महाभारतम्-04-विराटपर्व-060

← विराटपर्व-059 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-060
वेदव्यासः
विराटपर्व-061 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन द्रोणिपराभवनम् ।। 1 ।।


वैशंपायन उवाच।

4-60-1x

तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः।
शरजालेन महता वर्षमाण इवाम्बुदः ।।

4-60-1a
4-60-1b

तयोर्देवासुरसमः सन्निपातो महानभूत् ।
किरतोः शरजालानि वृत्रवासवयोरिव ।।

4-60-2a
4-60-2b

न स्म सूर्यस्तदा भाति न च वाति समीरणः ।
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ।।

4-60-3a
4-60-3b

महांश्चटचटाशब्दो योधयोर्युध्यमानयोः ।
दह्यतामिव वेणूनामासीत्परमदारुणः।।

4-60-4a
4-60-4b

हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः ।
ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः ।।

4-60-5a
4-60-5b

ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः ।
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ।।

4-60-6a
4-60-6b

तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् ।
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम् ।।

4-60-7a
4-60-7b

ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः ।
पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः ।

4-60-8a
4-60-8b

ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा।
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ।।

4-60-9a
4-60-9b

तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् ।
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ।।

4-60-10a
4-60-10b

ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः ।
चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा ।
विव्याध निशितैश्चापि शरैराशीविपोपमैः ।।

4-60-11a
4-60-11b
4-60-11c

सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः।
वारणेनेव मत्तेन मत्तो वारणयूथपः ।।

4-60-12a
4-60-12b

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ।।

4-60-13a
4-60-13b

तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः।
युध्यमानौ महात्मानौ द्विरदाविव संगतौ ।।

4-60-14a
4-60-14b

तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ ।
शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः ।।

4-60-15a
4-60-15b

अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ।।

4-60-16a
4-60-16b

अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे।
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ।।

4-60-17a
4-60-17b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि षष्टितमोऽध्यायः ।। 60 ।।

विराटपर्व-059 पुटाग्रे अल्लिखितम्। विराटपर्व-061