महाभारतम्-04-विराटपर्व-047

← विराटपर्व-046 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-047
वेदव्यासः
विराटपर्व-048 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णींभूतेषु स्वीयेषु दुर्योधनेन द्रोणानादरपूर्वकं तान्प्रति समरप्रोत्साहनम् ।। 1।।



वैशंपायन उवाच।

4-47-1x

ततो दुर्योधनो राजा समरे भीष्ममब्रवीत्।
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ।।

4-47-1a
4-47-1b

उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत्।
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ।।

4-47-2a
4-47-2b

पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् ।
वने जनपदेऽज्ञातैरेष एव पणो हि नः ।।

4-47-3a
4-47-3b

तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः ।
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः।।

4-47-4a
4-47-4b

अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ।।

4-47-5a
4-47-5b

लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति।।

4-47-6a
4-47-6b

अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः ।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ।।

4-47-7a
4-47-7b

उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् ।
यदि बीभत्सुरायातः किंतु कृत्यमतः परम् ।।

4-47-8a
4-47-8b

त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् ।
विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ।।

4-47-9a
4-47-9b

तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् ।
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ।।

4-47-10a
4-47-10b

प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत्।
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ।।

4-47-11a
4-47-11b

नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति।
इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् ।।

4-47-12a
4-47-12b

इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये ।
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ।।

4-47-13a
4-47-13b

ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः।
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् ।।

4-47-14a
4-47-14b

अथवा तानुपादाय मात्स्यो जानपदैः सह ।
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ।।

4-47-15a
4-47-15b

तेषामेको महावीर्यः कश्चिदेव पुनःसरः।
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ।।

4-47-16a
4-47-16b

यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः ।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ।।

4-47-17a
4-47-17b

अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः ।
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च।
संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ।।

4-47-18a
4-47-18b
4-47-18c

नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् ।
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ।।

4-47-19a
4-47-19b

अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा।
यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् ।।

4-47-20a
4-47-20b

शरैरभिप्रणुन्नानां भग्नानां गहने वने ।
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ।।

4-47-21a
4-47-21b

आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ।
जानामि च मतं तेषामतस्त्रासयतीव नः।।

4-47-22a
4-47-22b

अर्जुने चापि संप्रीतिमधिकामुपलक्षये ।
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति ।
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ।।

4-47-23a
4-47-23b
4-47-23c

अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता।
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ।।

4-47-24a
4-47-24b

अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ।।

4-47-25a
4-47-25b

सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ।।

4-47-26a
4-47-26b

भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान्।
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ।।

4-47-27a
4-47-27b

यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः ।
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ।।

4-47-28a
4-47-28b

किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते।
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ।।

4-47-29a
4-47-29b

आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।
नैते महाहवे घोरे संप्रष्टव्याः कथंचन ।।

4-47-30a
4-47-30b

प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ।।

4-47-31a
4-47-31b

बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि ।
इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः ।।

4-47-32a
4-47-32b

परेषां विवरज्ञाने मनुष्याचरितेषु च।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ।।

4-47-33a
4-47-33b

पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।
विधीयतां तथा नीतिर्यथा वध्येत वै परः ।।

4-47-34a
4-47-34b

गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ।।

4-47-35a
4-47-35b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः ।। 47 ।।

सम्पाद्यताम्

4-47-11 सप्तम्याश्चापराह्णे त्विति नवम्यां पुनरस्माभिरिति च थo पाठः ।।

।। सप्तचत्वारिंशोऽध्यायः ।। 47 ।।

विराटपर्व-046 पुटाग्रे अल्लिखितम्। विराटपर्व-048