मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्)/उत्तरमेघः

← पूर्वमेघः मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्)
उत्तरमेघः
कालिदासः

उत्तरमेघः


 विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
  संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
 अन्तस्तोयं मणिमयभुवस्तुंगमभ्रंलिहाग्राः
  प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥१॥

 विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु ते । सह चित्रैर्वर्तन्त इति सचित्राः "आलेख्याश्चर्ययोश्चित्रम्" इत्यमरः ॥ "तेन सहेति तुल्ययोगे" इति बहब्रीहिः । "बोपसर्जनस्य" इति सहशब्दस्य समासः ॥ संगीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदङ्गाः॥"मुरजा तु मृदङ्गे स्याड्ढक्कामुरजयोरपि" इति शब्दाणवे ॥ मणिमया मणिविकारा भुवो येषु । अभ्रं लिहन्तीत्यभ्रंलिहान्यभ्रंकषाणि ॥ "वहाभ्रेलिहः" इति खश्प्रत्ययः । "अरुर्द्विषि-" इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः प्रासादा देवगृहाणि ॥ "प्रासादो देवभूभुजाम्" इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापवन्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गतं तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैर्ललितवनितत्वादिधमैस्तुलयितुं समीकर्तुमलं पर्याप्ताः ॥ "अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्धनितादीनां यथासंख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति बिम्बप्रतिबिम्बभावेनेयं पूर्णोपमा । वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नयोरूपमानोपमेयधर्मयोः पृथगुपादानाद्विम्बप्रतिबिम्बभावः ॥

 संप्रति सर्वदा सर्वर्तुसंपत्तिमाह-

हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
  नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।


 (१) हे मेघ! अलकायां प्रासादा ललितवनितत्वादिषर्मैस्त्वां तुलपितुं समर्था भविष्यतीति भावः ।

१ कुन्दानुवेधः. २ आननश्री:,

 चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
  सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥२॥

 हस्त इति ॥ यत्रालकायां वधूनां स्त्रीणां हस्ते लीलार्थं कमलं लीलाकमलम् ॥ शरल्लिङ्गमेतत् । तदुक्तम्-"सरत् पङ्कजलक्षणा" इति ॥ अलके कुन्तले ॥ जातावेकवचनम् ॥ अलकेवित्यर्थः । बालकुन्दैः प्रत्यप्रमाध्यकुसुमैरनुविद्धम् । अनुवेधो ग्रन्थनम् ॥ नपुंसके भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति "माध्यं कुन्दम्" इत्यभिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्वमित्याशयेन बालेति विशेषणम। "अलकम्" इति प्रथमान्तपाठे सप्तमी प्रक्रमभङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चेति दोषान्तरमाह । तदसत् । “स्वभाववक्राण्यलकानि तासाम्" । "निर्धूतान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः" इत्यादिपु प्रयोगेषु नपुंसकलिङ्गतादर्शनात् ॥ आनने मुखे लोध्रप्रसवानां लोध्रपुष्पाणां शैशिराणां रजसां परागेण । "प्रसवस्तु फलं पुष्पे वृक्षाणां गर्भमोचन" इति विश्वः ॥ पाण्डुता नीता श्रीः शोभा ॥ चूडापाशे केशपाशे नवकुरबकं वासन्तः पुष्पविशेषः । कर्णे चारु पेशलं शिरीषं ग्रेष्मः पुष्पविशेषः । सीमन्ते मस्तककेशवीथ्याम् ॥ "सीमन्तमस्त्रियां मस्तकेशवीथ्यामुदाहृतम्" इति शब्दार्णवे ॥ तवोपगमः । मेघागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं कदम्बकुसुमम् । सर्वत्रास्तीति शेषः ॥ अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति न्यायात् । इत्थं कमलकुन्दादि तत्तकार्यसमाहाराभिधानादर्थात्सर्वर्तुसमाहारसिद्धिः । कारणं विना कार्यस्यासिद्धेरिति भावः ॥

 यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
  हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ।
 केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा
  नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ।


 (२) हे मेघ ! यत्राऽलकायां स्त्रीयां हस्तादौ कमलकुन्दादिसद्भावात्सर्वतुं समाहारज्ञानं जायते तामलकां ब्रजेति भावः ।


१ अपि.  यत्रेति ॥ यत्रालकायां पादपा वृक्षाः नित्यानि पुष्पाणि येषां ते तथा नत्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः शब्दायमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः। अत एव हंसश्रेणीभी रचितरशनाः। नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केकाभिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां वृत्तिर्ब्याप्तिर्येपां ते च ते रम्याश्चेति तथोक्ताः ।

 आनन्दोत्थं नयनसलिलं यत्र नान्यैनिमित्तै-
  र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
 नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्ति-
  र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥

 आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् । "वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः” इति शब्दार्णवे ॥ आनन्दोत्थमानन्दजन्यमेव नयनसलिलम् । अन्यैर्निमित्तैः शोकादिभिन । इष्टसंयोगेन प्रियजनसमागमेन साध्यान्निवर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः । कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति ।प्रणयकलहादन्यस्मात्कारणाद्विप्रयोगोपपत्तिर्विरहप्राप्तिरपि नास्ति । किं च यौवनादन्यद्वयो वार्द्धकं नास्ति ॥ श्लोकद्वयं प्रक्षिप्तम् ।।

 यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
  ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः।
 आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूनं
  स्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥३॥

 यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीसहाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बा-


 (३) हे मेघ ! यत्रालकायां स्त्रीसहचरा यक्षा हम्यंस्थलमारुह्य सुरतरूत्पन्नं मध्यमासेवन्ते तां व्रजेति भावः ।

१ रसम्. न्येव कुसुमानि ते रचितानि परिष्कृतानि ॥ "ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु" इति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्वनिरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ "पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले" इत्यमरः ॥ शनकैर्मन्दमाहतेषु सत्सु ॥ एतञ्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थप्रदत्वान्मध्वपि तत्र प्रसूतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ "तालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाह्वयादार्विन्द्रद्रुममोरटेक्षुकदलीगुल्मप्रसूनैर्युतम् । इत्थं चेन्मधुपुष्पभङ्ग्यपचितं पुष्पद्रुमूलावृतं क्काथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु ॥" इति मदिरार्णवे ॥

 मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-
 मन्दाराणामनुतटरुहां छायथा वारितोष्णाः ।
  अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढः
  संक्रीडन्त मणिभिरमरप्रार्थिता यत्र कन्याः ॥४॥

 मन्दाकिन्या इति ॥ यत्रालकायामप्ररैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः । "कन्या कुमारिकानार्यो:" इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैमरुद्भिः सेव्यमानाः सत्यः । तथानुतटं तटेषु रोहन्तीत्यनुतटरुहः ॥ किम् ॥ तेषां मन्दाराणां छाययानातपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यर्मणिभी रत्नैः संक्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तोत्यर्थः॥"क्रोडोऽनुसंपरिभ्यश्च" इत्यात्मनेपदम्॥ "रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रोडा नाम्ना गुप्तमणिः स्मृता ॥ रासक्रीडा गूढमणिर्गुप्तचेलिस्तु लायनम् । पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः ॥" इति शब्दार्णवे ।।

 नीवीबन्धोच्छ्कसितशिथिलं यत्र विम्बाधराणां
  क्षौ मं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।


 (४) हे मेघ ! यत्रालकायां सुरप्रार्थिता यक्षकन्या मणिभिः क्रीडन्ति तामलकामिति भावः


१ पयसि. २ उछ्वसन. ३ यक्षाङ्गनानाम्. ४ वासः कामात्.

 अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा-
  न्ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥५॥

 नीचीति ॥ यत्रालकायामनिभृतकरेषु चपलहस्तेपु प्रियेषु । नीवी वसनग्रन्थिः ॥ "नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि" इति विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्वसितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादक्षिपत्स्वाहरत्सु सत्सु ह्रीमूढानां लज्जाविधुराणाम् । बिम्बं बिम्बिकाफलम् ॥ "बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले" इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणां स्रोविशेषाणाम् ॥ "विशेषाः कामिनीकान्ताभीरुबिम्बाधराङ्गनाः" इति शब्दार्णवे॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चिभिर्मयूखैस्तुङ्गान् "अचिर्मयूखशिखयोः" इति विश्वः ॥ रत्नान्येव प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापणाक्षमत्वान्निष्फलक्षेपा भवति ॥ अत्राङ्गनानां रत्नप्रदीपनिर्यापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥

 नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी-
  रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः ।
 शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै-
  र्धूमोद्गारानुकृतिनिपुण जर्जरा निष्पतन्ति ॥६॥

 नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ "मातरिश्वा सदागतिः" इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभूमिकभवनानामप्रभूमीरुपरिभूमिका नीताः प्रपिताः । त्वमिव दृश्यन्त इति त्वादृशाः । त्वत्सदृशा इत्यर्थः ॥ "त्यदादिषु दृशोऽनालोचने कञ्च" इति कञ्प्रत्ययः । जलमुचो मेघाः। आलेख्यानां सच्चित्राणाम् । " चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः" इति शध्दार्णवे ॥ नवजलकणैर्दोषं स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव ।।


  (५) हे मेघ ! यत्रालकायां प्रियेण र्नीवीबन्धे त्रुटिते लज्जिताः स्त्रियोः रत्नदीपनिर्वापणाऽक्षमा भवन्तीत्यर्थः ।
 (६) अस्य भावार्थो मल्लिनाथभ्याख्यामेव स्पष्ट इति नाऽभिहितः।

१ अभिमुखगतान्. २ ये. ३ स्वजलकणिका; सजलकणिका. ४ स्वादशो यत्र जाले:. ५ निपुणम्.

. "शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ धूमोद्गारस्य धूमनिर्गमस्यानुकृतावनुकरणे निपुणाः कुशला जर्जरा विशीर्णाः सन्तो जालमार्गैर्गवाक्षरन्ध्रैर्निपतन्ति निष्क्रामन्ति ॥ यथा केनचिदन्तःपुरसंचारवता दूतेन गूढ्वृत्त्या रहस्यभूमिं प्रापितास्तत्रैव स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशङ्काः क्लृप्तवेपान्तरा जाराः क्षुद्रमार्गैर्निष्क्रामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ॥

 यत्र स्त्रोणां प्रियतमभुजालिंगनोच्छ्कासिताना-
  मंगग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
 त्वत्संरोधापगमविशदैश्चन्द्र पादैर्निशीथे
  व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७॥

 यत्रति ॥ यत्रालकायां निशीथेऽर्द्धरात्रं ॥ "अर्धरात्रनिशीथो द्वौ" इत्यमरः ॥ त्वत्संरोधस्य मेघावरणस्यापगमेन विशदैनिर्मलैश्चन्द्रपादैश्चन्द्रमरोचिभिः ॥ "पादा रश्म्यङ्घितुर्यांशाः" इत्यमरः ॥ स्फुटजललवस्यन्दिन उल्वणाम्बुकणस्राविणस्तन्तुजालाबलम्बा वितानलम्बिसूत्रपुञ्जधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गनेपूच्च्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलिताङ्गानामिति यावत् । स्त्रीणां सुरतजनितामङ्गग्लानिं शरीरखेदम् । अवयवानां ग्लानतामिति यावत् । व्यालुम्पन्त्यपनुदन्ति ॥

 अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-
  रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।
 वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
  बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥८॥

 अक्षय्येति ॥ यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ "क्षय्यजय्यौ


 (७) हे मेघ ! यत्रालकायां निशीथे चन्द्रकान्तमणयः स्त्रीणां सुरतश्रममपहरन्ति तामिति भावः।
 (८) हे मेष ! यत्रालकायाः सुरवनितासहचराः कामिनो यक्षैः सह वैभ्राजनाम बाह्योद्यानं प्रविशन्तीति भावः ।

१ भुञ्जोच्छवासितालिङ्गितानाम्, २ प्रेरिताश्चन्द्रपादैः, प्रेरितैश्चन्द्रपादैः, चोदिताश्चन्द्रपादः, ३ नव, शक्यार्थे" इति निपातः । ततो नञ्समासः ॥ भवनानामन्तरन्तर्भवनम् ॥ "अव्ययंबिभक्ति -" इत्यादिनाव्ययीभावः ॥ अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसंभावनार्थमिदं विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः ॥ "वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः। सत्कृता वारमुख्या स्यात्" इत्यमरः ॥ बद्धालापाः संभावितसंलापाः कामिनः कामुका प्रत्यहमहन्यहनि ॥ "अव्ययं विभक्ति-" इत्यादिना समासः ॥ रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिर्धनपतियशः कुवेरकीर्तिमुद्गायद्भिरुच्चैर्गायनशीलैः। देनगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थ ॥ किंनरैः सार्धं सह । विभ्राजस्येदं वैभ्राजम् वैभ्राजमित्याख्या यस्य तद्वैभ्राजाख्यम् ॥ "विभ्राजेन गणेन्द्रेण जातं वैभ्राजमाख्या" इति शंभुरहस्ये ॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्विशन्त्यनुभवन्ति ॥

 गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
  पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
 मुक्ताजालैः स्तनपरिसराच्छन्नसूत्रैश्च हारै-
  र्नैशो मार्गः सतुतुरुदये सूच्यते कामिनीनाम् ।।६।।

 गतीति ।। यत्रालकायां कामिनीनामभिसारिकाणाम् । निशि भवो नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोरलकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलतानां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविभ्रंशोनि तैः कनकस्य कमलैः ॥ षष्ठया विवक्षितार्थलाभे सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् ॥ तथा मुक्ताजालैर्मौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि


 (९) यत्रालकायां मार्गच्युतमन्दारपुष्पादिचिन्हैरभिसारिकामार्गाऽनुमान भवतीति भावः ।

१ गत्योत्कम्पात्. २ क्लसच्छेदैः. ३ नदिनैः ४ विस्त्रंसिभिः. ५ मुक्तालग्नैः. ६ परिमलैः. येषां तैर्हारैश्च सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः ॥

 मत्वा देवं धनपतिसखं यत्र साक्षाद्वसंतं
  प्रायश्चापं न वहति भयान्मन्मथः षट्पद्ज्यम् ।
 सभ्रू भंगप्रहितनयनैः कामिलक्ष्येष्वमोघै-
  स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥१०॥

 मत्वेति ॥ यत्रालकार्या मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः । "राजाहःसखिभ्यष्टच्" । तं देवं महादेवं साक्षाद्वसन्तं सखिस्नेहानिजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भालेक्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति ॥ कथं तर्हि तस्य कार्यसिद्धिरत आह-सभ्र भङ्गेति ॥ तस्य मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्गं प्रहितानि प्रयुक्तानि नयनानि दृष्टयो येषु तस्तथोक्तैः कामिन एव लक्ष्याणि तेष्वमोधैः । सफलप्रयोगैरित्यर्थः ॥ मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति भावः ॥ चतुराश्च ता वनिताश्च तासां विभमैर्विलासरेव सिद्धो निष्पन्नः । यदनर्थकरं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति भावः ॥ । "कचधार्य देहधार्यं परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणांमन्यच्चदैशिकम् ॥ इति रसाकरे । तदेवैतदाह-

 वासश्चित्रं मधु नयनयोविभूमादेशदक्षं
  पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् ।
 लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
  मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥११॥

 वास इति ॥ यस्यामलकायां चिनं नानावर्णं वासो वसनम् । परि-


 (१०) हे मेघ ! यत्रालकायां कामोऽपि हरभीत्या भ्रमरमौर्वीकं चापं न वहति चतुरस्त्रीविलासैरेव कार्यं साधयतीति भावः ।
 (११) हे मेघ ! यत्रालकायां विविधवर्णवसनादिसकलस्त्रीभूषणमेकः सुरतरुरेवोत्पादयतीति भावः ।

१ कामलक्षेषु. २ चटुल. रिधेयमण्डनमेतत् नयनयोर्विभ्रमाणामादेश उपदेश दक्षम् । अनेन विभ्रमारा मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उभयं चेत्यर्थः ॥ इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोन्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रञ्जकद्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च ॥ चकारोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधनपादनप्रयास इत्यर्थः ॥

 इत्थमलकायां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह-

 तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
  दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
 यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
  हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥१२॥

 तत्रेति ॥ तत्रालकायां धनपतिगृहात्कुबेरगृहादुत्तरेणोत्तरस्मिन्नदूरदेशे ॥ "एनबन्यतरस्यामदूरेऽपञ्चम्याः" इत्येनप्प्रत्ययः । "एनपा द्वितीया" इति द्वितीया ॥ 'गृहाः पुंसि च भूम्न्येव" इत्यमरः ॥ अथवा "उत्तरेण" इति नैनप्प्रत्ययान्तं किंतु "तोरणेन" इत्यस्य विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहिर्द्वारं तेन लक्षितमित्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ "वृद्धाच्छः" इति पक्षे छप्रत्ययः ॥ अगारं गृहम । सुरपतिधनुश्वारुणा मणिमयत्वादभ्रंकषत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूराल्लक्ष्यं दृश्यम् । अनेनाभिज्ञानेन दूरत एव ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाह-यस्यागारस्योपान्ते प्राकारान्तः पार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृतकतनयः कृत्रिमसुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्हस्तावचेयैः स्तवकै-


 (१२) हे मेघ ! तत्रालकायां कुबेरभवनादुत्तरभागे मम गृहमस्ति बालकल्प हरपि तत्परिचायक इति भावः ।

१ अत्र. २ गृहात्. ३ सदमरधनुः. ४ उद्याने. ५ विनतः, ६ गृहादिति पञ्चम्यन्तपाठपक्षे. र्गुच्छैर्नमितः ॥ "स्याद्गुच्छकस्तु स्तबकः" इत्यमरः ॥ बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥

 इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह-

 वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा
  हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः ।
 यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं
  नाध्यास्यंति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥१३॥

 वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता । विदूरे भवा वैदूर्याः ॥ "विदूराञ्ञ्यः” इति ञ्यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि विकारार्थेणप्रत्ययः ॥ स्निग्धानि वैदूर्याणि नालानि येषां तैर्हेमैर्विकचकमलैश्छन्ना वापी च । अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसतयः कृतनिवामा हंसास्त्वां मेघं प्रेक्ष्यापि व्यपगतशुचो वार्षाकालंऽपि व्यपगतकलुपजलत्वादीतदुःखाः सन्तः संनिकृष्टं संनिहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्यास्यन्ति नोकराठ्या स्मरिष्यन्ति ॥ "आध्यानमुत्कण्ठापूर्वक स्मरणम" इति काशिकायाम् ।।

 तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलः
  क्रीडाशैलः कनककदलीवेटनप्रेक्षणीयः।
 मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
  प्रेक्ष्योपान्तस्फुरिततडितं त्वांतमेव स्मरामि॥१४॥

 तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ "चारौ दक्षे च पेशलः" इत्यमरः । इन्द्रनीलै रचितशिखरः । इन्द्रनीलमणिमय-


 (१३) हे मेघ ! मदीयभवनस्थवाप्यो वसन्तो हंसास्त्वां वीक्ष्य मानसं न स्मरिष्यन्तीति भावः ।
 (१४) हे मेघ । स्वभवनस्थवाणीतटवर्तिक्रीडाशैलप्रान्ते स्थितं विद्युता शोभमानं स्वां वीक्ष्य तमेव शैलं स्मरामिति भावः ।

१ विकचकुसुमैः, कमलमुकुलः, २ ध्यास्यन्ति; ध्यायन्ति. ३ यस्थाः, ४ निचित, ५ वेष्टगः। शिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधानेन प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः । हे सखे ! उपान्तेषु प्रान्तेषु स्फुरितास्तडितोयस्य तत्तथोक्तम् । इदं विशेषणं कदलीसाम्यार्थमुक्तम् । इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविकमित्यनेन सूच्यते । त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः । तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरित्यर्थः । कातरेण भीतेन चेतसा । भयं चात्र सानन्दमेव । "वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भीर्यथा भवेत् ॥" इति रसाकरे दर्शनात् । तमेव क्रीडाशैलमेव स्मरामि । एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः । अत एवात्र स्मरणाख्योऽलंकारः । तदुक्तम्--"सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते" इति । निरुक्तकारस्तु "त्वां तमेव स्मरामि" इति योजयित्वा मेघे शैलत्वारोपमाचष्टे तदसंगतम् । अद्र्याकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेऽपि शालग्रामे हरिभावनादर्शनादिति ।

 रक्ताशोकश्चलकिसलयः केसरश्चा[१]त्र कान्तः
  प्रत्यासन्नौ[२] कुरबकवृतेर्माधवीमण्डपस्य ।
 एकः सख्यास्तव सह मया वामपादाभिलाषी
  काङ्क्षन्त्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १५ ॥

 रक्तेति ॥ अत्र क्रीडाशैले कुरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्यातिमुक्तलतागृहस्य । "अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता" इत्यमरः प्रत्यासन्नौ संनिकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्जलित्वं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् । "प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तोऽत्र स्मरवर्धनः ।" इत्यशोककल्पे दर्शनात् । कान्तः कमनीयः केसरो बकु


 (१५) हे मेघ ! तत्र क्रीडाशैले रक्ताशोक-वकुलौ मया सह तव सख्याः वामपादवदनमदिरयोरभिलाषिणौ स्त इति भावः ।

लश्च । “अथ केसरे। बकुलो वञ्जुल:" इत्यमरः । स्त इति शेषः । एकस्तयोरन्यतरः । प्राथमिकत्वादशोक इत्यर्थः । मया सह तव सख्याः । स्वप्रियाया इत्यर्थः । वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि संबन्धनीयम् । स चाहं च । अभिलाषिणावित्यर्थः । अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् । “तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥” इति शब्दार्णवे। तस्य छद्मना व्याजेन । “कपटोऽस्त्री व्याजदम्भोपधयश्छद्म कैतवे" इत्यमरः । अस्यास्तव सख्या वदनमदिरां गण्डूषमद्यं काङ्क्षति । मया सहेत्यत्रापि संबन्धनीयम् । अशोकबकुलयोः स्त्री पादताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ।। "स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलः सीधुगण्डूषसेकात्पादाघातादशोकस्तिलककुरबकौ वीक्षणालिङ्गनाभ्याम् । मंदारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः" ।।

 तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
  र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
 तालैः शिञ्जाबलयसुभगैर्नर्तितः कान्तया मे
  यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥१६॥

 तन्मध्य इति । किं चेति चार्थः । तन्मध्ये तयोर्वृक्षयोर्मध्येऽनतिप्रौढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुणवेणुसच्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा। कृतवेदिकेत्यर्थः । स्फटिकं स्फटिकमयं फलकं पीठं यस्याः सा काञ्चनस्य विकारः काञ्चनी सौवर्णी वासयष्टिर्निवासदण्डः अस्तीति शेषः । सिञ्जा भूषणध्वनिः । "भूषणानां तु शिञ्जितम्" इत्यमरः । भिदादित्वादङ् । शिञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः । शिञ्जाप्रधानानि वलयानि तै: सुभगा रम्यास्तैस्तालैः करतलवादनैर्मे मम कान्तया नर्तितो वो युष्माकं सुहृत्सखा नीलकण्ठो मयूरः । “मयूरो बर्हिणो बर्ही नीलकण्ठो-


 (१) हे मेघ ! रक्ताशोक-बकुलयोर्मध्ये स्थितां सौवर्णयष्टिं प्रियया नर्तितो मयूरः सायमध्यास्त इत्यर्थः ।

१ तत्तन्मध्ये, २ नद्धा, ३ सिञ्जत्, ४ नर्तितैः भुजङ्गभुक्" इत्यमरः । दिवसविगमे सायंकाले यां यष्टिकामध्यास्ते । यष्ट्यामास्त इत्यर्थः । “अधिशीङ्स्थासां कर्म" इति कर्मत्वाद्द्वितीया । "तत्रागारम्" इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुक्तम्-"तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते” इति ॥ न चैषा स्वभावोक्तिर्भाविकं वा, तत्र यथास्थितवस्तुवर्णनात् । अत्र तु "कविप्रतिभोत्थापितसंभाव्यमानैश्वर्यशालिवस्तुवर्णनादरोपितविषयत्वमिति ताभ्यामस्य भेदः" इत्यलंकारसर्वस्वकारः ॥

 एभिः साधो ! हृदयनिहितैर्लक्षणैर्लक्षयेथा
  द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
 क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
  सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥१७॥

 एभिरिति ॥ हे साधो निपुण ! “साधुः समर्थो निपुणो वा" इति काशिकायाम् । हृदयनिहितैः अविस्मृतैरित्यर्थः ॥ एभिः पूर्वोक्तैर्लक्षणैस्तोरणादिभिरभिज्ञानैर्द्वारोपान्ते । एकवचनमविवक्षितम् । द्वारपार्श्वयोरित्यर्थः । लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खपद्मौ नाम निधिवेशेषौ । “निधिर्ना शेवधिर्मेदाः पद्मशङ्खादयो निधेः" इत्यमरः । दृष्ट्वा च नूनं सत्यमधुनेदानीम् । “अधुना" इति निपातः। मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीणकान्ति भवनं मद्गृहं लक्षयेथा निश्चिनुयाः, तथाहि । सूर्यापाये सति कमलं पद्म स्वामात्मीयामभिख्यां शोभाम् ॥ "अभिख्या नामशोभयोः" इत्यमरः । न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः ॥

 निजगृहनिश्चयानन्तरं कृत्यमाह-

 गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
  क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः।


 (७७) हे मेघ ! सूर्यं विना कमलमिव मां विना मदीयभवनं शोभाहीनमित्युक्तचिन्हैस्तज्ज्ञातव्यमिति भावः ।

१ लक्षणीयम्, २ मन्दच्छायम्, ३ तत्परित्राण ।

 अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
  खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥१८॥

 गत्वेति ॥ हे मेघ, शीघ्रसंपात एव हेतुस्तस्य, शीघ्रप्रवेशार्थमित्यर्थः । “षष्ठीहेतुप्रयोगे” इति पष्ठी ॥ "संपातः पतने वेगे प्रवेशे वेदसंविदे” इति शब्दार्णवे। सद्यः सपदि कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथितं "तस्यास्ती" इत्यादिना पूर्वोदृष्टे रम्यसानौ। निषीदनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पा-प्रकारा भाः प्रकाशोयस्यास्ताम् । “प्रकारे गुणवचनस्य" इति द्विरुक्तिः । खद्योतानामालीतस्यां विलसितेन स्फुरितेन निभां समानां विद्युदुन्मेषो विद्युत्प्रकाशः सएव । दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तुमर्हसि, यथा कश्चित्किंचिदन्विष्यन्क्वचिदुन्नते स्थित्वा शनैः शनैरतितरां द्राघीयसीं दृष्टिमिष्टदेशं पातयति तद्वदित्यर्थः ॥

 संप्रति दृष्टिपातफलस्याभिज्ञानं श्लोकद्वयेनाह-

 तन्वी श्यामा शिग्वरिदशना पक्वबिम्बाधरोष्ठी
  मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
 श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
  या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥१९॥

 तन्वीति ॥ तन्वी कृशाङ्गो, न तु पीवरी । “श्लक्ष्णं दभ्रं कृश तनु" इत्यमरः । “वोतोगुणवचनात्" इति ङीष् । श्यामा युवतिः । "श्यामा यौवनमध्यस्था" इत्युत्पलमालायाम् । शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः । “शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु" इति विश्वः । शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या भाग्यवत्त्वं पत्यायुष्करं च सूच्यते । तदुक्तं सामुद्रिके-"स्निग्धाः समान-


 (१८) हे मेघ ! करिशावकतनुमिवाऽल्पशरीरं विधाय क्रीडाशैले समुपविष्टस्त्वं भवनमध्ये विद्युत्प्रकाशरूपदृष्टिं कर्तुमर्हसीति भावः ।
 (१९) हे मेघ ! तत्र भवने तन्वीत्यादिविशेषणविशिष्टा या स्त्री भवता दृश्येत सैव मम प्राणप्रिया बोध्येति भावः ।

१ अधरौष्ठी २ आस्ते. ३ एव । रूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् । ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः। दन्ताः शिखरणो यस्या दीर्घं जीवति तत्प्रियः ।" इति । पक्वं परिणतं बिम्बं बिम्बिकाफलमिवाधरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी । “शाकपार्थिवादित्वान्मध्यमपदलोपी समासः" इति वामनः । “नासिकोदरौष्ठ-" इत्यादिना ङीष् । मध्ये क्षामा कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता । एतेनास्याः पद्मिनीत्वं व्यज्यते । तदुक्तं रतिरहस्ये । पद्मिनीलक्षणप्रस्तावे-"चकितमृगशाभे प्रान्तरक्ते च नेत्रे” इति । निम्ननाभिर्गम्भीरनाभिः । अनेन नारीणां नाभिगाम्भीर्यान्मदनातिरेक इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी, न तु जघनदोषात् । स्तनाभ्यां स्तोकनम्रोषदवनता, न तु वपुर्दोषात् । युवतय एव विषयस्तस्मिन्युवतिविषये। युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथमशिल्पमिव स्थितेत्युत्प्रेक्षा । प्रथमनिर्मिता युवतिरियमेवेत्यर्थः । प्रायेण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्माणसौष्ठवं दृश्यत इत्याद्यविशेषणम् । तथा चास्मिन्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं रमणीरत्नेष्वस्तीति भावः । तदेवंभूता या स्त्री तत्रान्तर्भवने स्यात् । तत्र निवसेदित्यर्थः । तामित्युत्तरश्लोकेन संबन्धः ॥

 तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
  दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
 गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
  जातां मध्ये शिशिरमथितां पद्मिनी वान्यरूपाम्।।२०॥

 तामिति ॥ सहचरे सहचारिणि अनेन वियोगासहिष्णुत्वं व्यज्यते । मयि दूरीभूते दूरस्थिते सति सहचरे चक्रवाके दूरीभूते सति चक्रवाकीं चक्रवाकवधूमिव । “जातेरस्त्रीविषयादयोपधात्" इति ङीष्। परिमितकथां परिमितवाचम् । एकामेकाकिनीं स्थितां तामन्तर्भवनगतां मे द्वितीयं


 (२) हे मेघ ! प्रियविरहितां चक्रवाकीमिव शिशिरकालपीडितां पद्मिनीमिव मया विरहितां प्रियां जानामीति भावः ।

१ जानीया; जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसीमवगच्छेरित्यर्थः ॥ "तन्वी" इत्यादिपूर्वलक्षणैरिति शेषः । लक्षणानामन्यथाभावभ्रमाशङ्कयाहगाढेति । गाढोत्कण्ठां प्रबलविरहवेदनाम् । “रागेत्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥” इत्यभिधानात् । बालां गुरुषु विरहमहत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनीं वा पद्मिनीमिव । "इववद्वायथाशब्दौ” इति दण्डी, अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिमहतपद्मिनीव विरहेणान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्यमिति भावः ।

 नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया-
  निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
 हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
  दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥२१॥

 नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् । उच्छूनेति श्वयतेः कर्तरि क्त । “ओदितश्च” इति निष्ठानत्वम् "वचिस्वपि-" इत्यादिना संप्रसारणम् । 'संप्रसारणाच्च” इति पूर्वरूपत्वम् । “हल." इति दीर्घः। "छ्वोः शूडनुनासिके च" इत्यूठादेश कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठादेशे च्छ्वोरन्त्यत्वेन विशेषणाच्चेति ॥ एतेन विषादोव्यज्यते । निश्वासानामशिशिरतयाऽन्तस्तापोष्णत्वेन भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत् । हस्ते न्यस्तं हस्तन्यस्तम् । एतेन चिन्ता व्यज्यते । लम्बालकत्वात्संस्काराभावाल्लम्बमानकुन्तलत्वादसकलव्यक्त्यसंपूर्णाभिव्यक्ति तस्याः प्रियाया मुखं त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत् । क्लिष्टकान्तेःक्षीणकान्तेरिन्दौर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितर्के "नूनं तर्केऽर्थनिश्चये” इत्यमरः । पूर्ववत्तथापि न भ्रमितव्यमिति भावः"

 सर्वविरहिणीसाधारणानि लक्षणानि संभावनयोत्प्रेक्ष्याणीत्याह "आलोके" इत्यादिभिस्त्रिभिः-


 (२१) हे मेघ ! सम्प्रति मद्विरहिता प्रिया त्वदावरणक्षीणकान्तेरिन्दौर्दैदन्यं बिभर्तीति तर्कयामीति भावः ।

१ बहूनाम्. २ हस्ते न्यस्तम्. ३ त्वदुपसरण.

 आलोके ते निपतति पुरा सा बलिव्याकुला वा
  मत्सादृश्यं विरहतनु वा भावगम्यं खिलन्ती।
 पृच्छन्ती वा मधुरवचना सारिकां पञ्जरस्थां
  कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२२॥

 आलोकेति ॥ हे मेघ ! सा मत्प्रिया । बलिषु नित्येषु प्रोषितागमनार्थेषु च देवताराधानेषु व्याकुला व्यापृता वा । विरहेण तनु कृशं भावगम्यम् । तत्कार्श्यस्यादृष्टचरत्वात्संप्रति संभावनयोत्प्रेक्ष्यमित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः । यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथा लेख्यत्वासंभवात् । अक्षय्यकोशे "आलेख्येऽपि च सादृश्यम्" इत्यभिधानात् । लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहिणीविनोदोपायत्वादिति भावः । एतच्च कामशास्त्रसंवादेन सम्यग्विवेचितमस्माभी रघुवंशसजीविन्याम् "सादृश्यप्रतिकृतिदर्शनैः प्रियायाः" इत्यत्र । मधुरवचनां मञ्जुभाषिणीम् । अत एव पञ्जरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके ! भर्तुः स्वामिनः स्मरसि कच्चित् । “कच्चित्कामप्रवेदने' इत्यमरः । भर्तारं स्मरसि किमित्यर्थः । “अधीगर्थदयेशां कर्मणि" इति कर्मणि षष्ठी। स्मरणे कारणमाह-हि यस्मात्कारणात्त्वं तस्य भर्तुः । प्रीणातीति प्रिया।। "इगुपधज्ञाप्रीकिरः क” इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वात्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छन्ती वा ॥ वाशब्दो विकल्पे ॥ "उपमायां विकल्पे वा" इत्यमरः ॥ ते तवालोके दृष्टिपथे पुरा निपतति । सद्योनिपतिष्यतीत्यर्थः ॥ “स्यात्प्रबन्धे पुरातीते निकटागामिके पुरा" इत्यमरः ॥ "यावत्पुरानिपातयोर्लट्” इति लट् ॥

 उत्सङ्गे वा मलिनवसने सौम्य ! निक्षिप्य वीणां
  मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा।


 (२२) हे मेघ ! सा मत्प्रिया देवाराधनादिकार्यं कुर्वन्ती तव दृष्टिपथे सद्योनिपतिष्यतीति भावः।

१ पुरे. २ तनुना. ३ निभृते.

 तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचि-
  द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती २३

 उत्सङ्गेति ॥ हे सौम्य ! साधो ! मलिनवसने "प्रोषिते मलिना कृशा" इति शास्त्रादित्यर्थः उत्सङ्गे ऊरौ वीणां निक्षिप्य । मम गोत्रं नामाङ्कश्चिह्नं यस्मिंस्तन्मद्गोत्राङ्कं मन्नमाङ्कं यथा तथा । "गोत्रं नाम्नि कुलेऽपि च" इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानाह प्रबन्धादि ॥ “गीतम्” इति पाठे स एवार्थः ॥ उद्गातुमुच्चैर्गातुं कामोयस्याः सा ॥ "तुं काममनसोरपि" इति मकारलोपः ॥ देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तम्- "षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं, स लभ्यो देवयोनिभिः ॥” इति तथा नयनसलिलै: प्रियतमस्मृतिजनितैरश्रुभिरार्द्रां तन्त्रीं कथंचित्कृच्छ्रेण सारयित्वा । आर्द्रत्वापहरणाय करेण प्रमृज्यान्यथा क्वणनासंभवादिति भावः । भूयो भूयः पुनः पुनः स्वयमात्मना कृतामपि । विस्मरणानर्हामपीत्यर्थः । मूर्च्छनां स्वरारोहक्रमम । "स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि" इति संगीतरत्नाकरे ॥ विस्मरन्ती वा । "आलोके ते निपतति" इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव ॥ तथा च रसरत्नाकरे-“वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः । साक्षात्कारोऽथवा मूर्च्छा दशधा जायते तथा ॥” इति ॥ मत्सादृश्यमित्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥

 शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा
  विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
 मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती
  प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥२४॥


 (२३) हे मेघ ! क्रोडे क्रीणां निधाय मन्नामाङ्कगीतं गातुमुत्सुका प्रिया रुदन्ती सती द्रक्ष्यते त्वयेति भावः ।
 (२४) हे मेघ ! गतावशिष्टमासान् भुवि गणयन्ती मनसि मत्संभोगरतिमास्वादयन्ती मत्प्रिया तवालोके निपतिष्यतीति भावः ।


१ तन्त्रीरार्द्रा. २ गमन. ३ प्रस्थितस्य. ४ मुक्त ५ मत्संभोगम्. संभोगं वा; संयोगं वा. ६ विहिता. ७ आसादयन्ती. ८ विरहे हि.  शेषानिति ॥ अथवा विरहस्य दिवसस्तस्मात्स्थापितस्य तत आरभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्ततुष्पैः ॥ देहली द्वारस्याधारदारु॥ गृहावग्रहणी देहली" इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको द्वावित्यादिसंख्यानेन भुवि भूतले विन्यस्यन्ती वा। पुष्पविन्यासैर्मासान्गणयन्ती वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि संकल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भाश्चुम्बनादयो व्यापारा यस्मिंस्तं मत्सङ्गं मत्संभोगरतिमास्वादयन्ती वा । “आलोके ते निपतति" इति पूर्वेण सम्बन्धः ॥ ननु कथमयं निश्चय इत्याशङ्कामर्थान्तरन्यसेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रमणविरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः। एतेन संकल्पावस्थोक्ता तदुक्तम्- “संकल्पो नाथविषये मनोरथ उदाहृतः” इति ॥ त्रिभिः कुलकम् ॥

 सव्यापारामहनि न तथा पीडयेन्मद्वियोगः
  शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
 मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे
  तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥२५॥

 सव्यापारामिति ।। हे सखे ! अहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां मद्वियोगो मद्विरहस्तथा तेन प्रकारेण ॥ “प्रकारवचने थाल्” इति थाल्प्रत्ययः ॥न पीडयेत् । यथा रात्राविति शेषः ॥ किंतु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ "शङ्का वितर्कभययोः” इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उन्निद्रामुत्सृष्टनिद्राम् । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थं स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ " साध्वी पतिव्रता" इत्यमरः ॥ अतो नान्यथा शङ्कितव्यमिति भावः । तां त्वत्सखीं मत्संदेशैर्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥ "सखी धात्री च


 (२५) हे मेघ ! मद्वियोगः प्रियां दिवा तथा न बाधते यथा रात्रावतः प्रासादगवाक्षवर्ती सन् मदुदन्तैस्तां सुखयितुमर्हसीति भावः ।

१ खेदयेत्. २ विप्रयोगः. ३ शयनासन्न. सयनासद्म पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनसुखोपायैर्वियोगिनीम् ॥" इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥ अनेन जागरावस्थोक्ता ॥

 पुनस्तामेव विशिनष्टि "आधिक्षामाम्" इत्यादिभिश्चतुर्भिः--

 आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां
  प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
 नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
  तामेवोष्णैर्विरहमहतीमश्रुभिर्य्यापयन्तीम् ॥२६॥

 आधिक्षामामिति ॥ आधिना मनोव्यथया क्षामां कृशाम् ॥ "पुंस्याधिर्मानसी व्यथा" इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ "क्षायो मः" इति निष्ठातकारस्य मकारः ।। विरहे शयनं तस्मिन्विरहशयने । पल्लवादिरचित इत्यर्थः । संनिषण्णमेकं पार्श्वं यस्यास्ताम् । अत एव प्राच्याः पूर्वस्या दिशो मूले उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां हिमांशोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥ क्षण इव नीता यापिता तां तज्जातीयामेव रात्रि विरहेण महतीं महत्त्वेन प्रतीयमानामुष्णैरश्रुमिर्यापयन्तीम् । यातेर्ण्यन्ताच्छतृप्रत्ययः ।। “अर्तिह्री-" इत्या-


  २५-२६ श्लोकयोर्मध्ये प्रक्षिप्ताविमौ दश्येते--

 "स्निग्धाः सख्यः कथमपि दिवा तां न मोक्ष्यन्ति तन्वी-
  मेकप्रख्या भवति हि जगत्यङ्गनानां प्रवृत्तिः ।
 स त्वं रात्रौ जलद शवनासन्नवातायनस्थः
  कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः॥
 अन्वेष्टव्यामवनिशयने संनिकीर्णैकपार्श्वां
  तत्पर्यङ्क (न्त) प्रगलितल (न) वैश्छिन्नहारैरिवास्रैः ।
 भूयो भूयः कठिनविषमां सादयन्ती कपोला-
  दामोक्तव्यामयमितनखेनैकवेणीं करेण ॥


 (२६) हे मेघ ! मया सह सुखेन, मया विरहिता दुःखेन रात्रिं यापयन्तीं प्रियां पूर्ववत् सुखयितुमर्हसीति भावः ।


१ संनिकीर्णैक. २ क्षणम्. ३ जनितैः.

. दिना पुगागमः ॥ स एव कालः सुखिनामल्पः प्रतीयते । दुःखिनां तु, विपरीत इति भावः । एतेन कार्श्यावस्थोक्ता ॥

 पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा-
  न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
 चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं
  साभ्रेऽह्नीव स्थलकलिनीं न प्रबुद्धां न सुप्ताम् ॥२७॥

 पादानिति ॥ जालमार्गप्रविष्टान्गवाक्षविवरगतानमृतशिशिरानिन्दोः पादान्रश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन । पूर्ववदानन्दकरा भविष्यन्तीति बुद्ध्येति भावः । अभिमुखं यथा तथा गतं तथैव संनिवृत्तं यथागतं तथैव प्रतिनिवृत्तम् । तदा तेषामतीवदुःसहत्वादिति भावः। चक्षुर्दृष्टिं खेदात्सलिलगुरुभिरश्रुदुर्भरैः पक्ष्मभिश्छादयन्तीम् । अत एव साभ्रे दुर्दिनेऽह्नि दिवसे न प्रबुद्धां मेघावरणादविकसितां न सुप्तामहरित्यमुकुलिताम् ॥ उभयत्रापि नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकमलिनीमिव स्थिता । एतेन विषयद्वेषाख्या पष्ठी दशा सूचिता ॥

 निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
  शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
 मत्संभोगः कथमुपनयेत्स्वप्नजोऽपीति निद्रा-
  माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम्।।२८।।

 निःश्वासेति ॥ शुद्धस्नानात्तैलादिरहितस्नानात्परुषं कठिनस्पर्शं नूनमागण्डलम्बम् ॥ सुप्सुपेति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जातावेकवचनम् ।। अधरकिसलयं क्लेशयति क्लिश्नातीति वा तेन तथोक्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्क्लिश्नातेरण्यन्ताद्वा ताच्छील्ये णिनिः ॥


 (२७) हे मेघ ! यथा मेघावृते दिने स्थलकमलिनी न विकसति न संकुचति तथैव मद्विरहिता प्रिया ज्ञेयेति भावः ।
 (२८) हे मेघ ! निश्श्वासद्वारा चूर्णकुन्तलं चालयन्तीं स्वप्नावस्थाजन्यसंभोगस्याप्याकांक्षया निद्रामभिलषन्तीं प्रियां सुखयितुं पश्येति भावः ।

१ सजला, २ विश्वासेन, ३ लम्बि, ४ संयोगः ५ कथमपि भवेत् ; क्षणमपि भवेत् । निःश्वासेन विक्षिपन्तीं चालयन्तीम् । तथा स्वप्नजोऽपि स्वप्नावस्थाजन्योऽपि । साक्षात्संभोगासंभवादिति भावः । मत्संभोगः कथं केनापि प्रकारेणोपनयेदागच्छेत् । इत्याशयेनेति शेषः । इति नैवोक्तार्थत्वादप्रयोगः। "प्रयोगे चापौनरुक्त्यम्" इत्यालंकारिकाः ॥ प्राथनायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्थानाम् । दुर्लभामित्यर्थः । निद्रामाकाङ्क्षन्तीम् । स्नेहातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लज्जाक्ष्यागो व्यज्यते ॥

 आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
  शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयां
 स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं
  गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥२९॥

 आद्य इति ॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वेष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्शे सति मूलकेशेषु सव्यथामित्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् । खञ्जकुब्जादिवदन्यतरम्य प्राधान्यविवक्षया "विशेषणं विशेष्येण (ब)चहुलम्" इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ "पूर्वकाल-" इत्यादिना तत्पुरुषः तां शिखाम् । अयमिता अकर्तितोपान्ता नखा यस्याः तेन करेण गण्डाभोगात्कपोलविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारयन्तीम् । "तां पश्य" इति पूर्वेण संबन्धः । असकृत्सारणाच्चित्तविभ्रमदशा सूचिता ॥

 सा संन्यस्ताभरणमबला पेशलं धारयन्ती
  शय्योत्सङ्गे निहितमसकृदुःखदुःखेन गात्रम् ।


 (२९) हे मेघ ! आद्यविरहदिवशमारभ्य विरहान्तदिवसं यावदसंस्कृतामेकवेणीमेकरेण कपोलप्रदेशान्मुहुर्मुहुरपसारयन्तीं मत्प्रियां सुखयितुं पश्येत्यर्थः ।


१ या, २ उद्वेष्टनीया, उन्मोचनीया, ३ अपमित, ४ विषमात्, ५ पेलवम् ; कोमलम् .

 त्वामप्यतस्रं नवजलमयं मोचयिष्यत्यवश्यं
  प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥३०॥

 सेति ॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणमसकृदनेकशो दुःखदुःखेन दुःखप्रकारेण ॥ "प्रकारे गुणवचनस्य" इति द्विर्भावः ॥ शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारयन्ती वहन्ती ॥ अनेनात्यन्ताशक्त्या मूर्च्छावास्था सूच्यते ॥ सा त्वत्सखी त्वामपि नवजलमयं नवाम्बुरूपमस्रं बाष्पमवश्यं सर्वथा मोचयिष्यति ॥ “द्विकर्मसु पचादीनामुपसंख्यानम" इति मुचेः पचादित्वाद्द्विकर्मकत्वम ॥ तथा हि । प्रायः प्रायेणार्द्रान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः सर्वतः करुणा करुणामयी वृत्तिरन्तः करणवृत्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् । अस्मिन्नवसरे सर्वथा त्वया शीघ्रं गन्तव्यमनन्तरदशापरिहारायेति संदर्भाभिप्रायः ॥ ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृतवान् । उच्यते- "संभोगो विप्रलम्भश्व द्विधा शृङ्गार उच्यते । संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ॥ पूर्वानुरागमानाख्यप्रवासकरुणात्मना । विप्रलम्भश्चतुर्धात्र प्रवासस्तत्र च त्रिधा । कार्यतः संभ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसंगतयोर्यूनोः सति पूर्वानुरञ्जने ॥ चक्षुःप्रीत्यादयोऽवस्था दश स्युस्तक्रमो यथा । दृङ्मनः सङ्गसंकल्पा जागरः कृशता रतिः॥ ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश । पूर्वसंगतयोरेव प्रवास इति कारणात् ॥ न तत्रापूर्ववच्चक्षुः प्रीतिरुत्पत्तुमर्हति । सत्सङ्गस्य तु सिद्धस्याप्यविच्छेदोऽत्र वर्ण्यते । अन्यथा पूर्ववद्वाच्या इति तावद्व्यवस्थितेः । वैयर्थ्यादादिमां हित्वा वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादिरिहाचष्ट कविरष्टाविति स्थितिः ॥ मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता ॥ चक्षुःप्रीतिरिति प्रोक्तं निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेच्चित्रेष्वदृष्टचरदर्शनात् । यथा मालविकारूपमग्निग्नित्रस्य पश्यतः । प्रोषितानां च भर्तृणां क्व दृष्टादृष्टपूर्वता ॥ अथ तत्रापि संदेहे स्वकलत्राणि पृच्छतु । किं भर्तृ-


 (३०) हे मेघ ! सकलान्तरात्मनां कारुण्यात् (हेतोः) वियोगादाभरणादिकं परित्यजन्ती मत्सखी भवन्तमपि नवाग्बुरूपं बाष्पं मोचयिष्यत्येवेति भावः ।

१ अश्रुम्, २ जललव; जलकण । प्रत्यभिज्ञा स्यात्किं वैदेशिकभावना ॥ प्रवासादागते स्वस्मिन्नित्यलं कलहैर्वृथा ॥" इति ॥

 नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह-

 जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-
  दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
 वाचालं मां न खलु सुभगंमन्यभावः करोति
  प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥३१॥

 जान इति ॥ हे मेघ, तव सख्या मनो मयि संभृतस्नेहं संचितानुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीमित्थंभूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राहवाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगंमन्यः ॥ "आत्ममाने खश्च" इति खश्प्रत्ययः । “अरुर्द्विषद-" इत्यादिना मुमागमः ॥ तस्य भावः सुभगंमन्यभावः सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ "स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्" इत्यमरः ॥ "आलजाटचौ बहुभाषिणि" इत्यालच्प्रत्ययः ॥ किंतु हे भ्रातः मयोक्तं यत् "आधिक्षामाम्" इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् । भविष्यतीति शेषः ॥

 रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
  प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
 त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
  मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३२॥


 (३१) हे मेघ ! मयि लीनेऽपि प्रियाचित्ते तां वियोगादतिदुःखितां जानेऽन्यथा कुतो न मां बहुभाषिणं कुर्यादिति भावः ।
 (३२) हे मेघ ! मद्वियोगादकृतशरीरसंस्काराया अपि प्रियाया नेत्रे त्वद्विलोकने मीनगतिचलितकमलशोभातुल्यतामेष्यत इति भावः ।


१ सुभगं मन्युभावम्. २. सकलम्. ३ क्षोभाकुल. नेन स्नेहः स्नैग्ध्यं तेन शून्यम् । स्निग्धाञ्जनरहितमित्यर्थः । अपि च किंच मधुनो मद्यस्य प्रत्यादेशान्निराकरणात् । परित्यागादित्यर्थः ॥ "प्रत्यादेशो निराकृतिः" इत्यमरः ॥ विस्मृतो भ्रूविलासो भ्रमङ्गो येन तत् । नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति भावः । त्वय्यासन्ने सति । स्वकुशलवार्ताशंसिनीति शेपः । उपर्यूर्ध्वभागे स्पन्दते स्फुरतीत्युपरिस्पन्दि । तथा च निमित्तनिदाने-"स्पन्दान्मूर्ध्नि च्छत्रलाभं ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोरूर्ध्वमपाङ्गे हानिमादिशेत् ॥” इति ॥ मृगाक्ष्यास्त्वत्सख्यानयनम् । वाममिति शेषः । वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽलंकरणेपि च ॥" इति स्त्रीणां वामभागप्राशस्त्यात् मीनक्षोभान्मीनचलनाच्चलस्य कुवलयस्य श्रियाः शोभायास्तुलां सादृश्यमेष्यतीति शङ्के तर्कयामि ॥ (तुल्यार्थैरतुलापमाभ्यां तृतीया ) इति कृद्योगे तृतीया (?) ॥

 वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-
  र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या।
 संभोगान्ते मम समुचितो हस्तसंवाहनानां
  यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥३३॥

 वाम इति ॥ मदीयैः कररुहपदैर्नखपदैः ॥ "पुनर्भवः कररुहो नखाऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः ॥ मुच्यमानः परिहीयमाणः । नखाङ्करहित इत्यर्थः । ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये-“कण्ठकुक्षिकुचपार्श्वभुजोरःश्रोणिसक्थिषु नखास्पदमाहुः" इति ॥ चिरपरिचितं चिराभ्यस्तं मुक्ताजालं मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः । संप्रति नखपदोष्माभावेन शीतोपचारस्य तस्य वैयर्थ्यादिति भावः ॥ त्यजतेर्ण्यन्तात्कर्मकर्तरि क्तः । “द्विकर्मसु पचादीनां चोपसंख्यानमिष्यते" इति पचादित्वाद्द्विकर्मकत्वम् ॥ संभोगान्ते मम हस्तसंवाहनानां हस्तेन मर्दनानाम् ॥ "संवाहनं मर्दनं स्यात्" इत्यमरः ॥ समुचितो योग्यः ॥ सरसो रसार्द्रः परिपक्वो न शुष्कश्च स एव विवक्षितः । तत्रैव पाण्डि-


 (३३) हे मेघ ! मन्नखाङ्करहितः प्रियाया वाम ऊरु: स्यन्दनं यास्यतीति भावः।

१ वा. २ चिरविरचितम्; नवपरिचितम्. ३ संवाहनस्य. ४ कनक.

w मसंभवात् । स चासौ कदलीस्तम्भश्च स इव गौरः पाण्डुरः ॥ "गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च" इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चलत्वं स्पन्दनं यास्यति प्राप्स्यते ॥ "ऊरोः स्पन्दाद्रतिं विद्यादूर्वोः प्राप्तिं सुवाससः" इति निमित्तनिदाने ॥

 तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-
  दस्वास्येमां स्तनिंतविमुखो याममात्रं सहस्व ।
 माभूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचि-
  त्सद्यःकण्ठच्युतभुजलताग्रन्थि गाढ़ोपगूढम् ॥३४॥

 तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याच्चेत् । एनां निद्राणामन्वास्य । पश्चादासित्वेत्यर्थः । उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितविमुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याममात्रं प्रहरमात्रम् "द्वौ यामप्रहरौ समौ' इत्यमरः । सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वप्नेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिसर्वस्वे--"एकवारावधिर्यामो रतस्य परमो मतः । चण्डशक्तिमतो यूनोरद्भुतक्रमवर्तिनोः ॥” इति ॥ यामसहनस्य प्रयोजनमाह-मा भूदिति ॥ अस्याः प्रियायाः प्रणयिनि प्रयसि मयि कथंचित्कृच्छ्रेण स्वप्नलब्धे सति गाढ़ालिङ्गनम् ।। नपुंसके भावे क्तः ॥ सद्यस्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तन्मा भून्मास्तु । कथंचिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः न चात्र निद्रोक्तिः "तामुन्निद्राम्” इति पूर्वोक्तन निन्द्राच्छेदेन विरुध्यते, पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासंभवात् । तथा च रसरत्नाकरे "आसक्ती रोदनं निद्रानिर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशाभेदेषु वासुके ॥” इति ॥

 तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
  प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।


 (३४, हे मेघ ! स्वदुपसर्पणक्षणे निद्रितायाः प्रियाया निद्राविधातो यथा न भवेत्तथा त्वया विधेयमिति भावः ।

१ अन्वासीनः; तत्रासीनः. २ सहेथाः.

 विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
  वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥३५॥

 तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलबिन्दुभिः शीतलेनानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधिर्व्यज्यते । यथाह भोजराजः-"मृदुभिर्मर्दनैः पादे शीतलैर्व्यजनैः स्तनौ । श्रुतौ च मधुरैर्गीतैर्निद्रातो बोधयेत्प्रभुम्” इति ॥ अभिनवैर्नूतनैर्मालतीनां जालकैः समं जातीमुकुलैः सह ॥ "सुमना मालती जातिः” इति । "साकं सत्रा समं सह" इति । "क्षारको जालकं क्लीबे कलिका कोरकः पुमान्" इति चामरः ॥ प्रत्याश्वस्तां सुस्थिताम । अन्यच्च पुनरुच्छ्वसिताम् । श्वसेः कर्तरि क्तः । “उगितश्च" इति चकारादित्प्रतिषेधः (?) । ऐतनास्याः कुसुमसौकुमार्यं गम्यते । त्वत्सनाथे त्वत्सहिते । “सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि" इति शब्दार्णवे । गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनीं मनस्विनीम् । जनानौचित्यासहिष्णुमित्यर्थः। विद्युद्गर्भोऽन्तःस्थो यस्य स विद्युद्गर्भः। अन्तर्लीनविद्युत्क इत्यर्थः । “गर्भोऽपवरकेऽन्तःस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके” इति शब्दार्णवे। दृष्टिप्रतिबातेन वक्तुर्मुखावलोकनप्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो धैर्यविशिष्टश्च सन् । अन्यथा शीलत्वादिनैतदनाश्वासनप्रसङ्गादिति भावः । स्तनितवचनः स्तनितान्येव वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ् ॥ "प्रोपाभ्यां समर्थाभ्याम्” इत्यात्मनेपदम् ॥

 संप्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति-

 भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं
  तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् ।


 (३५) हे मेघ ! शीतलवायुना प्रियां प्रबोध्य त्वदधिष्टितगवाक्षे स्थिरदृष्टि ताम्प्रति गर्जितरूपवाग्भिर्वक्तुं प्रारभेया इति भावः ।

१ विद्यत्कम्प; विद्युन्नेत्र, २ निहित. ३ धीरध्वनित; धीरस्तनित, ४ वचनः, ५ तत्संदेशान्मनसि निहितात्; त्वत्संदेशान्मनसि निहितात्; तत्संदेशाद्धृदयनिहितात् ।

 यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
  मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३६॥

 भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभर्तृका। हे अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति । मां भर्त्तुस्तव पत्युः प्रियं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्थापितैस्तत्संदेशैस्तस्य भर्तुः संदेशैस्त्वत्समीपमागतम्। भर्तुः संदेशकथनार्थमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमहं वार्ताहरः किंतु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्दस्निग्धं स्निग्धगम्भीरैर्ध्वनिभिगर्जितैः करणैः अबलानां स्त्रीणां वेणयस्तासां मोक्षे मोचने उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सङ्खांस्त्वरयति । पान्थोपकारिणो मे किमु वक्तव्यं सुहृदुपकारित्वमिति भावः ।।
भर्तृसख्यादिज्ञापनस्य फलमाह-

 इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
  त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैवम् ।
 श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
  कान्तोदन्तः सुहृदुपनतः संगमात्किंचिदूनः ॥३७॥

 इतीति । इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सीतेव सा मत्प्रिया । उन्मुख्युत्कण्ठ्यौत्सुक्येनोच्छवसितहृदया विकसितचित्ता सती त्वां वीक्ष्य संभाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञापनात्परं सर्वं श्रोतव्यम् । अवहिताऽप्रमत्ता सती श्रोष्यत्येव ॥ अत्र सीताहनुमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसंपत्तिश्च व्यज्यते । तदगुणास्तु रसाकरे---"ब्रह्मचारी बली धीरो मायावी मानवर्जितः । धीमानुदारो निःशङ्को वक्ता दूतः स्त्रियां भवेत् ॥” इति ॥ ननु वार्तामात्रश्रवणादस्याः


 (३६) हे मेघ ! त्वया प्रियाम्प्रतीत्थं वाच्यम्, हे मानिनि ! मां पत्युर्मित्रं विद्धि तत्संदेशमादाय त्वदन्तिकमागतोऽस्मीति भावः ।
 (३७) हे मेघ! मत्सख्यभिधानमाकर्णयन्ती प्रिया मारुतं जानकीव त्वां वीक्ष्य सत्कृत्य च सन्देशं श्रोष्यतीत्यर्थः।

१ मन्त्र; सान्द्र. २ संभाष्य. ३ एव. ४ उपगतः. को लाभ इत्याशङ्क्यार्थान्तरमुपन्यस्यति-हे सौम्य साधो, सीमन्तीनीनां वधूनाम् ॥ "नारी सीमन्तिनी वधूः" इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्रातः सन् । सुहृत्पदं विप्रलम्भशङ्कानिवारणार्थम । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ "वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्" इत्यमरः ॥ संगमात्कान्तसंपर्कात्किंचिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥  संप्रति संदिशति-

 तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
  ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ।
 अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः
  पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥३८॥

 तामिति ॥ हे आयुष्मन् । प्रशंसायां मतुप् । परोपकारश्लाध्यजीवितेत्यर्थः ॥ मम वचनं प्रार्थनावचनं तस्माच्चात्मनः स्वस्योपकर्तुं च परोपकारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रियां प्रति कर्मत्वेऽपि तस्योपकरोतीत्यादिवत्संबन्धमात्रविवक्षायामात्मन इति पष्ठी न विरुध्यते । यथाह भारविः-“सा लक्ष्मीरुपकुरुते यया परेषाम्” इति । तथा श्रीहर्षश्च-“साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मानां श्रोतुम् ॥” इति । तथा च 'क्वचित्क्वचित् द्वितीयादर्शनात्सर्वस्य तथा" इति नाथवचनमनाथवचनमेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः । किमित्याह । हे अबले, तव सहचरो भर्ता रामगिरेश्चित्रकूटस्याश्रमेषु तिष्ठतीति रामगिर्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह--वियुक्तो वियोगं प्राप्तो दुःखी संस्त्वां कुशलं पृच्छति ॥ दुह्यादित्वात्पृच्छतेर्द्विकर्मकत्वम् तथाहि । सुलभविपदामयत्नसिद्धिविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वाभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् “कृत्याश्च" इत्यावश्यकार्थे ण्यत्प्रत्ययः ॥ .


 (३८) हे मेघ ! रामगिर्याश्रमस्थस्तव स्वामी निरामयस्त्वां कुशलं पृच्छतीत्येवं तां ब्रूया इति भावः ।

१ आयुष्मान्. २ ब्रूयाः. ३ एकम्. ४ वियुक्ताम्; नियुक्तः. ५ पूर्वाश्वास्यं सुलभविपदां प्राणिनामेतदेव; भूतानां हि क्षयिषु करणेष्वाद्यमाश्वास्यमेतत्.

 अंगेनांगं प्रतनु तनुना गाढतप्तेन तप्तं
  सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
 उष्णोछ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
  संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥३९॥

 अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं शक्यत इत्याह । वैरिणा विरोधिना विधिना दैवेन रुद्धमार्गः प्रतिबद्धवर्त्मा स ते सहचरः तनुना कृशेन गाढतप्तेनात्यन्तसंतप्तेन सास्रेण साश्रुणा । उत्कण्ठा वेदनास्यजातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ "तदस्य संजातम्-" इत्यादिने तच्प्रत्ययः उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरमधिकमुच्छ्वासितीति समधिकतरोच्छ्वासितेन ॥ दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण प्रतनु कृशं तप्तं वियोगदुःखेन संतप्तमश्रुद्रुतमश्रुक्लिन्नम् ॥ अश्रु नेत्राम्बु । " रोदनं चास्रमश्र च" इत्यमरः । अविरतोत्कण्ठमविच्छिन्नवेदनमुष्णोच्छ्वासं तीव्रनिःस्वासम् । “तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्” इति हलायुधः ॥ अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः संकल्पैर्मनोरथैर्विशति एकीभवतीत्यर्थः ॥ अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम् ॥

संप्रति स्वावस्थानिवेदनाय प्रस्तौति-

 शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
  त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
 सोऽतिक्रांतः श्रवणविषयं लोचनाभ्यामदृष्ट-
  स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥४०॥

 शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीनां पुरस्तादग्र


 (३९) हे मेघ ! दैवाद्दूरवर्ती तव स्वामी साम्प्रतमङ्गादिकार्श्यादिभिस्त्वस्तुल्य एवास्तीति ब्रूया इति भावः।
 (४०) हे मानिनि ! यस्ते पतिस्त्वदधरपानेच्छया शब्दवाच्यमपि कर्णे वक्तुमुत्सुक आसीत स मन्मुखेनेदमाहेति भावः ।


१ सुतनु तनु च. २ द्रवम्. ३ दीर्घोछ्वासम्. ४ ते. ५ तत्सखीनाम्. ६ अगात् ७ लोचनानाम्. ८ अदृश्यः, अगम्य: ९ विरहित १० संमुखेन. आननस्पर्शे त्वन्मुखसंपर्के लोभाद्गार्ध्यात् । अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन रवेणाख्येमुच्चैर्वाच्यमपि यत्तत् । वचनमपीति शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ "लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च" इति यादवः ॥ श्रवणविषयं कर्णपथमतिक्रान्तः तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्द्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् । "पदं शब्दे च वाक्ये च" इति विश्वः ॥ इदं वक्ष्यमाणं "श्यामास्वङ्गम्" इत्यादिकं मन्मुखेन स एव ब्रूत इत्यर्थः ॥

 सादृश्यप्रतिस्वप्नदशनतदङ्गस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि । तथा चोक्तं गुणपताकायाम्-"वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्र कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदितः" इति । तत्र सदृशवस्तुदर्शनमाह--

 श्यामास्वङ्गं चकितहरिणीप्रेक्ष[३]णे दृ[४]ष्टिपातं
  [५]क्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्
 उत्पश्यामि प्रतनुषु नदीवीथिषु भ्रूविलासा-
  न्हंतैक[६]स्मिन्क्वचिदपि न ते च[७]ण्डि सादृश्यमस्ति ॥ ४१ ॥

 श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ "श्यामा तु महिलाव्हया । लता गोवन्दनी गुन्द्रा प्रियङगुः फलिनी फली" इत्यमरः ॥ अङ्गं शरीरमुत्पश्यापि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकितहरिणीनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रछायां मुखकान्तिं तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् । प्रतनुष स्वल्पासु नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादानेनानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे-- 'ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशेषणादिदोषस्य नास्त्य


 (४१) हे मानिनि । प्रत्येकस्मिन् श्यामादावङ्गादेर्दर्शनेऽपि कुत्राप्येकस्मिन् सादृश्यस्याऽभावात्खेदो जायत इति भावः ।

नुक्तगुणग्रहः ॥ इति ॥ भ्रूविलासान् “भ्रूपताकाः' इति पाठे भ्रुवः पताका इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र संबध्यते ॥ तथापि नास्ति मनोनिर्वृतिरित्याशयेनाह-हन्तेति ॥ हन्त विषादे ॥ "हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः इत्यमरः। हे चण्डि कोपने ॥ "चण्डस्त्वत्यन्तकोपनः' इत्यमरः । गौरादित्वात् ङीष् ॥ उपमानकथनमात्रेण न कोपितव्यमिति भावः । क्वचिदपि कस्मिन्नप्येकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतो न निर्वृणोमीत्यर्थः । अनेनास्याः सौन्दर्यमनुपममिति व्यज्यते ।।

 संप्रति प्रतिकृतिदर्शनमाह-

 त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
  मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
 अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
  क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥४२॥

 त्वामिति ॥ है प्रिये, प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ “धातुर्वातादिशब्दादिगैरिकादिष्वजादिषु” इति यादवः ।। त एव रागा रञ्जकद्रव्याणि ॥ “चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्” इति शब्दार्णवे ।। तैर्धातुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं माम् । मत्प्रतिकृतिमित्यर्थः । ते तव । चित्रगताया इत्यर्थः । चरणपतितं कर्तुं तथा लेखितुं यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैरस्रैरश्रुभिः कर्तृभिः।। “अस्रमश्रुणि रागा रञ्जकद्र


 ४२-४३ श्लोयोर्मध्ये क्षेपकोऽयं दृश्यते-

 "धारासिकस्थलसुरभिणस्त्वन्मुखस्यास्य बाले
  दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति ।
 धर्मान्तेऽस्मिन्विगणय कथं वासराणि व्रजेयु-
  र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥"

 (४२) हे प्रिये ! प्रणयकालिकीं त्वत्प्रतिकृतिं विलिख्याऽत्मनस्तव चरणपतनकालेऽक्ष्णोरश्रुव्याप्तत्वाद्दैवमेवावयोः सङ्गमविघातकं मन्य इति भावः । शोणिते” इति विश्वः मे दृष्टिरालुप्यते । आव्रियत इत्यर्थः ततो दृष्टिप्रतिबन्धनाल्लेखन प्रतिबध्यत इति भावः । किंबहुना क्रूरो घातुकः "नृशंसो घातुकः क्रूरः” इत्यमरः ॥ कृतान्तो दैवम् ॥ कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु” इत्यमरः ॥ तस्मिन्नपि चित्रेऽपि ॥ नावावयोः ॥ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ” इति नावादेशः । सङ्गमं सहवासं न सहते । सङ्गगमलेखनमप्यावयोरसहमानं दैवमावयोः सङ्गं न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ।

 अधुना स्वप्नदर्शनमाह

 मामाकाशप्रणिहितिभुजं निर्दयाश्लेषहेतो-
  र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
 पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
  मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥४३॥

 मामिति ।। सुप्तस्य विज्ञानं स्वप्नः ॥ ‘स्वप्नः सुप्तस्य विज्ञानम्" इति विश्वः ॥ सन्दर्शनं संवित् । “दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि ॥” इति शब्दार्णवे ॥ स्वप्नसन्दर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमिति महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत् ।। ते तव निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥ “षष्ठीहेतुप्रयोगे" इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा बाप्पबिन्दवस्तरुकिसलयेषु अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते । बहुशो न पतन्तीति न किन्तु पतन्त्येवेत्यर्थः ॥ निश्चये नञ्द्वयप्रयोगः । तथा चाधिकारसूत्रम्-"स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वयप्रयोग: सिद्धः” इति । "महात्मगुरुदेवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महद्दुःखं मरणं च भवेद्ध्रुवम् ॥” इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्षस्य मरणाभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ।।


 (४३) हे प्रिये ! स्वप्ने दष्टां त्वामालिङ्गितुं प्रसारितबाहुमपि विफलप्रयासं मां वीक्ष्य वनदेवता अपि रुदन्तीति भावः ।

१निशि.  इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह-

 भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां
  ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
 आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
  पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥४४॥

 भित्त्वेति ॥ देवदारुद्रुमाणां किसलयपुटान्पल्लवपुटान्सद्यो भित्त्वा । तत्क्षीरस्रुतिसुरभयस्तेषां देवदारुद्रुमाणां क्षीरश्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः । तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमार्गेण ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानात्तृतीया समेन यातीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् "कर्तृकरणयोरेव तृतीया" इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः हे गुणवति सौशील्यसौकुमार्यादिगुणसंपन्ने, ते तुषाराद्रिवाताः पूर्वं प्रागेभिर्वातैस्तवाङ्गं स्पृष्टं भवेद्यदि किलेति संभावितमेतदिति बुद्ध्येत्यर्थः । "वार्तासंभाव्ययोः किल' इत्यमरः ॥ मयालिङ्ग्यन्त आश्लिष्यन्ते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्ग्यन्त इत्यभिधानं यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्तप्रलापीत्युपेक्षणीयः ॥

 संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
  सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
 इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
  गाढोष्माभिः कृतमसरणं त्वद्वियोगव्यथाभिः॥४५॥

 संक्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विरहवेदनया तथा प्रतीयमानेत्यर्थः त्रियामा रात्रिः ॥ "आद्यन्तयोरर्धयामयोर्दिनव्यवहारात्त्रियामा ।" इति क्षीरस्वामी ॥ क्षण इव कथं


 (४४) हे गुणवति ! देवदारुपत्रक्षीरसुगन्धयुक्ता दक्षिणवायवस्त्वदङ्गस्पर्शवत्त्वधिया मयाऽऽलिङ्ग्यन्त इति भावः ।
 (७५) हे चञ्चलाक्षि ! रात्रेर्दीर्घयामत्वादह्नश्च तीव्रातपत्वादित्थं मदीयं चेतस्त्वद्वियोगव्यथाभिराकुलीकृतमिति भावः ।

१ एतत्. २ संक्षिप्यैवम्. ३ क्षणम्. ४ मया. ५ तद्वियोग. केन प्रकारेण संक्षिप्येत लघूक्रियेत । अहरपि सर्वावस्थासु । सर्वकालेष्वित्यर्थः। मन्दमन्दो मन्दप्रकारः ॥ "प्रकारे गुणवचनस्य" इति द्विरुक्तिः । “कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात्सुपा लुक् ।। मन्दमन्दातपमत्यल्पसंतापं कथं स्यात् । न स्यादेव । हे चटुलनयने चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम चेतो गाढोष्माभिरतितीव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम् ॥

 न च मदीयदुर्दशाश्रवणाद्भेतव्यमित्याह-

 नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे
  तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ।
 कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
  नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥४६॥

 नन्विति ॥ नन्वित्यामन्त्रणे ॥ "प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः ॥ ननु प्रिये, बहु विगणयञ्शापान्ते सत्येवमेवं करिष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ "प्रकृत्यादिभ्य उपसंख्यानम्" इति तृतीया ॥ अवलम्बे धारयामि । यथाकथंचिज्जीवामीत्यर्थः । तत्तस्मात्कारणात् । हे कल्याणि सुभगे त्वत्सौभाग्येनैव जीवामीति भावः ।। "बह्वादिभ्यश्च" इति ङीष् ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ "न माङ्योगे" इत्यडागमाभावः । तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न बिभेमीत्याशङ्कयाह-कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमेकान्ततो नियमेन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः ॥ "चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्" इत्यमरः ॥ तस्याः क्रमेण परिपाट्या ।। "क्रमः शक्तौ परीपाट्याम्” इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ।।


 (४६) हे कल्याणि! चक्रवत्परिवर्तनात्कस्याप्येकान्ततः सुखदुःखयोरसत्वात् सङ्गमाशया यथाऽहं धैर्यवान् तथैव त्वमपि धैर्यवती भवेति भावः।

१ नतु; इति. २ न. ३ सुतराम्. ४ उपगतम्.  न च निरवधिकमेतद्दुःखमित्याह-

 शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
  शेषान्मासान्गमय चतुरो लोचने मीलयित्वा ।
 पश्चादावां विरहगुणितं तं तमात्माभिलाषं
  निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥४७॥

 शापान्त इति ॥ शार्ङ्ग पाणौ यस्य स तस्मिञ्शार्ङ्गपाणौ विष्णौ ।। "सप्तमीविशेषणे-" इत्यादिना बहुव्रीहिः । “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः” इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसानम् । भविष्यतीति शेपः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न विवक्षितमित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहयेत्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ।। "त्यदादीनि सर्वैर्नित्यम्" इत्येकशेषः ॥ "त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते" इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यामीति मनस्यावर्तितम् । तं तम् ।। वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलाषं मनोरथम् । परिणताः शरच्चन्द्रिका यासां तासु क्षपासु रात्रिषु निर्वेक्ष्यावो भोक्ष्यावहे । विशतेर्लृट ।। "निर्वेशो भृतिभोगयोः" इत्यमरः ।। अत्र कैश्चित् "नभोनभस्योरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः" इति पर्यहारि तत्सर्वमसंगतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्षिका इति । तस्मादनुक्तोपालम्भ एव । यच्च नाथेनोक्तम् "कथमाषाढादिचतुष्टयात्परं शरत्कालः” इति, तत्राप्याकार्तिकसमाप्ते: शरत्कालानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्प्रादुर्भाव उक्त इत्यविरोध एव ॥


 (४७) हे प्रिये ! विष्णोरुत्थाने सति शापान्तो भविष्यति अतोऽवशिष्टमासचतुष्टयं कथमपि यापय पश्चादावयोर्मनोऽभिलषितकार्यं सेत्स्यतीति भावः ।

१ मासानेतान्; मासानन्यान. २ गणितम् ; जनितम्.  संप्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति-

 भूयश्चाहं त्वमपि शयने कण्ठलग्ना पुरा मे
  निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा ।
 सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे
  दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥४८॥

 भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति शेषः । मेघवचनमेतत् । किमित्यत आह-पुरा पूर्वम् । पुराशब्दश्चिरातीते ॥ "स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा" इत्यमरः ।। शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न संभवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः सस्वनं सशब्दम् । उच्चैरित्यर्थः । रुदती सती विप्रबुद्धा । आसीरिति शेषः । असकृद्बहुशः पृच्छतः । रोदनहेतुमिति शेषः । मे मम हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तर्हासं समन्दहासं यथा तथा कथितं चेति । त्वद्भर्ता भूयश्चाहेति योजना ॥

 एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
  मा कौलीनाचकितनयने मय्यविश्वासिनी भूः ।
 स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा-
  दिष्टे वस्तुन्युपचितरसा प्रेमराशीभवन्ति ॥४९॥

 एतस्मादिति ॥ एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकप्रवादात् । एतावता कालेन परासुर्नो चेदागच्छतीति जनप्रवादादित्यर्थः ॥ "स्या-


 (४८) हे प्रिये ! पुरैकशयने सुप्तापि स्वप्ने किमपि वीक्ष्योत्थाय च कामपि स्त्रियं रमयन् स्वप्ने मया दृष्टोऽसीत्युक्तवतीत्यर्थः ।
 (४९) हे चकितनयने ! प्रेषितसन्देशरूपाभिज्ञानान्मां सकुशलं विज्ञाय मय्यविश्वस्ता मा भूः विरहेऽपि भोगाभावात्स्नेहो वर्द्धत एवेति भावः।

१ अपि. २ असि. ३ सत्वरम्. सत्स्वरम्. ४ असित. ५ विरहाहासिनः; विरहव्यापदः, ६ ह्यभोग्या:, ७ दृष्टे. त्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम्" इत्यमरः ॥ मयि विषयेऽविश्वासिनी मरणशङ्कनी मा भूर्न भव ॥ भवतेर्लुङ् । 'न माङ्योगे" इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूर्वस्नेहनिवृत्तिराशङक्येत्याह-स्नेहानिति । किमपि किंचिन्निमित्तम् । न विद्यत इति शेषः । स्नेहान्प्रीतिर्विरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्वरानाहुः । तत्तथा न भवतीत्यभिप्रायः किंतु ते स्नेहा अभोगाद्विरहे भोगाभावाद्धेतोः । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ॥ इष्टे वस्तुनि विषये । उपचितो रसः स्वादो येषु त उपचितरसाः सन्तः । प्रवृद्धतृष्णा इत्यर्थः ।। "रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः" इति विश्वः ।। प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ।। स्नेहप्रेम्णोरवस्थाभेदाद्भेदः। तदुक्तम् - "आलोकनाभिलाषौ रागस्नेहौ ततः प्रेमा । रतिशृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥” इति । तदेव स्फुटीकृतं रसाकरे- "प्रेक्षा दिदृक्षा रम्येषु तच्चिन्ता त्वभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणक्रिया ॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संयोगः सप्तधा क्रमात् ॥” इति ।।

 इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते-

 आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
  शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
 साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
  प्रात: कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥५०॥

 आश्वास्येति ॥ प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं पूर्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य त्र्यम्बकस्य वृषेण वृषभेणोत्खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ "कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्साभिज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्यास्त्वत्सख्या


 (५०) हे मेघ ! विरहातिपीडितां प्रियामुपजीव्य कैलासान्निवृत्तस्त्वं तत्सन्देशवाग्भिमेवोपजीवनं स्थापयेति भावः ।

१ एनाम्. २ विरहादुग्रशोकाम्. विरहेणार्द्रशोकाम्. ३ मे; स्वाम्. ४ अस्मात्. ५ साभिज्ञानम्. ६ त्वद्वचोभिः, वचोभिर्ममापि प्रातः कुन्दप्रसवमिव शिथिलं दुर्बलं जीवितं धारयेथाः स्थापय ॥ प्रार्थनायां लिङ् ॥

 संप्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति-

 कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
  प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
 निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
  प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥५१॥

 कच्चिदिति ॥ हे सौम्य, साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ।। देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामीति निश्चितं किम् ॥ "कच्चित्कामप्रवेदने" इत्यमरः ।। अभिप्रायज्ञापनं कामप्रवेदनम्।। न च ते तूष्णींभावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह-प्रत्यादेशात् "करिष्यामि” इति प्रतिवचनात् ।। "उक्तिराभाषणं वाक्यमादेशो वचनं वचः' इति शब्दार्णवे ।। भवतस्तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हि कथमङ्गीकारज्ञानं तत्राह-याचितः सन्निःशब्दोऽपि निर्गर्जितोऽपि । अप्रतिजानानोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदित्याह-हि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषय ईप्सितार्थक्रियेवापेक्षितार्थसंपादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवलमुत्तरमित्यर्थः ॥ “गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥” इति भावः ॥ संप्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो मेघं विसृजति-

 एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे
  सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।


 (५१) हे मेघ ! यथा याचितो मेघो निश्शमोऽपि चातकेभ्यो जलं ददाति तथाप्रार्थितोऽपि त्वं तूप्णाभ्यावसापन्नो ममाभीष्टकार्यं करिष्यतीति भावः ।


१ प्रत्याख्यानात्, प्रत्याख्यातुम्, प्रत्याख्यानम् २ तर्कयामि. ३ याचितम्. १ प्रियमनुचितं प्रार्थनादात्मनः, प्रियसमुचितं प्रार्थनादात्मनः; प्रियसमुचितं

प्रार्थनं चेतसः; प्रियमनुचितं प्रार्थनावर्त्मनः, प्रियसमुचितं प्रार्थितं चेतसः.

 इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री-
  र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥५२।।

 एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ।। "विधुरं तु प्रविश्लेषे" इत्यमरः ।। मयि विषयेऽनुक्रोशबुद्धया करुणाबुद्ध्या वा अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति "संदेशं मे हर" इत्येवंरूपा तत्र वर्तिनो निर्बन्धपरस्य मे ममैतत्संदेशहरणरूपं प्रियं कृत्वा संपाद्य प्रावृषा वर्षाभिः "स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः ॥ संभृतश्रीरुपचितशोभः सन् । इष्टान्स्वाभिलषितान्देशान्विचर । यथेष्टदेशेषु विहरेत्यर्थः । “देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्" इति वचनात्कर्मत्वम् । एवं मद्वत्क्षणमपि स्वल्पकालमपि तव विद्युता । कलत्रेणेति शेषः । विप्रयोगो विरहो मा भून्मास्तु ।। माङीत्याशिषि लुङ् ॥ "अन्ते काव्यस्य नित्यत्वात्कुर्यादाशिषमुत्तमाम् ॥ सर्वत्र व्याप्यते विद्वान्नायकेच्छानुरूपिणीम् ॥” इति सारस्वतालंकारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसंधेयम् ।

इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूतकाव्य
उत्तरमेघः समाप्तः।


 (५२) हे मेघ ! मदीयकार्यसम्पाद्य वर्षोपचितसोभः सन् यथेष्टदेशेषु विहर ममेव तवाऽपि विद्युत्कलत्रवियोगो मा भूदिति भावः ।

१. क्वचिदपि न,

  1. तत्र,
  2. प्रत्यासन्नः ।
  3. प्रेक्षिते.
  4. दृष्टिपातान्.
  5. वक्त्रच्छायम्; गण्डच्छायम्.
  6. एकस्थम्
  7. भीरु.