महाभारतम्-05-उद्योगपर्व-139

← उद्योगपर्व-138 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-139
वेदव्यासः
उद्योगपर्व-140 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

वैशंपायन उवाच।

5-139-1x

एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः।
संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह ।।

5-139-1a
5-139-1b

तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् ।
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ।।

5-139-2a
5-139-2b

भीष्म उवाच।

5-139-3x

शुश्रूषमनसूयं च ब्रह्मण्यं सत्यवादिनम् ।
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ।।

5-139-3a
5-139-3b

द्रोण उवाच।

5-139-4x

अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये।
बहुमानः परो राजन्सन्नतिश्च कपिध्वजे ।।

5-139-4a
5-139-4b

तं चेत्पुत्रात्प्रियतमं प्रतियोत्स्ये धनञ्जयम् ।
क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रिजीविकाम् ।।

5-139-5a
5-139-5b

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः ।
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ।।

5-139-6a
5-139-6b

मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः।
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ।।

5-139-7a
5-139-7b

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति।
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ।।

5-139-8a
5-139-8b

मिथ्योपचरिता ह्येते वर्तमान ह्यनुप्रिये ।
अहितत्वाय कल्पन्ते दोषा भरतसत्तम ।।

5-139-9a
5-139-9b

त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च ।
वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे ।।

5-139-10a
5-139-10b

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि।
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ।।

5-139-11a
5-139-11b

वाससैव यथा हि त्वं प्रावृण्वानोऽभिमन्यसे।
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ।।

5-139-12a
5-139-12b

द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम्।
वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति ।।

5-139-13a
5-139-13b

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः ।
तमैलविलमासाद्य धर्मराजो व्यराजत ।।

5-139-14a
5-139-14b

कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च ।
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ।।

5-139-15a
5-139-15b

दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः ।
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ।।

5-139-16a
5-139-16b

त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च ।
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ।।

5-139-17a
5-139-17b

द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी ।
तपोघोरव्रता देवी कथं जेष्यसि पाण्डवम् ।।

5-139-18a
5-139-18b

मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः।
सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम् ।।

5-139-19a
5-139-19b

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः।
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ।।

5-139-20a
5-139-20b

पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता।
सुहृदा मञ्जमानेषु सुहृत्सु व्यसनार्णवे ।।

5-139-21a
5-139-21b

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये ।
मा गमः सतुतामात्यःसमित्रश्च यमक्षयम् ।।

5-139-22a
5-139-22b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
एकोनचत्वारिंशदधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-139-9 एते पाण्डवास्त्वया मिथ्योपचारिता अपि अनु पश्चात्प्रिये वर्तमाना हि प्रसिद्धम् । तव तु दोषाः द्वेषादयः। अहितत्वाय वैरभावाय कल्पन्ते ।। 5-139-11 उष्णगे उष्णातिगमे वर्षकाले ।। 5-139-12 वासुदेवो यथा हि त्वां प्रवृण्वानो न मन्यते इति खo डo पाठः। वासमेव यथाहि त्वं इति घoटo पाठः । वासवेय यथा इति कo पाठः ।। 5-139-14 ऐलविलं कुबेरम्। आसाद्य रणे प्राप्य ।।

उद्योगपर्व-138 पुटाग्रे अल्लिखितम्। उद्योगपर्व-140