महाभाष्यम्/सप्तमोऽध्यायः/प्रथमः पादः

7-1
-7-1-1- युवोरनाकौ
युवोरनाकावित्युच्यते कयोर्युवोरनाकौ भवतः ? ।। प्रत्यययोः ।। कथं पुनरङ्गस्येत्यनुर्त्तमाने प्रत्यययोः स्याताम् ? ।। युशब्दवुशब्दान्तमेतद्विभक्तावङ्गं भवति ।। यदि युशब्दवुशब्दान्तस्याऽङ्गस्यानाकौ भवतः, सर्वादेशौ प्राप्नुतः ।। निर्दिश्यमानस्यादेशा भवन्तीत्येवं न भवष्यितः ।। यत्र तर्हि विभक्तिर्नास्ति-नन्दना(1) कारिकेति ? ।। अत्रापि प्रत्ययलक्षणेन विभक्तिः ।। यत्र तर्हि प्रत्ययलक्षणं नास्ति-नन्दनप्रियः कारकप्रिय ःथ्द्य;ति ।।
मा भूतां यासौ सामासिकी विभक्तिस्तस्याम्(2), यासौ समासद्विभक्तिस्तस्यां(3) भविष्यतः ।। न(4) वैतस्यां युशब्दवुशब्दान्तमङ्गं भवति ।। भवेद्यो(5) युशब्दवुशब्दाभ्यामङ्गं विशेषयेत्तस्यानन्त्ययोर्न स्यातां, वयं खल्वङ्गेन युशब्दवुशब्दौ विशेषयिष्यामः, -अङ्गस्य युवारनाकौ भवतो यत्र तत्रस्थयोरिति ।।
यत्र तर्हि समासद्विभक्तिर्नास्ति-नन्दनदधि कारकदधि ? ।। एवं तर्हि ।। नवा(1) परं निमित्तं संज्ञा च प्रत्ययलक्षणेन(2) ।। न चेह(3)परं निमित्तमाश्रीयते- अस्मिन्परतो युवोरनाकौ भवत ःथ्द्य;ति ।किं तर्हि?।। अङ्गस्य युवोरनाकौ भवतःथ्द्य;ति। अङ्गसंज्ञा च(4) भवति प्रत्ययलक्षणेन ।
अथ वा तयोरेव यदङ्गं तन्निमित्तत्वोनाश्रयिष्यामः ।। कथम् ? ।। अङ्गस्येति संबन्धसामान्ये षष्ठी विज्ञास्यते, -अङ्गस्य यौ युवू ।। किं चाङ्गस्य युवू ? ।। निमित्तम् । ययोर्युवोरङ्गमित्येतद्भवति ।। कयोश्चैतद्भवति ? ।। प्रत्यययोः ।
।। युवोरनाकाविति चेद्धातुप्रतिषेधः ।। युवोरनाकाविति चेद्धातुप्रतिषेधो वक्तव्यः । युत्वा । युतः । युतवान्(1) । ।। भुज्य्वादीनां(2) च ।। भुज्यवादीनाञ्ञ्च प्रतिषेधो वक्तव्यः । भुज्यः । कंयुः । शंयुः । ।। अनुनासिकपरत्वात्सिद्धम् । ।। (अनुनासिकपरत्वात्सिद्धमेतत्(3) ।। कथम्(1) ? ।।) अनुनासिकपरयोर्युवोर्ग्रहणं, न चैतावनुनासिकपरौ ।। यद्यनुनासिकपरयोर्ग्रहणं-नन्दनः कारकः, अत्र न प्राप्नुतः, नह्येताभ्यां युशब्दवुशब्दाभ्यामनुनासिकं परं पश्यामः ।। अनुनासिकपरत्वादिति नैवं विज्ञायतेऽनुनासिकः पर आभ्यां ताविमावनुनासिकपरौ, अनुनासिकपरत्वादिति ।। कथं तर्हि ? ।। अनुनासिकः परोऽनयोस्ताविमावनुनासिकपरौ, अनुनासिकपरत्वादिति ।। यद्यनुनासिकपरयोर्ग्रहणमित्संज्ञा प्राप्नोति ।। तत्र को दोषः ? ।। ।। तत्र ङीम्नुमोः प्रतिषेधः । ।। (तत्र(2)) ङीम्नुमोः प्रतिषेधो वक्तव्यः । नन्दनः कारकः । नन्दना कारिका । उगिल्लक्षणौ ङीम्नुमौ प्राप्नुतः ।। धात्वन्तस्य च (प्रतिषेधः(2)) ।। धात्वन्तस्य च प्रतिषेधो वक्तव्यः । दिवु सिवु ।। षिटि्टत्करणं तु ज्ञापकमुगित्कार्याऽभावस्य ।। यदयं युशब्दवुशब्दौ षिटि्टतौ करोति शिल्पिनि ष्वुन् ट्युट्युलौ तुट्चेति. तज्ज्ञापयत्याचार्यो न युवोरुगित्कार्यं भवतीति ।। कथं कृत्वा ज्ञापकम् ? ।। षिटि्टत्करणे एतत्प्रयोजनं षिटि्टति ःथ्द्य;तीकारो यथा स्यात् । यदि चात्रोगित्कार्यं स्यात् षिटि्टत्करणमनर्थकं स्यात् । पश्यति त्वाचार्यो, -न युवोरुगित्कार्यं भवतीति, ततो युशब्दवुशब्दौ षिटि्टतौ करोति ।। न वा-षित्करणं ङीष्विधानार्थम् ।। नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ।। किम् ? ।। (षित्करणं ङीष्विधानार्थम्(1)) । षित्करणं क्रियते ङीष्विधानार्थम् । षित ःथ्द्य;ति ङीष्यथा स्यात् ।। टित्करणमनुपसर्जनार्थम् ।। टित्करणेऽप्यन्यत्प्रयोजनमस्ति ।। किम् ? ।। अनुपसर्जनाटि्टत ःथ्द्य;तीकारो यथा स्यात् ।। टितोऽनुपसर्जनाद्भवति, उगित उपसर्जनाच्चानुपसर्जनाच्च । एवं तर्हि,।। विप्रतिषेधाट्टापो(1) बलीयस्त्वम् ।। विप्रतिषेधाट्टापो बलीयस्त्वं भविष्यति । टापोऽवकाशः-खट्वा माला । ङीपोऽवकाशः-गोमती यवमती । ःथ्द्य;होभयं प्राप्नोति नन्दना कारिका । टाब्भवति विप्रतिषेधेन ।। नैष युक्तो विप्रतिषेधः, विप्रतिषेधे परमित्युच्यते पूर्वश्च टाप् परो ङीप् ।। ङीपः परष्टाप् करिष्यते ।। सूत्रविपर्यासः कृतो भवति ।। एवं तर्हि उगितो ङीब्भवतीत्यत्रात्यतष्टाबित्यनुवर्तिष्यते ।। एवमप्यकारान्तादुगित ःथ्द्य;हैव स्यात् नन्दना कारिका । गोमती यवमतीत्यत्र न स्यात् ।। एवं तर्हि संबन्धाऽनुवृत्तिः करिष्यते---अजाद्यतष्टाप् । ऋन्नेभ्योङीप् । अतष्टाप् ।। उगितश्च । ङीब्भवति(2) । अतष्टाप् । वनो र च । (वनो ङीब्भवति । उगितोऽतष्टाप्) पादोन्यतरस्यां । ङीब्भवति(1) । उगितः,
अतष्टाप् । ततः ऋचि । ऋचि (च) टाब्भवति । उगितोऽत ःथ्द्य;ति निवृत्तम् । तत्रायमप्यर्थो द्विष्टाब्ग्रहणं न
कर्तव्यं भवति प्रकृतमनुवर्तते ।। सिध्यत्येवं यत्त्विदं वार्तिककारः पठति--विप्रतिषेधाट्टापो(2) बलीयस्त्वमिति, एतदसङ्गृहीतं भवति ।। एतच्च सङ्गृहीतं भवति ।। कथम् ? ।। ःथ्द्य;ष्टवाची परशब्दो विप्रतिषेधे परं यदिष्टं तद्भवतीति ।। धात्वन्तस्य चार्थवद्ग्रहणात् ।। अर्थवतोर्युवोर्ग्रहणं । न च धात्वन्तोऽर्थवान् ।
।। नुम्विधौ झल्ग्रहणम् ।। नुम्विधौ झल्ग्रहणं कर्तव्यम् । झलन्तस्य उगित ःथ्द्य;ष्यते । उगिदचां सर्वनामस्थानेऽधातोर्झल ःथ्द्य;ति । तच्चावश्यं कर्तव्यम् ।। लिङ्गविशिष्टप्रतिषेधार्थम् ।। प्रतिपदिकग्रहणेलिङ्गविशिष्टस्यापि ग्रहणं भवतीति यथेह भवति गोमान् यवमान् एवं गोमती यवमतीत्यत्रापि स्यात् ।। न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्(3) ।। न वा वक्त्व्यम् ।। किं कारणम् ? ।। (ठविभक्तौ लिङ्गविशिष्टाऽग्रहणात्) ठविभक्तौ लिङ्गविशिष्टग्रहणं नेत्येषा परिभाषा कर्तव्या ।। कः पुनरत्र विशेषः--एषा वा परिभाषा क्रियेत, झल्ग्रहणं वेति ? ।। अवश्यमेषा परिभाषा कर्तव्या, बहून्येतस्याः परिभाषायाः प्रयोजनानि ।। कानि ? ।।
।। प्रयोजनं शुनः स्वरे ।। (शुनः(1) स्वरे प्रयोजनम्) । यथेह भवति शुना शुने एवं शुन्या शुन्या ःथ्द्य;त्यत्रापि स्यात् ।। यूनः संप्रसारणे ।। यूनः(2) सम्प्रसारणे प्रयोजनम् । यथेह भवति यूनः पश्येति, एवं युवतीः पश्येत्यत्रापि स्यात् ।।उगिदचां नुम्विधौ।।।।। उगिदचां नुम्विधौ प्रयोजनम्। यथेह भवति--गोमान्,यवमान्,एवं गोमती यवमतीत्यत्रापि स्यात्।।।।। अनडुहश्चाम्विधौ(3) ।। अनडुहश्चाम्विधौ प्रयोजनम् । यथेह भवति--अनड्वानित्येवमनडुहीत्यत्रापि स्यात् ।। न वा भवत्यनड्वाहीति ? ।। भवत्यन्येन यत्नेन आमनडुहः स्त्रियां वेति । लिङ्गविशिष्टग्रहणादीकारान्तस्य प्राप्नोति ।। पथिमथोरात्त्वे ।। पथिमथोरात्त्वे प्रयोजनम् । यथेह भवति पन्थाः मन्थाः--एवं पथी मथीत्यत्रापि प्राप्नोति ।। न केवलः पथिशब्दः स्त्रियां वर्तते ? ।। उपसमस्तस्तर्हि वर्तते सुपथीति ।। पुंसोऽसुङि्वधौ ।। पुंसोऽसुङि्वधौ प्रयोजनम् । यथेह भवति पुमान्, एवं पुंसीत्यत्रापि स्यात् ।। न केवलः पुंशब्दः स्रियां वर्तते ।। उपसमस्तस्तर्हि वर्तते--सुपुंसीति ।। सख्युर्णित्त्वानङौ ।। सख्युर्णित्त्तवानङौ प्रयोजनम् । यथेह भवति सखा सखायौ सखायः । एवं सखी सख्यौ ःथ्द्य;त्यत्रापि प्राप्नोति ।।
।। भवद्भगवदघवतामोद्भावे ।। भवद्भगवदघवतामोद्भावे प्रयोजनम् । यथेह भवति भोः भगोः अघोरिति; एवं भवति भगवति अघवतीत्यत्रापि स्यात् ।। एतान्यस्याः परिभाषायाः प्रयोजनानि यदर्थमेषा परिभाषा कर्तव्या, एतस्यां (च सत्यां(2)) नार्थो झल्ग्रहणेन ।।
तदेतदनन्यार्थं झल्ग्रहणं कर्तव्यं नुम्प्रतिषेधो वा वक्तव्यः ? ।। उभयं न वक्तव्यम् । उपरिष्टाज्झल्ग्रहणं क्रियते तत्पुरस्तादपक्रक्ष्यते(3) ।। एवमपि सूत्रविपर्यासः कृतो भवति ।। एवं तर्हि योगविभागः करिष्यते उगिदचां सर्वनामस्थानेऽधातोः । युजेरसमासे । ततो--नपुंसकस्य । नपुंसकस्य (च(2)) नुम् भवति । झल ःथ्द्य;त्युभयोः शेषः । ततोऽचः । अजन्तस्य च नपुंसक (लिङ्ग(2))स्य नुम्भवति ।।
यद्यपि तावदेतदुगित्कार्यं परिहृतमिदमपरं प्राप्नोति--शातनितरा पातनितरा । उगितो नद्या घादिषु ह्रस्वो भवतीत्यन्यतरस्यां ह्रस्वत्वं प्रसज्येत, नित्यं चेष्यते ।। उगितो या नदी--एवमेतद्विज्ञायते ।। उगित एषा नदी ।। उगितो या परा ।। अत्र चैव दोषो भवति, उगितो ह्येषा परा नदी, ऐषुमतितरायां च प्राप्नोति ।। उगितो या परा विहिता ।। उगित एषा विहिता ।।उगितःथ्द्य;त्येवं या विहिता।। एवमपि भोगवतितरायां दोषो भवति--भोगवतितरा । भोगवतीतरा ।। तस्मादुगितो या नद्युगितो या विहितेत्येवमेतद्विज्ञास्यते ।। एवं विज्ञायमाने शातनितरायां दोष एव ।। सिद्धं तु युवोरनुनासिकत्वात् ।। सिद्धमेतत् ।। कथम् ? ।। यकारवकारयोरेवेदमनुनासिकयोरिह ग्रहणम् । सन्ति हि यणः सानुनासिका निरनुनासिकाश्च ।। (युवोरनाकौ) ।।
-7-1-2- आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्
।। आयनादिषु(1) उपदेशिवद्वचनं स्वरसिध्द्यर्थम् ।। आयन्नादिषूपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायामायन्नादयो भवन्तीति वक्तव्यम् । किं प्रयोजनम् ? ।। स्वरसिध्द्यर्थम् । उपदेशावस्थायामायन्नादिषु ःथ्द्य;ष्टः स्वरो यथा स्यादिति । शिलेयम् । तैत्तिरीयः । अक्रियमाणे ह्युपदेशिवद्भावे
प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे कृते आन्तर्यत आदेशा अस्वरकाणामस्वरकाः स्युः ।। न वा क्व चिच्चित्करणात् (उपदेशिवद्वचनानर्थक्यम्(2)) ।। न वा वक्तव्यम् ।। किं कारणम् ? ।। क्व चिच्चित्करणात् । यदयं क्व चिद्धादींश्चितः करोति, अग्राहद्यद्धच्छौ च तज्ज्ञापयत्याचार्यः, -- उपदेशावस्थायामायन्नादयो भवन्तीति(1) ।। कथं कृत्वा ज्ञापकम् ? ।। चित्करणे एतत्प्रयोजनं चित ःथ्द्य;त्यन्तोदात्तत्वं यथा स्यादिति । यदि चोपदेशावस्थायामायन्नादयो भवन्ति ततश्चित्करणमर्थवद्भवति ।।
।। तत्रोणादिप्रतिषेधः ।। तत्रोणादीनां प्रतिषेधो वक्तव्यः । शङ्खः षण्ढ ःथ्द्य;ति ।। धातोर्वेयङ्वचनात् ।। अथ वा यदयमृतेरीयङिति धातोरीयङं शास्ति तज्ज्ञापयत्याचार्यो न धातुप्रत्ययानामायन्नादयो भवन्तीति । यदि हि स्युः ऋतेश्छङित्येव ब्रूयात् । सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति न च ऋतेश्छङा सिध्यति । छङि सति वलादिलक्षण ःथ्द्य;ट् प्रसज्येत, ःथ्द्य;टि कृतेऽनादित्वादादेशो न स्यात् । ःथ्द्य;दमिह संप्रधार्यम् । ःथ्द्य;ट क्रियतामादेश ःथ्द्य;ति; किमत्र कर्तव्यम् ? । परत्वादिडागमः ।। नित्य आदेशः । कृतेऽपीटि प्राप्नोत्यकृतेऽपि ।। अनित्य आदेशो नहि कृत ःथ्द्य;टि प्राप्नोति ।। किं कारणम् ? ।। अनादित्वात् ।। अन्तरङ्गस्तर्द्यादेशः ।। काऽन्तरङ्गता ? ःथ्द्य;दानीमेवह्युक्तमायन्नादिषूपदेशिवद्वचनं स्वरसिध्द्यर्थमिति । तदेतदृतेरीयङचनं ज्ञापकमेव न धातुप्रत्ययानामायन्नादयो भवन्तीति ।।
।। प्रातिपदिकविज्ञानाच्च पाणिनेः सिद्धम् ।। प्रातिपदिकविज्ञानाच्च भगवतः पाणिनेराचार्यस्य सिद्धम् ।। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ।। (आयनेयीनीयियः) ।।

-7-1-3- झोऽन्तः
।। 8 ।। झादेशे धात्वन्तप्रतिषेधः ।। झादेशे धात्वन्तस्य प्रतिषेधो वक्तव्यः । उज्झिता । उज्झितुमिति ।। प्रत्ययाधिकारात्सिद्धम् ।। (प्रत्ययाधिकारात्सिद्धमेतत्(1) ।। कथम् ? ।।) प्रत्ययग्रहणं प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। आयनेयीनीयियः फढखछघां प्रत्ययादीनामिति ।। प्रत्ययाधिकारात्सिद्धमिति चेदनादेरादेशवचनम् ।। प्रत्ययाधिकारात्सिद्धमिति चेदनादेरादेशो वक्तव्यः । अपि नः श्वो (वा(2)) विजनिष्यमाणाः पतिभिः सह शयान्तै ।। एवं तर्हि प्रत्ययग्रहणमनुवर्तते आदिग्रहणं निवृत्तम् ।। कथं पुनः समासनिर्दिष्टानामेकदेशोऽनुवर्तते एकदेशो वा निवर्तते ।। असमासनिर्देशात्सिद्धम् ।। (असमासनिर्देशात्सिद्धमेतत्(1) ।) असमासनिर्देशः करिष्यते--प्रत्ययस्यादीनामिति ।। स तर्ह्यसमासनिर्देशः कर्तव्यः ? ।। न कर्तव्यः । क्रियते न्यास एव ।। कथम् ? ।। अविभक्तिको निर्देशः, प्रत्यय आदीनामिति ।। तत्र शयान्ता ःथ्द्य;त्यनकारान्तत्वाद्ङ्गस्याद्भावप्रततिषेधः ।। तत्रैतस्मिन्प्रत्ययग्रहणेऽनुवर्तमाने आदिग्रहणे निवृत्तेशयान्तै ःथ्द्य;त्यनकारान्तत्वादङ्गस्याऽद्भावः प्राप्नोति तस्य प्रतिषेधो वक्तव्यः ।। सिद्धमनानन्तर्यादनकारान्तेनाऽद्भावनिवृत्तिः ।। सिद्धमेतत् ।। कथम् ? ।। (ठअनानन्तर्यात्) । अनानन्तर्यादनकारान्तेनाद्भावो न भविष्यति । कथं कृत्वा चोदितं कथं कृत्वा परिभारः ।। अनकारान्तग्रहणं प्रत्ययविशेषणमिति कृत्वा चोदितम्, झकारविशेषणमिति कृत्वा परिहारः ।। यद्यनकारान्तग्रहणं झकारविशेषणं, शेरते अत्र न प्राप्नोति ।। तत्र रुटि सन्नियोगवचनात्सिद्धम् ।। तत्र रुटि सन्नियोगः करिष्यते ।। क एष यत्नश्चोद्यते सन्नियोगो नाम ? ।। चकारः कर्तव्यः, रुट्च ।। किं च ? ।। यच्चान्यत्प्राप्नोति ।। किं चान्यत्प्राप्नोति ? ।। अद्भावः ।। स तर्हि चकारः कर्तव्यः ? ।। न कर्तव्यः । योगविभागः करिष्यते--शीङः । शीङ उत्तरस्य झस्याद्भावो भवति । ततो-रुट् । रुट् च भवति शीङ ःथ्द्य;ति ।। एवमपि पर्यायः प्रसज्येत ।। एवं तर्हि अच्शब्दस्य रुटं वक्ष्यामि ।। तदच्छब्दग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । प्रकृतमनुवर्तते ? ।। क्व प्रकृतम् ? ।। अदभ्यस्तादिति ।। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ! ।। शीङ ःथ्द्य;त्येषा पञ्ञ्चमी अदिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति, तस्मादित्युत्तरस्येति ।।
-7-1-6- शीङो रुट्
।। रुटि दृशिगुणप्रतिषेधः ।। रुटि दृशिगुणः प्राप्नोति । अदृशन्नस्य केतव ःथ्द्य;ति, -तस्य प्रतिषेधो वक्तव्यः ।। न वक्तव्यः, परस्मिन्निति क्ङितिचेति प्रतिषेधो भविष्यति ।। एवमदृश्रमस्य केतव ःथ्द्य;त्यत्रापि
प्राप्नोति ।। एवं तर्हि पूर्वान्तः करिष्यते ।। पूर्वान्ते शीङो गुणविधिः ।। पूर्वान्ते शीङो गुणो विधेयः शेरते ।।
(सिध्द्यत्येवं(1)) सूत्रं च भिद्यते ।। यथान्यासमेवास्तु ।। ननु चोक्तं रुटि दृशिगुणप्रतिषेध ःथ्द्य;ति ।। पूर्वान्तेप्येष दोषः ।। कथम् ? ।। अयं दृशिगुणः प्रतिषेधविषय आरभ्यते स यथा क्ङिति चेत्येतं प्रतिषेधं बाधते एवमनुपधाया अपि प्रसज्येत । तस्मादुभाभ्यामेव दृशोरक्प्रत्ययान्तरं वक्तव्यं, पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम् ।। झादेशादाड्लेटि ।। झादेशादाड् लेटि भवति विप्रतिषेधेन । झादेशस्यावकाशः --लुनते । लुनताम् । अलुनत । आटोऽवकाशः --पताति दिद्युत् । उदधिं च्यावयाति । ःथ्द्य;होभयं प्राप्नोति- अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै । आड् लेटि भवति विप्रतिषेधेन ।। स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वा नित्यत्वादाटः ।। न वा वक्तव्यः ।। किं कारणम् ? ।। नित्यत्वादाटः । नित्य आडागमः ।। स कथं नित्यः ? ।। यद्यनकारान्तग्रहणं झकारविशेषणम् ।। अथ हि प्रत्ययविशेषणम् ? ।। झादेशोपि नित्यः । । अन्तरङ्गलक्षणत्वाच्च । । अन्तरङ्गः खल्वपि आडागमः ।। कथमन्तरङ्गः ? ।। यदि प्राग्लादेशाद्धात्वधिकारः ।। अथ हि लादेशे धात्वधिकारोऽनुवर्तते उभयं समानाश्रयम् ।। यद्येव अनकारान्तग्रहणं प्रत्ययविशेषणम्, अथापि लादेशे धात्वधिकारोऽनुवर्तते उभयथापि पूर्वविप्रतिषेधेन नार्थः ।। कथम् ? ।। बहुलं छन्दसीत्येवमत्र शपो लुङ्ग भविष्यति । तत्राऽनत ःथ्द्य;ति प्रतिषेधो भविष्यति ।। (शीङो रुट्) ।
-7-1-7- वेत्तेर्विभाषा
बहुलं छन्दसि।। अतो भिस ऐस् ।। बहुलं छन्दसि
।। ःथ्द्य;दं(1) द्विःक्रियते एकं शक्यमकर्त्तुम् ।। ःथ्द्य;दं बहुलं छन्दसीति द्विःक्रियते एकं शक्यमकर्तुम् ।। कथम् ? ।। यदि तावत्पूर्वं क्रियते परं न करिष्यते, अतो भिस ऐसित्यत्र बहुलं छन्दसीत्येतदनुवर्तिष्यते । अथ परं क्रियते पूर्वं न(2) करिष्यते, बहुलं छन्दसीत्यत्र रुडप्यनुवर्त्तिष्यते ।। अपर आह -- (।। उमे(1) बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्त्तुम् ।।) उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्तुम् ।। कथम् ? ।। ःथ्द्य;दमस्ति वेत्तेर्विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः (ठअतो भिस(3) ऐस् ।) अतो भिस ऐस् भवति । छन्दसि विभाषेति ।।
-7-1-8- बहुलं छन्दसि
वेत्तेर्विभाषा ।। अतो भिस ऐस् ।। बहुलं छन्दसि
।। ःथ्द्य;दं(1) द्विःक्रियते एकं शक्यमकर्त्तुम् ।। ःथ्द्य;दं बहुलं छन्दसीति द्विःक्रियते एकं शक्यमकर्तुम् ।। कथम् ? ।। यदि तावत्पूर्वं क्रियते परं न करिष्यते, अतो भिस ऐसित्यत्र बहुलं छन्दसीत्येतदनुवर्तिष्यते । अथ परं क्रियते पूर्वं न(2) करिष्यते, बहुलं छन्दसीत्यत्र रुडप्यनुवर्त्तिष्यते ।। अपर आह -- (।। उमे(1) बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्त्तुम् ।।) उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्तुम् ।। कथम् ? ।। ःथ्द्य;दमस्ति वेत्तेर्विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः (ठअतो भिस(3) ऐस् ।) अतो भिस ऐस् भवति । छन्दसि विभाषेति ।।
-7-1-9- अतो भिस ऐस्
ःथ्द्य;ह वृक्षैः ल्पक्षैरिति परत्वादेत्त्वं प्राप्नोति । (एत्वे कृते(3) विहतनिमित्तत्वादैस्त्वं न भविष्यति । ।। एत्वं(1) भिसि परत्वाच्चेदतऐस् क्व भविष्यति ? ।। )
ऐस्भाव ःथ्द्य;दानीं क्व भविष्यति ? ।। कृते एत्वे भौतपूर्व्यात् ।। कृते एत्वे भूतपूर्वमकारान्तमिति ऐस् भविष्यति ।। ऐस्तु नित्यस्तथा सति ।। एवं सति नित्य ऐस्भावः, कृतेऽप्येत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति । नित्यत्वादैस्त्वे कृते विहतनिमित्तत्वादेत्वं न भविष्यति ।।
।। एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति ?
कृते एत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ।।
7-1-10- बहुलं छन्दसि
वेत्तेर्विभाषा ।। बहुलं छन्दसि ।। अतो भिस ऐस्
।। ःथ्द्य;दं(1) द्विःक्रियते एकं शक्यमकर्त्तुम् ।। ःथ्द्य;दं बहुलं छन्दसीति द्विःक्रियते एकं शक्यमकर्तुम् ।। कथम् ? ।। यदि तावत्पूर्वं क्रियते परं न करिष्यते, अतो भिस ऐसित्यत्र बहुलं छन्दसीत्येतदनुवर्तिष्यते ।
अथ परं क्रियते पूर्वं न(2) करिष्यते, बहुलं छन्दसीत्यत्र रुडप्यनुवर्त्तिष्यते ।। अपर आह -- (।। उमे(1) बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्त्तुम् ।।) उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्तुम् ।। कथम् ? ।। ःथ्द्य;दमस्ति वेत्तेर्विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः (ठअतो भिस(3) ऐस् ।) अतो भिस ऐस् भवति । छन्दसि विभाषेति ।।
-7-1-11- नेदमदसोरकोः
ःथ्द्य;मौ द्वौ प्रतिषेधावुच्येते उभौ शक्याववक्तुम् ।। कथम् ? ।। एवं वक्ष्यामि--ःथ्द्य;दमदसोः(2) कादिति; तन्नियमार्थं भविष्यति- ःथ्द्य;दमदसोः कादेव नान्यत ःथ्द्य;ति ।। ( नेदमदसोरकोः ) ।।
-7-1-12-टाङसिङसामिनात्स्याः
किमर्थमिनादेश उच्यते न नादेश एवोच्येत ? ।। का रूपसिद्धिः --वृक्षेण प्लक्षेण ? ।। एत्वे योगविभागः करिष्यते ।। कथम् ? ।। ःथ्द्य;दमस्ति बहुवचने झल्येत् । ओसि च । ततः--आङि च । आङि च परतोऽत एत्वं भवति -- वृक्षेण प्लक्षेण । तत आपः संबुद्धौ च । आपः (सम्बुद्धौ(3) च--) आङि च ओसि चेति ।। नैवं शक्यम्---ःथ्द्य;ह हि अनेनेति ःथ्द्य;द्रूपलोपः प्रसज्येत ।। झलि लोपः करिष्यते ।। न शक्यो झलि लोपः कर्तुम्--ःथ्द्य;ह हि दोषः स्यात्--अया विष्ठेति ।। एवं तर्हि अन् लोपापवादो विज्ञास्यते ।। कथम् ? एवं वक्ष्यामि- अन् ने च आपि चेति । तन्नकारग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । क्रियते न्यास एव-लुप्तनिर्दिष्टो नकारः ।। यद्येवं नोपधाया ःथ्द्य;ति दीर्घत्वं प्राप्नोति ।। सौत्रौ निर्देशः ।। अथ वा नपुंसकनिर्देशः करिष्यते ।।
अथ किमर्थमादत्युच्यते, न अदेवोच्येत ।। का रूपसिद्धिः-वृक्षात्प्लक्षात् ?।। सवर्णदीर्घत्वेन सिद्धम् ।। न सिध्यति । अतो गुणे पररूपमिति पररूपत्वं प्राप्नोति ।। अकारोच्चारणसार्मथ्यान्न भविष्यति ।। यदि प्राप्नुवन्विधिरुच्चारणसार्मथ्याद्वाध्यते सवर्णदीर्घत्वमपि न प्राप्नोति ।। नैषः दोषः(1) । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते । पररूपं प्रत्यकारोच्चारणमनर्थकं, सवर्णदीर्घस्य पुनर्निमित्तमेव ।।
-7-1-13- ङेर्यः
किमिदं चतुर्थ्येकवचनस्य ग्रहणमाहोस्वित्सप्तम्येकवचनस्य ग्रहणम् ? ।। कुतः सन्देहः ? ।। समानो(1) निर्देशः ।। चतुर्थ्येकवचनस्य ग्रहणम् ।। कथं ज्ञायते ? ।। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।। ःथ्द्य;हापि तर्हि चतुर्थ्येकवचनस्य ग्रहणं स्यात्, -- ङेरान्मद्याम्नीभ्यः ।। एवं तर्हि व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमितीह चतुर्थ्येकवचनस्य ग्रहणं व्याख्यास्यामस्तत्र सप्तम्येकवचनस्येति ।। ( ङेर्यः) ।।
-7-1-14- सर्वनाम्नः स्मै
।। अश एकादिष्टत्वात्स्मायादीनामुपसङ्ख्यानम् ।। अश एकादिष्टत्वात्स्मायादीनामुपसङ्क्यानं(2) कर्तव्यम्--अथो अत्रास्मै, अथो अत्रास्मात्, अथो अत्रास्मिन्निति; एकादेशे कृते अत ःथ्द्य;ति स्मायादयो न प्राप्नुवन्ति ।। किं पुनः कारणमेकादेशस्तावद्भवति न पुनः स्मायादयो, न परत्वात्स्मायादिभिर्भवितव्यम् ? ।। न भवितव्यम् ।। किं कारणम् ? ।। ।। नित्यत्वादेकादेशः ।। नित्य एकादेशः कृतेष्वपि स्मायादिषु प्राप्नोत्यकृतेष्वपि । नित्यत्वादेकादेशे कृतेऽत ःथ्द्य;ति स्मायादयो न प्राप्नुवन्ति ।।
किमुच्यते अश ःथ्द्य;ति, नेहापि कर्तव्यम्--अत्रास्मै अत्रास्मात् अत्रास्मिन्निति; एकादेशे कृते अत ःथ्द्य;ति स्मायादयो न प्राप्नुवन्ति ।। आनुपूर्व्या सिद्धमेतत्(1) ।। नात्राऽकृतेषु स्मायादिषु हलादिर्विभक्तिरस्ति, हलादौ च ःथ्द्य;द्रूपलोपो न चाऽकृते ःथ्द्य;द्रूपलोपे एकादेशः प्राप्नोतितदानुपूर्व्या(1) सिद्धम् ।। तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ।। न वा बहिङ्गलक्षणत्वात् ।। न वा कर्तव्यम् ।। किं कारणम् ? ।। बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षण एकादेशोऽन्तरङ्गाः स्मायादयः ।। असिद्धं बहिरङ्गमन्तरङ्गे।।
-7-1-17- जसः शी
 जश्शसोः शिः
किमर्थं शीभावः शिभावश्चोच्यते, न शिभाव एवोच्येत ? ।। का रूपसिद्धिः -- ते ये के ।। आद्गुणेन सिद्धम् ।। नैवं शक्यम्---ःथ्द्य;ह हि त्रपुणी जतुनी, दीर्घश्रवणं न स्यात् ।। एवं तर्हि शीभाव एवोच्येत(2) ।।
नैवं शक्यम् । ःथ्द्य;ह हि कुण्डानि वनानि ःथ्द्य;ति ह्रस्वस्य श्रवणं(3) न प्रसज्येत । तस्माच्छीभावः शिभावश्च ।। ( जसः शी ) ।।
-7-1-18- औङ आपः
किमर्थो ङकारः ? ।। सामान्यग्रहणार्थः(5) । औ ःथ्द्य;त्युच्यमाने प्रथमा द्विवचनस्यैव स्यात् ।। अथापि औङित्युच्यते एवमपि द्वितीयाद्विर्वचनस्यैव स्यात् ।। अस्ति प्रयोजनमेतत् ? ।। किं तर्हीति ।। ङित्कार्यं तु प्राप्नोति--खट्वे । माले । याडाप ःथ्द्य;ति याट् प्राप्नोति ।। नैषः दोषः । नैवं विज्ञायते ङकार ःथ्द्य;दस्य सोऽयं ङित् ङितीति ।। कथं तर्हि ? ।। ङ(1) एव ःथ्द्य;त् ङित् ङितीति ।। एवं सति वर्णग्रहणमिदं भवति, वर्णग्रहणेषु चैतद्भवति--यस्मिन्विधिस्तदादावल्ग्रहण ःथ्द्य;ति, --न दोषो भवति ।।
अथ वा वर्णग्रहणमिदं भवति न चैतद्वर्णग्रहणेषु भवति अननुबन्धकग्रहणे न सानुबन्धकस्येति ।। अथ वा पूर्वसूत्रनिर्देशोऽयं, पूर्वसूत्रेषु च येऽनुबन्धा न तैरिहेत्कार्याणि क्रियन्ते ।।
।। औकारोऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः ? ।
     सामान्यार्थस्तस्य चासञ्ञ्जने स्मिन्ङित्कार्यं ते श्यां प्रसक्तं स दोषः ।।1।।
     ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ ।
     वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात् ।।2।। ।।
-7-1-20- जश्शसोः शिः
जसः शी ।।
किमर्थं शीभावः शिभावश्चोच्यते, न शिभाव एवोच्येत ? ।। का रूपसिद्धिः -- ते ये के ।। आद्गुणेन सिद्धम् ।। नैवं शक्यम्---ःथ्द्य;ह हि त्रपुणी जतुनी, दीर्घश्रवणं न स्यात् ।। एवं तर्हि शीभाव एवोच्येत(2) ।। नैवं शक्यम् । ःथ्द्य;ह हि कुण्डानि वनानि ःथ्द्य;ति ह्रस्वस्य श्रवणं(3) न प्रसज्येत । तस्माच्छीभावः शिभावश्च ।। ( जसः शी ) ।।
-7-1-21- अष्टाभ्य औश्
  औशघौ।। औशघाविति वक्तव्यम्।। किमिदमघाविति?।। अनुत्तरपद ःथ्द्य;ति ।। किं प्रयोजनम्?।। ःथ्द्य;ह मा भूत् ---अष्टपुत्रः अष्टभार्य ःथ्द्य;ति। अस्तु लुक्तत्र ।। अस्त्वत्रौश्त्वं,लुग्भविष्यति।। षड्भ्योऽप्येवं प्रसज्यते।। (षड्भ्योऽप्येवं प्रसज्यते) ःथ्द्य;हापि तर्हि प्राप्नोति--अष्टौ तिष्ठन्ति अष्टौ पश्येति।। अपवादः।। अपवादत्वादत्रौश्त्वं लुकं बाधिष्यते।। ःथ्द्य;हापि तर्हि बाधेत--अष्टपुत्रः अष्टभार्यः ।। यस्य विषये।। यस्य लुको विषये औश्त्वं तस्यापवादः।। यो वा तस्मादनन्तरः ।। अथ वाऽनन्तरस्य लुको बाधकं भविष्यति।। कुत एतत्?।। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति।। अथेह कस्मान्न भवत्यौश्त्वम्---अष्ट तिष्ठन्ति अष्ट पश्येति?।। आत्वं यत्र तु तत्रौश्त्वम्।। यत्रैवात्त्वं तत्रैवौश्त्वेन भवितव्यम्।। कुत एतत् ?।। तथा ह्यस्य ग्रहः कृतः ।। तथा ह्यस्यात्वभूतस्य ग्रहणं क्रियते--अष्टाभ्य ःथ्द्य;ति।। ननु च नित्यमात्वम्।। एतदेव ज्ञापत्याचार्यो विभाषा आत्वमिति यदयमात्वभूतस्य ग्रहणं करोति--अष्टाभ्यःथ्द्य;ति । ःथ्द्य;तरथा हि अष्टन ःथ्द्य;त्येव ब्रूयात्।।
     ।। औशघावस्तु लुक्तत्र षड्भ्योऽप्येवं प्रसज्यते ।
        अपवादो यस्य विषये यो वा तस्मादनन्तरः ।।1।।
।। आत्वं यत्र तु तत्रौश्त्वं तथा ह्यस्य ग्रहः कृतः ।
स्वमोर्लुक् च त्यदादीनां कृते ह्यत्वे न लुग्भवेत्।।2 ।।
-7-1-23- स्वमोर्नपुंसकात्
स्वमोर्लुत्त्यदादिभ्यश्च ।। स्वमोर्लुत्त्यदादिभ्यश्चेति वक्तव्यम् । ःथ्द्य;हापि यथा स्यात् ---
तद्ब्राह्यणकुलमिति ।। किं पुनः कारणं न सिध्यति ? । कृते ह्यत्वे न लुग्भवेत् ।। अत्वे कृते लुङ्न प्राप्नोति । ःथ्द्य;दमिह संप्रधार्यमत्वं क्रियतां लुगिति, किमत्र कर्तव्यम् ? ।। परत्वादत्वम् ।। नित्यो लुक्, कृतेऽप्यत्वे प्राप्नोत्यकृतेऽपि ।। अनित्यो लुक्, नहि कृतेऽत्वे प्राप्नोति । अतोऽमित्यम्भावेन भवितव्यम् ।
तस्मात्त्यदादिभ्यश्चेति वक्तव्यम् ।।
ःथ्द्य;दं विचार्यते---शिशीलुङ्नुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं वा स्यादर्थग्रहणं वेति ? ।।
कश्चात्र विशेषः ? ।। शिशीलुङ्नुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं चेदन्यपदार्थे प्रतिषेधः ।। शिशीलुङ्नुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं चेदन्यपदार्थे प्रतिषेधो वक्तव्यः । बहुत्रपुः बहुत्रपू बहुत्रपव ःथ्द्य;ति ।।
अस्तु तर्ह्यर्थग्रहणम् ।। यद्यार्थग्रहणं-प्रियसक्थ्ना ब्राह्मणेनेत्यत्रानङ्ग प्राप्नोति ।। अस्तु तर्हि शब्दग्रहणमेव ।। ननु चोक्तं---शिशीलुङनुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं चेदन्यपदार्थे प्रतिषेधः ।। ःथ्द्य;ति ।
।। सिद्धं तु प्रकृतार्थविशेषणत्वात् ।। सिद्धमेतत् ।। कथम् ? ।। (ठप्रकृतार्थविशेषणत्वात्(1)) । प्रकृतस्यार्थो विशेष्यते ।। किं च प्रकृतम् ? ।। अङ्गम्। अङ्गस्य शिशीलुङनुमो भवन्ति नपुंसके वर्तमानस्य ।। कथं--प्रियसक्थ्ना ब्राह्मणेन ? । ।। अस्थ्यादिषु शब्दग्रहणम् ।। अस्थ्यादिषु नपुंसकग्रहणं शब्दग्रहणं द्रष्टव्यम् ।। युक्तं पुनरिदं विचारयितुम् । नन्वनेनाऽसन्दिग्धेनार्थग्रहणेन भवितव्यं, नहि नपुंसकं नाम शब्दोऽस्ति ।। किं तर्ह्युच्यतेऽस्थ्यादिषु शब्दग्रहणमिति, अत्राप्यर्थग्रहणमेव ।।
अत्रैतावान् सन्देहः--क्व प्रकृतस्यार्थो विशेष्यते, क्व गृह्यमाणस्येति ? ।। शिशीलुङ्नुम्विधिषु प्रकृतस्यार्थो विशेष्यतेऽस्थ्यादिषु गृह्यमाणस्य ।।
-7-1-25- अद्ड्डतरादिभ्यः पञ्ञ्चभ्यः
।। अद्भावे पूर्वसवर्णप्रतिषेधः ।। अद्भावे पूर्वसवर्णस्य प्रतिषेधो वक्तव्यः कतरत्तिष्ठति । करतत्परश्य(1) ।।. सिद्धमनुनासिकोपधत्वात् ।। सिद्धमेतत् ।। कथम् ? ।। (ठअनुनासिकोपधत्वात्(2)) अनुनासिकोपधोऽच्छब्दः करिष्यते ।। दुक्करणाद्वा ।। अथवा दुग् डतरादीनामिति वक्ष्यामि ।। डित्करणाद्वा ।। । अथवा डिदच्छब्दः करिष्यते ।। स तर्हि डकारः कर्तव्यः ? ।। न कर्तव्यः । क्रियते न्यास एव । द्विडकारको निर्देशः, --अद्ड्डतरादिभ्य ःथ्द्य;ति । (अद्ड्डतरादिभ्यः) ।।
-7-1-26- नेतराच्छन्दसि
।। ःथ्द्य;तराच्छन्दसि प्रतिषेधे एकतरात्सर्वत्र ।। ःथ्द्य;तराच्छन्दसि प्रतिषेधे एकतरात्सर्वत्रेति वक्तव्यम् । एकतरं तिष्ठति । एकतरं पश्य ।। ।। नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेन ।। नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा भवन्ति विप्रतिषेधेन । नपुंसकादेशानामवकाशः---त्रपु त्रपुणी त्रपूणि। युष्मदस्मदोर्विभक्त्यादेशानामवकाशः --त्वं ब्राह्मणः, अहं ब्राह्मणः, युवां ब्राह्मणौ, यूयं ब्राह्मणाः, वयं ब्राह्मणाः । ःथ्द्य;होभयं प्राप्नोति---त्वं ब्राह्मणकुलम् अहं ब्राह्मणकुलम् । युवां ब्राह्मणकुले आवां ब्राह्मणकुले । यूयं ब्राह्मणकुलानि, वयं ब्राह्मणकुलानि । युष्मदस्मदोर्विभक्त्यादेशा भवन्ति विप्रतिषेधेन ।।
अथेदानीं युष्मदस्मदेर्विभक्त्यादेशेषु कृतेषु पुनः प्रसङ्गाच्छिशीलुङनुम्विधयः कस्मान्न भवन्ति ? ।। सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव ।। --ःथ्द्य;ति(1) ।।
-7-1-27- युष्मदस्मद्भ्यां ङसोऽश्
किमर्थः शकारः ? ।। सर्वादेशार्थः(2) । शित्सर्वस्येति सर्वादेशो यथा स्यात् ।। नैतदस्ति प्रयोजनम्--अक्रियमाणेऽपि शकारेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्याऽकारे कृते त्रयाणामकाराणामतो गुणे पररूपत्वे सिद्धं रूपं स्यात्---तव स्वम् मम स्वम् ।। यद्येतल्लभ्येत कृतं स्यात्तत्तु न लभ्यम् ।। किं कारणम् ? ।। अत्र हि तस्मादित्युत्तरस्यादेः परस्येत्यकारस्य प्रसज्येत ।।
अत उत्तरं पठति---।। ङस आदेशे शित्करणानर्थक्यमकारस्याकारवचनानर्थक्यात् ।। ङस आदेशे शित्करणमनर्थकम् ।। किं कारणम् ? ।। अकारस्याकारवचनानर्थक्यात् । अकारस्याऽकारवचने प्रयोजनं नास्तीति कृत्वाऽन्तरेणापि शकारं सर्वादेशो भविष्यति । ।।।।।. अर्थवत्त्वादेशे लोपार्थम् ।। अर्थवत्त्वकारस्याऽऽकारवचनम् ।। कोऽर्थः ? ।। आदेशे लोपार्थम् । यः स शेषे लोपः आदेशे स विज्ञायते
।। ननु चादेशो या विभक्तिरित्येवमेतद्विज्ञायते ।। आदेश एषा विभक्तिः ।। कथम् ? ।।
। सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः ।
एकदेशविकारे हि नित्यत्वं नोपद्यते ।। 1 ।। ।
।। तस्माच्छित्करणम् ।। तस्माच्छकारः कर्तव्यः ।। न कर्तव्यः ।। क्रियते न्यास एव ।। कथम् ? ।। प्रश्लिष्टनिर्देशोऽयम्---अ अ अ ःथ्द्य;ति । सोऽनेकाल्शित्सर्वस्येति सर्वस्य भविष्यति ।। ( युष्मदस्मद्भ्याम्) ।।
-7-1-28- ङे प्रथमयोरम्
प्रथमयोरित्युच्यते कयोरिदं प्रथमयोर्ग्रहणं, किं विभक्त्योराहो स्वित्प्रत्यययोः ? ।। विभक्त्योरित्याह ।। कथं ज्ञायते ? ।। अन्यत्रापि हि प्रथमयोर्ग्रहणे विभक्त्योर्ग्रहणं विज्ञायते न प्रत्ययोः ।। क्वान्यत्र ? ।। प्रथमयोः पूर्वसवर्ण ःथ्द्य;ति ।। अस्ति कारणं येन तत्र विभक्तियोर्ग्रहणं विज्ञायते ।। किं कारणम् ? ।। अचीति तत्र वर्तते न चाजादी प्रथमौ प्रत्ययौ स्तः । ननु चैवं विज्ञायते--अजादी यौ प्रथमावजादीनां वा यौ प्रथमाविति ।। यत्तर्हि तस्माच्छसो नः पुंसीत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयत्याचार्यो---विभक्त्योर्ग्रहणमिति ।। ःथ्द्य;हाप्याचार्यप्रवृत्तिर्ज्ञापयति --विभक्त्योर्ग्रहणमिति यदयं शसो नेति प्रतिषेधं शास्ति ।। नैष प्रतिषेधो. नत्वमेतद्विधीयते ।। सिद्धमत्र नत्वं तस्माच्छसो नः पुंसीति ।। यत्र तेन न सिध्यति तदर्थम् ।। क्व च तेन न सिध्यति(1) ? ।। स्त्रियां नपुंसके च । युष्मान्ब्राह्मणकुलानि पश्य अस्मान् ब्राह्मणकुलानि पश्येति ।। यत्तर्हि युष्मदस्मदोरनादेशे द्वितीयायां चेत्याह तज्ज्ञापयत्याचार्यो--विभक्त्योर्ग्रहणमिति ।। ( ङे प्रथमयोरम् ) ।।
-7-1-30- भ्यसोभ्यम्
किमयं भ्यम्शब्द आहो स्विदभ्यम्शब्दः ? ।। कुतः सन्देहः ? ।। ।।। ।। समानो(1) निर्देशः ।। 8 ।। किं चातः ।। यदि तावभ्द्यम्शब्दः शेषे लोपश्चान्त्यस्य,--एवं प्राप्नोति । अथाऽभ्यम्शब्दः शेषे लोपश्च टिलोपः, उदात्तनिवृत्तिस्वरः प्राप्नोति ।। यथेच्छसि तथास्तु ।। अस्तु तावभ्द्यम्शब्दः शेषे लोपश्चान्त्यस्य ।। ननु चोक्तमेत्वं प्राप्नोतीति ।। नैषः दोषः, अङ्गवृत्ते(1) पुनर्वृत्तावविधिर्निष्ठितस्येति न भविष्यति ।।
अथ वा पुनरस्त्वभ्यम्शब्दः शेषे लोपश्च टिलोपः ।। ननु चोक्तमुदात्तनिवृत्तिस्वरः प्राप्नोतीति ।। नैषः दोषः--उक्तमेतत्--आदौ(1) सिद्धमिति ।।
-7-1-33- साम आकम्
किमर्थं सामः(2) ससकारस्य ग्रहणं क्रियते न आम आकमित्येवोच्येत(2) ? ।। केनेदानीं ससकारस्य भविष्यति ? ।। आमोऽयं(4) सुड्भक्त आम्ग्रहणेन ग्राहिष्यते ।। अत उत्तरं पठति--।। साम्ग्रहणं यथागृहीतस्यादेशवचनात् ।। साम्ग्रहणं क्रियते ।। (किमर्थम् ? ।। यथागृहीतस्यादेशवचनात् । ) ठनिर्दिश्यमानस्यादेशा भवन्तीत्येवं ससकारस्य न प्राप्नोति, ःथ्द्य;ष्यते च स्यादिति तच्चान्तरेण यत्नं न सिध्यतीति--साम आकम्--, एवमर्थमिदमुच्यते ।। न वा द्विपर्यन्तानामकारवचनादामि सकाराऽभावः ।। न वैतत्प्रयोजनमस्ति ।। किं कारणम् ? ।। द्विपर्यन्तानामकारवचनात् । द्विपर्यन्तानां हि त्यदादीनामत्वमुच्यते । तेनामि सकारो न भविष्यति ।। सुट्प्रतिषेधस्त्वादेशे लोपविज्ञानात् ।। सुट्प्रतिषेधस्तु वक्तव्यः ।। किं कारणम् ? ।। आदेशे लोपविज्ञानात् । यः स शेषे लोप आदेशे स विज्ञायते ।। न वा टिलोपवचनादादेशे टाप्प्रतिषेधार्थम् ।। न वा सुट्प्रतिषेधो वक्तव्यः ।। किं कारणम् ? ।। टिलोपवचनात् । आदेशे यः स शेषे लोपष्टिलोपः(1) स वक्तव्यः ।। किं प्रयोजनम् ? ।। टाप्प्रतिषेधार्थम् । टाप्मा भूदिति ।। स तर्हि टिलोपो वक्तव्यः(2) ? ।। (न वक्तव्यः(3)) ।। न वा लिङ्गाभावाटि्टलोपवचनानर्थक्यम् ।। 8 ।। न वा वक्तव्यम् ।। किं कारणम् ? ।। लिङ्गाऽभावात् । अलिङ्गे युष्मदस्मदी ।। किं वक्तव्यमेतत् ? ।। न हि ।। कथमनुच्यमानं गंस्यते ।। न ह्यस्तिविशेषो युष्मदस्मदोः स्त्रियां पुंसि नपुंसके वा ।। अस्ति कारणं येनैतदेवं भवति ।। किं कारणम् ? ।। योऽसौ विशेषवाची शब्द(स्त्रीप्रत्ययष्टाप्शब्द(3))स्तदसांनिध्यात् । अङ्ग ! हि भवांस्तमुच्चारयतु(4) गस्यंते स विशेषः ।।
ननु च नैतेनैवं भवितव्यम्, न हि शब्दनिमित्तकेन नामाऽर्थेन भवितव्यम् ।। किं तर्हि ? ।। अर्थनिमित्तकेन नाम शब्देन भवितव्यम् ।। तदेतदेवं(5) दृश्यताम्--अर्थरूपमेवैतदेवंजातीयकं, येनात्र विशेषो न गम्यत ःथ्द्य;ति ।। अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते--, योऽसौ विशेषवाची शब्दः (स्त्रीप्रत्ययष्टाप्शब्द)स्तदसांनिध्यादत्र विशेषो न गम्यत ःथ्द्य;ति--, ःथ्द्य;हापि तस्य विशेषो न गम्येत-दृषत्
समित् ःथ्द्य;ति ।। तस्मात्सुट्प्रतिषेधः ।। तस्मात्सुट्प्रतिषेधो वक्तव्यः ।। ससकारग्रहणं वा कर्तव्यम् ।।
अथ क्रियमाणेऽपि ससकारग्रहणे कस्मादेवान्न सुण्न भवति ? ।। ससकारग्रहणसार्मथ्याद्भाविनः सुट आदेशो विज्ञायते ।। ( साम आकम् ) ।
-7-1-34- आत औ णलः
ःथ्द्य;ह पपौ तस्थाविति त्रीणि कार्याणि युगपत्प्राप्नुवन्ति--द्विर्वचनमेकादेश औत्वमिति। तद्यदि सर्वत औत्वं लभ्येत कृतं स्यात्। अथापि द्विर्वचनं लभ्येत एवमपि कृतं स्यात् । तत्तु न लभ्यम्।। किं कारणम्?।। अत्र हि परत्वादेकादेशो द्विर्वचनं बाधते।। परत्वादौत्वम्।। नित्य एकादेश औत्वं बाधेत।। कं पुनर्भवानौत्वस्यावकाशं मत्वाह--नित्य एकादेश ःथ्द्य;ति,--अनवकाशमौत्वमेकादेशं बाधिष्यते। औत्वे कृते द्विर्वचनमेकादेश ःथ्द्य;ति; यद्यपि परत्वादेकादेशः स्थानिवद्भावाद्विर्वचनं भविष्यति।। (आत औ)।।
-7-1-36- विदेः शतुर्वसुः
।। विदेर्वसोः कित्त्वम् ( -वसुग्रहणे लिडादेशग्रहणार्थम् ) ।। विदेर्वसोः कित्त्वं वक्तव्यम् ।। किं प्रयोजनम्(1) ? ।। (ठवसुग्रहणेषु(2) लिडादेशग्रहणार्थम्) । वसुग्रहणेषु लिडादेशस्यापि ग्रहणं यथा स्यात् ।। किं च कारणं न स्यात् ? ।। अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणं नेत्येवं लिडादेशस्य न प्राप्नोति, सानुबन्धको हि स क्रियते ।। किं पुनः कारणं स(1) सानुबन्धकः क्रियते ? ।। अयमॄकारान्तानां लिटि गुणः प्रतिषेधविषय आरभ्यते स पुनः कित्करणाद्बाध्यते । आतीस्तीर्वान्(1) निपुपूर्वानिति ।। स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्यः ? ।। न कर्तव्यः । क्रियते न्यास एव--द्विसकारको निर्देशः । विदेः शतुर्वसुस्समासेऽनञ्ञ्पूर्वे त्त्क्वो ल्यप् ।। ( विदेः शतुर्वसुः ) ।।
-7-1-37- समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप
।। ल्यबादेश उपदेशिवद्वचनम् ( -अनादिष्टार्थम् ) ।। ल्यबादेशे उपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायां ल्यब्भवतीति वक्तव्यम् ।। किं प्रयोजनम् ।। अनादिष्टार्थम् । अकृतेष्वादेशेषु ल्यब्यथा स्यात् ।।
के पुनरादेशा उपदेशिवद्वचनं प्रयोजयन्ति ? ।। हित्वदत्त्वात्त्वेत्वेत्त्वदीर्घत्वशूडिटः । हित्वं--हित्वा । प्रधाय । हित्वम् ।। दत्त्वं--दत्वा । प्रदाय । दत्त्वम् ।। आत्त्वं--खात्वा । प्रखन्य । आत्त्वम् ।। ःथ्द्य;त्वं--स्थित्वा । प्रस्थाय । ःथ्द्य;त्वम् ।। ःथ्द्य;र्त्त्वम्--पीत्वा । प्रपाय । ःथ्द्य;र्त्त्वम् ।। दीर्घत्वं--शान्त्वा । प्रशम्य । दीर्घत्वम् ।। श्(1)--पृष्ट्वा । आपृच्छ्य । श्(1) ।। ःढ़द्य;ठ्--द्यूत्वा । प्रदीव्य । ःढ़द्य;ठ् ।। ःथ्द्य;ट्--देवित्वा । प्रदीव्य ( ःथ्द्य;ट्(2) ) ।।
किं पुनः कारणमादेशास्तावद्भवन्ति न पुर्नल्यप्, ननु(3) परत्वाल्ल्यपा भवितव्यम् ।। सन्ति चैवाऽत्र केचित्परे आदेशाः । अपि च-- ।। बहिरङ्गलक्षणत्वात् ।। बहिरङ्गो ल्यप्, अन्तरङ्गा आदेशाः । असिद्धं बहिरङ्गमन्तरङ्गे ।। स तर्ह्युपदेशिवद्भावो वक्तव्यः ? ।। न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति --अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते ःथ्द्य;ति, यदयमदो जग्धिर्ल्यप्ति कितीतिति कितीत्येव सिद्धे ल्यब्ग्रहणं करोति ।। ।। स्नात्वाकालकादिषु च(1) प्रतिषेधः ।। स्नात्वाकालकादिषु च प्रतिषेधो वक्तव्यः ।स्नात्वाकालकः । पीत्वास्थिरकः । भुक्त्वासुहितक ःथ्द्य;ति ।। ।। तदन्तनिर्देशात्सिद्धम् ।। तदन्तनिर्देशात्सिद्धमेतत् ।। कथम्(2) ।। क्तान्तस्य ल्यपा भवितव्यं न चैतत्क्तान्तम् ।। समासनिपातनाद्वा ।। अथ वाऽश्यमत्र समासार्थं निपातनं कर्तव्यन्तेनैव यत्नेन ल्यबपि न भविष्यति । ।। अनञ्ञो वा परस्य ।। अथ वाऽनञ्ञः परस्य ल्यपा भवितव्यं, न चात्राऽनञ्ञं पश्यामः ।। ननु च धातुरेवाऽनञ्ञ ।। न धातोः परस्य भवितव्यम् ।। किं कारणम् ? ।। नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः ।।
नञ्ञ्युक्तमिवयुक्तं चान्यस्मिंस्तत्सदृशे(1) कार्यं विज्ञायते(2) ।। कुत एतत् ? ।। ( ठतथा ह्यर्थगतिः(2) ) । तथा ह्यर्थो गम्यते । तद्यथा--अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं पुरुषमानयति, नाऽसौ लोष्टमानीय कृती भवति । एवमिहाप्यनञ्ञिति नञ्ञ्प्रतिषेधादन्यस्मादनञ्ञो(4) नञ्ञ्सदृशात्कार्यं विज्ञास्यते ।। किं चान्यदनञ्ञ्नञ्ञ्सदृशम् ? ।। पद मित्याह । अथ वा प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीत्येवं धातुरपि क्त्वाग्रहणेन ग्राहिष्यते ।। ननु चेयमपि परिभाषास्ति-- कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति साऽपीहोपतिष्ठते ।। तत्र को दोषः ?
।। ःथ्द्य;ह न स्यात् -- प्रकृत्य । प्रहृत्य(1) । ःथ्द्य;ह(2) तर्हि स्यात्---परममकृत्वा । उत्तमकृत्वा(3) । न वा अत्रेष्यते ।। अनिष्टं च प्राप्नोति, ःथ्द्य;ष्टं च न सिध्यति ।। गतिकारकपूर्वस्यैवेष्यते ।। कुतो नु खल्वेतद्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः प्रत्ययग्रहणे यस्मात्स (विहित)स्तदादेर्ग्रहणं भवति कृद्ग्रहणे गतिकारकपूर्वस्येति च; ःथ्द्य;यमिह परिभाषा भवति--प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति, ःथ्द्य;यं न भवति -- कृद्ग्रहणे गतिकारकपूर्वस्यापीति ? ।। आचार्यप्रवृतिर्ज्ञापयति---ःथ्द्य;यमिह परिभाषा भवति प्रत्ययग्रहणम्ःथ्द्य;ति, ःथ्द्य;यं न भवति---कृद्ग्रहणःथ्द्य;ति, यदयमनञ्ञिति प्रतिषेधं शास्ति ।। कथं कृत्वा ज्ञापकम् ? ।। अयं हि नञ्ञ्न गतिर्न च कारकम्, तत्र कः प्रसङ्गो यन्नञ्ञ्पूर्वस्य स्यात् ? । पश्यति त्वाचार्य ःथ्द्य;यमिह परिभाषा भवति---प्रत्ययग्रहण ःथ्द्य;ति,ःथ्द्य;यं न भवति कृद्ग्रहणःथ्द्य;ति---ततोऽनञ्ञिति प्रतिषेधं शास्ति ।।
।। किं नञ्ञः प्रतिषेधेन न गतिर्न च कारकम् ।
यावता नञ्ञि पूर्वे तु ल्यब्भावो न भविष्यति ।। 1 ।।
प्रतिषेधात्तु जानीमस्तत्पूर्वं नेह गृह्यते ।
प्रत्ययग्रहणे यावत्तावद्भवितुमर्हति ।। 2 ।। ।।
-7-1-40- अमो मश्
किमर्थः शकारः ? ।। ( ।। शकारः(2) सर्वादेशार्थः ।। ) ठशित्सर्वस्येति सर्वादेशो यथा स्यात् । अक्रियमाणे हि शकारेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ।। अत उत्तरं पठति-- ।। अमो(3) मश् न मकारस्य ।। 8 ।। मकारस्य मकारवचने(4) प्रयोजनं नास्तीति कृत्वा तत्राऽन्तरेण शकारं सर्वादेशो भविष्यति ।। वचनादन्यबाधनम् ।। 8 ।। अस्त्यन्यन्मकारस्य मकारवचने प्रयोजनम् ।। ( किम्(2) ? ।। अन्यबाधनम् ।) येऽन्ये मकारादेशाः प्राप्नुवन्ति तद्वाधनार्थम् । तद्यथा--मो राजि समः क्वाविति मकारस्य मकारवचनसार्मथ्यादनुस्वारादयो बाध्यन्ते ।। एवं तर्हि (।। द्विमकारको(2) निर्देशः ।। ) द्विमकारको निर्देशः करिष्यते ।। द्विमकार ःथ्द्य;र्डपृक्ते ।। यदि द्विमकारकः---अपृक्ताश्रय ःथ्द्य;र्ण्न प्राप्नोति, -- वधीं वृत्रं मरुत ःथ्द्य;न्द्रियेण । ।। यकारादौ(1) न दुष्यति ।। किं यकारो न श्रूयते ? ।। लुप्तनिर्दिष्टो यकारः ।।
।। अमो मश्न मकारस्य वचनादन्यबाधनम् ।
द्विमकार ःथ्द्य;र्डपृक्ते यकारादौ न दुष्यति ।। 1 ।। ।।
-7-1-50- आज्जसेरसुक्
ःथ्द्य;ह---ये पूर्वासो य उ परासः । आज्जसेरसुगित्यसुकि कृते जसिग्रहणेन(2) ग्रहणाच्छीभावः प्राप्नोति ।। एवं तर्हि जसि पूर्वान्तः करिष्यते ।। यदि पूर्वान्तः क्रियते का रूपसिद्धिः-ब्राह्मणा सः पितरः सोम्यासः ? ।। सवर्णदीर्घत्वेन सिद्धम् ।। न सिद्ध्यति---अतो गुण ःथ्द्य;ति पररूपत्वं प्राप्नोति ।। अकारोच्चारणसार्मथ्यान्न भविष्यति ।। यदि तर्हि प्राप्नुवन्विधिरुच्चारणसार्मथ्याद्बाध्यते सवर्णदीर्घत्वमपि न प्राप्नोति ।। नैषः(3) दोषः--यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते---यस्य तु विधोर्विमित्तमेव नासौ बाध्यते ।। पररूपं च प्रत्यकारोच्चारणमनर्थकं, सवर्णदीर्घत्वस्य पुनर्निमित्तमेव ।
अथ वाऽसुट्करिष्यते । एवमपि-ये पूर्वासो य उ परास ःथ्द्य;त्यसुटि कृते जयो ग्रहणोन ग्रहणाच्छीभावः । प्राप्नोति ।। नैषः(3) दोषः ---निर्दिश्यमानस्यादेशा भवन्तीत्येवमस्य न भविष्यति ।। यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ? ।। असुटा व्यवहितत्वात् ।। सिध्द्यति सूत्रं तर्हि भिद्यते ।। यथान्यासमेवाऽस्तु । ननु चोक्तं ये पूर्वासो य उ परासः. असुकि कृते जसिग्रहणेन ग्रहणाच्छीभावः प्राप्नोती(1)ति ।। नैषः दोषः, --- ःथ्द्य;दमिह
संप्रधार्यं---शीभावः क्रियतामसुगिति; किमत्र कर्तव्यम् ।। परत्वादसुक् ।। अथेदानीमसुकि कृते पुनः प्रसङ्गविज्ञानाच्छीभावः कस्मान्न भवति ? ।। सकृद्गतौ विप्रविषेधे यद्बाधितं तद्बाधितमेवेति ।। ( आज्जसेरसुक् ) ।।
-7-1-51- अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि
।। अश्ववृषयोर्मैथुनेच्छायाम् ।। अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् । अश्वस्यति वडवा । वृषस्यति(2)
गौः ।। मैथुनेच्छायामिति किमर्थम् ? ।। अश्वीयति वृषीयति ।। 8 ।। क्षीरलवणयोर्लालसायाम् ।। क्षीरलवणयोर्लालसायामिति वक्तव्यम् । क्षीरस्यति माणवकः । लवणस्यति उष्ट्र इति ।। अपर आह--- ।। (सर्वप्रातिपदिकेभ्यो(3) लालसायाम् ।।) सर्वप्रातिपदिकेभ्यो लालसायामिति वक्तव्यम् । दध्यस्यति मध्वस्यतीत्येवमर्थम् ।। अपर आह (।। सर्वप्रातिपदिकेभ्यो(2) लालसायां सुक् ।। सर्वप्रातिपदिकेभ्यो लालसायां ) सुग्वक्तव्यो दधिस्यति मधुस्यतीत्येवमर्थम् । ( अश्वक्षीरवृष ) ।।
-7-1-52- आमि सर्वनाम्नः सुट्
त्रेस्त्रयः ।। ह्रस्वनद्यापो नुट् ।।
ःथ्द्य;मे बहव आम्शब्दाः(4)---कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ङेराम्नद्याम्नीभ्य ःथ्द्य;ति, कस्येदं ग्रहणम् ? ।। षष्ठीबहुवचनस्य ग्रहणम्(1) ।।
अथास्य कस्मान्न भवति --- कास्प्रत्ययादाममन्त्रे लिटीति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य ःथ्द्य;हास्य ग्रहणं मा भूदिति ? ।। ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। नार्थ ःथ्द्य;त्संज्ञापरित्राणार्थेन, ःथ्द्य;त्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। ःथ्द्य;दमस्तीत्कार्यं-- मिदचोऽन्त्यात्पर ःथ्द्य;त्यचामन्त्यात्परो यथा स्यात् ।। प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परःथ्द्य;ति वा परत्वे, प्रत्ययः पर ःथ्द्य;ति वा (परत्वे(2)) ।। यस्तर्हि न प्रत्ययान्तात्--ःथ्द्य;जादेश्च गुरुमतोऽनृच्छ ःथ्द्य;ति ? ।। अत्रापि आस्कारसोराम्वचनं ज्ञापकं---नायमचामन्त्यात्परो भवतीति ।। कथं कृत्वा ज्ञापकम् ? ।। ह्यस्ति विशेषः ---आम्यचामन्त्यात्परे सत्यसति वा ।। अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ।। सत्यपि भवितव्यम् ।। कथम् ? ।। आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव--- नायमचामन्त्यात्परो(1) भवतीति ।।
अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः,--क्रियते न्यास एव--आमअमन्त्रे(2) ःथ्द्य;ति । यद्येवमामाऽमन्त्र ःथ्द्य;ति प्राप्नोति ।। शकन्धुन्यायेन निर्देशः ।।
अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। ःथ्द्य;ह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ।।
लोपाऽयादेशयोः कृतयोर्न भविष्यति ।। ःथ्द्य;दमिह संप्रधार्यं--लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ।।
अथास्य कस्मान्न भवति---किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षःथ्द्य;ति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ।। ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ।। नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ।। मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। ःथ्द्य;त्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। ःथ्द्य;दमस्तीत्कार्यं---मिदचोन्त्यात्पर ःथ्द्य;त्यचामन्त्यात्परो यथा स्यात् ।। नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः---मिदचोन्त्यात्पर ःथ्द्य;ति वा(1) परत्वे प्रत्ययः पर ःथ्द्य;ति वा परत्वे ।।
अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः---क्रियते न्यास एव ।। अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। ःथ्द्य;ह-पचतितरां जल्पतितरां,--ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ।। लोपे कृते न भविष्यति ।। ःथ्द्य;दमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ।।
अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यःथ्द्य;ति ? ।। किं च स्यात् ? ।। कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति,---ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ।। आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ।। ःथ्द्य;दमिह संप्रधार्यम्--आड्याट्स्याटः क्रियन्तां, नुडिचि,--किमत्र कर्तव्यम् ? ।। परत्वादाड्याट्स्याटः ।। अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ।। सकृद्गतौ विप्रतिषेधे यद्बाधितं
तद्बाधितमेवेति ।। (ह्रस्वनद्यापो) ।।
-7-1-53- त्रेस्त्रयः
आमि सर्वनाम्नः सुट् ।। ह्रस्वनद्यापो नुट् ।।
ःथ्द्य;मे बहव आम्शब्दाः(4)---कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ङेराम्नद्याम्नीभ्य ःथ्द्य;ति, कस्येदं ग्रहणम् ? ।। षष्ठीबहुवचनस्य ग्रहणम्(1) ।।
अथास्य कस्मान्न भवति --- कास्प्रत्ययादाममन्त्रे लिटीति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य ःथ्द्य;हास्य ग्रहणं मा भूदिति ? ।। ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। नार्थ ःथ्द्य;त्संज्ञापरित्राणार्थेन, ःथ्द्य;त्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। ःथ्द्य;दमस्तीत्कार्यं-- मिदचोऽन्त्यात्पर ःथ्द्य;त्यचामन्त्यात्परो यथा स्यात् ।। प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परःथ्द्य;ति वा परत्वे, प्रत्ययः पर ःथ्द्य;ति वा (परत्वे(2)) ।। यस्तर्हि न प्रत्ययान्तात्--ःथ्द्य;जादेश्च गुरुमतोऽनृच्छ ःथ्द्य;ति ? ।। अत्रापि आस्कारसोराम्वचनं ज्ञापकं---नायमचामन्त्यात्परो भवतीति ।। कथं कृत्वा ज्ञापकम् ? ।। ह्यस्ति विशेषः ---आम्यचामन्त्यात्परे सत्यसति वा ।। अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ।। सत्यपि भवितव्यम् ।। कथम् ? ।। आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव--- नायमचामन्त्यात्परो(1) भवतीति ।।
अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः,--क्रियते न्यास एव--आमअमन्त्रे(2) ःथ्द्य;ति । यद्येवमामाऽमन्त्र ःथ्द्य;ति प्राप्नोति ।। शकन्धुन्यायेन निर्देशः ।।
अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। ःथ्द्य;ह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ।।
लोपाऽयादेशयोः कृतयोर्न भविष्यति ।। ःथ्द्य;दमिह संप्रधार्यं--लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ।।
अथास्य कस्मान्न भवति---किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षःथ्द्य;ति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ।। ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ।। नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ।। मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। ःथ्द्य;त्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। ःथ्द्य;दमस्तीत्कार्यं---मिदचोन्त्यात्पर ःथ्द्य;त्यचामन्त्यात्परो यथा स्यात् ।। नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः---मिदचोन्त्यात्पर ःथ्द्य;ति वा(1) परत्वे प्रत्ययः पर ःथ्द्य;ति वा परत्वे ।।
अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः---क्रियते न्यास एव ।। अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। ःथ्द्य;ह-पचतितरां जल्पतितरां,--ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ।। लोपे कृते न भविष्यति ।। ःथ्द्य;दमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ।।
अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यःथ्द्य;ति ? ।। किं च स्यात् ? ।। कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति,---ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ।। आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ।। ःथ्द्य;दमिह संप्रधार्यम्--आड्याट्स्याटः क्रियन्तां, नुडिचि,--किमत्र कर्तव्यम् ? ।। परत्वादाड्याट्स्याटः ।। अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ।। सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ।। (ह्रस्वनद्यापो) ।।
-7-1-54- ह्रस्वनद्यापो नुट्
आमि सर्वनाम्नः सुट् ।। त्रेस्त्रयः ।।
ःथ्द्य;मे बहव आम्शब्दाः(4)---कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।
ङेराम्नद्याम्नीभ्य ःथ्द्य;ति, कस्येदं ग्रहणम् ? ।। षष्ठीबहुवचनस्य ग्रहणम्(1) ।।
अथास्य कस्मान्न भवति --- कास्प्रत्ययादाममन्त्रे लिटीति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य ःथ्द्य;हास्य ग्रहणं मा भूदिति ? ।। ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। नार्थ ःथ्द्य;त्संज्ञापरित्राणार्थेन, ःथ्द्य;त्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। ःथ्द्य;दमस्तीत्कार्यं-- मिदचोऽन्त्यात्पर ःथ्द्य;त्यचामन्त्यात्परो यथा स्यात् ।। प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परःथ्द्य;ति वा परत्वे, प्रत्ययः पर ःथ्द्य;ति वा (परत्वे(2)) ।। यस्तर्हि न प्रत्ययान्तात्--ःथ्द्य;जादेश्च गुरुमतोऽनृच्छ ःथ्द्य;ति ? ।। अत्रापि आस्कारसोराम्वचनं ज्ञापकं---नायमचामन्त्यात्परो भवतीति ।। कथं कृत्वा ज्ञापकम् ? ।। ह्यस्ति विशेषः ---आम्यचामन्त्यात्परे सत्यसति वा ।। अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ।। सत्यपि भवितव्यम् ।। कथम् ? ।। आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव--- नायमचामन्त्यात्परो(1) भवतीति ।।
अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः,--क्रियते न्यास एव--आमअमन्त्रे(2) ःथ्द्य;ति । यद्येवमामाऽमन्त्र ःथ्द्य;ति प्राप्नोति ।। शकन्धुन्यायेन निर्देशः ।।
अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। ःथ्द्य;ह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ।।
लोपाऽयादेशयोः कृतयोर्न भविष्यति ।। ःथ्द्य;दमिह संप्रधार्यं--लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ।।
अथास्य कस्मान्न भवति---किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षःथ्द्य;ति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ।। ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ।। नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ।। मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। ःथ्द्य;त्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। ःथ्द्य;दमस्तीत्कार्यं---मिदचोन्त्यात्पर ःथ्द्य;त्यचामन्त्यात्परो यथा स्यात् ।। नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः---मिदचोन्त्यात्पर ःथ्द्य;ति वा(1) परत्वे प्रत्ययः पर ःथ्द्य;ति वा परत्वे ।।
अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः---क्रियते न्यास एव ।। अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। ःथ्द्य;ह-पचतितरां जल्पतितरां,--ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ।। लोपे कृते न भविष्यति ।। ःथ्द्य;दमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ।।
अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यःथ्द्य;ति ? ।। किं च स्यात् ? ।। कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति,---ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ।। आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ।। ःथ्द्य;दमिह संप्रधार्यम्--आड्याट्स्याटः क्रियन्तां, नुडिचि,--किमत्र कर्तव्यम् ? ।। परत्वादाड्याट्स्याटः ।। अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ।। सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ।। (ह्रस्वनद्यापो) ।।
-7-1-56- श्रीग्रामण्योश्छन्दसि
अयं योगः(1) शक्योऽवक्तुम् ।। कथं श्रीणामुदारहो धरूणो रयीणाम् । अपि तत्र सूतग्रामणीनाम् ? ।। ःथ्द्य;ह तावच्छ्रीणामुदारो धरुणो रयीणां, विभाषाऽऽमि नदीसंज्ञा, सा छन्दसि व्यवस्थितविभाषा भविष्यति । अपि तत्र सूतग्रामणीनामिति, सूताश्च ग्रामण्यश्च सूतग्रामणि । तत्र ह्रस्वनद्यापो नुडित्येव सिद्धम् ।।
-7-1-58- ःथ्द्य;दितो नुम् धातोः
अथ धातोरिति किमर्थम् ? ।। अभैत्सीत् । अच्छैत्सीत्(2) ।। नुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थम् ।। नुम्विधावुपदेशिवद्भावो वक्तव्यः । उपदेशात्वस्थायां नुम्भवतीति वक्तव्यम् ।। किं प्रयोजनम् ? ।। प्रत्ययविध्यर्थम्
। उपदेशावस्थायां नुमि कृते ःथ्द्य;ष्टः प्रत्ययविधिर्यथा स्यात्---कुण्डा हुण्डा ःथ्द्य;ति ।। ःथ्द्य;तरथा ह्यनकारे प्रत्ययः ।। अक्रियमाणे हि उपदेशिवद्भावेऽनकारे यः(1) प्रत्ययः प्राप्नोति स तावत्स्यात्तस्मिन्नवस्थिते नुम् ।। तत्र को दोषः ? ।। तत्राऽयथेष्टप्रसङ्गः ।। तत्राऽयथेष्टं प्रसज्येत । अनिष्टे प्रत्ययेऽवस्थिते नुम् । अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्यते ।। धातुग्रहणसार्मथ्याद्वा तदुपदेशे नुम्विधानम् ।। 8 ।। धातुग्रहणसार्मथ्याद्वा तदुपदेशे--धातूपदेशे--नुम् भविष्यति ।। ननु च अन्यद्धातुग्रहणस्य प्रयोजनमुक्तम् ? ।। किं (तत्) ? ।। अभैत्सीत् । अच्छैत्सीदिति(2) ।। नैतदस्ति प्रयोजनम् । प्रयोजनं नाम तद्वक्तव्यं यन्नियोगतः स्यात् । यच्चाऽत्रेकारेण क्रियतेऽकारेणापि तच्छक्यं कर्तुम् ।। ( ःथ्द्य;दितो ) ।।
-7-1-59- शे मुचादीनाम्
।। शे तृम्पादीनाम्(1) ।। शे तृम्पादीनामुपसङ्ख्यानं कर्तव्यम् । तृम्पति(2) । तृम्फति ।। किमर्थमिदं, न नुमनुषक्ता एवैते पठ्यन्ते ? ।। ।। लुप्तनकारत्वात् ।। लुप्यतेऽत्र नकारः---अनिदितां हल उपधायाः क्ङितीति ।। यदि पुनरिमे ःथ्द्य;दितः पठ्येरन् ? ।। नैवं शक्यम्, ःथ्द्य;ह हि लोपो न स्यात्--तृपितो(1) दृपित ःथ्द्य;ति ।। यदि पुनरिमे मुचादिष्वेव(2) पठ्येरन् ? ।। न दोषः स्यात् । अथवा नैवं विज्ञायते--ःथ्द्य;दितो नुम्धातोरिति।। कथं तर्हि ? ।। ःथ्द्य;दितो नुम् । ततो धातोरिति ।। ( शे मुचादीनाम् ) ।।
-7-1-62- नेट्यलिटि रधेः
ःथ्द्य;मौ द्वौ प्रतिषेधावुच्येते--उभौ शक्याववक्तम्(3) ।। कथम् ? ।। एवं वक्ष्यामि ःथ्द्य;टि लिटि रधेर्नुम् । (ःथ्द्य;टि लिटि रधेर्नुम्---) भवतीति । तन्नियमार्थं भविष्यति---लिट्येवेडादौ नान्यस्मिन्निडादाविति ।। ( नेट्यलिटि )
-7-1-65- आङो यि
ःथ्द्य;ह कस्मान्न भवति--आलभ्यते ।। अस्तु, अनिदितां हल उपधायाः क्ङितीति लोपो भविष्यति ।। ःथ्द्य;ह तर्हि--आलम्भ्या(1) गौः । पोरदुपधादिति यत्यवस्थिते नुम् ।। तत्र को दोषः ? ।। आलम्भ्येत्येष(2) स्वरः प्रसज्येत । आलम्भ्येति चेष्यते ।। नैषः दोषः । उक्तमेतत्(3) ।। धातुग्रहणसार्मथ्यादुपदेशे नुम्विधानम् ।। ःथ्द्य;ति ।। ( आङो यि )
-7-1-68- न सुदुर्भ्यां केवलाभ्याम्
अथ केवलग्रहणं किमर्थम् न सुदुर्भ्या मित्येवोच्येत ?।। सुदुरोः केवलग्रहणमन्योपसर्गप्रतिषेधार्थम् ।। सुदुरोः केवलग्रहणं क्रियते ।। (किमर्थम् ? ।। अन्योपसर्गप्रतिषेधार्थम्(1)) । अन्योपसृष्टान्मा भूदिति,--प्रसुलम्भम् ।। नैषोऽस्ति प्रयोगः ।। ःथ्द्य;दं तर्हि--सुप्रलम्भम् ।। प्रेण व्यवहितत्वान्न भविष्यति(2) ।। ःथ्द्य;दं तर्हि अतिसुलम्भम् ।। कर्मप्रवचनीयसंज्ञाऽत्र बाधिका भविष्यति---सुः पूजायामतिरतिक्रमणे चेति ।। यदा तर्हि नातिक्रमणं न पूजा ।
ःथ्द्य;दं चाप्युदाहरणं--सुप्रलम्भम् । ननु चोक्तं प्रेण व्यवहितत्वान्न भविष्यतीति ? ।। नैषः दोषः । सुदुर्भ्यामिति नैषा पञ्ञ्चमी ।। का तर्हि ? ।। तृतीया । सुदुर्भ्यामुपसृष्टस्येति । व्यवहितश्चाप्युपसृष्टो भवति ।। ( न सुदुर्भ्याम् ) ।।
-7-1-69- विभाषा चिण्णमुलोः
।। 8 ।। चिण्णमुलोरनुपसर्गस्य(1) ।। चिण्णमुलोरनुपसर्गस्येति वक्तव्यम् । इह मा भूत् - प्रालम्भि । प्रलम्भं-प्रलम्भम् ।। तत्तर्हि वक्तव्यम्? ।। न वक्तव्यम् । इहोपसर्गादित्यपि प्रकृतं, नेत्यपि । तत्राऽभिसंबन्धमात्रं कर्तव्यं विभाषा चिण्णमुलोः--उपसर्गान्नेति ।। ( विभाषा चिण्णमुलोः ) ।।
-7-1-70- उगिदचां सर्वनामस्थानेऽधातोः
अधातोरिति किमर्थम् ? ।। उखास्रत् पर्णध्वत् ।। ।। अधातोरिति शक्यमवक्तुम्(1) ।।
कस्मान्न भवति--उखास्रत् पर्णध्वदिति(2) ।। उगित्यञ्ञ्चतिग्रहणात्सिद्धमधातोः ।। उगित्यञ्ञ्चतिग्रहणादधातोः सिद्धम् । अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति--अञ्ञ्चतेरेवोगितो धातोर्नान्यस्योगितो(3) धातोरिति ।। ःथ्द्य;दं तर्हि प्रयोजनम्--अधातुभूतपूर्वस्यापि(4) यथा स्यात्--गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययः--गोमानिति ।। (
उगिदचाम् ) ।।
-7-1-72- नपुंसकस्य झलचः
।। झलचो नुम्विधावुगित्प्रतिषेधः ।। झलचो(5) नुम्विधावुगिल्लक्षणस्य प्रतिषेधो वक्तव्यः । गोमन्ति ब्राह्मणकुलानि, श्रेयांसि, भूयांसि । ननु च झल्लक्षण उगिल्लक्षणं बाधिष्यते ।। कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ? ।। असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यात् ।। किं च स्याद्यद्यत्रोगिल्लक्षणोऽपि स्यात् ? ।। द्वयोर्नकारयोः श्रवणं प्रसज्येत ।। न व्यञ्ञ्जनपरस्यैकस्य (1) वाऽनेकस्य वा श्रवणं प्रति विशेषोऽस्ति ।। ननु च प्रतिज्ञाभेदो भवति ।। श्रुतिभेदेऽसति किं प्रतिज्ञाभेदः करिष्यति(2)?।। ननु च श्रुतिकृतोऽपि भेदोऽस्ति। ःथ्द्य;ह तावत्--श्रेयांसि भूयांसीति(4) । परस्यानुस्वारे कृते पूर्वस्य श्रवणं प्राप्नोति । तथा कुर्वन्ति कृषन्तीति(5), परस्याऽनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वं प्राप्नोति ।। अथैकस्मिन्नपि नुमि णत्वं कस्मान्न भवति ? ।। अनुस्वारीभूतो णत्वमतिक्रामति।। कृते तर्हि परसवर्णे कस्मान्न भवति?।। असिद्धे च परसवर्णः(1) ।।
।। विप्रतिषेधात्सिद्धम् ।। विप्रतिषेधात्सिद्धमेतत् । झल्लक्षणः क्रियतामुगिल्लक्षण ःथ्द्य;ति झल्लक्षणो भविष्यति विप्रतिषेधेन । झल्लक्षणस्यावकाशः -- सर्पींषि धनूंषि । उगिल्लक्षणस्यावकाशः-- गोमान् यवमान् । ःथ्द्य;होभयं प्राप्नोति--गोमन्ति ब्राह्मणकुलानि, यवमन्ति ब्राह्मणकुलानि, श्रेयांसि भूयांसीति(2) ? ।। झल्लक्षणो भविष्यति विप्रतिषेधेन ।।
ननु च पुनः प्रसङ्गविज्ञानादुगिल्लक्षणः प्राप्नोति ।। पुनः प्रसङ्ग ःथ्द्य;ति चेदमादिभिस्तुल्यम् ।।।।। पुनः प्रसङ्ग ःथ्द्य;ति चेदमादिभिस्तुल्यमेतद्भवति। तद्यथा--युष्मदस्मदोरमादिषु कृतेषु पुनः प्रसङ्गच्छिशीलुङ्नुमो न भवन्ति । एवं झल्लक्षणे कृते पुनः प्रसङ्गादुगिल्लक्षणो न भविष्यति । यदप्युच्यते असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यादिति । सत्यपि संभवे बाधनं भवति। तद्यथा--दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति। एवमिहापि सत्यपि संभवे झल्लक्षण उगिल्लक्षणं बाधिष्यते । अथवाऽस्त्वत्र उगिल्लक्षणोपि ।। ननु चोक्तं द्वयोर्नकारयोःश्रवणं प्रसज्येतेति ।। परहृतमेतत् न व्यञ्ञ्जनपरस्यैकस्य वाऽनेकस्य वा श्रवणं प्रति विशेषोस्तीति(2) ? ।। ननु चोक्तं प्रतिज्ञाभेदो भवतीति ।। श्रुतिभेदेऽसति प्रतिज्ञाभेदः किं करिष्यति(1) ? ।। ननु च श्रुतिकृतोपि भेद उक्तः,--ःथ्द्य;ह तावच्छ्रेयांसि भूयांसीति, परस्यानुस्वारे कृते पूर्वस्य श्रवणं प्रसज्येत । कुर्वन्ति कृष(2)न्तीति--परस्यानुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वं प्राप्नोतीति ।। नैषः दोषः । अयोगवाहानामविशेषेणोपदेशश्चोदितः । तत्रेह तावत्--श्रेयांसि भूयांसीति । परस्यानुस्वारे कृते तस्य झल्ग्रहणेन(3) ग्रहणात्पूर्वस्यानुस्वारो भविष्यति । कुर्वन्ति कृष(2)न्तीति । परस्यानुस्वारपरसरर्णयोः(4) कृतयोस्तस्य झल्ग्रहणेन ग्रहणात्पूर्वस्यानुस्वारपरसवर्णौ भविष्यतः ।।
नैव वा पुनरत्रोगिल्लक्षणः प्राप्नोति ।। किं कारणम् ? ।। मिदचोन्त्यात्पर ःथ्द्य;त्युच्यते न च द्वयोर्मितोरचामन्त्यात्परत्वे संभवोऽस्ति ।। कथं तर्हीमौ द्वौ मितावचामन्त्यात्परौ स्तो--बह्वनङ्वांहि ब्राह्मणकुलानीति ? ।। विनिमित्तावेतौ ।। ।। तत्र बहूर्जि प्रतिषेधः ।। तत्र बहूर्जि प्रतिषेधो वक्तव्यः । बहूर्जि ब्राह्मणकुलानीति ।। अन्त्यात्पूर्वं नुममेके ।। अन्त्यात्पूर्वं नुममेके ःथ्द्य;च्छन्ति ।। किमविशेषेण आहो स्विद्बहूर्जावेव ? ।। किं चातः ? ।।
यद्यविशेषेण, काष्ठतकं्षीति भवितव्यम् । अथ बहूर्जावेव, काष्ठतड्क्षीति भवितव्यम् ।। एवं तर्हि बहूर्जावेव । बहूर्ञ्ञ्जि(1) ।।
स तर्हि प्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः । अच ःथ्द्य;त्येषा पञ्ञ्चमी । अच उत्तरो यो झल् तदन्तस्य नपुंसकस्य नुमा भवितव्यम् । यश्चाऽत्र अच उत्तरो नाऽसौ झल्, नाऽपि तदन्तं नपुंसकम् । यदन्तं च(2)
नपुंसकं नासावच उत्तरः ।। ःथ्द्य;हापि तर्हि न प्राप्नोति--काष्ठातड्क्षीति । अत्र योऽच उत्तरो झल् न(3) तदन्तं नपुंसकं, यदन्तं च नपुंसकं नासावच उत्तरः ।। नैतदस्ति, --झल्जातिः प्रतिनिर्दिश्यते, --अच उत्तरा या झल्जातिरिति ।। यदि पञ्ञ्चमी, कुण्डानि वनानी त्यत्र न प्राप्नोति ।। एवं तर्हि ःथ्द्य;कोऽचि
विभक्तावित्यत्राऽचः सर्वनामस्थानेःथ्द्य;त्येतदनुवर्तिष्यते । एवमपि षष्ठ्यभावान्न प्राप्नोति ।। सर्वनामस्थाने
ःथ्द्य;त्येषा सप्तमी अच ःथ्द्य;ति पञ्ञ्चम्याः षष्ठीं प्रकल्पयिष्यति--तस्मिन्निति निर्दिष्टे पूर्वस्येति ।। ( नपुंसकस्य झलचः ) ।।
-7-1-73- ःथ्द्य;कोऽचि विभक्तौ
अज्ग्रहणं किमर्थम् / ।। ःथ्द्य;कोचि व्यञ्ञ्जने(5) माभूत् ।। ःथ्द्य;कोऽचीत्युच्यते व्यञ्ञ्जनादौ मा भूत्--त्रपुभ्यां त्रपुभिः ।। अस्तु, लोपः ।। अस्त्वत्र नुम् न लोपः प्रातिपदिकान्तस्येति नलोपो भविष्यति ।। स्वरः कथम् ।। (कथं स्वरः ?) ।। पञ्ञ्चत्रपुभ्याम् पञ्ञ्चत्रपुभ्यः । ःथ्द्य;गन्ते द्विगावित्येष स्वरो न प्राप्नोति ।। स्वरो वै श्रूयमाणेऽपि(5) ।। श्रूयमाणेऽपि नुमि स्वरो भवति-पञ्ञ्चत्रपुणा पञ्ञ्चत्रपुणे ःथ्द्य;ति ।। लुप्ते किं न भविष्यति ।। लुप्ते ःथ्द्य;दानीं किं न भविष्यति ? ।। किं पुनः कारणं श्रूयमाणेऽपि नुमि स्वरो भवति ? ।। सङ्घातभक्तोऽसौ नोत्सहतेऽवयवस्येगन्ततां विहन्तुमिति कृत्वा ततः श्रूयमाणेऽपि नुमि स्वरो भवति ।।
ःथ्द्य;दं तर्हि(1)--अतिराभ्याम् अतिराभिः । नुमि कृते रायो हलीत्यात्वं न प्राप्नोति ।। ःथ्द्य;दमिह संप्रधार्यं--नुम् क्रियतामात्वमिति, किमत्र कर्तव्यम् ? ।। परत्वादात्वम् ।। ःथ्द्य;ह तर्हि प्रियतिसृभ्याम् प्रियतिसृभिः । नुमि कृते तिसृभावो न प्राप्नोति ।। ःथ्द्य;दमिह संप्रधार्यं--नुम्क्रियतां तिसृभाव ःथ्द्य;ति, किमत्र कर्तव्यम् ? ।। परत्वात्तिसृभावः ।।
अत अत्तरं पठति-- ।। ःथ्द्य;कोऽचिविभक्तावज्ग्रहणंनुम्नुटोर्विप्रतिषेधार्थम् ।। ःथ्द्य;कोऽचिविभक्तावज्ग्रहणं क्रियते ।। (किं प्रयोजनम्(2) ? ।। नुम्नुटोर्विप्रतिषेधार्थम् ।) नुमो नुडि्वप्रतिषेधेन यथा स्यात्--त्रपूणां जतूनाम् ।। ःथ्द्य;तरथा हि नुमो नित्यनिमित्तत्वान्नुडभावः ।। अक्रियमाणे ह्यज्ग्रहणे नित्यनिमित्तो नुम्, कृतेऽपि नुटि प्राप्नोत्यकृतेपि । नित्यनिमित्तत्वान्नुमि कृते नुटोऽभावः स्यात् ।।
एतदपि नास्ति प्रयोजनम् । क्रियमाणेऽपि वै अज्ग्रहणेऽवश्यमत्र नुडर्थो यत्नः कर्तव्यः । पूर्वविप्रतिषेधौ वक्तव्यः ।। ःथ्द्य;दं तर्हि प्रयोजनं--नुटि कृते नुम्मा भूदिति(1) ।। किं च स्यात् ? ।। त्रपूणां जतूनां,--नामीति दीर्घत्वं न स्यात् ।। मा भूदेवं नोपधाया ःथ्द्य;त्येवं भविष्यति ।। ःथ्द्य;ह तर्हि--शुचीनाम् ःथ्द्य;न्हन्पूषार्यम्णां शौ सौ चेत्यस्मान्नियमान्न प्राप्नोति दीर्घत्वम् । अर्थवद्ग्रहणे नानर्थकस्येत्येवं न भविष्यति ।। नैषा परिभाषेह शक्या विज्ञातुम्, ःथ्द्य;ह हि दोषः स्यात् --वाग्ग्मीति ।। एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवैति ।। ।। उत्तरार्थं च ।। उत्तरार्थं तर्ह्यज्ग्रहणं कर्तव्यम् अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः--अजादौ यथा स्यादिह मा भूत्--अस्थिभ्याम् अस्थिभिरिति ।। यद्युत्तरार्थं स्यात्तत्रैवायमज्ग्रहणं कुर्वीत, ःथ्द्य;ह हि क्रियमाणे यदि किं चित्प्रयोजनमस्ति तदुच्यताम् ? ।। ःथ्द्य;हापि क्रियमाणे प्रयोजनमस्ति ।। किम् ? ।। अजादौ यथा स्यादिह मा भूत्--त्रपु जतु ।। एतदपि नास्ति प्रयोजनं, विभक्तावित्युच्यते न चाऽत्र विभक्तिं पश्यामः ।। प्रत्ययलक्षणेन ।। न लुमताङ्गस्येति प्रत्याचार्योभवतीह कश्चिदन्योऽपि प्रकारः प्रत्ययलक्षणं नामेति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। हे त्रपु हे त्रपो । अत्र गुणः सिद्धौ भवति(1) ।।
।। ःथ्द्य;कोऽचि व्यञ्ञ्जने मा भूदस्तु लोपः स्वरः कथम् ? ।
स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति ? ।। 1 ।।
रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि ।
नुड्वाच्य उत्तरार्थं तु ःथ्द्य;ह किचित्र्रपो ःथ्द्य;ति ।। 2 ।।।। (ःथ्द्य;कोचिविभक्तौ)
-7-1-74- तृतीयादिषु भाषितपुंस्क पुंवद्गालवस्य
किमिह पुंवद्भावेनातिदिश्यते ? ।। नुम्प्रतिषेधः(2) ।। कथं पुनः पुंवदित्यनेन नुम्प्रतिषेधः शक्यो विज्ञातुम् ? ।। वतिनिर्देशोऽयं,कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा उशीनरवन्मद्रेषु
यवाः । सन्ति न सन्तीति । मातृवदस्याः कलाः । सन्ति न सन्तीति । एवमिहापि पुंवत्--भवति, पुंवत्न भवतीति वाक्यशेषं समर्थयिष्यामहे । यथा पुंसो न नुम्भवत्येवं तृतीयादिषु भाषितपुंस्कस्यापि न भवतीति ।।
किमुच्यते नुम्प्रतिषेधःथ्द्य;ति, न पुनरन्यदपि पुंसः(1) प्रतिपदं कार्यमुच्यते यत्तृतीयादिष्वजादिषु विभक्तिषु(2) भाषितपुंस्कस्यातिदिश्येत ? ।। ।। अनारम्भात्पुंसि(3) ।। न हि किं चित्पुंसि प्रतिपदं कार्यमुच्यते
यत्तृतीयादिष्वजादिषु विभक्तिषु(2) भाषितपुंस्कस्यातिदिश्येत । नुम्प्रकृतस्तत्र किमन्यच्छक्यं विज्ञातुमन्यदतो नुम्प्रतिषेधात् ? ।। पुंवदिति नुम्प्रतिषेधश्चेद्गुणनाभावनुडौत्त्वप्रतिषेधः ।। पुंवदिति नुम्प्रतिषेधश्चेद्गुणनाभावनुडौत्त्वानां प्रतिषेधो वक्तव्यः । गुणः(5)--ग्रामण्ये ब्राह्मणकुलाय । गुणः(5) ।। नाभावः --ग्रामण्या ब्राह्मणकुलेन । नाभावः ।। नुट् -- ग्रामण्यां ब्राह्मणकुलानाम् । नुट् ।। औत्वं--ग्रामण्यां ब्राह्णकुले । ह्रस्वत्वमप्रतिषिद्धं ह्रस्वाश्रयाश्चैते विधयः प्राप्नुन्ति ।। ह्रस्वाऽभावार्थञ्ञ्च ।। (ह्रस्वाभावार्थञ्ञ्च) (1)।। किं च ? ।। नुम्प्रतिषेधार्थं (च) । कथं पुनरत्राऽप्रकृतस्याऽसंशब्दितस्य(2) ह्रस्वत्वस्य प्रतिषेधः शक्यो विज्ञातुम् ? ।। अर्थातिदेशात्सिद्धम् ।। ( अर्थातिदेशात्सिद्धमेतत्(3) ) ।। नैवं विज्ञायते--भाष्यते पुमाननेन शब्देन सोऽयं भाषितपुंस्कः, भाषितपुंस्कस्य शब्दस्य पुंशब्दो भवतीति ।। कथं तर्हि ? ।। भाष्यते पुमानस्मिन्नर्थे सोऽयं भाषितपुंस्कः, भाषितपुंस्कस्याऽर्थस्य पुंवदर्थो भवतीति ।। तद्वितलुक्प्रतिषेधश्च ।। तद्धितलुकश्च प्रतिषेधो वक्तव्यः । पीलुर्वृक्षः । पीलु फलम् । पीलुना पीलुने ःथ्द्य;ति ।। न वा समानायामाकृतौ भाषितपुंस्कविज्ञानात् ।। न(1) वा वक्तव्यम् ।। किं कारणम् ।। ? सामानायामाकृतौ भाषितपुंस्कविज्ञानात् । समानायामाकृतौ यद्भाषितपुंस्कम् (ःथ्द्य;ति विज्ञायते ) । आकृत्यन्तरे चैतद्भाषितपुंस्कम् ।। किं वक्तव्यमेतत् ? ।। नहि ।। कथमनुच्यमानं गंस्यते ? ।। एतदपि अर्थनिर्देशात्सिद्धम्(2) ।। (तृतीयादिषु)
-7-1-77- ःथ्द्य;र् च द्विवचने
किमुदाहरणम् ? ।। अक्षी ते ःथ्द्य;न्द्र पिङ्गले ।। नैतदस्ति, पूर्वसवर्णेनाप्येतत्सिद्धम् ।। ःथ्द्य;दं तर्हि--अक्षीभ्यां ते नासिकाभ्याम् ।। ःथ्द्य;दं चाप्युदाहरणम्--अक्षी ते ःथ्द्य;न्द्र पिङ्गले ।। ननु चोक्तं पूर्वसवर्णेनाप्येतत्सिद्ध(3)मिति ।। न(4) सिद्ध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णो न प्राप्नोति ।। छन्दसि(5) नपुंसकस्य पुंवद्भावः (मधोर्गृम्णामि मधोस्तृप्ता(1) ःथ्द्य;वासते) ।। छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः ।। (किं प्रयोजनम्(1) ।।) ठमधोर्गृभ्णामि मधोस्तृप्ता ःथ्द्य;वासते ःथ्द्य;त्येवमर्थम् ।। पुंवद्भावेन नुमो निवृत्तिर्नुमि निवृत्ते पूर्वसवर्णेनैव सिद्धम् ।। (।। स्वरार्थ(2) ःथ्द्य;र्कारः ।। )स्वरार्थस्तर्हीकारो वक्तव्यः । उदात्तस्वरो(3) यथा स्यान्नपुंसकस्वरो मा भूदिति ।। ननु च पुंवद्भवातिदेशादेव स्वरो भविष्यति ।। अशक्यः पुंवद्भावातिदेशः(4) स्वरे तन्त्रं श्रयितुम् । ःथ्द्य;ह हि दोषः स्यात्--मध्यवस्मिन्नस्ति मधुर्मास ःथ्द्य;ति ।। स तर्हि पुंवद्भावो वक्तव्यः ? ।। न वक्तव्यः । प्रकृतं पुवंदिति वर्तते ।। ( ःथ्द्य;र् च द्विवचने ) ।।
-7-1-78- नाभ्यस्ताच्छतुः
कस्याऽयं प्रतिषेधः ? ।। नुम ःथ्द्य;त्याह(1) ।। तन्नुमो ग्रहणं कर्तव्यम् ? ।। न कर्तव्यं, प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। ःथ्द्य;दितो नुम्धातोरिति ।। तद्वै अनेकग्रहणेन(2) व्यवच्छिन्नमशक्यमनुवर्तयितुम् ।। एवं तर्हि सर्वनामस्थान ःथ्द्य;ति वर्तते, सर्वनामस्थाने यत्प्राप्नोति तस्य प्रतिषेधः ।। तद्वै बहुतरकेण(3) ग्रहणेन व्यवच्छिन्नमशक्यमनुवर्तयितुम् । अथेदानीं व्यवहितमपि शक्यतेऽनुवर्तयितुं, --नुमेवानुर्वत्यः--ःथ्द्य;हार्थमुत्तरार्थं च । ःथ्द्य;ह(4) चैव प्रतिषेधः सिद्धो भवति, ःथ्द्य;ह च आच्छीनद्योर्नुमिति नुम्ग्रहणं न कर्तव्यं भवति ।। (नाभ्यस्ता) ।
-7-1-80- आच्छीनद्योर्नुम्
ःथ्द्य;ह कस्मान्न भवति--अदती घ्नती लुनती पुनतीति(5) ।। लोपे कृतेऽवर्णाऽभावात्(1) ।। किं तर्ह्यस्मिन्योगे उदाहरणम् ? ।। याती--यान्ती ।। ।। एकादेशे व्यपवर्गाऽभावात्(1) ।। अत्राप्येकादेशे व्यपर्गाऽभावान्न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः) ।। उभयत आश्रये नाऽन्तादिवत्(1) (भावः(2)) ।। नोभयत आश्रयः करिष्यते । नैवं विज्ञायते--अवर्णान्ताच्छतुर्नुम्भवतीति ।। कथं तर्हि ? ।।
अवर्णान्नुम्भवति तच्चेदवर्णं शतुरनन्तरमिति ।। (आच्छीनद्योर्नुम्) ।।
-7-1-81- शप्श्यनोर्नित्यम्
नित्यग्रहणं किमर्थम् ? ।। विभाषा माभूत् ।। नैतदस्ति प्रयोजनं सिद्धोऽत्र पूर्वेणैव, तत्रारम्भसार्मथ्यान्नित्यो विधिर्भविष्यति ।। तदेतन्नित्यग्रहणं सांन्यासिकं(3)--तिष्ठतु तावत् ।। (शप्श्यनोर्नित्यम्) ।।
-7-1-82- सावनडुहः
।। अनडुहः सावाम्प्रतिषेधो नुमोऽनवकाशत्वात् ।। अनडुहः सावाम्प्रतिषेधः प्राप्नोति ।। किं कारणम् ? ।। नुमोऽनवकाशत्वात् । अनवकाशो नुमामं बाधते ।। न वाऽवर्णोपधस्य नुम्वचनात् ।। न वैष दोषः ।। किं कारणम् ? ।। अवर्णोपधस्य नुम्वचनात् ।। अवर्णोपधस्य नुमं वक्ष्यामि ।। तदवर्णग्रहणं कर्तव्यम् ? ।। न कर्तव्यं, प्रकृतमनुवर्तते ।।क्व प्रकृतम्(1) ? ।। आच्छीनद्योर्नुमिति ।। यदि तदनुवर्ततेऽनडुहि यावन्त्यवर्णानि सर्वेभ्यः परो नुम्प्राप्नोति ।। नैषः दोषः मिदचोऽन्त्यात्पर ःथ्द्य;त्यनेन यत्सर्वान्त्यमवर्णं तस्मात्परो भविष्यति ।। ।। पुनःप्रसङ्गविज्ञानाद्वा सिद्धम् ।। अथ वा पुनः प्रसङ्गान्नुमि कृते आम्भविष्यति ।। यथाऽऽत्त्वादिषु द्विर्वचनम् ।। तद्यथा--जग्ले मम्ले ःथ्द्य;र्जतुरीजुरित्यात्त्वादिषु कृतेषु पुनः प्रसङ्गादि्द्वर्वचनं भवत्येवमत्रापि(3) नुमि कृते आम्भविष्यति ।। नैष युक्तः परिहारः । विप्रतिषेधे पुनःप्रसङ्गो । विप्रतिषेधश्च द्वयोः सावकाशयोर्भवति, ःथ्द्य;ह पुनरनवकाशो नुमामं बाधते ।। एवं तर्हि वृन्तान्तादेष(1) परिहारः प्रस्थितः ।। कस्माद्वृत्तान्तात् ? ।। ःथ्द्य;दमयं चोद्यो भवति--अनडुहः सावाम्प्रतिषेधो नुमोऽनवकाशत्वादिति, तस्य परिहारो न वाऽवर्णोपधस्य नुम्वचनादिति । ततोऽयं चोद्यो भवति--यत्र तर्ह्यवर्णप्रकरणं नास्ति तत्र ते आमा नुमो बाधनं प्राप्नोति बह्वनड्वांहि ब्राह्मणकुलानीति ।। तत(3) उत्तरकालमिदं पठितं--पुनः प्रसङ्गविज्ञानाद्वा सिद्धमिति ।। ( सावनडुहः ) ।।
-7-1-84- दिव औत्
।। दिव औत्त्वे धातुप्रतिषेधः(4) ।। दिव औत्त्वे धातोः प्रतिषेधो वक्तव्यः, अक्षद्यूरिति ।। अधात्वधिकारात्सिद्धम् ।। अधातोरिति वर्तते ।। क्व प्रकृतम् ? ।। उगिदचां सर्वनास्थानेऽधातोरिति वर्तते।।।।। । अधात्वधिकारात्सिद्धमिति चेन्नपुंसके दोषो भवति । काष्ठतडि्क्ष कूटतडि्क्ष । नपुंसकस्य झलचः--अधातोरिति, प्रतिषेधः प्राप्नोति ।। उक्तं वा ।। किमुक्तम् ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्ये ति ।। अथ वा संबन्धमनुवर्तिष्यते (ःथ्द्य;ति(5)) ।। (दिवऔत्) ।।
-7-1-86- ःथ्द्य;तोऽत्सर्वनामस्थाने (महाभाष्ये अस्य सूत्रस्य संख्या अस्ति 7-1-85)
।। ःथ्द्य;तोऽद्वचनमनर्थकमाकारप्रकरणात् ।। ःथ्द्य;तोऽद्वचनमर्थकम् ।। किं कारणम् ? ।। आकारप्रकरणात् । आदिति वर्तते । ।। षपूर्वार्थं तु(1) ।। षपूर्वार्थं तर्ह्यद्वक्तव्यः । ऋभुक्षाणमिन्द्रम् । ऋभुक्षणमिन्द्रम् ।।
-7-1-89- पुंसोऽसुङ्
।। असुङ्युपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वात् ।। असुङ्युपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायामेवासुङ्भवतीति वक्तव्यम् ।। किं प्रयोजनम् ? ।। स्वरसिद्ध्यर्थम् उपदेशावस्थायामसुङि कृते ःथ्द्य;ष्टः स्वरो यथा स्यात्-- परमपुमानिति । अक्रियमाणे ह्युपदेशिवद्भावे समासान्तोदात्तत्वेऽसुङ् आन्तर्यतोऽस्वरकस्याऽस्वरकः(2) स्यात् । किं पुनः कारणं समासान्तोदात्तत्वं तावद्भवति न पुनरसुङ्। न परत्वादसुङा भवितव्यम्?।बहिरङ्गलक्षणत्वात्। बहिरङ्गलक्षणोऽसुङ्, अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे ।। स तर्हि उपदेशिवद्भावो वक्तव्यः ? ।। न वक्तव्यः । असुङ(3) आद्युदात्तनिपातनं करिष्यते । स निपातनस्वरः समासस्वरस्य बाधको भविष्यति ।। एवमप्युपदेशिवद्भावो वक्तव्यः, स यथैव हि निपातनस्वरः समासस्वरं बाधते एवं प्रकृतिस्वरमपि बाधेत,--पुमान् । तस्मात्सुष्ठूच्यते---असुङ्युपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वादिति(1) ।। ( पुंसोऽसुङ् ) ।।
-7-1-90- गोतो णित्
किमिदं गोतः परस्य सर्वनामस्थानस्य णित्त्वमुच्यते, आहो स्वित्सर्वनामस्थाने परतो णित्कार्यमतिदिश्यते
? ।। कश्चात्र विशेषः ? ।। गोतः सर्वनामस्थाने णित्कार्यातिदेशः ।। गोतः सर्वनामस्थाने णित्कार्यमतिदिश्यते । ।। सर्वनामस्थाने णिद्वचने(2) ह्यसंप्रत्ययः षष्ठ्यनिर्देशात् (3)।। सर्वनामस्थानस्य णिद्वचने(2) ह्यसंप्रत्ययः स्यात् ।। किं कारणम् ? ।। षष्ठ्यनिर्देशात् । षष्ठीनिर्दिष्टस्यादेशा उच्यन्ते, न चात्र षष्ठीं पश्यामः ।। एवं तर्हि वतिनिर्देशोऽयं गोतो णिद्वद्भवती ति ।। स तर्हि वतिनिर्देशः कर्तव्यो, न ह्यन्तरेण वतिमतिदेशो गम्यते ।।
अन्तरेणापि वतिमतिदेशो गम्यते । तद्यथा--एष(1) ब्रह्मदत्तः । अब्रह्मदत्तं ब्रह्मदत्त ःथ्द्य;त्याह(2) ते
मन्यामहे ब्रह्मदत्तवदयं भवतीति । एवमिहाऽप्यणितं णिदित्याह । णिद्व दिति गम्यते ।। अथवा पुनरस्तु गोतः परस्य सर्वनामस्थानस्य णित्त्वम् ।। ननु चोक्तं सर्वनामस्थाने णिद्वचने(3) ह्यसंप्रत्ययः षष्ठ्यनिर्देशादिति ।। नैषः दोषः । गोत ःथ्द्य;त्येषा पञ्ञ्चमी सर्वनामस्थान ःथ्द्य;ति सप्तम्याः षष्ठीं प्रकल्पयिष्यति--तस्मादित्युत्तरस्येति ।।
अथ तपरकरणं किमर्थम् ? ।। ःथ्द्य;ह मा भूत्--चित्रगुः शबलगुरिति ।। नैतदस्ति । ह्रस्वत्वे कृते न भविष्यति ।। स्थानिवद्भावात्प्राप्नोति ।।
अत उत्तरं पठति ।। तपरकरणमनर्थकं स्थानिवत्प्रतिषेधात्(4) ।। तपरकरणमनर्थकम् ।। किं कारणम् ? ।। स्थानिवत्प्रतिषेधात् प्रतिषिध्यतेऽत्र स्थानिवद्भावो--गोः पूर्वणित्वात्त्वस्वरेषु(5) स्थानिद्भावो न भवतीति । स चावश्यं प्रतिषेधः आश्रयितव्यः ।। ःथ्द्य;तरथा हि संबुद्धिजसोः प्रतिषेधः ।। यो हि मन्यते तपरकरणसार्मथ्यादत्र न भविष्यतीति संबुद्धिजसोस्तेन प्रतिषेधो वक्तव्यः स्यात्,--हे चित्रगो (हे) चित्रगव ःथ्द्य;ति ।।
अथेदानीं सत्यपि स्थानिवद्भावप्रतिषेधे(7) गुणे कृते कस्मादेवात्र न भवति(1) ? ।। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।। ननु चेदानीमसत्यपि(2) स्थानिवद्भावप्रतिषेधे एतया परिभाषया शक्यमुपस्थातुम् ? ।। नेत्याह । न हीदानीं क्व चिदपि स्थानिवत्स्यात् ।। ( गोतो णित् ) ।।
-7-1-95- तृज्वत्क्रोष्टुः
स्त्रियां च ।।
अथात्र विभक्तावित्यनुवर्तते उताहो न ? ।। किं चातः ? ।। ।। तृज्वत्स्त्रियां(3) विभक्तौ चेत्क्रोष्टीभक्तिर्न सिध्यति ।। तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिरिति न सिध्यति ।। एवं तर्हि ःथ्द्य;र्कार एव तृज्वद्भावं वक्ष्यामि ।। तदीकार ग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । क्रियते न्यासे एव । प्रश्र्लिष्टनिर्देशोऽयं--स्त्री ःथ्द्य;र्--स्त्री, स्त्रियामिति । ।। ःथ्द्य;र्कारे तन्निमित्तः सः ।। ःथ्द्य;र्कारे चेत् । तन्न ।। किं कारणम् ? ।। तन्निमित्तः सः । तृज्वद्भावनिमित्तः स ःथ्द्य;र्कारः, नाऽकृते तृज्वद्भावे ःथ्द्य;र्कारः प्राप्नोति ।। किं कारणम् ? ।। ऋन्नेभ्यो ङीबित्युच्यते । ःथ्द्य;र्कारे च तृज्वद्भावस्तदिदमितरेतराश्रयं(1) भवति । ःथ्द्य;तरेतराश्रयाणि च न प्रकल्पन्ते ।। एवं तर्हि गौरादिषु पाठादीकारो भविष्यति । ।। गौरादिषु न पठ्यते ।। नहि किं चित्तुन्नन्तं गौरादिषु पठ्यते ! ।। एवं तर्हि एतज्ज्ञापयत्याचार्यो---भवत्यत्र ःथ्द्य;र्कार ःथ्द्य;ति यदयमीकारे तृज्वद्भावं शास्ति ।। ।। तेनैव भावनं चेत्स्यादनिष्टोपि प्रसज्यते ।। यद्यपि नास्ति विशेषो ङीपो वा(1) ङीषो वा, ङीनपि तु प्राप्नोति । ःथ्द्य;ह च न प्राप्नोति--पञ्ञ्चभिः क्रोष्ट्रीभिः क्रीतै रथैः--पञ्ञ्चक्रोष्टृभी रथैरिति ।। एवं तर्हि---
।। नचाऽपरं(2) निमित्तं संज्ञा च प्रत्ययलक्षणेन(3) ।। न चापरं निमित्तमाश्रीयते, अस्मिन्परतः क्रोष्टुस्तृज्वद्भवतीति ।। (किं तर्हि ?) ।। अङ्गस्य क्रोष्टुस्तृज्वद्भवत्यङ्गसंज्ञा च भवति प्रत्ययलक्षणेन ।।
किं पुनरयं शास्त्रातिदेशः-- तृचो यच्छास्त्रं तदतिदिश्यते, आहो स्विद्रूपातिदेशः, तृचो यद्रूपं तदतिदिश्यते ःथ्द्य;ति ? ।। कश्चात्र विशेषः ? ।।
।। तृज्वदिति शास्त्राऽतिदेशश्चेद्यथा चिणि तद्वत् ।। तृज्वदिति शास्त्रातिदेशश्चेद्यथा चिणि तद्वत्प्राप्नोति ।। कथं च चिणि ? ।। उक्तम्(1)--अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धमिति ।
आङ्गं यत्कार्यं तदतिदिश्यते ।। एवमिहाप्यनङ्गुणदीर्घत्वान्यतिदिष्टानि रपरत्वमनतिदिष्टम् ।। तत्र को दोषः ? ।। ।। तत्र रपरवचनम्(2) ।। तत्र रपरत्वं न सिध्यति, तद्वक्तव्यम् ।। नैषः दोषः । गुणेऽतिदिष्टे रपरत्वमप्यतिदिष्टं भवति ।। कथम् ? ।। कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यम्, ऋतो ङिसर्वनामस्थानयोर्गुणो भवति उपस्थितमिदं भवति-- उरण्रपर ःथ्द्य;ति ।। एवं तर्हि अयमन्यो दोषो जायते-- आहत्य तृचो यच्छास्त्रं तदतिदिश्येताऽनाहत्य(2) वेति ? ।। किं चातः ? ।। यद्याहत्य, -- दीर्घत्वमतिदिष्टम्, अनङ्गुणरपरत्वान्यनतिदिष्टानि ।। अथानाहत्य, अनङ्गुणरपरत्वान्यतिदिष्टानि, दीर्घत्वमनतिदिष्टम् ।। अस्त्वाहत्य ।। ननु चोक्तं दीर्घत्वमतिदिष्टमनङ्गुणरपरत्वान्यनतिदिष्टानीति । नैष दोषः--दीर्घत्वेऽतिदिष्टेऽनङ्गुणरपरत्वान्यनयतिदिष्टानि भवन्ति ।। कथम् ?।। उपधाया ःथ्द्य;ति वर्तते, न चाऽकृतेष्वेतेषु दीर्घत्वभाविन्युपधा(1) भवति ।। कुतो नु खल्वेतदेतेषु विधिषु कृतेषु या उपधा तस्या उपधायाः
दीर्घत्वं भविष्यति न पुनः क्रोष्टोर्योऽन्तरतमो(3) गुणस्तस्मिन्कृतेऽवादेशे च योपधा तस्या दीर्घत्वं भविष्यति ? ।। नैकमुदाहरणं योगारम्भं प्रयोजयतीति (4)। तत्र तृज्वद्वचनसार्मथ्यादेतेषु विधिषु कृतेषु योपधा तस्या दीर्घत्वं भविष्यति ।। अथ वा किं न एतेन--- आहत्याऽनाहत्य वेति । आहत्याऽनाहत्य च तृचो यच्छास्त्रं तदतिदिश्यते ।।
अथ वा पुनरस्तु रूपातिदेशः ।। अथैतस्मिन्रूपातिदेशे सति किं प्रागादेशेभ्यो यद्रूपं तदतिश्यते, आहो स्वित्कृतेष्वादेशेषु ? ।। किं चातः ? ।। यदि प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते, ऋकार एकोऽतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानि । अथ कृतेष्वादेशेषु, -- ऋकारोऽनतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यतिदिष्टानि ।। उभयथा च(1) स्वरोऽनतिदिष्टो न हि स्वरो रूपवान्(2) ।। (उभयथा(1) च स्वरोऽनतिदिष्टः ।। किं कारणम् ? ।। न हि स्वरो रूपवान् ।।)

अस्तु प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते ।। ननु चोक्तम्ऋकारोतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानीति ।। नैषः दोषः-- ऋकारेऽतिदिष्टे स्वाश्रया अत्रैते विधयो भविष्यन्ति ।। यदप्युच्यते-- उभयथा च(1) स्वरोऽनतिदिष्टो नहि स्वरो रूपवानिति । सचकारग्रहणसार्मथ्यात्स्वरो भविष्यति ।।
।। रूपातिदेश(2) ःथ्द्य;ति चेत्सर्वादेशप्रसङ्गः(3) ।। रूपातिदेश ःथ्द्य;ति चेत्सर्वादेशः प्राप्नोति । सर्वस्यतुन्नन्तस्य तृशब्द आदेशः प्राप्नोति ।। सिद्धन्तु रूपातिदेशात् ।। सिद्धमेतत् ।। कथम् ? ।। रूपातिदेशात् । रूपातिदेशोऽयम् ।। ननु चैवमेव कृत्वा चोद्यते--रूपातिदेश ःथ्द्य;ति चेत्सर्वादेशप्रसङ्ग ःथ्द्य;ति ? ।। सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ।। सिद्धमेतत् ।। कथम् ? ।। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवती-त्येवं तुन्नन्तस्य तृजन्त आदेशो भविष्यति ।। एवमपि किं चिदेव तृजन्तं प्राप्नोति, ःथ्द्य;दमपि प्राप्नोति--पक्तेति ।। आन्तरतम्याच्च(4) सिद्धम् ।। क्रोष्टोर्यदन्तरतमं(5) तद्भविष्यति ।। किं पुनस्तत् ? ।। कुशेर्यस्तृज्विहितस्तदन्तम् ।। तृज्वद्वचनमनर्थकम्(6) (किं कारणम् ?) ।। तृज्विषये तृचो मृगवाचित्वात् ट ।। तृज्विषये एतत्तजन्तं मृगवाचि ( ।। तुनो निवृत्त्यर्थम् ।। ) ।। तुनो निवृत्त्यर्थं तर्हीदं वक्तव्यम् । तुनः सर्वनामस्थाने निवृत्तिर्यथा स्यात् ।। तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यत्रापि(7) ।। तुनो निवृत्त्यर्थमिति चेत्तदन्तरेण वचनं सिद्धं, --यथान्यत्राप्यविशेषविहिताः शब्दाः नियतविषया दृश्यन्ते ।। क्वाऽन्यत्र ? ।। तद्यथा घरतिरस्मायविशेषेणोपदिष्टः स घृतं घृणा घर्म ःथ्द्य;त्येवं(1) विषयः । रशिरस्मायविशेषेणोपदिष्टः स राशिः रश्मिः रशना ःथ्द्य;त्येवं विषयः । लुशिरस्मायविशेषेणोपदिष्टः स लोष्ट ःथ्द्य;त्येवं विषयः ।। ःथ्द्य;दं तर्हि प्रयोजनं-- विभाषां (2)वक्ष्यामीति विभाषा तृतीयादिष्वचीति ।। वावचनानर्थक्यं च स्वभावसिद्धत्वात् ।। वावचनं चानर्थकम् ।। किं कारणम् ? ।। स्वभावसिद्धत्वात् । स्वभावत(3) एतत्तृतीयादिष्वजादिषु विभक्तिषु तृजन्तं च तुन्नन्तं च मृगवाचीति ।। गुणवृध्द्योत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् (4)।। ।।। गुणवृध्द्यौत्वतृज्वद्भावेभ्यो नुम्भवति पूर्वविप्रतिषेधेन ।। तत्र गुणस्यावकाशः--अग्नये वायवे ।
नुमोऽवकाशः--त्रपुणी । जतुनी । ःथ्द्य;होभयं प्राप्नोति त्रपुणे । जतुने।। वृद्धेरवकाशः--सखायौ सखायः। नुमः स एव । ःथ्द्य;होभयं प्राप्नोति--अतिसखीनि ब्राह्मणकुलानीति । औत्वस्यावकाशः--अग्नौ । वायौ । नुमः स एव । ःथ्द्य;होभयं प्राप्नोति-त्रपूणि । जतूनीति । तृज्वद्भावस्यावकाशः--क्रोष्ट्रा । क्रोष्टुना । नुमः स एव । ःथ्द्य;होभय प्राप्नोति--कृश-क्रोष्टुने अरण्याय । हितक्रोष्टुने वृषलकुलाय । नुम्भवति पूर्वविप्रतिषेधेन ।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः । ःथ्द्य;ष्टवाची परशब्दो विप्रतिषेधे परं-यदिष्टं तद्भवतीति ।। नुमचिरतृज्वद्भावेभ्यो नुट्(5) (पूर्वविप्रतिषेधेन) ।। नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन वक्तव्यः । नुमोऽवकाशः--त्रपूणि जतूनि । नुटोऽवकाशः--अग्नीनां वायूनाम् । ःथ्द्य;होभयं प्राप्नोति--त्रपूणां जतूनाम् ।। अचि रादेशस्यावकाशः--तिस्रस्तिष्ठन्ति । चतस्रस्तिष्ठन्ति । नुटः स एव । ःथ्द्य;होभयं प्राप्नोति--तिसृणां चतसृणाम् ।। तृज्वद्भावस्यावकाशः-क्रोष्ट्रा क्रोष्टुना । नुटः स एव । ःथ्द्य;होभयं
प्राप्नोति--क्रोष्टूनां । नुड्भवति पूर्वविप्रतिषेधेन ।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः(1) ।। न वा नुडि्वषये रप्रतिषेधात् ।। न वैतद्विप्रतिषेधेनापि सिध्यति--तिसृणां चतसृणामिति ।। कथं तर्हि सिध्यति ? ।। नुडि्वषये रप्रतिषेधात् । नुडि्वषये रप्रतिषेधो वक्तव्यः । (स चावश्यं वक्तव्यः(1)) ।। ःथ्द्य;तरथा हि सर्वापवादः ।। ःथ्द्य;तरथा हि सर्वापवादो रादेशः स यथैव गुणपूर्वसवर्णौ बाधते एवं नुटमपि बाधेत । ।। तस्मान्नुडि्वषये रप्रतिषेधः ।। तस्मान्नुडि्वषये रादेशस्य प्रतिषेधो वक्तव्यः ।। न वक्तव्यः(1)। आचार्यप्रवृत्तिर्ज्ञापयति न रादेशो नुटं बाधत ःथ्द्य;ति, यदयं न तिसृचतसृ ःथ्द्य;ति प्रतिषेधं शास्ति- नामि दीर्घत्वस्य (तृज्वत्क्रोष्टुः) ।।
-7-1-96- स्त्रियां च
तृज्वत्क्रोष्टुः ।।
अथात्र विभक्तावित्यनुवर्तते उताहो न ? ।। किं चातः ? ।। ।। तृज्वत्स्त्रियां(3) विभक्तौ चेत्क्रोष्टीभक्तिर्न सिध्यति ।। तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिरिति न सिध्यति ।। एवं तर्हि ःथ्द्य;र्कार एव तृज्वद्भावं वक्ष्यामि ।। तदीकार ग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । क्रियते न्यासे एव । प्रश्र्लिष्टनिर्देशोऽयं--स्त्री ःथ्द्य;र्--स्त्री, स्त्रियामिति । ।। ःथ्द्य;र्कारे तन्निमित्तः सः ।। ःथ्द्य;र्कारे चेत् । तन्न ।। किं कारणम् ? ।। तन्निमित्तः सः । तृज्वद्भावनिमित्तः स ःथ्द्य;र्कारः, नाऽकृते तृज्वद्भावे ःथ्द्य;र्कारः प्राप्नोति ।। किं कारणम् ? ।। ऋन्नेभ्यो ङीबित्युच्यते । ःथ्द्य;र्कारे च तृज्वद्भावस्तदिदमितरेतराश्रयं(1) भवति । ःथ्द्य;तरेतराश्रयाणि च न प्रकल्पन्ते ।। एवं तर्हि गौरादिषु पाठादीकारो भविष्यति । ।। गौरादिषु न पठ्यते ।। नहि किं चित्तुन्नन्तं गौरादिषु पठ्यते ! ।। एवं तर्हि एतज्ज्ञापयत्याचार्यो---भवत्यत्र ःथ्द्य;र्कार ःथ्द्य;ति यदयमीकारे तृज्वद्भावं शास्ति ।। ।। तेनैव भावनं चेत्स्यादनिष्टोपि प्रसज्यते ।। यद्यपि नास्ति विशेषो ङीपो वा(1) ङीषो वा, ङीनपि तु प्राप्नोति । ःथ्द्य;ह च न प्राप्नोति--पञ्ञ्चभिः क्रोष्ट्रीभिः क्रीतै रथैः--पञ्ञ्चक्रोष्टृभी रथैरिति ।। एवं तर्हि---
।। नचाऽपरं(2) निमित्तं संज्ञा च प्रत्ययलक्षणेन(3) ।। न चापरं निमित्तमाश्रीयते, अस्मिन्परतः क्रोष्टुस्तृज्वद्भवतीति ।। (किं तर्हि ?) ।। अङ्गस्य क्रोष्टुस्तृज्वद्भवत्यङ्गसंज्ञा च भवति प्रत्ययलक्षणेन ।।
किं पुनरयं शास्त्रातिदेशः-- तृचो यच्छास्त्रं तदतिदिश्यते, आहो स्विद्रूपातिदेशः, तृचो यद्रूपं तदतिदिश्यते ःथ्द्य;ति ? ।। कश्चात्र विशेषः ? ।।
।। तृज्वदिति शास्त्राऽतिदेशश्चेद्यथा चिणि तद्वत् ।। तृज्वदिति शास्त्रातिदेशश्चेद्यथा चिणि तद्वत्प्राप्नोति ।। कथं च चिणि ? ।। उक्तम्(1)--अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धमिति । आङ्गं यत्कार्यं तदतिदिश्यते ।। एवमिहाप्यनङ्गुणदीर्घत्वान्यतिदिष्टानि रपरत्वमनतिदिष्टम् ।। तत्र को दोषः ? ।। ।। तत्र रपरवचनम्(2) ।। तत्र रपरत्वं न सिध्यति, तद्वक्तव्यम् ।। नैषः दोषः । गुणेऽतिदिष्टे रपरत्वमप्यतिदिष्टं भवति ।। कथम् ? ।। कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यम्, ऋतो ङिसर्वनामस्थानयोर्गुणो भवति उपस्थितमिदं भवति-- उरण्रपर ःथ्द्य;ति ।। एवं तर्हि अयमन्यो दोषो जायते--
आहत्य तृचो यच्छास्त्रं तदतिदिश्येताऽनाहत्य(2) वेति ? ।। किं चातः ? ।। यद्याहत्य, -- दीर्घत्वमतिदिष्टम्, अनङ्गुणरपरत्वान्यनतिदिष्टानि ।। अथानाहत्य, अनङ्गुणरपरत्वान्यतिदिष्टानि, दीर्घत्वमनतिदिष्टम् ।। अस्त्वाहत्य ।। ननु चोक्तं दीर्घत्वमतिदिष्टमनङ्गुणरपरत्वान्यनतिदिष्टानीति । नैष दोषः--दीर्घत्वेऽतिदिष्टेऽनङ्गुणरपरत्वान्यनयतिदिष्टानि भवन्ति ।। कथम् ?।। उपधाया ःथ्द्य;ति वर्तते, न चाऽकृतेष्वेतेषु दीर्घत्वभाविन्युपधा(1) भवति ।। कुतो नु खल्वेतदेतेषु विधिषु कृतेषु या उपधा तस्या उपधायाः दीर्घत्वं भविष्यति न पुनः क्रोष्टोर्योऽन्तरतमो(3) गुणस्तस्मिन्कृतेऽवादेशे च योपधा तस्या दीर्घत्वं भविष्यति ? ।। नैकमुदाहरणं योगारम्भं प्रयोजयतीति (4)। तत्र तृज्वद्वचनसार्मथ्यादेतेषु विधिषु कृतेषु योपधा तस्या दीर्घत्वं भविष्यति ।। अथ वा किं न एतेन--- आहत्याऽनाहत्य वेति । आहत्याऽनाहत्य च तृचो यच्छास्त्रं तदतिदिश्यते ।।
अथ वा पुनरस्तु रूपातिदेशः ।। अथैतस्मिन्रूपातिदेशे सति किं प्रागादेशेभ्यो यद्रूपं तदतिश्यते, आहो स्वित्कृतेष्वादेशेषु ? ।। किं चातः ? ।। यदि प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते, ऋकार
एकोऽतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानि । अथ कृतेष्वादेशेषु, -- ऋकारोऽनतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यतिदिष्टानि ।। उभयथा च(1) स्वरोऽनतिदिष्टो न हि स्वरो रूपवान्(2) ।। (उभयथा(1) च स्वरोऽनतिदिष्टः ।। किं कारणम् ? ।। न हि स्वरो रूपवान् ।।)

अस्तु प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते ।। ननु चोक्तम्ऋकारोतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानीति ।। नैषः दोषः-- ऋकारेऽतिदिष्टे स्वाश्रया अत्रैते विधयो भविष्यन्ति ।। यदप्युच्यते-- उभयथा च(1) स्वरोऽनतिदिष्टो नहि स्वरो रूपवानिति । सचकारग्रहणसार्मथ्यात्स्वरो भविष्यति ।।
।। रूपातिदेश(2) ःथ्द्य;ति चेत्सर्वादेशप्रसङ्गः(3) ।। रूपातिदेश ःथ्द्य;ति चेत्सर्वादेशः प्राप्नोति । सर्वस्यतुन्नन्तस्य तृशब्द आदेशः प्राप्नोति ।। सिद्धन्तु रूपातिदेशात् ।। सिद्धमेतत् ।। कथम् ? ।। रूपातिदेशात् । रूपातिदेशोऽयम् ।। ननु चैवमेव कृत्वा चोद्यते--रूपातिदेश ःथ्द्य;ति चेत्सर्वादेशप्रसङ्ग ःथ्द्य;ति ? ।। सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ।। सिद्धमेतत् ।। कथम् ? ।। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवती-त्येवं तुन्नन्तस्य तृजन्त आदेशो भविष्यति ।। एवमपि किं चिदेव तृजन्तं प्राप्नोति, ःथ्द्य;दमपि प्राप्नोति--पक्तेति ।। आन्तरतम्याच्च(4) सिद्धम् ।। क्रोष्टोर्यदन्तरतमं(5) तद्भविष्यति ।। किं पुनस्तत् ? ।। कुशेर्यस्तृज्विहितस्तदन्तम् ।। तृज्वद्वचनमनर्थकम्(6) (किं कारणम् ?) ।। तृज्विषये तृचो मृगवाचित्वात् ट ।। तृज्विषये एतत्तजन्तं मृगवाचि ( ।। तुनो निवृत्त्यर्थम् ।। ) ।। तुनो निवृत्त्यर्थं तर्हीदं वक्तव्यम् । तुनः सर्वनामस्थाने निवृत्तिर्यथा स्यात् ।। तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यत्रापि(7) ।। तुनो निवृत्त्यर्थमिति चेत्तदन्तरेण वचनं सिद्धं, --यथान्यत्राप्यविशेषविहिताः शब्दाः नियतविषया दृश्यन्ते ।। क्वाऽन्यत्र ? ।। तद्यथा घरतिरस्मायविशेषेणोपदिष्टः स घृतं घृणा घर्म ःथ्द्य;त्येवं(1) विषयः । रशिरस्मायविशेषेणोपदिष्टः स राशिः रश्मिः रशनेत्येवं विषयः । लुशिरस्मायविशेषेणोपदिष्टः स लोष्ट ःथ्द्य;त्येवं विषयः ।। ःथ्द्य;दं तर्हि प्रयोजनं-- विभाषां (2)वक्ष्यामीति विभाषा तृतीयादिष्वचीति ।। वावचनानर्थक्यं च स्वभावसिद्धत्वात् ।। वावचनं चानर्थकम् ।। किं कारणम् ? ।। स्वभावसिद्धत्वात् । स्वभावत(3) एतत्तृतीयादिष्वजादिषु विभक्तिषु तृजन्तं च तुन्नन्तं च मृगवाचीति ।। गुणवृध्द्योत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् (4)।। ।।। गुणवृध्द्यौत्वतृज्वद्भावेभ्यो नुम्भवति पूर्वविप्रतिषेधेन ।। तत्र गुणस्यावकाशः--अग्नये वायवे । नुमोऽवकाशः--त्रपुणी । जतुनी । ःथ्द्य;होभयं प्राप्नोति त्रपुणे । जतुने।। वृद्धेरवकाशः--सखायौ सखायः। नुमः स एव । ःथ्द्य;होभयं प्राप्नोति--अतिसखीनि ब्राह्मणकुलानीति । औत्वस्यावकाशः--अग्नौ । वायौ । नुमः स एव । ःथ्द्य;होभयं प्राप्नोति-त्रपूणि । जतूनीति । तृज्वद्भावस्यावकाशः--क्रोष्ट्रा । क्रोष्टुना । नुमः स एव । ःथ्द्य;होभय प्राप्नोति--कृश-क्रोष्टुने अरण्याय । हितक्रोष्टुने वृषलकुलाय । नुम्भवति पूर्वविप्रतिषेधेन ।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः । ःथ्द्य;ष्टवाची परशब्दो विप्रतिषेधे परं-यदिष्टं तद्भवतीति ।। नुमचिरतृज्वद्भावेभ्यो नुट्(5) (पूर्वविप्रतिषेधेन) ।। नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन वक्तव्यः । नुमोऽवकाशः--त्रपूणि जतूनि । नुटोऽवकाशः--अग्नीनां वायूनाम् । ःथ्द्य;होभयं प्राप्नोति--त्रपूणां जतूनाम् ।। अचि रादेशस्यावकाशः--तिस्रस्तिष्ठन्ति । चतस्रस्तिष्ठन्ति । नुटः स एव । ःथ्द्य;होभयं प्राप्नोति--तिसृणां चतसृणाम् ।। तृज्वद्भावस्यावकाशः-क्रोष्ट्रा क्रोष्टुना । नुटः स एव । ःथ्द्य;होभयं प्राप्नोति--क्रोष्टूनां । नुड्भवति पूर्वविप्रतिषेधेन ।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः(1) ।। न वा नुडि्वषये रप्रतिषेधात् ।। न वैतद्विप्रतिषेधेनापि सिध्यति--तिसृणां चतसृणामिति ।। कथं तर्हि सिध्यति ? ।। नुडि्वषये रप्रतिषेधात् । नुडि्वषये रप्रतिषेधो वक्तव्यः । (स चावश्यं वक्तव्यः(1)) ।। ःथ्द्य;तरथा हि सर्वापवादः ।। ःथ्द्य;तरथा हि सर्वापवादो रादेशः स यथैव गुणपूर्वसवर्णौ बाधते एवं नुटमपि बाधेत । ।। तस्मान्नुडि्वषये रप्रतिषेधः ।। तस्मान्नुडि्वषये रादेशस्य प्रतिषेधो वक्तव्यः ।। न वक्तव्यः(1)। आचार्यप्रवृत्तिर्ज्ञापयति न रादेशो नुटं बाधत ःथ्द्य;ति, यदयं न तिसृचतसृ ःथ्द्य;ति प्रतिषेधं शास्ति- नामि दीर्घत्वस्य (तृज्वत्क्रोष्टुः) ।।
-7-1-98- चतुरनडिहोरामुदात्तः
।। आमनडुहः स्त्रियां वा ।। आमनडुहः स्त्रियां वेति वक्तव्यम् । अनडुही । अनड्वाही ।। ( चतुरनडुहोराम् ) ।।
-7-1-100- ॠत ःथ्द्य;द्धातोः
उपधायाश्च ।। उदोष्ठ्यपूर्वस्य ।।
।। ःथ्द्य;त्त्वोत्त्वाभ्यां(1) गुणवृद्धी विप्रतिषेधेन ।। ःथ्द्य;त्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । ःथ्द्य;त्त्वोत्त्वयोरवकाशः--आस्तीर्णम्(2) । निपूर्ताः पिण्डाः । गुणवृद्ध्योरवकाशः--चयनं चायकः । लवनं लावकः । ःथ्द्य;होभयं प्राप्नोति आस्तरणम्, आस्तारकः(2) । निपरणं निपारकः । -- गुणवृद्धी भवतो विप्रतिषेधेन ।। अयुक्तोऽयं विप्रतिषेधो योऽयं गुणस्येत्त्वोत्वयोश्च ।। कथम् ? ।। नित्यो गुणः ।। ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये (शब्दानुशासने ) सप्तमस्य प्रथमे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ।। 7।1।1 ।।
-7-1-101- उपधायाश्च
ॠत ःथ्द्य;द्धातोः ।। उदोष्ठ्यपूर्वस्य ।।
।। ःथ्द्य;त्त्वोत्त्वाभ्यां(1) गुणवृद्धी विप्रतिषेधेन ।। ःथ्द्य;त्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । ःथ्द्य;त्त्वोत्त्वयोरवकाशः--आस्तीर्णम्(2) । निपूर्ताः पिण्डाः । गुणवृद्ध्योरवकाशः--चयनं चायकः । लवनं लावकः । ःथ्द्य;होभयं प्राप्नोति आस्तरणम्, आस्तारकः(2) । निपरणं निपारकः । -- गुणवृद्धी भवतो विप्रतिषेधेन ।। अयुक्तोऽयं विप्रतिषेधो योऽयं गुणस्येत्त्वोत्वयोश्च ।। कथम् ? ।। नित्यो गुणः ।। ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये (शब्दानुशासने) सप्तमस्य प्रथमे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ।। 7।1।1 ।।
-7-1-102- उदोष्ठ्यपूर्वस्य
उपधायाश्च ।। ॠत ःथ्द्य;द्धातोः ।।
।। ःथ्द्य;त्त्वोत्त्वाभ्यां(1) गुणवृद्धी विप्रतिषेधेन ।। ःथ्द्य;त्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । ःथ्द्य;त्त्वोत्त्वयोरवकाशः--आस्तीर्णम्(2) । निपूर्ताः पिण्डाः । गुणवृद्ध्योरवकाशः--चयनं चायकः । लवनं लावकः । ःथ्द्य;होभयं प्राप्नोति आस्तरणम्, आस्तारकः(2) । निपरणं निपारकः । -- गुणवृद्धी भवतो विप्रतिषेधेन ।। अयुक्तोऽयं विप्रतिषेधो योऽयं गुणस्येत्त्वोत्वयोश्च ।। कथम् ? ।। नित्यो गुणः ।। ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये (शब्दानुशासने) सप्तमस्य प्रथमे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ।। 7।1।1 ।।
-9-9-999-