मार्कण्डेयपुराणम्/अध्यायः ०४६-०५०

46(43)
षट्चत्वारिंशोऽध्यायः

क्रौष्टुकिरुवाच
भगवंस्त्वण्डसम्भूतिर्यथावत् कथिता मम ।
ब्रह्माण्डे ब्रह्मणो जन्म तथा चोक्तं महात्मनः॥४६.१॥
एतदिच्छाम्यहं श्रोतुं त्वत्तो भृगुकुलोद्भव ।
यदान सृष्टिर्भूतानामस्ति किन्नु न चास्ति वा ।
काले वै प्रलयस्यान्ते सर्वस्मिन्नुपसंहृते॥४६.२॥
मार्कण्डेय उवाच
यदा तु प्रकृतौ याति लयं विश्वमिदं जगत् ।
तदोच्यते प्राकृतोऽयं विद्वद्भिः प्रतिसञ्चरः॥४६.३॥
स्वात्मन्यवस्थितेव्यक्ते विकारे प्रतिसंहृते ।
प्रकृतिः पुरुषश्चैव साधर्म्येणावतिष्ठतः॥४६.४॥
तदा तमश्च सत्त्वञ्च समत्वेन व्यवस्थितौ ।
अनुद्रिक्तावनूनौ च तत्प्रोतौ च परस्परम्॥४६.५॥
तिलेषु वा यथा तैलं घृतं पयसि वा स्थितम् ।
तथा तमसि सत्त्वे च रजोऽप्यनुसृतं स्थितम्॥४६.६॥
उत्पत्तिर्ब्रह्मणो यावदायुषो द्विपरार्धिकम् ।
तावद्दिनं परेशस्य तत्समा संयमे निशा॥४६.७॥
अहर्मुखे प्रबुद्धस्तु जगदादिरनादिमान् ।
सर्वहेतुरचिन्त्यात्मा परः कोऽप्यपरक्रियः॥४६.८॥
प्रकृतिं पुरुषञ्चैव प्राविश्याशु जगत्पतिः ।
क्षोभयामास योगेन परेण परमेश्वरः॥४६.९॥
यथा मदो नवस्त्रीणां यथा वा माधवानिलः ।
अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान्॥४६.१०॥
प्रधाने क्षोभ्यमाने तु स देवो ब्रह्मसंज्ञितः ।
समुत्पन्नोऽण्डकोषस्थो यथा ते कथितं मया॥४६.११॥
स एव क्षोभकः पूर्वं स क्षोभ्यः प्रकृतेः पतिः ।
स सङ्कोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः॥४६.१२॥
अत्पन्नः स जगद्योनिरगुणोऽपि रजोगुणम् ।
भुञ्जन् प्रवर्तते सर्गे ब्रह्मत्वं समुपाश्रितः॥४६.१३॥
ब्रह्मत्वे स प्रजाः सृष्ट्वा ततः सत्त्वातिरेकवान् ।
विष्णुत्वमेत्य धर्मेण कुरुते परिपालनम्॥४६.१४॥
ततस्तमोगुणोद्रिक्तो रुद्रत्वे चाखिलं जगत् ।
उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः॥४६.१५॥
यथा प्राग्व्यापकः क्षेत्री पालको लावकस्तथा ।
यथा स संज्ञामायाति ब्रह्मविष्ण्वीशकारिणीम्॥४६.१६॥
ब्रह्मत्वे सृजते लोकान् रुद्रत्वे संहरत्यपि ।
विष्णुत्वे चाप्युदासीनस्तिस्त्रोऽवस्थाः स्वयम्भुवः॥४६.१७॥
रजो ब्रह्मा तमो रुद्रो विष्णुः सत्त्वं जगत्पतिः ।
एत एव त्रयो देवा एत एव त्रयो गुणाः॥४६.१८॥
अन्योन्यमिथुना ह्येते अन्योन्याश्रयिणस्तथा ।
क्षणं वियोगो नह्येषां न त्यजन्ति परस्परम्॥४६.१९॥
एवं ब्रह्मा जगत्पूर्वो देवदेवश्चतुर्मुखः ।
रजोगुणं समाश्रित्य स्त्रष्ट्टत्वे स व्यवस्थितः॥४६.२०॥
हिरण्यगर्भो देवादिरनादिरुपचारतः ।
भूपद्मकर्णिकासंस्थो ब्रह्माग्रे समजायत॥४६.२१॥
तस्य वर्षशतं त्वेकं परमायुर्महात्मनः ।
ब्रह्म्येणैव हि मानेन तस्य संख्यां निबोध मे॥४६.२२॥
निमेषैर्दशभिः काष्ठा तथा पञ्चभिरुच्यते ।
कलास्त्रिंशच्च वै काष्ठा मुहूर्तं त्रिंशत्ताः कलाः॥४६.२३॥
अहोरात्रं मुहूर्तानां नृणां त्रिंशत्तु वै स्मृतम् ।
अहोरात्रैश्च त्रिंशद्भिः पक्षौ द्वौ मास उच्यते॥४६.२४॥
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे ।
तद्देवानामहोरात्रं दिनं तत्रोत्तरायणम्॥४६.२५॥
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिस्तद्विभागं शृणुष्व मे॥४६.२६॥
चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते ।
शतानि सन्ध्या चत्वारि सन्ध्यांशश्च तथाविधः॥४६.२७॥
त्रेता त्रीणि सहस्राणि दिव्याब्दानां शतत्रयम् ।
तत्सन्ध्या तत्समा चैव सन्ध्यांशश्च तथाविधः॥४६.२८॥
द्वापरं द्वे सहस्रे तु वर्षाणां द्वे शते तथा ।
तस्य सन्ध्या समाख्याता द्वे शताब्दे तदंशकः॥४६.२९॥
कलिः सहस्रं दिव्यानामब्दानां द्विजसत्तम ।
सन्ध्या सन्ध्यांशकश्चैव शतकौ समुदाहृतौ॥४६.३०॥
एषा द्वाधशसाहस्त्री युगाख्या कविभिः कृता ।
एतत् सहस्रगुणितमो ब्राह्म्यमुदाहृतम्॥४६.३१॥
ब्रह्मणो दिवसे ब्रह्मन् मनवः स्युश्चतुर्दश ।
भवन्ति भागशस्तेषां सहस्रं तद्विभज्यते॥४६.३२॥
देवाः सप्तर्षयः सेन्द्रा मनुस्तत्सूनवो नृपाः ।
मनुना सह सृज्यन्ते संह्रियन्ते च पूर्ववत्॥४६.३३॥
चतुर्युगानां संख्याता साधिका ह्ये कसप्ततिः ।
मन्वन्तरं तस्य संख्यां मानुषाब्दैर्निबोध मे॥४६.३४॥
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज ।
सत्पषष्टिस्तथान्यानि नियुतानि च संख्यया॥४६.३५॥
विंशतिश्च सहस्राणि कालोऽयं साधिकं विना ।
एतन्मन्वन्तरं प्रोक्तं दिव्यैर्वर्षैर्निबोध मे॥४६.३६॥
अष्टौ वर्षसहस्राणि दिव्यया संख्यया युतम् ।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु॥४६.३७॥
चतुर्दशगुणो ह्येष कालो ब्रह्म्यमहः स्मृतम् ।
तस्यान्ते प्रलयः प्रोक्तो ब्रह्मन् नैमित्तिको बुधैः॥४६.३८॥
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च विनाशिनः ।
तथा विनाशमायान्ति महर्लोकश्च तिष्ठति॥४६.३९॥
तद्वासिनोऽपि तापेन जनलोकं प्रयान्ति वै ।
एकार्णवे च त्रैलोक्ये ब्रह्मा स्वपिति वै निशि॥४६.४०॥
तत्प्रमाणैव सा रात्रिस्तदन्ते सृज्यते पुनः ।
एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत्॥४६.४१॥
शतं हि तस्य वर्षाणां परमित्यभिधीयते ।
पञ्चाशद्भिस्तथा वर्षैः परार्धमिति कीर्त्यते॥४६.४२॥
एवमस्य परार्धन्तु व्यतीतं द्विजसत्तम ।
यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः॥४६.४३॥
द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज ।
वाराह इति कल्पोऽयं प्रथमः परिकल्पितः॥४६.४४॥

इति श्रीमार्कण्डेयपुराणे ब्रह्मायुप्रमाणो नाम षट्टत्वारिंशोऽध्यायः

47(44)
सप्तचत्वारिशोऽध्यायः ४७

क्रौष्टुकिरुवाच
यथा ससर्ज वै ब्रह्मा भगवानादिकृत् प्रजाः ।
प्रजापतिः पतिर्देवस्तन्मे विस्तरतो वद॥४७.१॥
मार्कण्डेय उवाच
कथयाम्येष ते ब्रह्मन् ससर्ज भगवान् यथा ।
लोककृच्छाश्वतः कृत्स्नं जगत् स्थावरजङ्गमम्॥४७.२॥
पद्मावसाने प्रलये निशासुत्पोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत॥४७.३॥
इमञ्चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्॥४७.४॥
आपो नारा वै तनव इत्यपां नाम शुश्रुम ।
तासु शेते स यस्माच्च तेन नारायणः स्मृतः॥४७.५॥
विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतां महीम् ।
अनुमानात् समुद्धारं कर्तुकामस्तदा क्षिते॥४७.६॥
अकरोत् स तनूरन्याः कल्पादिषु यथा पुरा ।
मत्स्यकूर्मादिकास्तद्वद्वाराहं वपुरास्थितः॥४७.७॥
वेदयज्ञमयं दिव्यं वेदयज्ञमयो विभुः ।
रूपं कृत्वा विवेशाप्सु सर्वगः सर्वसम्भवः॥४७.८॥
समुद्धृकत्य च पातालान्मुमोच सलिले भुवम् ।
जनलोकस्थितैः सिद्धैश्चिन्त्यमानो जगत्पतिः॥४७.९॥
तस्योपरि जलौघस्य महती नैरिव स्थिता ।
विततत्वात्तु देहस्य न मही याति संप्लवम्॥४७.१०॥
ततः क्षितिं समीकृत्य पृथिव्यां सोऽसृजद् गिरीन् ।
प्राक् सर्गे दह्यमाने तु तदा संवर्तकाग्निना॥४७.११॥
तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः ।
शैला एकार्णवे मग्ना वायुनापस्तु संहताः॥४७.१२॥
निषक्ता यत्र यत्रासंस्तत्र तत्राचलाभवन् ।
भूविभागन्ततः कृत्वा सप्तद्वीपोपशोभितम्॥४७.१३॥
भूराद्यांश्चतुरो लोकान् पूर्वंवत् समकल्पयत् ।
सृष्टिञ्चिन्तयतस्तस्य कल्पादिषु यथा पुरा॥४७.१४॥
अबुद्धिपूर्वकस्तस्मात् प्रादुर्भूतस्तमोमयः ।
तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः॥४७.१५॥
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।
पञ्चधावस्थितः सर्गो ध्यायतोऽप्रतिबोधवान्॥४७.१६॥
बहिरन्तश्चाप्रकाशः संवृतात्मा नगात्मकः ।
मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम्॥४७.१७॥
तं दृष्ट्वासाधकं सर्गममन्यदपरं पुनः ।
तस्याभिध्यायतः सर्गं तिर्यक्स्त्रोतो ह्यवर्तत॥४७.१८॥
यस्मात्तिर्यक्प्रवृत्तिः सा तिर्यक्स्त्रोतस्ततः स्मृतः ।
पश्वादयस्ते विख्यातास्तमः प्रायो ह्यवेदिनः॥४७.१९॥
अत्पथग्राहिनश्चैव तेऽज्ञाने ज्ञानमानिनः ।
अहङ्कृता अहंमाना अष्टाविशशद्विधात्मकाः॥४७.२०॥
अन्तः प्रकाशास्ते सर्वे आवृतास्तु परस्परम् ।
तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत्॥४७.२१॥
ऊर्ध्वस्त्रोतस्तृतीयस्तु सात्त्विकः समवर्तत ।
ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः॥४७.२२॥
प्रकाशा बहिरन्तश्च ऊर्ध्वस्त्रोतः समुद्भवाः ।
तुष्टात्मकस्तृतीयस्तु देवसर्गो हि स स्मृतः॥४७.२३॥
तस्मिन् सर्गेऽभवत् प्रीतिर्निष्पन्ने ब्रह्मणस्तदा ।
ततोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम्॥४७.२४॥
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः ।
प्रादुर्बभौ तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः॥४७.२५॥
यस्मादर्वाग् व्यवर्तन्त ततोर्ऽवाक्स्त्रोतसस्तु ते ।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोऽधिकाः॥४७.२६॥
तस्मात् ते दुः खबहुला भूयोभूयश्च कारिणः ।
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते॥४७.२७॥
पञ्चमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः ।
विपर्ययेण सिद्ध्या च शान्त्या तुष्ट्या तथैव च॥४७.२८॥
निर्वृत्तं वर्तमानञ्च तेर्ऽथं जानन्ति वै पुनः ।
भूतादिकानां भूतानां षष्ठः सर्ग स उच्यते॥४७.२९॥
ते परिग्राहिणः सर्वे संविभागरतास्तथा ।
चोदनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते॥४७.३०॥
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते॥४७.३१॥
वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः संभूतो बुद्धैपूर्वकः॥४७.३२॥
मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः॥४७.३३॥
तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः॥४७.३४॥
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः॥४७.३५॥
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः॥४७.३६॥

इति श्री मार्कण्डेयपुराणे प्राकृतवैकृतसर्गो नाम सप्तचात्वारिंशोऽध्यायः

48(45)
अष्टचत्वारिंशोऽध्यायः- ४८

क्रौष्टुकिरुवाच
समासात् कथिता सृष्टिः सम्यग् भगवता मम ।
देवादीनां भवं ब्रह्मन् विस्तरात्तु ब्रवीहि मे॥४८.१॥
मार्कण्डेय उवाच
कुशलाकुशलैर्ब्रह्मन् ! भाविता पूर्वकमर्मभिः ।
ख्याता तथा ह्यनिर्मुक्ताः प्रलये ह्यु पसंहृताः॥४८.२॥
देवाद्याः स्थावरान्ताश्च प्रजा ब्रह्मंश्चतुर्विधाः ।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तदा॥४८.३॥
ततो देवासुरान् पितॄन् मानुषांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्॥४८.४॥
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
सिसृक्षोर्जघनात् पूर्वमसुरा जज्ञिरे ततः॥४८.५॥
उत्ससर्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् ।
सापविद्धा तनुस्तेन सद्यो रात्रिरजायत॥४८.६॥
अन्यां तनुमुपादाय सिसृक्षुः प्रीतिमाप सः ।
सत्त्वोद्रेकास्ततो देवा मुखतस्तस्य जज्ञिरे॥४८.७॥
उत्ससर्ज च भूतेशस्तनुं तामप्यसौ विभुः ।
सा चापविद्धा दिवसं सत्त्वप्रायमजायत्॥४८.८॥
सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे॥४८.९॥
सृष्ट्वा पितॄनुत्ससर्ज तनुं तामपि स प्रभुः ।
सा चोत्सृष्टाभवत् सन्ध्या दिवननक्तान्तरस्थिता॥४८.१०॥
रजोमात्रात्मिकामन्यां तनुं भेजेऽथ स प्रभुः ।
ततो मनुष्याः सम्भूता रजोमात्रासमुद्भवाः॥४८.११॥
सृष्ट्वा मनुष्यान् स विभुरुत्ससर्ज तनुं ततः ।
ज्योत्स्ना समभवत् सा च नक्तान्तेऽहर्मुखे च या॥४८.१२॥
इत्येतास्तनवस्तस्य देवदेवस्य धीमतः ।
ख्याता रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च वै द्विज॥४८.१३॥
ज्योत्स्तना सन्ध्या तथैवाह---सत्त्वमात्रात्मकं त्रयम् ।
तमोमात्रात्मिका रात्रिः सा वै तस्मात् त्रियामिका॥४८.१४॥
तस्माद् देवा दिवा रात्रावसुरास्तु बलान्विताः ।
ज्योत्स्नागमे च मनुजाः सन्ध्यायां पितरस्तथा॥४८.१५॥
भवन्ति बलिनोऽधृष्या विपक्षाणां न संशयः ।
तद्विपर्ययमासाद्य प्रयान्ति च विपर्ययम्॥४८.१६॥
ज्योत्स्नो रात्र्यहनी सन्ध्या चत्वार्येतानि वै प्रभोः ।
ब्रह्मणस्तु शरीराणि त्रिगुणोपश्रितानि तु॥४८.१७॥
चत्वार्येतान्यथोत्पाद्य तनुमन्यां प्रजापतिः ।
रजस्तमोमयीं रात्रौ जगृहे क्षुत्तृडन्वितः॥४८.१८॥
तदन्धकारे क्षुत्क्षामानसृजद् भगवानजः ।
विरूपान् श्मश्रुलानत्तुमारब्धास्ते च तां तनुम्॥४८.१९॥
रक्षाम इति तेभ्योऽन्ये य ऊचुस्ते तु राक्षसाः ।
खादाम इति ये चोचुस्ते यक्षा यक्षणात् द्विज॥४८.२०॥
तान् दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्यन्त वेधसः ।
समारोहणहीनाश्च शिरसो ब्रह्मणस्तु ते॥४८.२१॥
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
सर्पान् दृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्ममे॥४८.२२॥
वर्णेन कपिलेनोग्रास्ते भूताः पिशिताशनाः ।
ध्यायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः॥४८.२३॥
जज्ञिरे पिबतो वाचं गन्धर्वास्तेन ते स्मृताः ।
अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः॥४८.२४॥
ततः स्वदेहतोऽन्यानि वयांसि पशवोऽसृजत् ।
मुखतोऽजाः ससर्जाथ वक्षसश्चावयोऽसृजत्॥४८.२५॥
गावश्चैवोदराद् ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।
पद्भ्याञ्चाश्वान् स मातङ्गान् रासबान् शशकान् मृगान्॥४८.२६॥
उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः ।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे॥४८.२७॥
एवं पश्वोषधीः सृष्ट्वा ह्ययजच्चाध्वरे विभुः ।
तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा॥४८.२८॥
गौरजः पुरुषो मेषो अश्वाश्वतरगर्दभाः ।
एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोध मे॥४८.२९॥
श्वापदं द्विखुरं हस्ती वानराः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः॥४८.३०॥
गायत्रीञ्च ऋचञ्चैव त्रिवृत् सोमं रथन्तरम् ।
अग्निष्टोमञ्च यज्ञानां निर्ममे प्रथमान्मुखात्॥४८.३१॥
यजूंषि त्रैष्टुभं धन्दः स्तोमं पञ्चदशन्तथा ।
बृहत् साम तथोकथञ्च दक्षिणादसृजन्मुखात्॥४८.३२॥
सामानि जगतीच्छन्दः स्तोमं पञ्चदशन्तथा ।
वैरूपमतिरात्रञ्च निर्ममे पश्चिमान्मुखात्॥४८.३३॥
एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्॥४८.३४॥
विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च ।
वयांसि च ससर्जादौ कल्पस्य भगवान् विभुः॥४८.३५॥
उच्चावचानि भूतानि गात्रेभ्यस्तलस्य जज्ञिरे ।
सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः॥४८.३६॥
ततोऽसृजत् स भूतानि स्थावराणि चराणि च ।
यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसाङ्गणान्॥४८.३७॥
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम्॥४८.३८॥
तेषां ये यानि कर्माणि प्राक् सृष्टेः प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः॥४८.३९॥
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते॥४८.४०॥
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगञ्च धातैव व्यदधात् स्वयम्॥४८.४१॥
नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः॥४८.४२॥
ऋषीणां नामधेयानि याश्च देवेषु सृष्टयः ।
शर्वर्यन्ते प्रसूतानामन्येषाञ्च ददाति सः॥४८.४३॥
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥४८.४४॥
एवंविधाः सृष्टयस्तु ब्रह्मणोऽव्यक्तजन्मनः ।
शर्वर्यन्ते प्रबुद्धस्य कल्पे कल्पे भवन्ति वै॥४८.४५॥

इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकारणनामाष्टचत्वारिंशोऽध्यायः

49(46)
ऊनपञ्चाशोऽध्यायः- ४९

क्रौष्टुकिरुवाच
अर्वाक्स्त्रोतस्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन् ! विस्तरतो ब्रूहि ब्रह्मा समसृजद्यथा॥४९.१॥
यथा च वर्णानसृजद्यद् गुणाश्च महामते ।
यच्च येषां स्मृतं कर्म विप्रादीनां वदस्व तत्॥४९.२॥
मार्कण्डेय उवाच
ब्रह्मणः सृजतः पूर्वं सत्याभिध्यायिनस्तथा ।
मिथुनानां सहस्रन्तु मुखात् सोऽथासृजन्मुने॥४९.३॥
जातास्ते ह्यु पपद्यन्ते सत्त्वोद्रिक्ताः स्वतेजसः ।
सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज ह॥४९.४॥
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः ।
ससर्जान्यते सहस्रन्तु द्वन्द्वानामूरुतः पुनः॥४९.५॥
रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः ।
पद्भ्यां सहस्रमन्यच्च मिथुनानां ससर्ज ह॥४९.६॥
उद्रिक्तास्तमसा सर्वे निः श्रीका ह्यल्पचेतसः ।
ततः संहर्षमाणास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः॥४९.७॥
अन्योन्यहृर्च्छ्याविष्टा मैथुनायोपचक्रमुः ।
ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः॥४९.८॥
मासि मास्यार्तवं यत् तु न तदासीत्तु योषिताम् ।
तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः॥४९.९॥
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ताः सकृत् ।
ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः॥४९.१०॥
ध्यानेन मनसा तासां प्रजानां जायते सकृत् ।
शब्दादिर्विषयः शुद्धः प्रत्येकं पञ्चलक्षणः॥४९.११॥
इत्येषा मानुषी सृष्टिर्या पूर्वं वै प्रजापतेः ।
तस्यान्ववायसम्भूता यैरिदं पूरितं जगत्॥४९.१२॥
सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि ।
तास्तदा ह्यल्पशीतोष्णा युगे तस्मिंश्चरन्ति वै॥४९.१३॥
तृप्तिं स्वाभाविकीं प्राप्ता विषयेषु महामते ।
न तासां प्रतिघातोऽस्ति न द्वेषो नापि मत्सरः॥४९.१४॥
पर्वतोदधिसेविन्यो ह्यनिकेतास्तु सर्वशः ।
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः॥४९.१५॥
पिशाचोरगरक्षांसि तथा मत्सरिणो जनाः ।
पशवः पक्षिणश्चैव नक्रा मत्स्याः सरीसृपाः॥४९.१६॥
अवारका ह्यण्डजा वा ते ह्यधर्मप्रसूतयः ।
न मूलफलपुष्पाणि नार्तवा वत्सराणि च॥४९.१७॥
सर्वकालसुखः कालो नात्यर्थं घर्मशीतता ।
कालेन गच्छता तेषां चित्रा सिद्धिरजायत॥४९.१८॥
ततश्च तेषां पूर्वाह्ने मध्याह्ने च वितृप्तता ।
पुनस्तथेच्छतां तृप्तिरनायासेन साभवत्॥४९.१९॥
इच्छताञ्च तथायासो मनसः समजायत ।
अपां सौक्ष्म्यं ततस्तासां सिद्धिर्नानारसोल्लसा॥४९.२०॥
समजायत चैवान्या सर्वकामप्रदायिनी ।
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः॥४९.२१॥
तासां विना तु संकल्पं जायन्ते मिथुनाः प्रजाः ।
समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्॥४९.२२॥
अनिच्छाद्वेषसंयुक्ता वर्तन्ते तु परस्परम् ।
तुल्यरूपायुषः सर्वा अधमोत्तमतां विना॥४९.२३॥
तत्वारि तु सहस्राणि वर्षाणां मानुषाणि तु ।
आयुः प्रमाणं जीवन्ति न च क्लेशाद्विपत्तयः॥४९.२४॥
क्वचित् क्वचित् पुनः साभूत् क्षितिर्भाग्येन सर्वशः ।
कालेन गच्छता नाशमुपयान्ति यथा प्रजाः॥४९.२५॥
तथा ताः क्रमशो नाशं जग्मुः सर्वत्र सिद्धयः ।
तासु सर्वासु नष्टासु नभसः प्रच्युता नराः॥४९.२६॥
प्रायशः कल्पवृक्षास्ते संभूता गृहसंज्ञिताः ।
सर्वे प्रत्युपभोगाश्च तासं तेभ्यः प्रजायते॥४९.२७॥
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे तदा ।
ततः कालेन वै रागस्तासामाकस्मिकोऽभवत्॥४९.२८॥
मासि मास्यार्तवोत्पत्त्या गर्भोत्पत्तिः पुनः पुनः ।
रागोत्पत्त्या ततस्तासां वृक्षास्ते गृहसंज्ञिताः॥४९.२९॥
ब्रह्मन्नन्वपरेषान्तु पेतुः शाखा महीरुहाम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च॥४९.३०॥
तेष्वेव जायते तेषां गन्धवर्णरसान्वितम् ।
अमाक्षिकं माहवीर्यं पुटके पुटके मधु॥४९.३१॥
तेन वा वर्तयन्ति स्म मुखे त्रेयायुगस्य वै ।
ततः कालान्तरेणैव पुनर्लोभान्वितास्तु ताः॥४९.३२॥
वृक्षांस्ताः पर्यगृह्णन्त ममत्वाविष्टचेतसः ।
नेशुस्तेनापचारेण तेऽपि तासां महीरुहाः॥४९.३३॥
ततो द्वन्द्वान्यजायन्ते शीतोष्णक्षुन्मुखानि वै ।
तास्तद्द्वन्द्वोपघातार्थं चक्रुः पूर्वं पुराणि तु॥४९.३४॥
मरुधन्वषु दुर्गेषु पर्वतेषु दरीषु च ।
संश्रयन्ति च दुर्गाणि वार्क्षं पार्वतमौदकम्॥४९.३५॥
कृत्रिमञ्च तथा दुर्गं मित्वा मित्वात्मनो।ङ्गुलैः ।
मानार्थानि प्रमाणानि तास्तु पूर्वं प्रचक्रिरे॥४९.३६॥
परमाणुः परं सूक्ष्मं त्रषरेणुर्महीरजः ।
बालाग्रञ्चैव लिक्षां च यूकां चाथ यवोदरम्॥४९.३७॥
क्रमादष्टगुणान्याहुर्यवानष्टौ तथाङ्गुलम् ।
षडङ्गुलं पदं तच्च वितस्तिर्द्विगुणं स्मृतम्॥४९.३८॥
द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्थादिवेष्टनः ।
चतुर्हस्तं धनुर्दण्डो नाडिकार्युगमेव च॥४९.३९॥
धनुषां द्वे सहस्रे तु गव्यूतिस्तच्चतुर्गुणम् ।
प्रोक्तञ्च योजवनं प्राज्ञैः संख्यानार्थमिदं परम्॥४९.४०॥
चतुर्णामथ दुर्गाणां स्वसमुत्थानि त्रीणि तु ।
चतुर्थं कृत्रिमं दुर्गं ते चक्रुर्यत्नतस्तु वै॥४९.४१॥
पुरञ्च खेटकञ्चैव तद्वद् द्रोणीमुखं द्विज ।
शाखानगरकञ्चापि तथा कर्वटकं द्रमी॥४९.४२॥
ग्रामं सघोषविन्यासं तेषु चावसथान् पृथक् ।
सोत्सेधवप्रकारञ्च सर्वतः परिखावृतम्॥४९.४३॥
योजनार्धार्धविष्कम्भमष्टभागायतं पुरम् ।
प्रागुदक्प्रवणं शस्तं शुद्धवंशबहिर्गमम्॥४९.४४॥
तदर्धेन तथा खेटं तत्पादेन च कर्वटम् ।
न्यूनं द्रोणीमुखं तस्मादन्तभागेन चोच्यते॥४९.४५॥
प्राकारपरिखाहीनां पुरं खर्वटमुच्यते ।
शाखानगरकञ्चान्यन्मन्त्रिसामन्तभुक्तिमत्॥४९.४६॥
तथा शूद्रजनप्रायाः स्वसमृद्धिकृषीबलाः ।
क्षेत्रोपभोग्यभूमध्ये वसतिर्ग्रामसंज्ञिता॥४९.४७॥
अन्यस्मान्नगरादेर्या कार्यमुद्दिश्य मानवैः ।
क्रियते वसतिः सा वै विज्ञेया वसतिर्नरैः॥४९.४८॥
दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बली ।
ग्राम एव द्रमीसंज्ञो राजवल्लभसंश्रयः॥४९.४९॥
शकटारूढभाण्डैश्च गोपालैर्विपणं विना ।
गोसमूहैस्तथा घोषो यत्रेच्छाभूमिकेतनः॥४९.५०॥
त एवं नगरादींस्तु कृत्वा वासार्थमात्मनः ।
निकेतनानि द्वन्द्वानां चक्रुरावसथाय वै॥४९.५१॥
गृहाकारा यथा पूर्वं तेषामासन्नहीरुहाः ।
तथा संस्मृत्य तत्सर्वं चक्रुर्वेश्मानि ताः प्रजाः॥४९.५२॥
वृक्षस्यैवङ्गताः शाखास्तथैवञ्चापरी गताः ।
नताश्चैवोन्नताश्चैव तद्वच्छाखाः प्रचक्रिरे॥४९.५३॥
याः शाखाः कल्पवृक्षाणां पूर्वमासन् द्विजोत्तम ।
ता एव शाखा गेहानां शालात्वं तेन तासु तत्॥४९.५४॥
कृत्वा द्वन्द्वोपघातन्ते वार्तोपायमचिन्तयन् ।
नष्टेषु मधुना सार्धं कल्पवृक्षेष्वशेषतः॥४९.५५॥
विषादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतामुखे तदा॥४९.५६॥
वार्तास्वसाधिता ह्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्युदकानीह यानि निम्नगतानि वै॥४९.५७॥
वृष्ट्यावरुद्धैरभवत् स्त्रोतः खातानि निम्नगाः ।
ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले॥४९.५८॥
ततो भूमेश्च संयोगादोषध्यस्तास्तदा भवन् ।
अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश॥४९.५९॥
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे ।
प्रादुर्भावस्तु त्रेतायामाद्योऽयमौषधस्य तु॥४९.६०॥
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे मुने ।
रागलोभौ समासाद्य प्रजाश्चाकस्मिकौ तदा॥४९.६१॥
ततस्ताः पर्यग्वह्णन्त नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैवमात्मन्यायाद्यथाबलम्॥४९.६२॥
तेन दोषेण ता नेशुरौषध्यो मिषतां द्विज ।
अग्रसद् भूर्युगपत्तास्तदौषध्यो महामते॥४९.६३॥
पुनस्तासु प्रणष्टासु विभ्रान्तास्ताः पुनः प्रजाः ।
ब्रह्माणं शरणं जग्मुः क्षुधार्ताः परमेष्ठिनम्॥४९.६४॥
स चापि तत्त्वतो ज्ञात्वा तदा ग्रस्तां वसुन्धराम् ।
वत्सं कृत्वा सुमेरुन्तु दुदोह भगवान् विभुः॥४९.६५॥
दुग्धेयं गौस्तदा तेन शस्यानि पृथिवीतले ।
जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः॥४९.६६॥
ओषध्यः फलपाकान्ता गणाः सप्तदशा स्मृताः ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः॥४९.६७॥
प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः ।
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः॥४९.६८॥
आढकाश्चणकाश्चैव गणाः सप्तदश स्मृताः ।
इत्येता ओषधीनान्तु ग्राम्याणां जातयः पुरा॥४९.६९॥
ओषध्यो जज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः॥४९.७०॥
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ।
श्यामाकास्त्वथ नीवारा यत्तिला सगवेधुकाः॥४९.७१॥
कुरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये ।
ग्राम्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश॥४९.७२॥
यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः ।
ततः स तासां वृद्ध्यर्थं वार्तोपायञ्चकार ह॥४९.७३॥
ब्रह्मा स्वयम्भूर्भगवान् हस्तसिद्धिञ्च कर्मजाम् ।
ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे॥४९.७४॥
संसिद्धायान्तु वार्तायां ततस्तासां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथान्यायं यथागुणम्॥४९.७५॥
वर्णानामाश्रमाणाञ्च धर्मान् धर्मभृतांवर ।
लोकानां सर्ववर्णानां सम्यग्धर्मार्थपालिनाम्॥४९.७६॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्॥४९.७७॥
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तताम्॥४९.७८॥
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम्॥४९.७९॥
सप्तर्षोणान्तु यत् स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् ।
योगिनाममृतं स्थानमिति वै स्थानकल्पना॥४९.८०॥

इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकरणे एकोनपञ्चाशदध्यायः



50(47)
मार्कण्डेय उवाच
ततोऽभिद्यायतस्तस्य जज्ञिरे मानसीः प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह॥५०.१॥
क्षेत्रज्ञाः समवर्तन्त गात्रेब्यस्तस्य धीमतः ।
ते सर्वे समवर्तन्त ये मया प्रगुदाहृताः॥५०.२॥
देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषयाः स्मृताः ।
एवंभूतानि सृष्टानि स्थावराणि चराणि च॥५०.३॥
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।
अथान्यान्मानसान् पुत्रानु सदृशानात्मनोऽसृजत्॥५०.४॥
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसन्तथा ।
मरीचिं दक्षमत्रिञ्च वसिष्टञ्चैव मानसम्॥५०.५॥
नव ब्रह्माण इत्येते पुराणे निश्चयङ्गताः ।
ततोऽसृजत् पुनर्ब्रह्मा रुद्रं क्रोधात्मसम्भवम्॥५०.६॥
सङ्कल्पञ्चैव धर्मञ्च पूर्वेषामपि पूर्वजम् ।
सनन्दनादयो ये च पूर्वं सृष्टाः स्वयंभुवा॥५०.७॥
न ते लोकेषु सज्जन्तो निरपेक्षाः समाहिताः ।
सर्वे तेऽनागतज्ञाना वीतरागा विमत्सराः॥५०.८॥
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः ।
ब्रह्मणोऽभून्महाक्रोधस्तत्रोत्पन्नोर्ऽकसन्निभः॥५०.९॥
अर्धनारीनरवपुः पुरुषोऽतिशरीरवान् ।
विभजात्मानमित्युक्त्वा स तदान्तर्दधे ततः॥५०.१०॥
स चोक्तो वै पृथक् स्त्रीत्वं पुरुषत्वं तथाकरोत् ।
बिभेद पुरुषत्वञ्च दशधा चैकधा तु सः॥५०.११॥
सौम्यासौम्यैस्तथा शान्तैः पुंस्त्वं स्त्रीत्वञ्च स प्रभुः ।
बिभेद बहुधा देवः पुरुषैरसितैः सितैः॥५०.१२॥
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः ।
आत्मनः सदृशं कृत्वा प्रजापालो मनुं द्विज॥५०.१३॥
शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् ।
स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः॥५०.१४॥
तस्माच्च पुरुषात् पुत्रौ शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्मभिः॥५०.१५॥
कन्ये द्वे च तथा ऋद्धिं प्रसूतिञ्च ततः पिता ।
ददौ प्रसूतिं दक्षाय तथा ऋद्धिं रुचेः पुरा॥५०.१६॥
प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणः ।
पुत्रो जज्ञे महाभाग ! दम्पतीमिथुनं ततः॥५०.१७॥
यज्ञस्य दक्षिणायान्तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायम्भुवोऽन्तरे॥५०.१८॥
तस्य पुत्रास्तु यज्ञस्य दक्षिणायां सभास्वराः ।
प्रसूत्याञ्च तथा दक्षश्चतस्त्रो विंशतिस्तथा॥५०.१९॥
ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु ।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा॥५०.२०॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ।
पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः॥५०.२१॥
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिस्तथा क्षमा॥५०.२२॥
सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः॥५०.२३॥
पुलस्त्यः पुलहश्चैव क्रतुश्च ऋषयस्तथा ।
वसिष्ठोऽत्रिस्तथा वह्निः पितरश्च यथाक्रमम्॥५०.२४॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।
श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥
सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरजायत ।
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च॥५०.२६॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत॥५०.२७॥
सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मयोनयः ।
कामादतिमुदं हर्षं धर्मपौत्रमसूयत॥५०.२८॥
हिंसा भार्या त्वधर्मस्य तस्यां जज्ञे तथानृतम् ।
कन्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्॥५०.२९॥
माया च वेदना चैव मिथुनं द्वयमेतयोः ।
तयोर्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम्॥५०.३०॥
वेदनात्मसुतञ्चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधि-जरा-शोक-तृष्णा-क्रोधाश्च जज्ञिरे॥५०.३१॥
दुः खोद्भवाः स्मृता ह्येते सर्वे वाधर्मलक्षणाः ।
नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः॥५०. ३२॥
निरृतिश्च तथा चान्या मृत्योर्भार्याभवन्मुने ।
अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्राश्चतुर्दश॥५०.३३॥
अलक्ष्मीपुत्रका ह्येते मृत्योरादेशकारिणः ।
विनाशकालेषु नरान् भजन्त्येते शृणुष्व तान्॥५०.३४॥
इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः ।
स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति हि॥५०.३५॥
अथेन्द्रियाणि चाक्रम्य रागक्रोधादिभिर्नरान् ।
योजयन्ति यथा हानिं यान्त्यधर्मादिभिर्द्विज॥५०.३६॥
अहङ्कारगतश्चान्यस्तथान्यो बुद्धिसंस्थितः ।
विनाशाय नराः स्त्रीणां यतन्ते महोसंश्रिताः॥५०.३७॥
तथैवान्यो गृहे पुंसां दुः सहो नाम विश्रुतः ।
क्षुत्क्षामोऽधोमुखो नग्रश्चीरी काकसमस्वनः॥५०.३८॥
स सर्वान् खादितुं सृष्टो ब्रह्मणा तमसो निधिः ।
दंष्ट्राकरालमत्यर्थं विवृतास्यं सुभैरवम्॥५०.३९॥
तमत्तुकाममाहेदं ब्रह्मा लोकपितामहः ।
सर्वब्रह्ममयः शुद्धः कारणं जगतोऽव्ययः॥५०.४०॥
ब्रह्मोवाच
नात्तव्यन्ते जगदिदं जहि कोपं शमं व्रज ।
त्यजैनान्तामसी वृत्तिमपास्य रजसः कलाम्॥५०.४१॥
दुः सह उवाच
क्षुत्क्षामोऽस्मि जगन्नाथ ! पिपासुश्चापि दुर्बलः ।
कथं तृप्तिमियान्नाथ ! भवेयं बलवान् कथम् ।
कश्चाश्रयो ममाक्याहि वर्तेयं यत्र निर्वृतः॥५०.४२॥
ब्रह्मोवाच
तवाश्रयो गृहं पुंसां जनश्चाधार्मिको बलम् ।
पुष्टिं नित्यक्रियाहान्या भवान् वत्स ! गमिष्यति॥५०.४३॥
वृथास्फोटाश्च ते वस्त्रमाहारञ्च ददामि ते ।
क्षतं कीटावपन्नञ्च तथा श्वबिरवेक्षितम्॥५०.४४॥
भग्नभाणागतन्तद्वन्मुखवातोपशामितम् ।
उच्छिष्टापक्वमास्विन्नमवलीढमसंस्कृतम्॥५०.४५॥
भग्नासनस्थितैर्भुक्तमासन्नागतमेव च ।
विदिङ्मुखं सन्ध्ययोश्च नृत्यवाद्यस्वनाकुलम्॥५०.४६॥
उदक्योपहतं भुक्तमुदक्या दृष्टमेव च ।
यच्चोपघातवत् किञ्चिद् भक्ष्यं पेयमथापि वा॥५०.४७॥
एतानि तव पुष्ट्यर्थमन्यच्चापि ददामि ते ।
अश्रद्धया हुतं दत्तमस्नातैर्यदवज्ञया॥५०.४८॥
यन्नाम्बुपूर्वकं क्षिप्तमनर्थोकृतमेव च ।
त्यक्तुमाविष्कृतं यत् तु दत्तं चैवातिविस्मयात्॥५०.४९॥
दुष्टं क्रुद्धार्तदत्तञ्च यक्ष तद्भागि तत् फलम् ।
यच्च पौनर्भवः किञ्चित् करोत्यामुष्मिकं क्रमम्॥५०.५०॥
यच्च पौनर्भवा योषित् तद्यक्ष ! तव तृप्तये ।
कन्याशुल्कोपधानाय समुपास्ते धनक्रियाः॥५०.५१॥
तथैव यक्ष ! पुष्ट्यर्थमसच्छास्त्रक्रियाश्च याः ।
यच्चार्थनिर्वृतं किञ्चिदधीतं यन्न सत्यतः॥५०.५२॥
तत सर्वं तव कालांश्च ददामि तव सिद्धये ।
गुर्विण्यभिगमे सन्ध्यानित्यकार्यव्यतिक्रमे॥५०.५३॥
असच्छास्त्रक्रियालापदूषितेषु च दुः सह ।
तवाभिभवसामर्थ्यं भविष्यति सदा नृषु॥५०.५४॥
पङ्क्तिभेदे वृथापाके पाकभेदे तथा क्रिया ।
नित्यञ्च गेहकलहे भविता वसतिस्तव॥५०.५५॥
अपोष्यमाणे च तथा भृत्ये गोवाहनादिके ।
असन्ध्याभ्युक्षितागारे काले त्वत्तो भयं नृणाम्॥५०.५६॥
नक्षत्रग्रहपीडासु त्रिविधोत्पातदर्शने ।
अशान्तिकपरान् यक्ष ! नरानभिभविष्यसि॥५०.५७॥
वृथोपवासिनो मर्त्या द्यूतस्त्रीषु सदा रताः ।
त्वद्भाषणोपकर्तारो वैडालव्रतिकाश्च ये॥५०.५८॥
अब्रह्मचारिणाधीतमिज्या चाविदुषा कृता ।
तपोवने ग्राम्यभुजां तथैवानिर्वजितात्मनाम्॥५०.५९॥
ब्राह्मण-क्षत्रिय-विशां शूद्राणाञ्च स्वकर्मतः ।
परिच्युतानां या चेष्टा परलोकार्थमीप्सताम्॥५०.६०॥
तस्याश्च यत् फलं सर्वं तत् ते यक्ष ! भविष्यति ।
अन्यच्च ते प्रयच्छामि पुष्ट्यर्थं सन्निबोध तत्॥५०.६१॥
भवतो वैश्वदेवान्ते नामोच्चारणपूर्वकम् ।
एतत् तवेति दास्यन्ति भवतो बलिमूर्जितम्॥५०.६२॥
यः संस्कृताशी विधिवच्छुचिरन्तस्तथा बहिः ।
अलोलुपो जितस्त्रीकस्तद्गेहमपवर्जय॥५०.६३॥
पूज्यन्ते हव्यकव्याभ्यां देवताः पितरस्तथा ।
यामयोऽतिथयश्चापि तद्गेहं यक्ष ! वर्जय॥५०.६४॥
यत्र मैत्री गृहे बालवृद्धयोषिन्नरेषु च ।
तथा स्वजनवर्गेषु गृहं तच्चापि वर्जय॥५०.६५॥
योषितोऽबिरता यत्र न वहिर्गमनोत्सुकाः ।
लज्जान्विताः सदा गेहं यक्ष ! तत् परिवर्जय॥५०.६६॥
वयः सम्बन्धयोग्यानि शयनान्यशनानि च ।
यत्र गेहे त्वया यक्ष ! तद्वर्ज्यं वचनान्मम॥५०.६७॥
यत्र कारुणिका नित्यं साधुकर्मण्यवस्थिताः ।
सामान्योपस्करैर्युक्तास्त्यजेथा यक्ष ! तद्गृहम्॥५०.६८॥
यत्रासनस्थास्तिष्ठत्सु गुरु-वृद्ध-द्विजातिषु ।
न तिष्ठन्ति गृहं तच्च वर्ज्यं यक्ष ! त्वया सदा॥५०.६९॥
तरुगुल्मादिभिर्धारं न विद्धं यस्य वेश्मनः ।
मर्मभेदोऽथवा पुंसस्तच्छ्रेयो भवनं न ते॥५०.७०॥
देवतापितृभृत्त्यानामतिथीनाञ्च वर्तनम् ।
य्सायवशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज॥५०. ७१॥
सत्यवाक्यान् क्षमाशीलानहिंस्त्रान्नानुतापिनः ।
पुरुषानीदृशान् यक्ष ! त्यजेथाश्चानसूयकान्॥५०.७२॥
भर्तृशुश्रूषणे युक्तामसत्स्त्रीसङ्गवर्जिताम् ।
कुटुम्बभर्तृशेषान्नपुष्टाञ्च त्यज योषितम्॥५०.७३॥
यजनाध्ययनाभ्यासदानासक्तमतिं सदा ।
याजनाध्यापनादानकृतवृत्तिं द्विजं त्यज॥५०.७४॥
दानाध्ययनयज्ञेषु सदोद्युक्तञ्च दुः सह ।
क्षत्रियं त्यज सच्छुल्कशस्त्राजीवात्तवेतनम्॥५०.७५॥
त्रिभिः पूर्वगुणैर्युक्तं पाशुपाल्य-वणिज्ययोः ।
कृषेश्चावाप्तवृत्तिञ्च त्यज वैश्यमकल्मषम्॥५०.७६॥
दानेझ्या-द्विजशुश्रूषा-तत्परं यक्ष ! सन्त्यज ।
शूद्रञ्च ब्राह्मणादीनांशुश्रूषावृत्तिपोषकम्॥५०.७७॥
श्रुतिस्मृत्यविरोधेन कृतवृत्तिर्गृहे गृही ।
यत्र तत्र च तत्पत्नि तस्यैवानुगतात्मिका॥५०.७८॥
यत्र पुत्रो गुरोः पूजां देवानाञ्च तथा पितुः ।
पत्नी च भर्तुः कुरुते तत्रालक्ष्मीभयं कुतः॥५०.७९॥
सदानुलिप्तं सन्ध्यासु गृहमम्बुसमुक्षितम् ।
कृतपुष्पबलिं यक्ष ! न त्वं शक्नोषि वीक्षितुम्॥५०.८०॥
भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।
सूर्यावलोकदीपानि लक्ष्म्या गेहानि भाजनम्॥५०.८१॥
यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः॥५०.८२॥
यत्र कष्टकिनो वृक्षा यत्र निष्पाववल्लरी ।
भार्या पुनर्भूर्वल्मीकस्तद्यक्ष ! तव मन्दिरम्॥५०.८३॥
यस्मिन् गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ।
अन्धकारेन्धनाग्निश्च तद्गृहं वसतिस्तव॥५०.८४॥
एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् ।
षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय॥५०.८५॥
कुद्दालदात्रपिटकं तद्वत् स्थाल्यादिभाजनम् ।
यत्र तत्रैव क्षिप्तानि तव दद्युः प्रतिश्रयम्॥५०.८६॥
मुसलोलूखले स्त्रीणामास्या तद्वदुदुम्बरे ।
अवस्करे मन्त्रणञ्च यक्षैतदुपकृत् तव॥५०.८७॥
लङ्घ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ।
तद्वच्छास्त्राणि तत्र त्वं यथेष्टं चर दुः सह॥५०.८८॥
स्थालीपिधाने यत्राग्निर्दत्तो दर्वोफलेन वा ।
गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः॥५०.८९॥
मानुषास्थि गृहे यत्र दिवारात्रं मृतस्थितिः ।
तत्र यक्ष ! तवावासस्तथान्येषाञ्च रक्षसाम्॥५०.९०॥
अदत्त्वा भुञ्जते ये वै बन्धोः पिण्डं तथोदकम् ।
सपिण्डान् सोदकांश्चैव तत्काले तान् नरान् भज॥५०.९१॥
यत्र पद्मपहापद्मौ सुरभिर्मोकाशिनी ।
वृषभैरावतौ यत्र कल्प्यन्ते तद्गृहं त्यज॥५०.९२॥
अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना ।
कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम्॥५०.९३॥
पौरजानपदैर्यत्र प्राक्प्रसिद्धमहोत्सवाः ।
क्रियन्ते पूर्ववद् गेहे न त्वं तत्र गृहे चर॥५०.९४॥
शूर्पवातघटाम्भोभिः स्त्रानं वस्त्राम्बुविप्रुषैः ।
नखाग्रसलिलैश्चैव तान् याहि हतलक्षणान्॥५०.९५॥
देशाचारान् समयान् ज्ञातिधर्मं
जपं होपं मङ्गलं देवतेष्टिम् ।
सम्यक्शौचं विधिवल्लोकवादान्
पुंसस्त्वया कुर्वतो मास्तु सङ्गः॥५०.९६॥
मार्कण्डेय उवाच
इत्युक्त्वा दुः सहं ब्रह्मा तत्रैवान्तरधीयत ।
चकार शासनं सोऽपि तथा पङ्कजजन्मनः॥५०.९७॥


इति श्रीमार्कण्डेयपुराणे यक्षानुशासनो नाम पञ्चाशोऽध्यायः