महाभारतम्-03-आरण्यकपर्व-110

वैशंपायन उवाच । 3-110-1x
ततः प्रायतः कौन्तेयः क्रमेण भरतर्षभ । 3-110-1a
नन्दामपरनन्दां च नद्यौ पापभयापहे ॥ 3-110-1b

पर्वतं स समासाद्य हेमकूटमनामयम् । 3-110-2a
अचिन्त्याबद्भुतान्भावाब्ददर्श सुवहून्नृपः 3-110-2b

वर्षो यत्राभावद्वओर उपलाश्च सहस्रशः । 3-110-3a
नाशक्रुवंस्तमारोढुं विपण्णमनसो जनाः 3-110-3b

वायुर्नित्यं ववौ तत्र नित्यं देवश्च वर्षति । 3-110-4a
खाद्यायघोषश्च तथा श्रूयते न च दृश्यते ॥ 3-110-4b

सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः 3-110-5a
मक्षिकाश्चादशंस्तत्र तपसः प्रतिघातिकाः॥ 3-110-5b

निर्वेदो जायते तत्र ग्रुहाणि स्मरते जनः । 3-110-6a
एवं बहुविधानभावानद्भुतान्वीक्ष्य पाण्डवः । 3-110-6b
लोमशं पुनरेवाथ पर्यपृच्छत्तदद्भुतम् ॥ 3-110-6c

यदेतद्भगवंश्चित्रं पर्वतेऽस्मिन्महौजसि । 3-110-7a
एतन्मे सर्वमाचक्ष्व विस्तरेण महाद्युते ॥ 3-110-7b

लोमश उवाच । 3-110-8x
यथाश्रुतमिदं पूर्वमस्माभिरर्किर्शन । 3-110-8a
तदेकाग्रमना राजन्निबोध गदतो मम ॥ 3-110-8b

अस्मिन्नृपभकूटेऽभूदृपभो नाम तापसः। 3-110-9a
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् ॥ 3-110-9b

स वै संभाष्यमाणोऽन्यैः कोपाद्भिरिमुवाच ह । 3-110-10a
य इह व्याहरेत्कश्चिदुपलानुत्सृजेत वा ॥ 3-110-10b

वातं चाहूय मा शब्दमित्युवाच स तापसः । 3-110-11a
व्याहरंश्चेह पुरुषो मेघशब्देन वार्यते ॥ 3-110-11b

एवमेतानि कर्माणि राजंस्तेन महर्षिणा । 3-110-12a
कृतानि कानिचित्क्रोधात्प्रतिषिद्धानि कानिचित् । 3-110-12b

नन्दां त्वभिगता देवाः पुरा राजन्निति श्रुतिः । 3-110-13a
अन्वपद्यन्त् सहसा पुरुषा देवदर्शिनः ॥ 3-110-13b

तेनादर्शनमिच्छन्तो देवाः शक्रपुरोगमाः । 3-110-14a
दुर्गचक्रुरिमं देशं गिरिं प्रत्यूहरुपकम् ॥ 3-110-14b

तदाप्रभृति कौन्तेय नरा गिरिमिमं सदा । 3-110-15a
नाशक्रुवन्नभिद्रष्टुं कुत एवाधिरोहितुम् ॥ 3-110-15b

नातप्ततपसा शक्यो द्रष्टुमेप महागिरिः । 3-110-16a
आरोढुं वाऽपि कौन्तेय तस्मान्नियतवागभव ॥ 3-110-16b

इह देवास्तदा सर्वे यज्ञानाजहुरुत्तमान् । 3-110-17a
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत ॥ 3-110-17b

कुशाकारेव दूर्वेयं संस्तीर्णेव च् भूरियम् । 3-110-18a
य़ूपप्रकारा बहवो वृक्षाश्चेमे विशांपते ॥ 3-110-18b

देवाश्च ऋषौयश्चैव वसन्त्यद्यापि भारत । 3-110-19a
त्तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः ॥ 3-110-19b

इहाप्लतानां कौन्तेय सद्यः पाप्माऽभिहन्यते । 3-110-20a
कुरुश्रेष्ठाभिषेकं वै तस्माअत्कुरु सहानुजः ॥ 3-110-20b

ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि । 3-110-21a
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् ॥ 3-110-21b

वैशंपायन उवाच । 3-110-22x
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः 3-110-22a

जगामकौशिकीं पुण्यां रम्यां शीतजलां शुभां ॥ 3-110-22b

सम्पाद्यताम्

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि दशाधिकशततमोऽध्यायः ॥११०॥