग्रे च ॥ १९ ॥ पञ्च चतुष्टयमात्रं निर्गमनं पद्मचित्रयुतम् । तद्गमलाग्रहहस्तं+तमानि वा समानकर्ण वा ।। २० ॥ हृत्वेधितोपरिष्टाद् विपुलं कम्पं च वा फलकम् । एकाहिशनसमोच्चं शोभाथै वा फलार्थ स्यात् ।। तत्रैव हस्वपादेर्गुलिकाभिः शोभितं तदुक्त्यापि । अथवा मुखतो द्वारं पञ्चैवांशं गुणांशकं वा तु ॥ २२ ॥ त्रिचतुर्मात्रविशालं षट्सप्ताष्टाङ्गुलोत्सेधम् । पादं य(कु ? द्) भक्तं तदवलग्नं भरिकं सुवृत्तं च ॥ २३ ॥ गुल्फायामसुपट्टैर्मतिभिः पट्टैस्तु कीलकं कुर्यात् । एवं प्रोक्ता शिबिका बैठीकानापि चित्राङ्गा ॥ २४ ॥ स्वव्याससमेन तत्सेधः स्वव्यासार्ध त्रिभागभित्तिश्च । पादसमेता शिखरोपेता सा शेखरीति संयुक्ता ॥ २५ ॥ 281 एकात्रंशोऽध्यायः । मौण्डी मुण्डाकारा शिखराभिर्येव भित्तिसंयुक्ता। व्याससमोत्सेधयुता मण्डपमवमण्डपादिताभिमता ॥ २५॥ पद्माध्यतत्तुमानं तासां सम्यक् प्रयोक्तव्यम् । शार्कालस्तिमिश + + पनसो निम्बार्जुनौ मधूकश्च ॥२७॥ याने शयने चैते प्रोक्ता वृक्षाः पुराणैस्तु । [श्रीनतसुखमधिरुह्य यान्तं श्रीमत्तत्प्रकटनिजात्मनस्य । तद्यानं तदपि शिबिकालक्षणयुक्तं तत्संपदं सदृध्या । इति शिबिकाध्यायविधिः । ? ] द्विचक्रबाटे विस्तारं षट्सप्ताष्टवितस्तियुक् ॥ २९ ॥ चक्रनाभिद्वयं नाभिच्छायामोक्षान्तरस्य तु । हारबाह्यं च तावत् स्याद् विस्तारार्धाधिकायतम् ॥ • चतुस्त्रिद्व्यङ्गलोत्सेधं बाहल्यं पञ्चभारकम् । त्रिसप्तनवधा तत्र व्यासोत्सेधाश्च पूर्ववत् ।। ३१॥ आयामानुगतं तिर्यक् कुल्यकम्पं दृढीकृतम् । मध्यभारोपरि तुलामध्यनिर्गमनाग्रतः ॥ ३२ ॥ ललाटं तु विहरतादि तदग्रं कुटिलाकृति । मध्यभार इति प्रोक्तं कूपरो युगभागभाक् ॥ ३३ ॥ भारोपर्यगुलघनफलकाप्रस्तरो भवेत् । अक्षमक्षोत्तरं चक्रभट्टभारोपयानकम् ॥ ३४ ॥ उत्सेधं पञ्चषट्सप्तबाहल्यं द्वित्रिमात्रकम् । अष्टादशाङ्गुल देयं पार्थे भागोपयानकम् ॥ ३५॥ 282 मयमते पोतिकाकारसंयुक्तं मयपढीकृतम् । अक्षोवोत्तरबाहुल्यतुल्यच्छिद्रात्ममध्यमम् ॥ ३६ ॥ तदधस्त्वक्षरक्षार्थ पार्श्वयोर्बन्धनं भवेत् । उपधानविधानं तु तुल्यव्यासार्धतीव्रकम् ॥ ३७ ॥ अक्षस्यावधि दैर्घ्य स्याद् दारु चेत्..चतुरश्रकम् । अयःपट्टैश्च कीलैश्च स्वशिखाभिर्द्रढीकृतम् ॥ ३८ ॥ सार्धबद्धकरं पादोत्सेधचक्रामिष्यते । अक्षान्तरसमं चक्रं विस्तारं परिकीर्तितम् ॥ ३९ ॥ नाभिर्दशाङ्गुलोत्सेधा वितस्त्यायामविस्तृतम् । तत्पट्टनाभिमध्ये तु द्वात्रिंशद्वा त्रिरष्टकम् ॥ ४० ॥ अष्टाष्टकं तु वा तत्र युक्त्या संख्यासमन्वितम् । अकारवर्णमूलाग्रत्र्यङ्गुलं सार्धमात्रकम् ॥ ४१ ॥ मूले षण्णवमाकारं मूलेऽग्रे शिखयान्वितम् । रोहारोहधने चैव अक्षोत्तारं तथा बकम् ॥ ४२॥ भारस्योदयपट्टैश्च कीलकैः पट्टबन्धकैः । योग्यं च यंशपादांशैरयःपट्टैश्च बन्धयेत् ॥ ४३ ॥ तत्स्थाने चोपपीठे च गुह्यं युक्तिवशान्नयेत् । अक्षान्तेऽक्षोत्तरबन्धे दारुकालैः प्रयोजयेत् ॥ ४४ ॥ पादोत्सेधद्विभागैकं भागं स्याच्चूलिकोच्छ्यम् ।। अग्रे पाश्र्धे तले वा तु गलिका पट्टिकान्तरे ॥ ४५ ॥ पृष्ठे पश्चाङ्गलोत्सेधं मुखपट्टिकयावृतम् । अन्तरे कर्णवातस्य मुकुलाग्रोत्तरान्तिका ॥ ४६ ॥ 283 एकत्रिंशोऽध्यायः । भारो भारोपधानं च अक्षमक्षोत्तरं तथा । कूबरः कूबरस्याग्रे द्वयपट्टैश्च कीलकैः ॥ ४७ ॥ तत्तद्योगैश्च तत्स्थाने बन्धयेश्चाभवेदपि(?)। अक्षमक्षोत्तरं मध्ये दारुकीलं प्रयोजयेत् ॥ १८ ॥ सर्वराजाधिपत्यैश्च राजयुद्धैर्महोत्सवैः । मङ्गले देवपूजायां सोमयागं तथैव च ॥४९॥ इत्येव कर्मणादिष्टं रथारोहणमिष्यते । वासहित्रिगुणायामं वकं तत्तत्समन्वितम् ॥५०॥ सप्ततालं तु वा दैर्घ्यं त्रिचतुर्मात्रविस्तृतम् । स्वस्वपादवशात् तत्र पूर्व चाधरतो दिशि ॥ ५१॥ हारोपर्यन्तरोपेतं हस्वपादोत्तरान्वितम् । चतुष्पष्टिकसंख्याभिः स्तम्भयुक्तसमन्वितम् ॥ ५२ ॥ षट्सार्धपश्चपञ्चैव तालेन चरणोदयम्।। सप्ततालं तुलादैर्घ्य त्रिचतुर्मात्रविस्तरम् ॥ ५३ ॥ स्वस्वपादवशात् तत्र पूर्ववञ्चोत्तरादिकम् । एकद्वित्रितलोपेतमेकं वाथ चतुर्मुखम् ॥ ५४ ॥ मण्डपाकारसंयुक्तं शालाकारशिरःक्रियम् । त्रिचतुष्पञ्चषट्सप्तहस्तचक्रान्तमिष्यते ॥ ५५ ॥ चक्रोत्सेधं चतुष्पश्चषट्क+वेष्टतीवकम् । अक्षमक्षोत्तरं चैव वारो वा यानकं यथा ॥ ५६ ॥ अष्टाष्ट(दि?वि)पुलोत्तुङ्गैर्दारुकीलैदृढीकृतम् ।। एकद्वित्रितलोपेतैःप्रासादवदलङ्कृतम् ॥ ५७ ॥ 284 २ .० मयमते षोडशस्तम्भसंयुक्तं दिग्दिक्षु मुखभद्रकम् । सर्वालङ्कारसंयुक्तं रङ्गं तद्योजयेद् दृढम् ॥ ५८ ॥ तथैव शिल्पिमानीय योजनीयं विचक्षणः ॥ ५८३ ॥ पादुकं मिथुनांशकपद्मक लेखिते चरणांशकमूर्तिकम् । (तु ? तिर्यगादिकृतपट्टिककल्पितं पञ्चबोधिरसकुड्मलमेव च ॥ ५९३ ॥ +त्रिपादकरनन्दवर्गकैर्दिप्रभागमिति गण्यमिष्यते ॥ ६॥ पद्मं तु पट्टीसहकर्णप्रस्तरं व्यालं तु नक्रक्रममेव शोभितम् । कर्णाशप- जगति प्रतिष्ठां नराप्रवेशं कुमुदं तु भागम् ॥११॥ वस्वंशकर्ण गुणभागपट्टी शिवांशवेदी सकलं धरातलम् । शरण्यपद्मं च तु कर्णवेदिका वर्णेन बेदी गलपक्षमंशम् ॥६२॥ प्रस्तरांशमुनिदेवसानकं नाट्यताल उपधानकल्पितम् ॥ ६२३॥ इति मयमते वस्तुशास्त्रे यानाधिकारो नाम एकत्रिंशोऽध्यायः। अथ द्वात्रिंशोऽध्यायः । त्रिवितस्तिकृतव्यासं पञ्चवितस्त्यायतं च शयनं स्यात् । विस्तारायामाभ्यां त्रिःपञ्चममात्रमाधिकं ज्येष्ठम् ॥ १ ॥ चतुरगुलेन पञ्चाङ्गुल्यैर्वा व्यासयुक्तमिषिकायाः। व्यासाथै बाहल्यं व्यासत्र्यंशेन मध्यपढें स्यात् ॥ २॥ 285 २७१ द्वात्रिंशोऽध्यायः । व्यासत्रिचतुर्भागं बाहल्यं चैषिकायास्तु । पृष्ठललाटेऽधिकयोर्निर्गमनं व्यास एव कर्णे बा ॥ ३ ॥ पार्थेऽधिकाग्रमूले मध्याशिखा वा यथाबलं कुर्यात् । एवं निर्गमनं स्यात् पादाधिकथोर्यथाबलं कुर्यात् ॥ ४॥ शेषकपादो गमनं सावितस्तिर्वितस्तिरथ हीनम् । स्वोद्गमचतुरंशो वा व्यंशो वा पादमेव विष्कम्भम् ॥५॥ पादशयने हि हिता ऋजुपादव्याघ्रपादमृगपादाः । ह्रस्वेऽधिकसिद्धशिखास्वयनामासदृशप्रकाराः स्युः(१) ॥६॥ फलका पर्यो वा पट्टविचित्रापि वाधिका कार्या । शयनविशालव्यासा तुझं वै पादपट्टिकोपेता ॥७॥ तोरणमूर्बोपमिता कुण्डककीलार्धसार्धबकतुण्डा । पर्यङ्कशिबिका(कार्या विजरीविप्रादिप्रोष्टनाकिश्चित् (?)। पूर्वशिरः पर्यवं दक्षिणमुखयनुवशमपि (?)। दक्षिणतःशिरसं वा पश्चिममुखमन्यदिङ् नेष्टम् ॥ ९॥ व्याघ्रमृगपादशयनं द्विजनृपयोः शेषयोस्तु भृशशेषम् । नवसप्तपञ्चविंशत्यगुलविस्तारतः समोत्सेधम् ॥ १० ॥ उत्कृष्टमध्यमाधमासनमृजुपादं शयनवत् कार्यम् । समचतुरथ पीठं (व्या? ह्या)सनमिति सायतं प्रोक्तम् ॥ अष्टांशाधिकदैर्घ्य द्विगुणायतमेव विशालं तु । सिंहेभभूतवृषयुम् देवानां विप्रनृपयोस्तु ॥ १२ ॥ सिंहेभयुक्तमेवं त(त्त)न्नाम्नाभिधानं स्यात् । सोत्तरमब्जकपोतं लिङ्गान्तरिताभिर्युक्तम् (१) ॥ १३ ॥ 286 मयमते नानाचित्रविचित्रं द्युसदां राज्ञां च वक्ष्येऽथ । उपपीठयुक्तमेतद्युक्तेऽर्थे पद्मबन्धयुतम् ॥ १४ ॥ कर्णे मध्ये मध्ये स्तम्भमृगेन्द्रैर्विचित्रं स्यात् । तदुपरि तोरणयुक्तं सविजिकमथ हेमरत्नाढ्यम् ॥ १५॥ सिंहासनमिदमुदितं मुनिभिर्यथाबलाङ्गसंयुक्तम् । एतद्यासं चासनफलकमपि द्विगुणदैर्ध्यकं पादम् ॥१६॥ पश्चाङ्गुलान्तमुन्नतमुत्सेधार्ध तु वाजनं चोर्चे । अपरार्धमुत्तरं स्यात् तावद्व्यासं तदन्तरं घातम् ॥१७॥ व्यासायामे मध्ये पश्चांशैकांशमायतं च गतः । विष्टरमष्टोत्तरमायतनं चोत्तरमन्यधाशोन्तम् (?) ॥ १८ ॥ जात्युत्तमायतव्यावासनशयनी यथा तथा चेष्टा(?)। उक्तोत्सेधायामा स्वस्वांशेनैव वर्धिता हीना ॥१९॥ आद्यं षडगुलं स्याद् द्यगुलवृहया करान्तमाना च । दशधा विस्तृतमुदितं चतुरङ्गुलविपुलमपि बदन्त्येके ॥ चतुरश्रमायताधे वृत्तं विपुलार्धमुत्तुङ्गम् । व्यासषडष्टांशं वा हरिचरणयुतं सकम्पवाजनकम् ॥२१॥ तदुपरि पद्मदलं स्यात् कर्णिकयालकृतं यथाशोभम् । शोभनमिदमिदमुदितं सर्व देवेषु पूजितं ह्येव ॥ २२॥ नानाचित्रसमेतं सुगृहार्चनपीठमेवमिदमुदितम् । न्यग्रोधोदुम्बरवटपिप्पलबिल्वामलसारदारुमयम् ॥ २३ ॥ ते सर्वे योग्याः स्युः पीठेऽस्मिन् सर्वसिद्धिकरणीयम् ॥ अष्टधनरश्मिभिरतुर्यगृहवृद्धया भानुादीश सर्वमहनाद्यऋषिहारैः । 287 त्रयस्त्रिंशोऽध्यायः । आयव्ययगुह्यमुडयुरंशमितिवारै- र्यानशयनविधिरथासनमिदं स्यात् (?)॥२४॥ इति मयमते वस्तुशास्त्रे यानशयनाधिकारो नाम द्वात्रिंशोऽध्यायः। अथ त्रयस्त्रिंशोऽध्यायः। निष्कलं सकलं मिश्रं लिङ्गं चेति त्रिधा मतम् । निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥ १ ॥ मुखलिङ्गं तयोर्मिश्रं लिङ्गार्चाकृतिसन्निभैः ।। बिम्बमूर्तिः शरीराभा विश्वमूर्तिस्वरूपकैः ॥ २ ॥ छन्नदेहप्रतिच्छन्दप्रतिमाङ्कःस्तु नामभिः ।। दृश्यो देवसमाख्यातो निष्कलं वक्ष्यतेऽधुना ॥ ३ ॥ श्वेता रक्ता च पीता च विप्रादीनां हिता सिता। एकवर्णा घना स्निग्धा शिला भूमिनिममका ॥४॥ व्यासायामवती ग्राह्या यौवनातिमनोरमा । वातातपानलालीढा मृही क्षाराम्बुसंश्रिता ॥५॥ दुःस्थानस्थानरूक्षा च या कर्मान्तरयोजिता । रेखाबिन्दुकलङ्काळ्या वृद्धा वक्रा च या शिला ॥ ६ ॥ सशर्करा विवर्णा च सत्रासायतनस्थिता । निःस्वना सदरीभेदा सगर्भा निन्दिता वरैः ॥ ७ ॥ एकवर्णा धना स्निग्धा मूलाग्रादार्जवान्विता । गजघण्टारवा या सा पुंशिलेति प्रकीर्तिता ॥ ८ ॥ 288 मयमत स्थूलमूला कृशाग्रा या कंसतालसमध्वनिः। स्त्रीशिला कृशमूलाग्रा स्थूला षण्डेति निःस्वना ॥९॥ सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः। युञ्जीयात् स्त्रीशिलाः सम्यङ् नारीबेरं च पिण्डिका ॥ १०॥ षण्डोपलेन कर्तव्यं ब्रह्मकर्मशिले तथा । नन्द्यावर्तशिले वापि कर्तव्या तेन चात्मना ॥ ११ ॥ प्रासादतलकुड्यादि कर्म कुर्याद् विचक्षणः । सा शिला त्रिविधा बाला मध्यमा स्थविरेत्यपि ॥१२॥ टङ्कघातादिमृद्धी या मन्दपक्केष्टकोपमा । शिला बाला मता तज्ज्ञैः सर्वकर्मसु निन्दिता ॥१३॥ स्निग्धागम्भीरनि?षा सुगन्धा शीतला मृदुः। नबिलावयवा तेजःसाहिता यौवना शिला ॥ १४ ॥ मध्यमा सर्वयोग्या स्यात सर्वकर्मार्थसिद्धिदा । मत्स्यमण्डूकशकला रूक्षा वृद्धा शिलाशिवा ॥ १५ ॥ रेखाबिन्दुकलङ्काढ्या सा त्याज्या सर्वयत्नतः । छेदने तक्षणे यत्र मण्डलं दृश्यते यदि ॥ १६ ॥ सा शिला गर्भिणी विद्वांस्तां प्रयत्नेन वर्जयेत् । मुखमुद्धरणेऽधोंऽशमूर्वभागं शिरो विदुः ॥१७॥ शिलामूलमवाक्प्रत्यगुदगं प्रागुदग्दिशि। अग्रमूर्ध्वमधोमूलं पाषाणस्य स्थितस्य तु ॥ १८ ॥ नैऋत्यैशानदेशाग्रा वह्नयना वहिवायुगा। उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥ १९ ॥ 289 ७५ यात्रिंशोऽध्यायः। प्रशस्तपक्षनक्षत्रे मुहूर्ते करणान्विते । गच्छेल्लिङ्गं समुद्दिश्य वनं चोपवनं गिरिम् ॥ २० ॥ अथवा शुद्धदेशे तु भूमग्नोपलसंयुतम्। . ऐन्याशायां तु सौम्यायामैशान्यां वा विशेषतः ॥२१॥ निमित्तैः शकुनोग्यैः सह मङ्गलशब्दकैः । स्थापकः स्थपतिः कर्ता कृतकौतुकमङ्गलः ॥ २२ ॥ स्थापकः स्थपतिश्चैव सितवस्त्रपरिच्छदौ । श्वेतगन्धानुलेपौ तौ सितवस्त्रोत्तरीयको ॥ २३ ॥ सितपुष्पशिरोयुक्तौ प्राप्तपञ्चाङ्गभूषणो। गन्धैः पुष्पैश्च धूपैश्च मांसेन रुधिरेण च ॥ २४ ॥ पायसोदनमत्स्यैश्च भक्ष्यैश्चापि पृथग्विधैः । अर्चयेदीप्सितान् वृक्षानुपलान् वनदेवताः ॥ २५ ॥ भूतक्रूरबलिं दत्त्वा कर्मयोग्यां वरेच्छिलाम् । स्थपतिर्वरवेषाढ्यो मन्त्रयेत् प्राङ्मुखो वरः ॥ २६ ॥ अयं मन्त्रः -- ॐ । अपक्रामन्तु भूतानि देवता सगुह्यकाः । युष्मभ्यं तु बलिर्भूयात् क्रूराश्च वनदेवताः ॥ २७ ॥ कर्मैतत् साधयिष्यामि क्रियतां वस्तुपर्ययः । एवमुक्त्वा नमस्कृत्य शिलाश्छेत्तुं समारभेत् ॥ २८ ॥ तत्रैव स्थापको युक्त्या जुहुयात् तदुदग्दिशि । हेमसूच्यष्टिलाभ्यां तु शोधयेत् प्रथमं पुनः ॥ २९ ॥ 290 २७६ . मयमते तीक्ष्णशस्त्रेण महता यष्टिलेन प्रहारयेत् । इष्टायामविशालाभ्यामधिकं ग्राह्य यत्नतः ॥ ३० ॥ चतुरश्रसमं कृत्वा मुखभागं विचिन्त्य च । शुद्धिं कृत्वार्चयित्वा तु गन्धाचैविधिपूर्वकम् ॥ ३१ ॥ लिङ्गं वा पिण्डिकां बेरमोपलं बार्कमेव वा । वस्त्रैरावेष्टयित्वा तु रथे संस्थाप्य यत्नतः॥ ३२ ॥ सर्वमङ्गलसंयुक्तमानीयात् कर्ममण्डपे । यथोक्तविधिना सम्यक् कुर्यादन्तरितेन च ॥ ३३ ॥ यथोक्तविधिना नैव लभ्यते यदि पिण्डिका । गृहीत्वान्यत्र पूर्वोक्तविधिना तदुदग्दिशि ॥ ३४ ॥ नीत्वा तत्र खनित्वा तु शुभऋक्षमुहूर्तके । गृहीत्वा विधिवद्धुत्वा शुद्धिं कृत्वाम्भसा ततः॥ ३५ ॥ गन्धाद्यैरर्चयित्वा तु सर्वमङ्गलघोषणैः । आनीयात् कर्म पूर्वत्र दिशि कोष्ठाद्विमुच्यते ॥ ३६ ॥ लिङ्गमानाद् विमानं वा लिङ्ग वा हर्म्यमानतः । गर्भमध्ये च सूत्रात् तु बामेऽर्चालिङ्गमेव वा ॥ ३७ ॥ स्थापयेत् किञ्चिदंशं तु आश्रयित्वा विचक्षणः । त्रिःसप्तांशे कृते द्वारे ब्राह्मेऽशे मध्यमे भवेत् ॥ ३८ ॥ कृत्वा षडंशकं तच्च वामे व्यंशं व्यपोह्य च । तदंशमग्रं नीत्वा तु प्रागुदग्गतसूत्रकम् ॥ ३९ ॥ तद् ब्रह्मसूत्रमित्युक्तं तत्सूत्रं शिवमध्यमम् । गर्भार्धमधमं श्रेष्ठं पश्चत्रिंशं शिवायतम् ॥ ४०॥ 291 २७७ त्रयस्त्रिंशोऽध्यायः । भवन्ति नव लिङ्गानि तयोर्मध्येऽष्टभाजिते । श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि ॥ ४१ ॥ नागरे नागरस्योक्तं मानं लिङ्गस्य मन्दिरे । विकारांशे तदायामे भूतगङ्गाग्निविस्तरम् ॥ ४२ ॥ जयदं पौष्टकं सार्वकामिकं नागरे विदुः। गर्भे त्रिसप्तभागे तु दशांशं द्राविडेऽधमम् ॥४३॥ त्रयोदशांशकं श्रेष्ठं गर्भेऽष्टांशे तु पूर्ववत् । त्रिःसप्तांशे निजायामे षट्पञ्चचतुरंशकम् ॥ ४४ ॥ जयदादिविशालं तत् पूर्ववद् द्राविडे मतम् । वेसरे पञ्चपञ्चांशे गर्भागारे विमानके ॥ ४५ ॥ त्रयोदशांशकं हीनं श्रेष्ठं स्यात् षोडशांशकम् । तयोर्मध्येऽष्टभागे तु नव लिङ्गानि पूर्ववत् ॥ ४६ ॥ पञ्चपञ्चांशके दैये वसुधातुरसांशके । वेसरस्योदितं व्यासं पूर्ववज्जयदादिकम् ॥ ४७ ।। विकारपरिधी भूतव्यासः सर्वत्र कीर्तितः । गर्भमानमिदं प्रोक्तं हस्तमानं तु वच्म्यहम् ॥ ४८ ।। आरभ्यैककरं नन्दहस्तान्तं षट्पडङ्गुलैः । वृध्यायतास्त्रयस्त्रिशत्सङ्ख्या लिङ्गस्य कीर्तिताः ॥ ४९ ॥ पञ्चारनिविमानाद्या द्वादशक्ष्माद्यसद्मनः। क्रमेणैव त्रयस्त्रिशत्सङ्ख्या तासां विधीयते ॥५०॥ केचित् व्यङ्गुलवृद्ध्या तु वदन्त्येकादिहस्ततः । आयादिसम्पदामर्थ मानादेकाङ्गुलक्षयात् ।। ५१ ॥ 292 मयमते प्रवृद्ध्योत्तुङ्गमात्तव्यं तत्र दोषो न विद्यते । पञ्चपञ्चाङ्गुलं मूलाद् वृद्धयाष्टककलाङ्गलैः ॥ ५२॥ वृधा लिङ्गायतं शस्तं प्रत्येक नवमानकम् । क्षुद्राल्पमध्यमोत्कृष्टहाणामदितं क्रमात् ॥ ५३॥ द्वारोदयसमं श्रेष्ठ विभागोनं कनिष्ठकम् । स्तम्भोत्सेधेनवांशे तु मुनिभूतांशकोदयम् ॥ ५४ ॥ तत्तद्गर्भेऽष्टधा भक्ते नव लिङ्गोदयाः स्मृताः । नागरादिषु सौधेषु प्रोक्तव्यासानि पूर्ववत् ॥ ५५॥ प्रासादशिखरग्रीवस्तूप्योऽधिष्ठानमानकैः। केचिद् वदन्ति मुनयः कुम्भयोन्यादयो वराः ॥ ५६ ।। ग्रीवोत्सेधस्य मानं तु मानाङ्गलैविभाजेयत् । वृडया हान्याङ्गलिच्छेदं परिहत्य विचक्षणः ॥ ५७ ।। उत्सेधेऽष्टगुणैः सप्तविंशद्भिहरण ततः । शेषमश्वयुजाद्यं तु नक्षत्रं तु चतुर्गुणे ॥ ५८ ॥ नवभिहरणे शिष्टमंशकं तस्करादिकम् । भुक्तिः शक्तिर्धन राजा पण्डश्चाभयकं विपत् ॥ ५९॥ समृद्धिरिति विख्यातान्यंशकानि नव क्रमात् ।। तस्करं च विपत् षण्डं निन्दितं वस्तुपारगैः ॥ १० ॥ उत्तुङ्गवसुनन्दाग्निगुणैकांशाप्टभिहते । शिष्टं धनमृणं चैव योनिकं स्याद् यथाक्रमम् ॥ ६१॥ धनाधिकमृणं क्षीणं मानं तत् सम्पदां पदम् । योनिपु बजसिंहश्च वृषो हस्ती शुभावहाः ॥ ६२ ॥ 293 त्रयस्त्रिंशोऽध्यायः । तुङ्ग नवगुणं कृत्वा सप्तभिः क्षपयेत् ततः । शेष सूर्यादिवारं स्यात् क्रूरास्तत्र विवर्जिताः ॥ ६३ ॥ ग्रामादीनां च कर्तुश्च नक्षत्रेणाविरोधि यत् । तल्लिङ्गं देशदेशेशदेहिनां शुभकारणम् ॥ ६४ ॥ इष्टायामविशालेन चतुरश्रीकृतं समम् । जातरूपं तु तद् बिम्बं छेदनीयमथोचितम् ॥६५॥ छन्दमष्टाश्रकं षोडशाथ नाम्ना विकल्पकम् । वृत्तमाभासकं लिङ्गं तच्छेद्यं स्यात् त्रयात्मकम् ॥ ६६ ॥ त्रिधा कृत्वायतं मूले ब्रह्मांशं चतुरश्रकम् । अष्टाध वैष्णवं मध्ये वृद्धमूर्छाशमीश्वरम् ॥ ६७ ॥ इष्टविष्कम्भमानेन चतुरश्रीकृतं समम् । कर्णायतङ्क्ष कर्णाभ्यामिष्टमष्टाश्रकं कृतर ॥ ६८ ॥ चतुस्त्रयशकयोर्मध्य मध्यपट्टमिति स्मृतम् । व्यासे पट्टांशके व्यंशे मध्यपढें त्रिधादितम् ॥ ६९ ॥ कोणान्तात् पट्टसूत्रेऽङ्के तिर्यक्सङ्गतसूत्रकम् । पट्टार्धेनाङ्कितं यत्तु षोडशाश्रं तदुच्यते ॥ ७० ॥ एवमश्रान्तरे धीमान् योजयेत्तु विचक्षणः । कोटिच्छेदेन वृत्तं स्यान्निम्नं नैवोन्नतं यथा ॥ ७१ ॥ आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् । शिवाधिकं तृतीयं स्याच्चतुर्थ स्वस्तिकं भवेत् ॥ ७२ ॥ अथ जगदमराणां सर्वतोभद्रमिष्टं । सुखदमवनिपानां वृद्धिदं वर्धमानम् । 294 मयमते २८० धनदमिह विशां वै शम्भुभागाधिकं य- च्छुभदमथ परेषां स्वस्तिकं तच्चतुर्णाम् ॥ ७३ ॥ त्रिंशहागे सर्वतोभद्रलिङ्गे मूले मध्यऽ(ग्रे) दशांशं क्रमेण। वृत्तं तुल्यं सर्वतः शम्भुभागं विप्राणां तद् भूपतीनां प्रशस्तम् ।। वेदभूतरसभागिकैरथो भूतषण्मुनिपदैरधः पदम् । षट्कसप्तवसुभागया ततः सप्तनागनवभागया पुनः ।। ७५ ।। वर्धमानमुदितं चतुर्विधं ब्रह्मविष्णुशिवभागतः क्रमात् । सर्वसम्पदुदयं जयप्रदं पुत्रवृद्धिदमिदं महीभृताम् ॥ ७६ ॥ सप्तसप्तवसुभागया ततः पञ्चपञ्चकषडंशकैरपि । वेदवेदशरभागया ततो बध्य बन्धयुगभागया पुनः॥ उक्तमत्र हि मया चतुर्विधं तच्छिवाधिकमजादिभागिके । . सर्ववस्तुदमिदं विशालकं सर्ववर्णयमिनामुदीरितम् ॥ ७८ ॥ उक्तायामे स्वस्तिके नागभागे मूले यशं मध्यभागे गुणांशम् । पूजाभागे चातुरंशं क्रमेण चोक्तं शूद्रे सर्वकामप्रद तत् ॥ ७९ ॥ लिङ्गप्रमाणं समाप्तम् । लिङ्गं सुरार्चितं धारालिङ्गं साहस्रलिङ्गकम् । त्रैराशिकं तु सर्वेषां सर्वकामफलप्रदम् ॥ ८ ॥ इष्टायामसमोपेतं स्वायामार्धाधविस्तरम् । शेषं पूर्ववदुद्दिष्टं नाम्ना सुरगणार्चितम् ॥ ८१ ॥ धारालिङ्गं सर्वलिङ्गे मतं तलाश्रं वा कलाश्रं युगाश्रम् (?)। तस्मादृर्वे डैगुणं(स्यात् )सधारं धारालिङ्गं सर्ववर्णे प्रशस्तम्॥ 295 २८१ त्रयस्त्रिंशोऽध्यायः । पूजाभागे सर्वतोभद्रलिङ्गे धारालिङ्गं पञ्चपञ्चक्रमेण। एकैकस्थामष्टमं चोपरिष्टात् साहस्रं तदेखया लिङ्गमुक्तम् ॥ रसमुनिवसुभागे वृत्सकेऽष्टाश्रकेंऽशे । परिधिरथ नवांशे लिङ्गतुङ्गे तु भूयः। त्रिभिरथ गुणभागैश्च त्रिभिस्तुङ्गमानं ह्यजहरिहरभागे तत्तु त्रैराशिकं स्यात् ॥ ८४॥ सस्थूलमूललिङ्ग क्षयमध्यं वै पिपीलिकामध्यम् । लिङ्गं तु शिरःस्थूलं ह्या लिङ्गं चतुर्भेदम् ॥ ८५ ॥ निजविपुलाष्टांशनं मूलं मध्ये तथा तदने च । विष्ण्वजभागौ सम्यक् चतुरथ चार्षके लिङ्गे।। ८६ ॥ लिङ्गं फलकाकारं द्व्यश्रं पञ्चाश्रकं त्रिकोणं च । एकादशनवषट्सप्ताश्रं च द्वादशाभं च ॥ ८७ ॥ पूर्वोदितेतराधे शूलाग्रं शृङ्गसदृशशिरः। अन्यदपि भेदयुक्तं सशिरः सूत्रेतरन्नमानयुतम् (2)॥८८ ॥ निम्नोन्नतझर्झरकं वैवर्ण्ययुतं च पूजानिम्नोन्नतं यथा (2)। वक्रमवक्रयुतं वा वालुकरेखाकलङ्कबिन्दुयुतम् ।। ८९ ॥ अथवैकरेखमेतान्युदितान्येव स्वयम्भुलिङ्गानि । नैवैतेषां मूलं लिङ्गानां शोधयेन्मतिमान् ॥१०॥ अज्ञानादपि मोहात् संशोध्य मूलमेव दोषकरम् । आस्थापनमथो लिङ्गं पूजाभागं तु पीठसमम् ॥ ९१ ॥ वृत्तं वाथ सधारं पूजाभागं तु मोक्षदं यमिनाम् । लिङ्गलक्षणं समाप्तम् । ALL 296 मयमते शिरसो वर्तनमधुना लिङ्गानां वक्ष्यते क्रमशः ॥ ९२ ॥ छत्राभा पुषामा कुकुटकाण्डार्धचन्द्रसदृशा याः। बुहुदसदृशाः पञ्चैवोद्दिष्टा वर्तना मुनिभिः ॥ १३ ॥ व्यासे षोडशभागे लिङ्गस्यैकद्विगुणयुगांशेषु । संलम्ब्याधोभागानुभयोरपि पार्श्वयोः क्रमशः ॥ ९४ ॥ छत्राभानि शिरांसि च चत्वारीह प्रवर्तते विधिना। समलिङ्गे प्रथमे हे शैवाधिकलिङ्गकेतृतीयं स्यात्॥१५॥ चतुरंशेषु यदुक्तं तत् प्रोक्तं वर्धमानस्य । सङ्करमन्योन्यं वाप्यशुभं स्याद् वर्तनानां च ॥ ९६ ॥ उञ्चार्ध कुक्कुटजं व्यंशेकांशेन्दुखण्डनिभम् ।। बुहृदसदृशं सार्ध त्र्यंशं व्यासेऽष्टभागे तु ॥ ९७ ॥ सर्वेषामपि चैताः सामान्या (वर्तना)स्तु लिङ्गानाम् । शिरसो वर्तनभागं त्र्यंशैकं चाधिरोप्य निजतुङ्गे ॥९८॥ लिङ्गायामयुते पड्भागयुते तेन सार्धमतः । इन्द्वश्विनिगुणभागाः प्रोक्ताः सर्वेष्वपि क्रमशः ॥ ९९ ॥ अवरे मध्यमलिङ्गे श्रेष्ठे लिङ्गे ततः शिरोमानम् ॥ ९९ ॥ लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य वा पार्श्वयोः कृत्वा मत्स्ययुतं तदास्यजधनान्निष्क्रान्तसूत्रहये । तस्माद् यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा कर्तव्यं बहुवर्तनास्वभिमतं सोपायमीशोदितम्॥१०.३॥ शिरोवर्तमानं समाप्तम्। वक्ष्येऽहं लिङ्गानां सर्वपां लक्षणोद्धरणम् । शाणाभिस्तनुवालुकसहितैर्गोवालरज्ज्वाद्यैः ॥ १.१३ ॥ 297 त्रयस्त्रिंशोऽध्यायः । उद्धृष्टया स कृते वह्नि(?)युक्त्या चिह्न परीक्ष्य यत्नेन । शुभतरमकं दृष्ट्वा चारम्भेल्लक्षणोद्धरणम् ॥ १०२३ ॥ प्रासादस्य समीपे मण्डपके चित्रवस्त्रशोभाट्ये । शाल्यादिभिरपि युक्ते तण्डुलके स्थण्डिले रम्ये ।। १०३३॥ तल्पोपरि सितवस्त्रप्रस्तरशयने न्यसेल्लिङ्गम् । आचार्यः स्थपतिश्चाहतवस्त्रैर्हेमपुष्पाद्यैः ।। १०४३ ॥ पञ्चाङ्गभूषणैरप्यल्पातिशोभैरलंकृत्य (?)।। सितपुष्पालेपनसोष्णीषाद्यैः शोभनं कुर्यात् ॥ १०५३ ।। नेत्रं नेत्रमनुस्मरदजसूत्रं पार्श्वसूत्रं च । हाटकनिर्मितसूच्या आचार्यः संलिखेद् रेखाम् ॥१०६ ॥ पश्चाहेममयेनैवारभ्यास्त्रेण च स्थपतिः । पुनरपि लघुतरशस्त्रैर्लघुहस्तैराज्यदुग्धमधुसहितम् ।। सम्यग् रेखा लिखिता निझरकमयं यथाशोभम् । सितवस्त्रे प्रच्छाद्याखिलधान्यान् गाबीजं वत्सदम् (?)॥ दर्शयितव्या कन्या युक्त्या शेषं नयेन्मतिमान् । प्रथमे नागरलिङ्गे षोडशभागीकृते च समे ॥ १०९॥ षड्भूतवेदभागं त्यक्त्वोा कन्यसाधुदयम् । एवं त्रिषु चोत्सेधं बुद्ध्वोज़ व्यंशकात्तु सर्वेषाम्॥११०३।। विष्ण्वंशाभिमुखे द्वे सूत्रे संलेखयेत् पार्थे । पृष्ठे तयोर्युतिः स्याद्धीने वेदाग्निपाशेषु ॥ १११३ ॥ मध्ये भूतवनानलपाशेषु युतिस्तयोः पृष्ठे । श्रेष्ठे षड्भूतवनानलपाशेपूदिता तु युतिः ।। ११२३ ।। 298 २८४ मयमते तेषु गृहीत्वैकांशं त्रियंशं सूत्रविष्कम्भम् । यावदधःकृष्णांशं हुक्तोत्सेधे नयेत् तु समम् ॥ ११३३ ॥ एवं नागरलिङ्गे सूत्रं सम्यङ् मयेनोक्तम् । त्रिःपञ्चभागिकेऽस्मिन् द्राविडलिङ्गे शिवायामे ॥ ११४३॥ नन्ददशरुद्रांशा हीनाद्युदयाः समुद्दिष्टाः । मुनिवसुभागे ह्यशैः क्रमशः संलम्बयेत् सूत्रे ॥ ११५५ ।। युगगुणनयनेष्वत मध्ये शरवेदवलियुगलेषु । रसशरयुगबन्धेपु प्रोक्ता श्रेष्ठे तयोस्तु युतिः ॥ ११६ ॥ द्राविडलिङ्गे सूत्रव्यासं स्वांशार्धतः प्रोक्तम् । वेसरलिङ्गे पूजाभागे त्रिःपञ्चभागे तु ॥ ११७ ॥ दशभागं सूत्रोच्चं वस्वंशात् सम्यगारभ्य। लम्बनमथ भूतवनानलपाशांशेषु सूत्रयुतिः ॥ ११८ ॥ व्यासे द्विरष्टभागे विष्कम्भांशो बरः प्रोक्तः । आयामे वसुभागे वेदशिरुच्छ्रितस्तु ततः ॥ ११९३ ॥ गुणभागादारभ्य यंशे चैकांशकेऽनयोस्तु युतिः । व्यासो गृहीतभागैकैकं विभजेत् त्रिधा यंशम् ॥१२०३ ॥ एवं मध्यममिष्टं द्वादशभागीकृते तुङ्गे । पूर्ववदुद्दिष्टं (तद्) विष्कम्भं भोगभागयोः प्रोक्तम्॥ गदितं कन्यसमेवं वेसरलिङ्गे तु सूत्रं तत् । बेसरलिडोद्धरणलक्षणं समाप्तम् । भात्तांशे नवभागे भागेन व्यासगम्भीराः ॥ १२२३ ॥ 299 त्रयस्त्रिंशोऽध्यायः । रेखा व्यकर्कशोक्ता (2) सर्वेषामेव लिङ्गानाम् । अष्टौ यवान् गृहीत्वा नवधा विभजेत् समं दृढतरधीः॥ एकांशेनैककरोत्तुङ्गे लिङ्गे विधातव्या । एकैकभागवृद्धया नवहस्ताङ्के तु लिङ्गे तु ॥ १२४३ ॥ अष्टयवान्तरगाढा सा रेखा सम्यगुद्दिष्टा । अर्धयवेनाप्युदिता रेखार्धयवेन पूर्ववद् वृद्धिः॥ १२५३॥ सार्धचतुर्यवतारं नवति(?) श्रेष्ठे तु लिङ्गे तु । मध्यमसूत्रव्यासादर्धततिः पक्षयोस्तु पृथक् ॥ १२६३ ॥ सर्वेषां रेखाणां व्यासावनतिः समा एव । अथ नागरादिकानां वक्ष्ये सामान्यलक्षणोद्धरणम् ।। षोडशभागे पूजाभागोच्चेऽधो विहाय नयनांशम् । उपरिष्टाच्चतुरंशं दशभागं साभ्रकं सूत्रम् ॥ १२८३ ॥ मणिरेखा भ्रमणीयाधस्ताद् यंशं विहाय के मुकुलात् । पृष्ठे तयोर्युतिः स्यान्मुकुलव्यासं तु भागेन । १२९३ ॥ अथवा षोडशभागेऽधोंशं त्यक्त्वा दशांशके नालम् । शेषं पूर्ववदुक्तं सामान्यं सर्वलिङ्गानाम् ॥ १३० ॥ द्वादशभागे रौद्रे त्यक्त्वोर्थेऽधो द्विभागमेकांशम् । नवभागे साग्रं तच्छेषं पूर्वोक्तवत् कार्यम् ॥ १३१३॥ द्विनवभागे शैवेऽधोर्चे यंशं शरांशं च । रुद्रांशैरजसूत्रं मुकुलं भागेन पूर्ववच्छेषम् ।। १३२३ ॥ शैवे हिरष्टभागे चोर्वे यंशं युगांशकं नीत्वा । दशभागं सूत्रोच्चं तदंशकस्त्वष्टांशकात् समारभ्य (?) ॥ 300 २८६ मयमते शररसमुनिवसुभागेष्वलम्बपक्षयोः सूत्रे । पृष्ठे तयोर्युतिः स्याद् भागं त्यक्त्वा पुरोक्तवच्छेषम् ॥ ३३४३ ॥ सूत्रेण भस्मनैव प्रथमं सूत्रं प्रवर्त्य सूत्राग्रम् । घटिकाग्रेण विलिख्य तु पार्थे सूत्रेण लक्षणं कुर्यात् ॥ १३५३ ॥ सूत्राणां सर्वेषां कर्तव्या वर्तना तदने तु। लिङ्गानां शिरांस यथा सामान्योऽयं तथा समुद्दिष्टम् ॥ १३६३ ॥ अश्वत्थपत्रसदृशं लिङ्गं मुकुलोपमं यवाभं च । अम्बुजकुड्मलसदृशं सामान्यं सर्वलिङ्गेषु ॥ १३७३ ॥ सूत्राग्रमात्तभागैकांशं व्यासोन्नतं हि मतम् । लिङ्गानामाहत्यं सूत्राग्रयं वक्ष्यते विधिना ॥ १३८३ ॥ छत्राभाये लिङ्गे कुञ्जरनयनोपमं तु सूत्रं स्यात् । खण्डेन्दुनिभे लिङ्गे शूलाग्रं बुहृदाभे च ॥ १३९३ ॥ त्रपुषाभे लिङ्गाग्रे सूत्राग्रं कुक्कुटाण्डनिभम् । छत्राभं सूत्राग्रं लिङ्गे स्यात् कुकुटाण्डनिभे ॥ १४०३ ।। नाहे सप्तदशांशेष्वेकं गृह्य त्रिधा यंशम् । मध्यमसूत्रव्यासं तस्यार्धे पक्षयोः सूत्रे ॥ १४११ ॥ लिङ्गायामे योज्यं सामान्यं सर्वमेतत् स्यात् ॥ १४२ ॥ लिङ्गायामं विस्तृतं स्वस्वभेदे- नम्नैवैषां सम्यगुष्णीषमानम् । छत्राभा .... .... शुष्णीषसूत्रं प्रोक्तं युक्त्या नागरादिक्रमेण ॥ १४३ ॥ 301 त्रयस्त्रिंशोऽध्यायः । वक्ष्येऽहं स्फाटिक लिङ्गं नीचमध्योत्तमक्रमात् । एकाङ्गुलं समारभ्यैवाङ्गल्याङ्गलवर्धनात् ॥ १४४॥ षडङ्गलान्तमुत्सेधं पूजांशं कन्यसं मतम् । सप्ताङ्गलं समारभ्य यावद् द्वादशमात्रकम् ॥ १४५ ॥ पूजाभागोदयं लिङ्गे मध्यमे तु प्रकीर्तितम्। सैकैकाङ्गलमारभ्य चाङ्गलाङ्गुलवर्धनात् ॥ १४६ ॥ अष्टादशाङ्गलं यावत् पूजांशोचं षडुत्तमे । तद्धीनादर्धमात्रेण वृद्धयैकांशं सुसंख्यया ॥ १४७ ॥ श्रेष्ठमध्यपरे लिङ्गे त्रयस्त्रिंशत् समुन्नतम् । पूजांशार्धत्रिभागैकं गाढं वा स्फाटिकं मतम् ॥ १४८ ॥ समं त्रिपादमध वा पूजांशोच्चस्य विस्तृतम् । साधारं वाथ वृत्तं वा स्फाटिकानामथाकृतिः ॥ १४९॥ वर्तना शिरसस्तस्य नागरादिषु वै यथा । मध्ये वरे तु लिङ्गे तु ब्रह्मसूत्रं तु पूर्ववत् ॥ १५० ॥ ब्रह्मसूत्रं विना ह्येतत् तेजोद्रव्यं वरप्रदम् । स्वव्यासद्विगुणं सार्ध द्विगुणं त्रिगुणं तु वा ॥ १५१ ॥ पीठस्य मण्डनं नालं युक्त्या तत्र प्रयोजयेत् । पूजांशोञ्चसमं वाथ त्रिभागं पिण्डिकोदयम् ॥ १५२ ॥ मृदृक्षरत्नलोहैश्च कुर्यात् स्फाटिकवद् दृढम् । मृन्मयं युक्तितः पक्कमपकं वा यथेष्टतः ॥ १५३ ॥ वृक्षजं दोषनिर्मुक्तं लोहज घनमिष्यते । घनं वाङ्गमनाङ्गं वा लोहेन सकलं मतम् ॥ १५४ ॥ 302 २८८ मयमते लोहेन पूजितं कल्प्य भुक्तिमुक्तिफलप्रदम् । लिङ्गं शिलेतरं सर्व मणिलिङ्गमिति स्मृतम् ॥ १५५ ॥ स्वयोन्या वाथ लोहेन स्फाटिकादिषु पिण्डिका । स्वस्वयोग्यानि लोहानि स्फाटिकान्येषु पीठकम् ॥१५६॥ स्थाप्यते लोहपीठे तु रत्नजं तु स्थितियथा । संकल्पकवशादत्र ब्रह्मविष्णुमहेश्वराः ॥ १५७ ॥ युक्त्या योज्यं बुधलिङ्गं भुक्तिमुक्तिप्रसिद्धये। बाणलिङ्गं यथालाभं तत्तत् सम्यग् निधापयेत् ॥ १५८ ॥ पञ्चत्रिभागमुच्चार्धं त्रिग्रंशं वार्चनाहकम् । भागं शेषांशकं पीठं बन्धं स्याद् बाणलिङ्गके ॥ १५९॥ रेखाबिन्दुकलङ्काद्यैर्वैवण्यैर्मक्षिकापदैः । त्रासैस्तु शर्कराभिस्ते मणयो वर्जिता भृशम् ॥ १६०॥ लिङ्गे महत्यधिष्ठाने चार्धे स्थिते च मध्यने । समाप्तौ च विमाने स्यात् कन्यसं स्थापयेद् बुधः ॥११॥ एवं स्थाप्यं लिङ्गमुक्तप्रकारं श्रीसौभाग्यारोग्यभोग्यप्रदायि । उक्तादन्यद् यत् कृतं तद् विपत्त्य पत्युर्नित्यं रोगशोकप्रदं स्यात् ।। १६२ ॥ इति मयमते वस्तुशास्ले लिङ्गलक्षणं नाम त्रयस्त्रिंशोऽध्यायः। - - - 303 अथ चतुत्रिंशोऽध्यायः । निष्कलानां तु लिङ्गानां सकलानामथाधुना । सामान्येन विधानेन वक्ष्येऽहं पीठलक्ष गम् ॥ १ ॥ जात्यैकया विधातव्यं नेष्टमन्योन्यसङ्करम् । आहुः शैले द्रुमे केचित् पीठं पक्केष्ट कामयम् ॥ २ ॥ लोहज मणिलिङ्गानां लोहजानां तु पण्डिकम् । आदाय स्त्रीशिलां सम्यक पीट लिङ्गस्य निर्मितम् ।। पूजाशं द्विगुणं हीन श्रेष्ठं लिइन्नते समम् । नवैते पीठविस्तारास्तयोर्मध्ये भाजने ॥ ४ ॥ उत्तमा मध्यमा हीनारित्रभिर्भवाः प्रकीर्तिताः । अथवा लिजमार्च हीनं दोन वरम् ॥ ५ ॥ तयोर्मध्येऽष्टभाग तु पी.व्यासादि पूर्ववत् । विष्कम्भं त्रिगुणं बाय नाहतुल्यविशालकम् ॥ ६ ॥ गर्भागारं विभागकं चनुमणिकमेव बा। विष्कम्भकर्णाहिगुणं सा च त्रिगुणं तु वा ॥ ७ ॥ पीठविस्तारमुदिष्टं वाटांशोननयोपरि । मण्डनाय स्वचिस्तारायांशेनवाधिक लतः ॥ ८ ॥ सर्वेषामपि पीटानां जन्मान्तं मूलधिस्तृतम् । अग्रव्यासं महापट्टिकान्तं सम्य प्रकीर्तितम् ॥ ९ ॥ विष्णुभागसमोत्सेधं सपादं सार्थमेव बा । चतुरश्रं च वस्वध पडझं द्वादशाकम् ॥ १० ॥ द्विरष्टाधे सुवृत्तं च तेषामेवायतान्यपि। त्रिकोणमर्धचन्द्रं च चतुर्दश निमानि वै ॥ ११ ॥ 304 २९० मयमते समानि यानि लिङ्गस्य चाहुः पठिं च संज्ञकम् (?). ; सायतान्यासनानीति निष्कलानां वदन्ति वै ॥ १२ ॥ त्रिकोणमर्धचन्द्रं च निष्कले सकले क्रमात् । भद्रपीठं च चन्द्रं च वज्रपीठं महाम्बुजम् ॥ १३ ॥ श्रीकर पद्मपीठं च महावज्रं च सौम्यकम् । चीकाम्याख्यमिति प्रोक्ता नाम्नैता नव पीठिकाः ॥ १४ ॥ स्वनाम्नाकृतियुक्ला तु त्रिकोणार्धेन्दुसंयुते। पीठिकानामलङ्कारं क्रमशो वक्ष्यतेऽधुना ॥ १५ ॥ गृहीतोत्सेधमानाबकोन विविधेन च ॥ १५ ॥ त्रिपञ्चाशे द्वयंशि जन्म युगांशं बप्रयोज़ पाकं चांशमर्धम्। कम्पं यंशं क्षेपणं चार्धमूवं साधं ग्रीवं पूर्ववत् क्षेपणोच्चम् ।। यंशं पढें स्नेहवार्यर्धभागं तत् सामान्यं भद्रपीठं सुहृष्टम् । विप्रोभिदैश्यकानां परेषां श्रीसौभाग्यारोग्यभोग्यप्रदायि ।। द्विरष्टभागेऽश्विनिबाणनेत्रयुगांशनेन्दुभिरत्र पट्टम् । पद्मं च वृत्तं च दलं च पट्ट स्यात् पद्मपीठं घृतवारियुक्तम्॥१८॥ द्विरसप्तांशे सार्धमध गुणा जन्म निम्नं पङ्कजं तत्कमेण । पढें निम्नं सार्धमधु तु भागं वजं निम्न कम्पकं पूर्ववत् स्यात् ॥ त्र्यंशं पद्मं निम्नमधं तदृर्वे यर्धाधांशा पट्टिकाज्यार्धभागा। एतत् पीठं वज्रपमं हि नाम्ना सामान्यं तत् सर्वलिङ्गेषु शस्तम्॥ त्रिःपड्भागैर्यधवेदांशकाधैः सार्धयर्धार्धार्धकार्धानलांशैः । अर्धाध्यर्धार्धाशकैर्जन्ममब्जं पढें निम्नं पङ्कजं वृत्तमब्जम् ॥ निम्नं पढें पङ्कजं (व्य) श्रपर्ट तत् + + + स्नेहवारि कमेण । 305 चतुस्त्रिंशोऽध्यायः । ए(वं नीत्या) सम्यगुक्तं महाब्जं चित्रं सद्भिः पौरुषे चार्षकेऽपि ॥ लब्धोत्सेधे षोडशांशेऽशिजन्म त्र्यंशं पद्मं पद्मतुङ्गं युगांशम् । हृङ्गागाध यंशिवृत्तं धुगध पद्मं त्रयंशं पट्टिका सार्धभागा॥ अर्धाशं तत् स्नेहवार्यर्धघातं तावड्यासं त्रयंशकं वा युगांशम् । नालव्यासं निर्गमं तत् त्रियशं कुर्यादग्रं श्रीकर श्रीकरं तत् ॥ अध्यर्धार्धद्वयर्धकार्धार्धकार्धेः पक्षाधैर्यधैः खुरं निम्नमब्जम्। पढें निम्नं पट्टमजं तु निम्नं पढें निम्न पीठपद्मं दशांशे॥ त्रिःपञ्चांशे लब्धतुङ्गे च सार्धे चार्ध वेदव्यर्धसार्धन्दुभागैः । अर्धव्यर्धाद्ध्यर्धकाधः क्रमेण जन्म निम्नं पट्टकं तत्कमेण ॥ जन्मं निम्नं पङ्कजं पट्टकं तहज्र वृत्तं क्षेपणं कञ्जमूर्चे । पढें निम्नं तन्महावज्रानं नाम्ना सौम्यं सर्पसंपत्करें स्यात् ।। वज्र वृत्तं तुङ्गनाम्ना तदेव सौम्यं पीटं सम्पदायुष्करं स्यात् । द्विःषड्भागे चन्द्रनेत्रार्धभागैः सार्धार्धाः सार्धसार्धार्धकाधैः॥ अध्यर्धेनार्धन निम्नं तु वर्ग निम्नं पद्मं धृग्दलं वृनमन्जम् । धृक् पद्मं तत्पट्टिकानिम्नपढें श्रीकान्यं तल्लब्धतुङ्गे मयोक्तम् ।। धाम्नि प्रोक्तान्यप्यधिष्ठानकानि • तान्यप्यस्मिन्मण्डनीयानि युक्त्या ॥ ३० ॥ यथाबलं यथाशोभं यथायुक्ति प्रवेशनम् । निर्गमं सर्वपीठानामङ्गानां परिकल्पयेत् ॥ ३१ ॥ पाठव्यासत्रिभागैक चतुर्भागैकमेव बा। निर्गमं मूलविस्तारं प्रणालस्य प्रकल्पयेत् ॥ ३२ ॥ मूलादग्रं त्रिपादं वा त्रिभागैकांशमेव वा । प्रणालस्याग्रविस्तारं त्रिपादं वा घनं समम् ॥ ३३ ॥ 306 २९२ मयमते गजोएसदृशाकारं गोमुखाकारमेव वा । मुखाग्रविपुलव्यंशव्यासं स्यात् खातनिकम् ॥ ३४॥ इष्टदिङ्मुखटिङ्गस्य पीटमध्यं तदेव हि । नालं वामे प्रकर्तव्यं सधारं वा यथारूचि ॥ ३५ ॥ अग्रपदृस्य विस्तारं स्वोच्योग समन्वितम् । सपादं वाथ साथ वा त्रिपादं वा यथाबलम् ॥ ३६॥ तत्पदृस्य घनं ख्यातं तन्मूले कारोद बुधः । क्रमेणोन्नतिर सङ्गमात् परिकल्पयेत् ॥ ३७ ॥ शिवभागमापीठात् किञ्चिदाप्यवलम्बनम् । उन्नतं यदि बेन्नित्यं संपामशुभं भवे ॥ ३८ ॥ ज्याकारमार्थचन्द्रस्य प्रकुर्याद द्वारसम्मुखम् । पीठस्यास्य विकोपारूप अशंहारसम्मुखम् ॥ ३९ ॥ पीठाधे द्वारस्तूत्रस्य वेधक याने बुधैः । दृपदैकेन कर्तव्यं पीठं नि:सन्धिकं शुभम् ॥ ४० ॥ एकालाषि कर्मव्यमेको मण्डनम् । क्षुद्रे महानि माया लागलं सन्धिमण्डितम् ॥ ४१ ।। उपर्युपरि पीनां सन्धिरावसानके । नालमध्ये मध्ये च कणं सन्धि म सन्धयेत् ॥ १२ ॥ युजीया दक्षिणे वाले बीर्थ दीर्थ यथाक्रमम् । त्रिखण्ड बापनेवं बाघोगल युत्तिातो न्यसेत् ॥ ४३ ॥ लिङ्गायामसमव्यासा श्रेष्ठा ब्रहाशिला परा। पूजांशद्धिगुणाः यो च्ये तु भाजिते ॥४४॥ 307 चतुर्विंशोऽध्यायः । २९३ पूर्ववन्नवधाव्यासा सव्यासा?न्नता वरा। व्यासार्धार्धाधका हीना तयोर्मध्ये तु पूर्ववत् ॥ ४५ ॥ अथवा लिङ्गविष्कम्भद्विगुणा श्रेष्ठविस्तरा । अध्यर्धे कन्यसी प्रोक्ता स्वव्यासार्धत्रिपाहना ॥ ४६ ॥ व्यासोत्सेधेषु तेष्वेवं पूर्ववन्नवधा भवेत् । आकृतिब्रह्मभागस्य संस्थानं तु यथा तथा ॥ १७ ॥ लिङ्गव्याससमं व्यासं मध्ये खातं प्रकल्पयेत् । स्वव्यासार्ध तु वाष्टांशं गम्भीरं लिङ्गमूलवत् ॥ ४८ ॥ न्यस्तरत्नयुतं सम्यक् शिष्टं तल्लिङ्गमूलतः । नपुंसकाश्मना तत्र कर्तव्या ब्रह्मणः शिला ॥ १९ ॥ पीठब्रह्माश्मनोनन्द्यावर्ताभा मध्यमे शिलाः। चतस्रस्ताः प्रयोक्तव्याः प्रादक्षिण्यक्रमेण तु ।। ५० ॥ स्थानकासनयुक्तानां प्रतिमानां पुरे पुरे । एकद्वित्रिचतुःपञ्चषण्मात्रं वाधिकं ततः ॥ ५१ ॥ आसनानां स्वविस्तारादष्टभागाधिदैर्ध्यकम् । द्वेगुणं तन्निजायाम भण्डनं पैण्डिके यथा ॥ ५२ ॥ चितुःपञ्चभागोच्चे बेरायामे यथाक्रमम् । शम्ने चासने भागं स्थानके विष्टरोदयम् ॥ ५३ ॥ यथोचतं तथा दैर्घ्यव्यासं स्याच्छयनेऽपि च । ब्रह्माीनां तु देवानां देवीनामासने मतम् ॥ ५४ ।। सोपपं गृहाजिरतु सिंहं सिंहासने मतम् । त्रिपक्षे चिसंयुक्ते नानामण्डनमण्डितम् ॥ ५५ ॥ 308 मयमते सिंहासनविधिं दृष्ट्वा विधेया तदलङ्कृतिः । बाणलिङ्गादिलिङ्गानामार्षाणां च स्वयम्भुवा(म्) ॥५६॥ पीठं प्रासादरूपं च यथेष्टं कारयेद् बुधः । पूर्वो के पौरुष लिङ्गे पीठव्यासादि पूर्ववत् ।। ५७ । तन्मानेन विमानानां विस्तारं सम्यगुच्यते।। पीठस्य द्विगुणं गेहं चतुःपञ्चगुणं तु वा ।। ५८ ।। नालीगेहं त्रिभागकभर्ध वा भित्तिविस्तरम् ।। नालीगेहस्य विस्तारं पूर्वद्वारं विधीयते ॥ ५९ ॥ सान्धारं वा निरन्धारं कूटकोठादि पूर्ववत् । लिङ्गमानवशोत्सेधं प्रोक्तं पूर्ववदुच्छ्रयम् ॥ ६० ॥ तथैव सकलस्वापि प्रासादं परिकल्पयेत् । गृहीतभवनम्तमद्वारमानवशादपि ।। ६१ ॥ यथाजातं तथा बेरवशात् सौधं प्रकल्पयेत् । बेरायामसमें गेहमध्य विगुणं मतम् ॥ ६२ ।। बेरायामे विमागे तु अंशाधिकविशालकम् ।। गोहं विस्तार भोग विभागिकम् ॥ ६३ ॥ हिभागं चन्द्रभागे तु स्थविशालार्धमानकम् । लाक्षागुलमधूच्छिष्टगुग्गुलूनां समांशकाः ॥ ६४ । एतेषां द्विगुणं भागं ग्राह्य सर्जरसं तदा । गैरिकाचूर्णकं तस्मादधं तु धनवूर्णकम् ॥ ६॥ सर्वेषामर्धतस्तैलं निक्षिपेल्लोहभाजने । लोहदा चलं कुर्यात पाचयेन्मृदुवह्निना । ६६ ॥ 309 २९५ चतुत्रिंशोऽध्यायः । अष्टबन्धमिति प्रोक्तमश्मवद दृढबन्धनम् ।। ६६३ ॥ स्थापनीयमिह कर्तुरिच्छया लिङ्गमेकमथवाप्यनेककम्।। यत्र यत्र परितस्तु मध्यमे भित्तितस्त्वपि च येन केन वा ।। एकधामिन बहुधामिन वा ततः शूललिङ्गभवनं महन्तरम् ।। शेषमत्र विधिनोहनीयकं शिल्पविद दृढत +-+-+ -- + ॥ गर्भागारे सप्तसप्तांशकेंऽशं मध्ये प्रामं दैवि वाटभागम् । मानुष्यं तत् षोडशांशं बहिष्टात् पैशाचांश स्याञ्चतुर्विशमंशम् । शैवं ब्राह्मे वैष्णवं देविकांशे सर्व देवा मानुष स्थापनीयाः । पैशाचांशे मातरश्चासुराद्या रक्षोगन्धर्वादियक्षाश्च शेषाः ।। मध्ये सूत्रं ब्रह्मणस्तस्य वामे शम्भोर्मध्यं विष्णुसूत्रं तयोश्च । एवं नीत्वा गर्भकं तत्क्रमेण स्थाप्याः सर्वा देवता विष्णुसूत्रे ॥ सकलमकललिङ्गं मिश्रक बा विधिज्ञः स्थपतिरचलधीमान् स्थापयेत् सावधानः । सुवृतकनकयज्ञो भूषणैः संविभुष्य सकलविभवयुक्तः स्थापकेनैव सार्धम् ।। ७२ ॥ सर्वात्मीयं लिङ्गमाकाशरूपं तस्माल्लिङ्गं पौरुषे स्थापनीयम् । तज्ज्ञैर्युक्त्या सावकाशालये वा पश्चाद् बध्नीयात्तु मूर्नेष्टका वा एवं पीठं चासनं निष्कलानामर्चानां वा मण्डनं तलणालम् । लिङ्गानां वै पौरुषाणां विमानं प्रोक्तं नीत्या स्थापना च कमेण॥ इति मयमते वस्तुशास्त्रे पाठलक्षणं नाम चतुस्त्रिंशोऽध्यायः। 310 311APPENDIX. पृष्ठं. पतिः. मुद्रितपुस्तकपाठः. २ ११ क्रमम् ।। पिता ग. पाठः. क्रमम् । सर्वेषां वास्तुकार्याणां प्राज्ञो नाम्ना मयो मुनिः । पिता ,, १३ थोक्तं सकलं मयेन तत् । त ३ २ यानानि श ७ ग्यं गृहीतावधि ,, १२ कारथम् । स्य ., १३ मानीकं या ,, १६ भूरेवादौ , १९ त्तरप्रवणं व ५रं सदा। ... ९ दणं तत् कट्रकरसंन्य ... १२ पानां ........ त्या । इ थोक्तेऽखिलवास्तुकर्मणि । त . यानं च श ग्यं ग्राह्येति विधि का तथा । स्य माद्यं यद् या भूमिरादौ तरं निम्नकं व रं तथा । णं रसेन कटकं वन्यं न्य पालानां वैश्यपज्जन्मनांची योऽयं सर्व स्वस्वं विद्यादक्तनत्वान्यजात्योः इ ,, २१ तिपुष्पाब्जपझपाटल- गन्धकैः ।। प ५ ७ णाम्लका । म ,, १० पाञ्जलिमात्रे ,, ११ ला निरुपला कृ , १८ न्धा (या!)सा ध ६ २ गच्छाया , ७ शङ्करा , ९ वनोरगनिभं टकं शू ७ १४ तैः फेनैः से , तं प्रसवैरपि । तिगन्धा च पुष्पपाटलगन्धिका ॥ णान्विता ।। म षायायपात्रे लास्थिरुचिरा कृ न्धा च या ध गन्धाया शकरा महोरगनिभाकारं शू तैः क्षीरैः सं तं वाजवैरपि ।। 312 पृष्ठं. पतिः. मुद्रितपुस्तकपाठः. ७ १९ णे च ........ ते। अ ,, २० तैः श्वेतपु ८ ३ ततस्तस्मिन् खा , ४ गम्भीरं च ,, ८ ज्ञो निशादौ ५ ,, १३ स्तेऽस्तु शिवा भ , १८ समता म ९ ११ वक्ष्ये संक्षेपतः ,, १६ टगुणैः प्रोक्तो १. १० नाल्पीयसां मानमे . ११ ४ सुनामा ह , १३ कर्मिणो नि १२ ११ ध्यं कन्यसं द्वा ,, १३ रः कदरः श १३ ७ के मत्स्ये शोधये ,, ९ नीत्वा सू १५ अन्यं वा . १५ ११ स्तुसनातनम् । २ च पदं विप्रतिकान्त- कम् । १. १६ पित्र्यामरा .......क्ते॥ ग. पाठः. णे सुस्थिरलमे च सुमुहूर्ते शुभोक्ष- तौ। अ तैश्च सुपु ततस्तत्र खा त्रमायामं च ज्ञो नरेण प स्ते सुखदा म समा चेन्म वक्ष्यते च ततः प्टगुणं प्रोक्तं नात्यल्पमानानामे सुमना दृ कर्मणा नि ध्यं मध्यमं द्वा रं नारदः श के मीने योजये नित्यं सू अन्यद्रा स्तुसुखावहम् । १८ १२ भृङ्गश्च १९ ३ नामाहत्यं च यतस्ततः॥ , ८ ईशा........कः । , ११ मृषश्च च विप्रतीकान्तमेव च । पैव्येऽमरादियजने गुरुपूजने च सू- ार्तितोयपतिसोवंतसूत्रयुक्तम् ।। भृगुश्च नां महच्चेति हि विश्रुतम् ॥ इन्द्रश्चैवेन्द्रराजश्च दक्षिणावरतन्त्रिती। मृगश्च 313 पृष्ठं. पति: मुद्रितपुस्तकपाठः. ग. पाठः. २० ४ नपदा सवेदा २१ १७ ष्टांशे कस्य घस्त ष्टाङ्गे तन्न्यधस्त २१ १० न्याहत्यमा न्योत्तममा ,, २. वहेः वही ,, ,, शिम्बान्नं सिब्दान्नं २३ ६ कं पुष्पदन्तके पुष्पतो- यकम् । क दद्यात् पुष्पदन्ताय वप्तकम् । , ८ कमत्स्यकम् । कमांसकम् । ., १९ टमन्याया मुद्गसार- कम् ॥ टं पापरक्षसि सूपकम् ॥ २१ ११ कृतोपवासः स्थ कृतावधानः स्थ । ., १५ होऽविकलं गृ होऽपि बलिं गृ ५ ३ चापि वक्ष्यते विधिना। च क्रमादहं वक्ष्ये । ६ अष्टधनुश्चतु दण्डाष्टकचतु " १६ मानादिः मादिः ,, २२ दण्डै: ....:... नाम् ॥ तेषां मानं वक्ष्ये पञ्चानां त्रिविधभेद- भिन्नानाम् ।। २६ ३ ग्राम.... ....क्तम् ।। पट अष्टोत्तरविंशतिशतदण्डोऽयं मध्यमः प्रक्तिः॥ द्वानवतिशतयुतं यद्दण्डैः स ह्युत्तमो ग्रामः । षट् , ५ वं सचतुरशीति त्रि- शतदण्डम् ।। वं चतुरशीतित्रिशतदण्डयुतम् ।। ९ ६ ककनीकृ कर्तरि कृ ,, १० क्षिणाम्रा सा 11 त क्षिणोत्तरं स्यात् ।। त ३१ ८ जावासम् । जादीनाम् । ३२ १२ यमथ पञ्च म यसम्भवच्च म १७ न्तम् ॥ न्तयुतम् ।। 314 पृष्ठं. पशिः, मुद्रितपुस्तकपाठः. ग. पाठः. ३३ २ उत्कृष्ट........वम् ।। उत्कृष्टमध्यमादिषु नीचादिषु तत क्रमेणैव । ३९ ५ विपुलम् ॥ विमलम् ।। ५. ८ देवालयादीनि । पेचक देवालयादीनि । पैशाचकभागाद्वा सनभागां गां तं चण्डितं प्रोक्तम् । स भाति दिनदविषमास्थानानि व- जयेन्मतिमान् द्विगुणत्रिदमधु पादं तेषां मुखायती विपुलात् विपुले तु पडष्टांशैर्भागै केन वा- यतं पुरतः ज्येष्ठज्येष्ठायाततमुमध्यमद्यत्तुदाद- मेनितम् चतुरातायताथं वृत्रं वृत्रायतं च पुरस्तात् गोशवृत्रमेषां च प्राकारास्तु पश्चैव चं ज्येष्ठसप्तबिम्बचतुरंशे तत्कृतं विपुलम् गिरसिशरयुगशशभिभागैर्वप्रातधिः प्रोक्तम् द्वित्रिचतुर्हस्तं स्यादविपुलं सालस्य तुझे तु सप्तनवैकादशाभहस्तनिशशोनम् परितः परिखा बाह्ये देवालयादीनि। पेचक ४३ ९. मनचतुरं त्रि अमिचतुरश्रं त्रि 315 पृष्ठं. पहिः , मुद्रितपुस्तकपाठ:. ग. पाठः. ५५ ९ तं नाम्ना नगरादिवि-- न्यासम् ।। तं नगरादीनामिदं शस्तम् । ५८ १२ यम् ॥ स्या यम् ॥ सर्वमनुक्तं प्रामे यथा तथा वि- हितम् । स्था , २० तन्त्रात् ।। (धे ? दत्ता ............इति तन्त्रात् ॥ इति ५९ १३ तं त्रिचतुर्हस्तमानतः। तं शास्त्रलक्षणपारगैः । चतुर्हस्तमानं ......... सप्ता च द्विद्विहस्तविवर्धनात्। लम्बमानं चतुष्कं च मूरिभिः परिकीर्तिता । ५४ २ वासयित्वा तु पूर्वेयुः प पूजयित्वा ततः कुर्यात् प ,, १० तस्य प्रदक्षिणे गन्धशा- लिस्थाण्डि तम्य दक्षिणत: शुद्धिशक्तितण्डि ११ चैबलि धैर्भुवनाधिपतिं जपेत् । युक्तद्रव्यैश्च कल्याश्च बलिं , १३ स्त्रास्तर ........ चिः॥ स्त्रास्तरणाद्यैस्तत्र तत्र विन्यसेत् ।। पीत्वा शुद्धं तत्पात्रशुद्धदेशे तु द.रास्तीर्यते शुचिः । धा शुद्ध ५५ २० पं देवाष्ट पं चैवाष्ट ५७ ९ ब्रह्मासनपदे ब्रह्मस्थानपदे ,, १५ स्वस्तिकं चाक्ष चतुर्थिवस्थिकं चाक्ष १७ प्यं गर्भ षण्मुखसअनि।। प्यं स्वस्तिकं तु चतुर्दिशि ॥ जा ८ १२ कुण्डिकापरभागे कुण्डिकोपरिभागे , १९ गो जिनालये गर्भे दरालये १. ९ (हयोध्यं) वृ हयो वृ ६१ . द्वारि प्रदक्षिणे म्तम्भे द्वारस्य दक्षिणे स्तम्भे 316 " ७ द्विलि पृष्ठं. पतिः, मुद्रितपुस्तकपाठः. ग. पाठः. १२ १५ नमः । श्रियै नमः। धनदाय नमः । श्रियै ६५ १४ शैः भानु शैः तत्तद्भागं तु योजयेत् । द्विद्वि- भागैकभागं च भानु ६६ ४ पादुकं पावकं ४ प्रक्षिप्य तं नीत्योपानं त प्रक्षय्य तं सत्वपाम त ७१ ३ भिः प्रसरेरपि भिः प्रवरकैरपि चालि ७३ १९ वस्त्वाधा यस्त्वाधा ७४ ७ स (ते? वित)स्त्य सवितस्त्य ,, १८ जन्मा(धैर्षे) जनोय २१ ज्ञत(ल) कु ज्ञतरं कु ४ इंश(नुयुक् । डङ्गनुत् । ९ व॑(रः! तः) ॥ धर्वतः ॥ ,, ११ कुम्भमण्डियु कुम्भमध्ययु ७६ १६ (भ्य ? ण्य) वांग्य ७७ १२ ण्डो(द्धंत्थं) स्क ण्डोच्च +क ,, १७ (दिर्यका) ॥ दैर्घ्यका ।। ७८६ लसंहृतिक लसिंहादिरू ७९. ८ पान्मध्ये वा मध्ये ३ (किति)मिसो तिनिशो ५ पाषण्डिनां च तापसानां च ., १० सर्वद्वारिकनक्षत्रे शुभप- सर्वेषु तिथिवारेषु शुभे पक्षे मु ,, १६ (वरैः ? हरेत् )। वरेत्। ,, १८ तत्तु ........ रितम् ॥ तत्परस्तं भवेद्वक्ष्यं मूलस्थूलं कुशा- प्रकम् । तदेव स्त्रीद्रुमं प्रोक्तं पण्डदुममथोच्य- 317 पृष्ठं. पशिः. मुद्रितपुस्तकपाठः. ८३ १६ कार्तमालश्च व ८५ १९ मध्योच्चं ८६ १२ दण्डिका ६ मन्तरं छायं ,, १३ व (लम् ? लि:) ,, २२ कपोते नासिका क्षुद्रे नीनो(र्वे) ८ २ पट्टिकान्तस्य प ,, ४ वा । प्रति ग. पाठः. नक्तमूलं च ग्व मोच्च मण्डिका मुत्तरं खाद्य वलिः कपोतनासिके क्षुद्रे तदूर्वे घटिकामुखप बा । वाताहतचलच्छाखालतापत्रव- कारका । प्रति वेद् बन्धं वृत्ताग्रं चार्धचन्द्रकम् । क सभूतानं सपार्श्व स्वास्तिर महत् ।। मुद्गगुल्मादिक का वा विधा वस्थितमयीतानां द्रव्याणां पातरु स्थाने , २० वेन्मुण्डं प्र (तात्य) . चित्रसन्निभम् । क ८९ ३ सम्भृतानं पाश्र्धाङ्गस्थतर- अवत् ॥ , १२ मुद्रिगुल्मासक ९० २ का(भिः)पिधा ९२ १० र्श्वगस्थितशयितद्रव्या- णां सन्धिरु १.३ ३ स्था(ने) ९४ ४ नन्द्यावर्तवि ,, १५ बाह्ये युक्ता (?) ९५ २ षयुद्धं त्रि ६ स्वव्यासक ., २० णिद्विललाटे ला ९७ १८ ऊर्ध्वद्र ९९ ४ सा(स्या? ध्या) " १७ ते एकाः स १.० १ प्रथिता ........पि । अस्योपरिवि बाह्ययुक्तया षयूथं त्रि सव्यापक णिद्वितलाक्षला पूर्वद्र साध्या ते भागाः स प्रथितानां च तापसाश्रमिणामपि । 318 . . पृष्ठं. पङ्गिः, मुद्रितपुस्तकपाठः, ग. पाठः. १०४ ३ ककरं करकं ,, १२ टभागशिखोपेत टपाभसिकोपेत १०५ ७ वान्तगग्रप बान्तराग्रे प १०६ १९ वा ॥ तदा वा ॥ सुरद्विजनृपाणां तु वैश्यानां चै- व शूद्रयोः । तदा १०७ ५ याक्षबीजमात्रशर्करा याचीजमात्रं स्यात् कर्करस्यार्धचूर्ण- स्वार्धचूर्णकाः ॥ कम् ॥ १८ त् खात त् जात २ सा ततः । सा पुनः । ३ तु युञ्जीतव्यं तु योजितव्यं ६ चके तोय च (पि!) तत्तोयं चापि ८त् सादृश तसदृश ० १८ सहेमकान् । सहोदकान् । १९ उपपीठांश एवं पितांश ११ १४ शिराः शु शिखा शु २३ रार्धे ........ वा॥ राग नासिकाग्रे पत्रान्तवमथापि च ॥ ११२ ९ जं तु सौम्यदेशेस्यादेशा जमिन्दौ विनिक्षिप्यमीशा ११३ ४ जा (म् ? त्)। जात्। ,, ८ यु (षे ? रे) धनम् । युवृद्धिदम् । १४ १७ ब्रह्मादीन् व ब्रह्माण्डं व १५ ४ र्भा(सन)प र्भाम्बरप , १० स (क्सु) मैः सग्दामैः ,, १८ ण्डविधानतः । ण्डं विधीयते । ,, २२ च मुद्दान्नं च यवान्न- कम् । च चतुर्विधयवान्नकम् । ११६ २३ तैतला(नां विमाना) नां पा तैतलाना च वीरत्वात् पा ११७ ३ उप ........ ष्टं उपवेष्टकया सौधौ कृत्वेष्टं 319 पृष्ठं. पहिः. मुद्रितपुस्तकपाठः. ग. पाठः. ११८ ८ विष्टिसर्वान् स कर्मणि। विशेषान् सर्वकर्मणि। ,, १७ से विहारशालके ॥ वैवाह्मण्डपे ॥ ११९ ५ तत्रैवाविकले द्रव्ये तत्रैव सकलं द्रव्यैः ,, ११ न(को ? गो)कु नगोकु १२१ १ लताः । फलिके पञ्च लकम् । एकद्वित्रिचतुप्पश्चषदंशाशैकभूमितम्।। पञ्चषट्सप्तभागं तु द्वितलस्य विधीयते। सप्ताष्टनवभागं तु दशैकादशभागकम्।। त्रितलस्य विधातव्यं भागमेवं प्रकी- र्तितम् । त्रिचतुःपञ्चषण्मासं पदविष्कम्भमि-

  • प्यते ॥

सपादं सार्धपादोनद्विगुणं त्रिगुणं तु वा। वारस्तम्भस्य विस्तारं पश्च षट् चतुरं तु वा ॥ अथवा पादविष्कम्भं पादोच्छेदवसो न वा । तत्पादोदये धातवसुनन्ददशांशकैः।। एकैकपादविष्कम्भं दारुदस्यवतत्ततिः। रसमुनिवशभागे स्तम्भतुशांशकोनं हृढतरमिति चोक्तं चोन्नतं वेदिका- याम् । तदुवयुगगवेय॑ण्वं समधं द्वयमुपरि च बन्धं शेषभागं कथं स्यात्।। चोद्रो श्विस्यास्थाणुशीतांशुयुग्मो शैवं कुम्भे मूनि क द्वि समं च । 320 पृष्ठं. पशिः, मुद्रितपुस्तकपाठः. ग. पाठ.. पादे पादे धारकेऽष्टांशतुझे षड्वर्गे स्यात् सञ्चितं चैव भूमिम् ।। त्रिसप्तांशे प्रस्तरे चोत्तरं ध- स्तदर्धाशमशभागं कपोतम् । आलिङ्गान्तस्याखगस्तत्प्रकोपं कुर्वादूचे वाजन नीजहये। प्रथमात् प्रस्तरोच्छेदं दण्डमन्येन व- क्ष्यते । दण्डमधं त्रिपादोच्चमुत्तरं त्रिविधं म. तम् ॥ तदुच्चत्रिचतुर्भागं वाजनं निर्गमोदमम् । • बलाभं दण्डमानेन वाजन पूर्ववद् भ. वेत् ॥ कपोतां च द्विदण्डाध लम्बनं चोर्ध्व- दणकम् । तत्समं निर्गमं साध दण्डं वापि द्वि- दण्डकम् ॥ शेष प्रस्तरमानं तु पञ्चभाग विधीयते । आलिङ्गमंशमंशेन कुर्यादन्तरित पुनः॥ प्रत्युच्छेदं तु भागाभ्यामेकांशं वाजनं भवेत्। तत्राराष्टकभागैकं हीनं वैदिकविस्तरम्॥ वेदितारं चतुर्भागं त्रिभागं निवविस्तरम्। वेदिविस्तारतुल्यं स्यात् शिखरस्य तु विस्तरम्॥ शिखरस्य त्रिमागैकं नासिकाविस्तरं मतम्। 321 पृष्ठं. पतिः. मुद्रितपुस्तकपाठः. १२१ ८ अ (रा! ता) र २१२ ११ भागं स्यादग्रं , १२ न्मूलान्न ३ ११ नन्दिकाळी च , २३ द्गणान् ॥ १२४ १९ ह (गृ)तु १२८ ६ घे (सा: द्वार १२९ ४ र्धबन्धाशैः ,, ११ तत्रिभागम् ॥ , १६ कन्धरं चा ,, १९ न्तुकमिवोष्ठम् (१) । ,, २३ तं वृत्तमिष्यते ।। १३० ६ मं हारा भा , १४ द्विदण्डा) त्रि १३१ १८ रणं स्यात् ।। ,, २१ भा(गो? गेनो) परि १३२ ११ अन्धा ........ वेत् ।। ग. पाठः. शिखरं पञ्चभागे तु युगाध पल्लविस्त- रम् ।। पल्लके पश्च द्मतार भागेकमग्र स्थूलोन नन्दकालिं च द्गणाः ॥ दृगृतु व द्वार धमाशैः तत्र भूमा ॥ कलशं चा न्तुरधिकाष्ठम् ।। तं चतुरश्रकम् ॥ मं महाभा द्विदण्डं वा त्रि रणाग्रम् ॥ मागेन परि अन्दारमंशमंशेन परितः खण्डहर्म्य- कम् ।। लवत् । द्विदण्डस्य चतु शयन वेदिका न स्युः स्यान्वना टकोष्ठकम् । विस्तारमेकभागेन कोष्ठक द्वि गर्भगेहं चतुर्भागं गृहपिण्डिरथांशकः । अंशेन परितोऽलिन्द्रं परि १३७ २ लतः (१)। , ३ द्विगुणाद्यश्चतु ६ शयान १३९ ३ देवनास्यः स्युश्वाल्पना १८ टमंशकम्। ,, १९ कोष्ठ ........ द्वि १४. ८ नाली ........ भवेत् । ९ अलिन्द्रमंशमंशेन परि 322 पृष्ठं. पशिः. मुद्रितपुस्तकपाठः. ग. पाठः. १४० १५ लम्बपञ्जरमीरितम् । तस्मिन् वल्लभपञ्जरम् । १५२ ११ म्भोमन्दिरमुत्तमम् ।। म्भोर्वा सनातनम् ।। १५३ ११ रि वेधविहीनबन्धम् ।। रि स्वस्तिकबन्धयुक्तम् । १४४ १४ शक्षममु शस्थलमु ११५ १६ पूर्व तैमें पूर्वोक्तैमें , २० वा (पि? द्वि) त्रि वा द्वित्रि १४७ १९ सा (म ? लं) म नाम म १४९ ९ सार्घहस्तावधिर्यावत् पादार्थहस्तमानात् १५० ८ लके । क्षुद्रे लके । हस्ता) वाजजन्मोच्चं तस्य त्रि- त्यङ्गलक्षयात् ।। महामर्यादिभित्त्यन्त- मेवं युञ्जीत बुद्धिमान् । क्षुद्रे , १० तुर्मात्रैया तुर्मूला १५१ १९ ऋभभागे युम्भागे १५४ ८ पीठोत्सेधे दरोत्सेधे , १७ मुनिभिः ।। वृष मुनिभिः ।। पूर्वोक्तप्रकारेण युक्त्या तत्रैव योज- येत् । चलरिको मनुष्याणां वासेष्टवमुदीरि- ताः ॥ प्रथमावरणाद्यावत् त्रिप्राकारान्तमा- घृताः । यथेष्टककुभिरि युक्त्या युक्त्या त्रिणी मतम् ।। परिवारविमानादि तत्तदुक्तिविधिः क्रमात् । कुर्यात् पूर्वोक्तनीत्या तु प्रासादाभि- मुखान्यपि ॥ नृत्तमण्डपपीठादिपरिवारा बहिःपु- स्नानार्थ मण्डपं वाथनत्तमण्डपमेवा। 323 पृष्ठं. पत्रिः. मुद्रितपुस्तकपाठः. ग. पाठः. परिवारालयाध वा कर्तव्यः स्वप्रमा- णतः। गर्भग्रहधनसदोपरव्यासोच्छ्ये रताः ।। एकद्वित्रिकरव्यासोच्छेदं वा बलिप - ठकम् । गोपुरान्तबहिःपीठं प्रासादाननिर्ग- मम् ॥ तत्सम वा त्रिपादं निर्गमं बलिविष्टरम् । पूर्वोक्तस्थानदेशे वा कर्तव्यं भवनं बुधैः शक्तिस्तम्भबलिं पीठात्............। पुरतो विदूरमानेन क्षुद्राणां द्विगु- णोदयम् ॥ अल्पानां तत्सम विद्यात् मध्यविमा- नानामपि । तुङ्गाध वा त्रिपादोद्यः उदयत्रिपादो- चम् ॥ उदयत्रिभागमुदितं चाधैं चोत्कृष्टह- ाणाम् । हंसं घोडशमात्रं द्वादशमात्रकम् ।। विपले मण्डितकुम्भयगं तत्सनको- बें भूतमुक्ष्या वा । वृष राणां य द्वारशोभा द्वारशाला द्वारप्रासादमेव च। एतानि पञ्च वा प्रोक्तं सामान्यत वि. चक्षते ॥ मूल सप्तनवैका १६. " २ रान्तं य ३ क्षुद्रा........ ते । मूल ११. २३ सप्तत्रिस्येका 324 " १२ छेद पतिः. मुद्रितपुस्तकपाठः. ग. पाठः. १६. ९ गोपुरस्य मुनीश्वरैः।। द्वारगोपुरलक्षणम् ॥ .. ११ मायतम् ।। मानतम् ॥ १९ त्तिबाह्यतः ।। त्तिभागतः ॥ ५ द्विगुणा त्रिगुणा भेद १५ कान्तवि कान्तं वि , २३ ला(द्यात) .... स लापः सप्ततलपर्यन्तं चोक्तमेव च । पाद स्तृप्यन्तमुत्तरान्तं च षडभागं विभजेत समम् ॥ सपाद २० व्यंशं स्यात् स्तम्भदै व्यंशाधं पाददै २ करें कर्ण ., पीठे प्र पाठं प्र ७ द्वारप्रासादं प्रो द्वारहवें प्रो ५ वेदपञ्चर्तुभूमयः ॥ देवपश्चचतुर्भुवम् ॥ १७ मर्दल मण्डल २३ मात्राकाण्ड मातृखण्ड ५ ण्ड्यलिन्द्रहाराभिर्म ण्डिविहारादिम १३ तिवन्नास्यः स ति विन्यस्य स ६ समण्डकानि समन्तितानि ११ सद्मन्य समान्य ५ भद्रक चन्द्रक ६ कौशिक कालिक ९ ल्यं सुगर्क त ल्यं च गत व १७८ १२ पट्टदै पाददै १७९ ८ (गुहो? सुरो) पे १८१५ सनातनम् ॥ समापनम् ॥ १७० १७२ ७३ बहूपे 325 २५ ग. पाठः. पृष्ठं. पतिः. मुद्रितपुस्तकपाठः, १८५ २१ त्रिभ १८६ १२ द्विभक्त्या च १८७ २ त्रिः प १८८ २० भक्त्या वि १८९ २२ षितम् ॥ १९० १२ स्त्रीसौ १९१ २२ पादं............योज्य- मेक १९२ १० मतम् ॥ इति मयमते ............यः । विभ द्विहस्त च द्विप भक्तिवि षतः ॥ श्रीसौ पादात् पादोनामुपाद्योगकं च एक । मतम् ॥ नवामां हीनभानांत लक्षणं वक्ष्य- तेऽधुना । आद्यमल्लवसन्ते तत्परं पञ्च वसन्त- कम् ।। चैव सर्वतोभद्रकं तथा पार्श्वतः । कूर्मकं चैव माहेन्द्रं सोमवृत्रकम् ।। शुक्ले मानसकं चैव श्रीप्रतिष्ठितमेवच । नवेका सायता पञ्चसभा श्रेष्ठा यु- गाश्रिताः ॥ एकद्वित्रिचतुर्भागे व्यासाद्यनृपवेदयो। व्यासायाममलकारं स्तम्भानां भित्ति- मानकम् । प्राग्वत् सर्वमल कारं दण्डिकान्तवि- मानकम् । उपक्रियाकर्म सर्व यथा शिखरल- क्षणम् ॥ 326 पृष्ठं. पाकिः. मुद्रितपुस्तकपाठः. ग. पाठः. वर्णाश्रयं तु कूटानां मां देवाश्रिता सभा। वलक्ष्यस्वस्तिहीनं च वर्णकूटं च को- छका ॥ एकभक्त्या चतुःपञ्च उषाकोट्यककू- टकम् । अष्टमक्षवलक्षं वा नाम्ना वस्कमन- न्तकम् ॥ द्विभक्तिचतुरष्टाभं स्तम्भदीर्घ लुपा- न्वितम् । मक्षं तु मूलकूटं न दैवकम् ॥ चतुप्चर्णे चतुप्कूटे नाना पश्च वस- न्तकम् । त्रिभक्तिचतुरश्रं च द्वादशस्तम्भसं- युतम् ।। द्विरष्टवस्तिमच्छं तु सत्रयोदशकू- रकम् । त्रिरष्टकवलक्षं च स्यान्नामैव वस- न्तकम् ॥ युगभक्तियुगानं तु द्विरष्टाशिवहि- स्ततः अन्तस्तम्भकलाधं तु कलामं प्रागुर- म्भितम् ।। अष्टत्रिगुणकूटं तु त्रिरष्टखस्तिमच्छ- कम् । पडष्टकवलक्षं च मूलकूटमथैवकम् ।। सर्वतोभद्रकं नाम्ना नाम्मा च चतुर- श्रकम् । 327 पृष्ठं. पतिः. मुद्रितपुस्तकपाठः. ग. पाठः. आयताश्रं चतुश्रं च भक्त्या पार्वत- कूर्मकम् अष्टादशवशाधिक्या बाह्यबाक्षेप क्रिया त्रिरप्टस्वस्तिकं मूलकूटत्रिकं भवेत् चतुप्पटभक्तिविस्तारा दऱ्याविंशति- पादकम् अन्तर्द्वादशपादं स्यादन्तःकूटं तु सा- ष्टकम् बहिरिष्टकूट स्यात् षोडशप्रांशुर- श्मया त्रिरप्टस्वस्तिकं चैव मूलकूटत्रिकं भ- वेत नामोतकवलक्षं च नवविंशतिकूट- कम् अन्तरानिविहीने तु युक्त्या तत्रैव योजयेत् नाम्ना ममेन्द्रक प्रोक्तं राज्ञा प्रा- मुनीश्वरैः व्यासायां पञ्चतिषष्ठभक्त्या तन्मनुपा- दकम् चाटे द्वात्रिंशविस्तम्भ त्रिरष्टम्वस्ति- मच्छकम् षोडश प्रांशुरश्मिः म्यान्नवत्रिंशद्वल- क्षकम मूलान्तर्बाह्यकूटानि चतुर्दशनवद्वयम् चतम्र: कोटयः कण द्वारा सर्वकवा- सहा 328 पृष्ठ. पशिः. मुद्रितपुस्तकपाठः. ग. पाठः. तदन्तर्विहितं सोमष्टपृष्ठनाम्ना समी- रितम् पञ्चाष्टभक्तिविस्तारव्यं षडविंशद. धिकम् अष्टादशानिक चान्ते चतुष्कोटिस- मन्वितम् द्वात्रिंशम्वस्तिकं चैव द्विसप्तति च लक्षकम् चतुष्कोटियुतं मूर्ध्नि द्विरष्टप्रांशुर- इमयः अन्तर्बहिस्तु कूटानि त्रिरश्चैकादश- द्वयम् कर्णधाराष्टसंयुक्तं नाम्ना शङ्कमिमान- कम् पञ्चभक्त्या विशालं तु नवभक्त्या यथा यथा अधाविंशति तान्नीत्वा द्वात्रिंशत्व- स्तिपश्चकम् अन्तस्य विश्वस्तम्भस्य मध्यरश्मि- म्तथैव च पञ्चकूटयुतं मूनि चतुष्कूटसमन्वि- . तम् षष्ठयन्तरशत तत्र वलक्ष प्रविधी- यते द्विसप्तितचतुष्कूटनाना ध्वंसि प्रति- ष्ठितम् तदेव चैकायामे तु भक्तित्रयविव. धनात् 329 पृष्ठ. पहिः, मुद्रितपुस्तकपाठः. ग. पाठः चतुश्शालायताश्राभद्विरष्टाद्यष्टपाद - कम् अन्तर्बहिस्तु भक्त्या तु द्वारशालाद्वि- भक्तिकम् चतुर्दिसप्तितं स्तम्भमन्तर्बाह्ये तु की- र्तितः प्रासादवदलकारं चतुर्दारं द्विचूलि. नृपतेः श्रीप्रतिष्ठः स्यात् सभयं श्री- प्रतिष्ठितम् एकैकभक्तिप्यध्या तु वक्तुप्यक्तेंतुरा सभा चेदं विकल्पमादासं तन्नाम्ना प्रविधी- यते स्तम्भरश्मिवलक्षं च कूटं युक्त्या प्र- योजयेत् सर्वतो भद्रकाद्यस्तात् सभां च क्रम. णान्वितम् प्राशुरश्मियुतं कूट कूटं वा चतुरश्र- कम् दण्डकानिर्गमासाने पूर्वपादोत्तरा- धमा कौतुल्यां प्रस्तरान्तेन चूलिना भाग. यावसः अथो मागोन्तवातस्थो जातुकायाम- मुच्यते मध्यकोटियुता मध्ये वर्णभार 330 २० पृष्ठं. पाशिः. मुद्रितपुस्तकपाठः, ग. पाठः. स्वभागादयकूटस्थचूलिका भागल- म्बिका ऋजु वा स्वस्तिका ज्ञेया वलक्षं ता- वेशिनः शिखरान्त तथा सर्वे निष्कञ्चककच. ग्रहाः चूलिकाद्वयमध्यस्था स्थाने भृद्धर्नप- ट्टिका दवलासा बाहुल्या लुपायतनमा उपापार्श्वद्वयोरूढवलया प्रोतनामिका प्रतिचूलिकविन्यासा मुद्गरालम्बन- स्थिता प्रतिलोमानुलोमाभ्यां कर्णनासे वक्षभा द्विकोणपेनगमने मुखवेशप्रदक्षिणे गर्भ च पत्रमस्तम्भे स्थापना च वि. धीयते पादबन्धमधिष्ठान स्तम्भायाममिप्यते अनुक्तं यदि यत्किञ्चित् तन्त्रे युक्त्या प्रयोजयेत् हाराअलकुड्ययुता सरङ्गा कालिकावाख्यवगर्भगेहगा सखेति नुखैरुदितानि सनातना सखालयात्वादिह गभमार्गणम् इति श्रीमयमते वास्तुशास्त्रे मण्डपवि- धानो नाम पश्चविंशोऽध्यायः । १५ द(शा? शशाल)श्च षड्विधाः॥ दशशालारूयपञ्चका ॥ 331 २१ पृष्ठं. पाकः. मुद्रितपुस्तकपाठः. १९५ १२ पडशं १९६ ३ मम् ॥ वासं १९७ २ मुख्यगेहं १५ त्रिपार्थेऽलि १८ तलोपेतं प्रा १२ कपर्द च १७ तीव्रप १२ त् ॥ विपरीत ग. पाट:. पोडशं मम् || तत्पुरे पार्श्वयोर्भागं मानेनालिन्द्र- मिष्यते । वासं मध्यगई पार्श्वतोऽलि तलं प्रोक्तं प्रा कचाटं च नीत्रप त् ।। पादोपरि भवेत् पादं कुड्यं कु- ड्योपरि स्मृतम् । विपरीतिं तनम् ॥ तदेव पोरेशेनालीन्द्रवारस- मन्वितम्। अध्यहि गुणं वापि यथायोगमलिन्द्र- कम् । सर्वासा हये । शग ॥ अष्टाश्रमुखमव्यमविप्राशि- कसमावृतम् । भद्रो नापानिशालादै . २३ तनम् ॥ सर्वासा हान्या पू शका ॥ भद्रो ८ ताप्राविशालादूदै तु वंशं निम्ने द्वि- पक्रको (१)। दसमायु नोदम्द्वारं वासकम् ॥ गमङ्गणम् गिकम् ।। युक्ति य १८ अनेत्र १ तत्र शाला/ च वंशनिम्नो विदक्षक दशिरोयु सोधद्वारं वारकरम् ॥ गेनाअणम् गतः ॥ शोभं य नेत्रशाला 332 पृष्ठं. पतिः. मुद्रितपुस्तकपाठः. २०४ ४ स्खले । शाला ,, ९ तले ॥ पृष्ठे ग. पाठः. स्स्थले। तयोर्मध्ये चतुयंशे कर्तव्यं स्वस्तिकाकृति ॥ शाला तले ॥ त्रिपञ्चषोडशारनितारा द्वौ द्वौ प्र. वर्धयेत् । त्रिचतुभ्यन्तरं विंशात् पञ्चधोक्तं .. विशालके । नवपञ्चकरन्यासद्विद्विहस्तविवर्ध- नात् । आपञ्चोत्तरषन्तं षष्ठाप्यष्ट्यं च विस्मृतम् ।। चतुश्शालविशालां तु नवविंशति- संख्यया । आद्यद्विसस्यमानं तु सौरुवृताकण. वान्वितम् ॥ विस्तृताक्षणकं शेषं कुर्यादत्र यथो- चितम् । आद्यशं सर्वतोभद्रं द्वितीयं वर्धमान- कम् ।। तृतीयं स्वस्तिकं चैव सन्ध्यावर्त चतुर्थकम् । पञ्चतं रुचतं विद्याच्छालानामभि- धानकम् ॥ तत्तदुक्तविशालेन जं स्याश्चतुरश्र- कम् । तथ्यासं द्विसप्तेनदिक्यं जात्यथ तं मतम् ॥ चतुहीं स्तादिकं छन्दं विकल्पं षट्- करादिकम् । 333 पृष्ठं. पशिः. मुद्रितपुस्तकपाठः. ग. पाठः. आभासमष्टहस्तेन दिक्यं दैर्ध्यमिति स्मृतम् ॥ पृष्ठे तम् ॥ तत्तद्विभागके कर्णकूटे द्वे तु स्थले स्थले । द्यशै २.४ ११ तम् ॥ यंशै 334 335 READY FOR SALE. Rs. As. P. भक्तिमञ्जरी (Stuti) by H. II. Svati Sri Ramaarima Maharajah. 1 0 0 Trivandrum Sanskrit Series. No. 1---दैवम् (Vyakarana) by D r with Puru. shakautOf Krishulilahsukamini. 1 0 ) No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवी . Krihalilhistikamulii. 0 No. 3-नलाभ्युदयः (Kavya) by Vamana Bhatta na (Second Edition). ) No. 1-शिवलीलार्णवः (Kavita) Nilakantha Dik- hiti. ३ () No. 5-व्यक्तिविवेकः (Alu-Kum) Mahila Bhattu _ivitl) (commentury. 212 No. 6-दुर्घटवृत्तिः (Vyakurana) by Summadeva. 2 ) 0 No. 7-ब्रह्मतत्त्वप्रकाशिका (Vedanta) Sult- sivendr a nati 2 4 0 No. 8-प्रयुन्नाभ्युदयम् (Nataka) by Hari Nama Bhint. 1 0 No. 9-विरूपाक्षपञ्चाशिका (Vrlanta)by Vilpaksha- matla with the commentry of Vidya- Chakravartin. ) No. 10-मातङ्गलीला (injalukshmi) hy Nilakanthi. 8 No. 11-तपतीसंचरणम् (Nataka) by Kularokhara Varma with the commentary of siva- rara.24 0 No. 12-परमार्थसारम् (Vedanta) h. Bhagavad Adi- westha with the commentary of Raghav- amnda. 08 0 No. 13-सुभद्राधनजयम् (Nataka) by Kulasekhunt Varma with the commentary of Sivit- rina 0 0 336 Rs. AS. P. No. 14-नीतिसारः (Niti) by Kamunddaka, with the commentary of Sankirarya. 38 No. 15--स्वमवासवदत्तम् (Nataka) by Bhasa. (Second Edition) 1 No. 16-प्रतिज्ञायौगन्धरायणम् (Nataka) by Bhasa. No. 17-~-पञ्चरात्रम् Do. Do. 1 ० No. 18--नारायणीयम् (Stuti) by Narayan Bhatta with the commentary of Desaimangala Varya. 4 0 0 No. 19---मानमेयोदयः (Mimusa) by Narayana Bhattand Narayu Pandita. 1 No. 20-अविमारकम् (Nataka) by Bhastt. No. 21-बालचरितम् Do. Do. No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच- -र्गभारोहभङ्गानि (Nate Bhain. 1 8 0 No. 23-नानार्धार्णवसंक्षेपः (Kosit) by Kavaswinin (Purt I. Ist & 2nd Kandlas) 1 120 No. 24-जानकीपरिणयः (Kavyn) h. Clukrakavi. No. 23-काणादसिद्धान्तचन्द्रिका (Nyaya) by Ganga- dhurastiri. 012 No. 26----अभिषेकनाटकम् (Nataka)by Bhasa. 012 0 No. 27-कुमारसम्भवः (Kavyn) by Kaliklast with the two Commentaries, Prakasikn of Arunagirinath and Vivaruma of Nara- ___yan Punditin (Part. L, Ist & 2ndargas). 1 126 No. 28-वैखानसधर्मप्रश्नः (Dhamsitra) hy Vikhaus. () 8 No. 29-नामार्थार्णवसंक्षेपः (Kost) by KeSIVANIvamin (Part II. 3rd Kanda). 2 4 No. 30-वास्तुविद्या (Silpn). () 12 ० No. 31-नामार्णवसंक्षेपः (Koka) by Kesavaswhinin (Part III. 4th, htly & Oth Kindias). 1 ० ० 337 P. 0 Rs. AS. No. 32-कुमारसम्भवः (Kavya) by Kalidasti with the two cominenturies, Prakasika of Arumu- girinatha and Vivarunt of Narayana Pandita (Part II. Srd, 4th & 5th Sargus) 2 8 No. 33.-बाररुयसंग्रहः (Vyakarana) with the com. ___mentary Dipaprabha of Narityana. 0 8 No. 34--मणिदर्पण: (शब्दपरिच्छेदः) (Nyaya) by Raju. ___ chudaimunimakhin. 1 4 No. 35-मणिसारः (अनुमानखण्डः) (Nyaya) by Gopi- 0 ___uatha. I 8 No. 36-कुमारसम्भवः (Kavya) by Kalidasa with the two cominentaries, Prakasika of Aru. magirinathu and Vivarana of Narityana Pandita (Part III. Gth, 7th & 8th Sargar). ० ० No.37--आशौचाष्टकम् (Simriti) by Vararuchi with commentary. 04 ) No. 38-नामलिङ्गानुशासनम् (Kosa) by Amarasimha with the cominentary Tikasurvasva of Vandyaghatiya Survananda (Part I. Ist ___Kanda). 2 0 ) No. 39-चारुदसम् (Nataka) by Bhasil. 0 120 No. 40-अलङ्कारसूत्रम् (Alankara) by Rajanaka Sri Ruyyaku with the Almkarisarasva of Sri Mankhuku and it: commentary by Samudrabandha. 2 8 0 No. 41-अध्यात्मपटलम् (Kalpa) by Apastainya with Vivarana of Sri Sankara Bhagavat Pada. 04 0 No. 42 प्रतिमानाटकम् (Nataka) by Bhasa. 1 8 0 No. 43-मामलिङ्गानुशासनम् (Kosa) by Amurasimha with the two commentaries, Ainarakoso. dghatunm of Kshirswamin and Tika. sarvaswa of Nandyaghatiyu Sarvituanda (Purt II, 2nd Kanda 1-6 Vargas), 280 Sarmilan 338 Rs. No. 44 सन्त्रशुद्धम् (Tantra) by Bhattaraka Sri Ve- " dottama. . 4 No. 45-अपशवदयम् (Prapanchahridaya). 1 No. 16-परिभाषावृत्तिः (Vyakarana) by Nilakantha Dikshita. 0. 8 No. 17--सिद्धान्तसिद्धाजनम् (Vedanta) by Sri Krishnananda Sarasvati. (Part I.) 1 No. 48- Do. Do. (Part II.) 2 No. 49--गोषदीपिका (Jyotisha) by Parameswara. No.50--रसार्णवसुधाकरः (Alankara) by Singa. Bhapala. 3 0 No. 51-नामलिङ्गानुशासनम् (Kosa) by Anarasimha. with the two comnmentaries, Amarnkoso. dghatana of Kshiraswimin and Tika.. sarvasna. of Vandyaghatiya Sarvananda (Part III. 2nd kanda 7-10 Vargas) 2 ० ० No. 52-नामलिङ्गानुशासनम् (Kosit) by Amarasimha with the commentary Tikasarvaswn of Vandyaghatiya Sarvananda (Part IV. 3rd Kanda) 180 No. 53-सान्दनिर्णयः (Vedanta) by Prakasātmaya. tindra 0 12 No. 54-स्फोटसिद्धिन्यायविचारः (Vyakarana) 04 0 No. 55-मत्तविलासनहसनम् (Nataka) by Sri Mahendravikramararian. 08 0 No. 56-मनुष्यालयचन्द्रिका (Silpa). 0 8 ) No. 17-रघुवीरचरितम् (Kavya). 1 4 . : No.58-सिद्धान्तसिन्धाञ्जनम् (Velatitl) by Srt Krishnananda Saraswati (Part III) 2 0 0 No. 39-नागानन्दम् (Nataka) by Sriharshadeva. with the commentary Nagananda- vimarsini of Sivarama. No. 60- स्तुतिः (Stuti) by Sri Laghubhattaraka with the commentary of Sri Ragha- vanandu. 0 8 0 339 No. 61--सिद्धान्तसिद्धाअनम् (Vedanta) by Sri Krishna- ____nanda Surasvati (Purt IV.) 1 8 0 No. 62-सर्वमतसंग्रहः (Sarvamatasangralia) No. 63-किरातार्जुनीयम् (Kavya) by Bharavi with the commentary Sabelarthadipika of Chitra- ___bhanu (I, 2 and 3 Sargas) 2 8 0 No. 64--मेघसन्देशः (Kavya) lly Kalidasa with the commentary Pradipa of Dakshinavarta- _natha. 1 0 0 No. 65-मयमतम् (Silpa) by Mayamuni 380 Apply to:- The Agent for the sale of . Government sanskrit Publications, Trivandrum. 340 5222 M43247 DATE OF ISSUE " Rame- 341 Class No.S222- Book No 17432177 Vor ATEDO.MM.RY.D.MILAA............ Tre...M.AX.R..M.A............... ace.No.16629 342 343

  1. 'सर्वाधारा स्या' क. पाठः.
  2. 'म' ख. ग. पाठः.
  3. 'य'
  4. 'ये' ख. पाठः.
  5. 'व' ग. पाठः.
  6. 'श्चद्विका' क. ग. पाठः.
  7. 'घ' क.पाठः.
  8. 'च' ख. पाठः.
  9. 'हरा ।' ख. पाठः.
  10. 'दरीभि' गंं. पाठः
  11. 'नी'ख.पाठः.
  12. 'स',
  13. 'पो’ के. पाठः.