यतिराजविजयम्
वात्स्य वरदाचार्यः
१९५३

*аш үлlsиндуланғаббүл симмтнAмділ Ч. 2 General Editor:-Prof. J. CHENNA REDDY, M.A., B.Ed. Director. S. ', {} institute, Tirithuti. Yathiraja Vijaya Natakam (V.) AN FÅ VASAA } } { ”ܐܝ\« Y Sri Ghatikasatam Vatsya Varadacharya GHAT KASATA M A \ \ \ 1, wITH A RARE coMMENTARY “ RATN ADIPIKA” LLLLLLLLSLLLLS LS00YLSGE LLLSL SLSL S SLLLSSSLLLSEaELLL0LLLYLLLLL YLLLLLS 羚Y” Sahitya, Nyaya. Vedatita S. roman V î.witt. Sri T. K. W. N. SUDARSANA ("HARYA LLLLLL SLLLLLtttt ttt GLLtLLttSLL SS eA00 S S ttttt0Ltt0SL LTtttGLtL LASSSLtttttttLLttJttLLL P 3選。選*S獲リ) w YSYLGSLSYLSLALLAAASLLLLL LLL S GGLLYS 0SLS SLLSLLLLLLLL LLGLLL SLLL a 2. VV/ Α TRiPAT سمعہ श्रीवैष्णवसम्प्रद'यग्रन्थमाल'-मं. ७.. साधारण सम्पादक - श्री. जी. चेक्षारेड़ि, एम ए, iध, इ, डि. श्रीइ टेश्वर ५य्य्'शिौ धनलवfध्यक्षः, तिरुपति. वेदान्तविलासापरनामधेयम् यतिराजविजयम् - नाटकम् HMeeASAAAASLLSATYShhSeeeSLLLLLS sLYSATAMMS 資命守育む श्री घटिकाशत * अम्माछ् ' अपरनामधेयाः श्री :ान्स्य - घरदाचा भ्ठम्पादकः (व्याख्यान - अनुबन्ध - टिप्पण्यादिभिम्सार्क) साहित्य - न्याय - वेदान्तशिरें.मणि: उभयवेदान्तविंद्वान ति. कु, चें, न, सुदर्शनाच,यैः श्रीवेङ्कटेश्वरप्राग् य* लाशालायां न्यायशास्ध्रप्र°गान.चार्यै: श्री पद पु fी १९५६ भर्वस्वाम्यं ति. त. देवस्थानर्धनम् . Pt-ACED 0N THE shịELg Date..... Y. ܕܓ̇ܓܼܥܵ.ܡܸܠܲ - * * *°A »v » « w , , , ለ omMM WawaX प्रथम मुद्रणम् è WM-VM MMMMMMM SR: vs iK a rs Ti Swar, i CENT FA t’s R Ary & i *ESEa, CEN FR f- i *rc No ר ܕ݁ܢ݈ܐ ܬ̇ \ Date. ԱՋՆFATI'" নিচিনাই रुिमल • तिरुपति देवस्थानमुद्रणालये मुद्रतम् . FOREWORD I have 8,reat pleasure in introducin, to the public this valuable critical edition of Sri Yatirajavijaya Vedanta vilasa a philosophical alle,orical play writter by the well-rown Vidvatkavi Vatsya Varadacchar ya Ghostikassa tam Armrmal i n * Kançhere puram. An elaborate introduction, Notes and Apperdices etc. are the notable features of the edition adde by our learned Vid var Sri T. K. V. N. Sudarsanacharya Sirymani why was the Editor in chare of Standard Religius Texts, and it is published as the 7th in series of Sri Vaishnava Granthamala under the auspices of the Sri Venkates vara (Driental Institute, Tirupati. The Faklit yr su versat ile sehi blar bərə uğ, But Yout this is very me tracetive and valuable edition nonlin, up all the available informat on about the text from every accessable source, in his Sanskrit introduction he discusse i all the fundamental principles of tvis drama in its various aspects and tried to present it clear and conparative picture st different sch , 5 Sf religious an phi Isophical tkought as revealed by § eat anci revered Acharyas. He finally established the Visishtadvaita theory of Vishnuparamya aimed at by the auth r of the play, The ripe aruments of Sri Sudarsanacharya in determining, Vedarnauli as the chief hero of the play ort the basis of Sachvayat tas idditva ' , the result of all the actisis of Yatiraja finally 8, help realisation of the object in favour of Vedamauli, and in establishin, Bhaktirasa as the chief sentiment of the play after examinin, the position of Vira and Santa sentiments, carefully defining, the contantation of Bhaktirasin so a t i forrn, ar inferal part of Srirara without prejudice te the resid precepts of Alankarikas like Dhananjaya and Dharlika in Dasarupaka, afford clear evidence to his critical outlook and deep erudition, In Sanskrit literature the alle&orical plays have occupied in unique place. The elements of alle&orical expression are found even in Vedic literature, though they have taken a definite shape in the Mahabharatha and several of the reat Puranas. The episode of Puranjanopalkhyana ir Sirimadbh a8awatha is an outstandini3, ii example of the type on the model of which a fam Hus alleĝorical play " Prabandhachandroidaya " was written by Siri krishna Misra. This play is tha source of the entire similar literature in Sanskrit A style that abounds in intricate a d obscure figures of speech, and in thoughts couched in unintelli &ible phraseology is any day unsuitable for ad option in writirò a si age drama intended to provide entertainment to all classes of penpe. That might be well appreciated after a calm and scholarly reading. The alle3.nrical way of expression is much less suited t- a play. But as we see in Sanskrit literature, majority of the plays written by the famous authors are not free from the ayave defects. Hence the Sanskrit play afforded a laborious study rather than an entertainment Yn the state, So the alles,orical drama also was equally reai and enjoyed by profound sch , 1rs with a philds Jhical bent »f mind and Sained popularity, lin all alle.orical play all the human qualities classed as virtues cyme in & Tiflict with the opposite set of qualities- the vices-ofcourse both pers initied and displayed as characters of the play. In the end the virtue prevails 3ainin, a decisive victory over the vice. Sri Krishna Misra was an ascetic of the Paramshansa order. He was the follower of Sri Sankara Bhagavadipadacharya. His Prabadhachandrodaya in six acts defends Advaita Philosophy of Wishnu doctrine combinin, Vedants with Vishnuism from the onslau.hts of Buddisrn, Jainism ard Sakteyam. As Prsbhdhachandroidaya depicts Monism (*ão), Sankalpasuryodaya of Sri Wedartha Desika and Yatirajavijaya establish qualified Monism (isikliği) on the lines propounded by Sri Bhagavad Ramanuja, The philosophical theme in this type of play is that the Supreme Soul (परमामन्) &ets encompassed by Illusion (HTI) and the Soul (8tleh) is depicted in Plurality (fr) by evil characters like Confusion (मोह), Vanity (*) and False Conception (lofofo)etc. The virtuous characters like Discrimination (विवेक), Spiritual Knowledge () and Faith (i) etc., help the strubblin, Soul (Aleh) in obtainini, final Emancipation (मोक्ष) when Know. lede (***) dawns on him. In the end Trust (aft) in Vishnu applauds the result. This is how Sri Krishna Misra presents the doctrine of Advaita, iii Sri Venkatanatha in his Sankalpasuryoday's adopted the same form of play as of Sri Krishna Misra. But the content and manner of treatment of the subject matter sire different. His main mission was to interpret the phil sophical dystrines in cynformity with those of Bhnawad Ramanuja, The relicus fervour and the lon, and prasaic pryl vš,"le have made the play less popular hryn8, the scholars (në ri yn-Vaishnayatte se," ts, Tite" style: ç, Ë Prahodha ch sartc! r.nda ya is hucid and sñrmple. Yatira javijaysa (y{ V;ht şy, V. i rı«l:ıch hr y a ryecupies a iı exertaplary place in Sanskrít phil is in 'n literature, The si Ymlet here is not between two sets f human quities, it it is between th' LLLLSLLLLLSLtLmmLLLLLLLlLLL LgglLLtt t L trL tHt ttL LtLLtLtAL tt tL LLLLLL schosis af thou?.ht ... the th er and the ab \ve mentioned qualities have merely paved a secondary rol, The natthivr appears to have a thor u?h insi»ht int i all the Darsanns in circulation at that time and is the interpretatins if the Achary as of all the sects. Aräuments an L.) unter ardumens (If a very hoh order are advanced and ev. It tally the inctrine of qualified Minisn as preached by Bhaĝaviad Ramuniuj li is, establis.heti after p, r, svinĝo, that all other schools have no sustaut P, essence in them, Tri pati, . CHENNA REDDY 2x)- - 1(Y ” ჩრ. Dire('or. श्रव रंतु श्रीमते वेङ्कटेशाय नमः प्रस्तावन आकिं भुवन यग्य वाविक वैदवाड़मयम् । दशरूपधरं देवं श्रीनिर्धि तमुपामहे । शिरसि विदासस्य हेयप्रत्यनीकासंख्याककल्याणगुणगणाकरम्य परस्य ब्रह्मणः पुरुषोत्तमस्य श्रीनिवासस्य परमतत्त्वप्रकाशकं वेदान्तविलासापरनामधेयं मृदुमधुरमञ्जुलं यतिराजविजयनाटकमिदं-श्रीमत् श्रीवेङ्कटेश्वरप्राच्यविद्यापरिशोधनालयग्रथितायां श्री श्रीवैष्णवसम्प्रदायग्रन्थमालायां सप्तमं प्रसूनम् | ललिनोचितसन्निवेशरम्यया काव्यसरण्या, तत्रापि, आबालसुलभया दृश्यरूपक पद्धया च महाप्राज्ञानामपि दुरूहान् श्रुतिशुद्धान्तरहस्यभूतान् वेदान्तसिद्धान्तान् परमपामराणामपि करतलमलकयति नाटकमिदमिनि महदिर्द प्रमोदस्थानम्। धर्मप्रबोधने नाटकानां स्थानम् विदितचरमेव हीद सर्वेषामपि विपश्चिदपश्चिमानां यत् शब्दप्रधानेभ्य: प्रभुसमितेभ्यो वेदेभ्यः, अर्थप्रधानेभ्यो मित्रसमितेभ्यश्च पुराणेभ्य , ललितलुलितया विलासप्रक्रियया सर्वेषामपि प्राणिनां निसर्गसम्यचि मनांसि रञ्जयन्ती व्यङ्गयप्रधाना कान्तासमिता च काव्यश्रीः - कर्तव्येषु सल्यु कर्येषु प्रवर्तयति, निवर्तयति च अकर्तव्येभ्योऽसत्कर्येभ्यः सर्वानपि जनानिति । तत्रापि पण्डितास्वादनैकविषयेभ्यः श्रव्य चारुतमानि । अत एव ** काव्येषु नाटकं रम्यम् ', 'नाटकान्तं कवित्वम्' इत्यादयो महतां श्रीसूकयो बहयो विराजन्ते। वेद-स्मृति - पुराण-इतिहासादिक्वि भारतीयेषु कायनाटकदिश्वपि धर्मप्रबोधनमेव प्रधान कृत्यम् । तथासति सुभगरमणीयया सरण्या आध्यामिकपरम 2 तत्त्वप्रबोधकं नाटकमिदं धर्मप्रबोधनस्य परां कोटिमाटीकत इति, यथावस्थितं अतिरोहितं च तत्त्वमिदम् । आध्यात्मिकनाटकनि (Allegorical Plays) भारतीयनाटकप्रक्रिया चेयमन्तादिनिधना, ऋग्वेदीय - यमयमीसंवादमारभ्य प्रवर्तते । एवमियमाध्यामिकनाटकप्रक्रियापि समुल्लसति भृशमनादिसिद्धतयैव । जन्तुषु, पुरुषस्य स्वभावगुणादिषु च मनुष्यत्वमारोप्य तानि वस्तूनि पात्रीकृत्य ग्रथितानि नाटकानि - आध्यामिकनाटकानि । एतेष अङ्लभाषायाँ (A]legorical Plays) इति व्यव.ारः । तानीमानि नाटकानि वेदकालमारभ्यैव प्रसिद्धानि वर्तन्ते । वाद्ययन: - प्राण - इन्द्रियादीनां सम्भाषण - विवादादिकं वेदे समुपवर्यते । } -- “ अठं भट्कारं वाक्यं मनश्चायेिताम् । अहं देवेभ्यो हव्यं वहामीति वागब्रवीत्, अहं देवेभ्य इति मनः । तैौ प्रजापतिं प्रक्षमैतागम् । सोऽब्रवीत्। प्रजापतिर्दृीरेव त्वं मनसोऽसि | यद्धि मनसा ध्यायति, तद्वाचां वदति, तद्भटः तुभ्यम् । न वाचा जुहुवक्रियब्रवीत् । तस्मान्मनसा प्रजापतये जुह्रति " इनि कृष्णयजुर्वेदे (११-५-११४) बृहदारण्यकोपनिषदि च इष्यं कथा समुपवण्र्यते ‘ ते हेमे प्राणा अहंथ्रेयसे विवदमाना ब्रह्म जमुः । तद्धीचु, को नो वसिष्ठ इति। तद्धोवाच । यस्मिन् व उत्क्रान्त इर्द शरीरं पापीयो मन्यते, स वो वसिष्ठ इतेि । ७ ।। वाग्धोचक्राम, सा संवत्सरं प्रोप्यागल्यवाच । कथमशकत मद्यते जीवितुमिति। ते होचुः यथाकल., अक्दन्तो वाचा, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, विद्वांसी मनसा, प्रजायमाना रेतसैवमजीविप्मेति । प्रविवेश ह वाकू ॥ ८ ॥ चक्षुर्होच्चुक्राम, तत्संवत्सरं प्रोप्यागत्योवाच । कथमशकत मदृते जीवितुमिति । ते होचुर्यथान्धाः। अपश्यन्तश्चक्षुषा, प्राणन्तः प्राणेन, कदन्तो वाचा, शृण्वन्तः श्रोत्रेण, 3 विद्वांसो मनसा, प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश चक्षुः || ९ ॥ श्रोत्रं होच्चक्राम, तत्संवत्सरं प्रोप्यागत्योवाच, कथमशकत मदृते जीवितुमिति । ते होचुर्यथाबधिराः, अशृण्वन्तः श्रोत्रेण, प्राणन्तः प्राणेन, कदन्तो वाचा, पश्यन्तश्चक्षुषा, विद्धांसो मनसा, प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ १० ॥ मनो होचक्राम, तत्संवत्सरं प्रोप्यागयोवाच । कथमशकत मटते जीवितुमेिति। ते होचुर्यथामुग्धा, अविद्धांसो मनसा, प्राणन्त प्राणेन, क्दन्तो वाचा, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, प्रजायमाना रेतसैवमजीविप्मेति । प्रविवेश ह मनः ।। ११ ॥ रेती होचक्राम। तत्संवत्सरं प्रोप्यागयोवाच । कथमशकत मटते जीवितुमिति । ते होचुर्यथा क्लीबाः। अप्रजायमाना रेतसा, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्नश्चक्षुषा, शृण्वन्तः श्रोत्रेण, विद्वांसो मनसा एवमजीविष्मेति । प्रविवेश रेतः || १२ ॥ अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशाङ्गून् संवृद्देदेवं हैषेमान् प्राणान् संक्वर्ह ! ते होचुर्मा भगव उत्क्रामीः, नैव शक्ष्यामस्त्वदृते जीवितुमिति । तस्योमेवलिं कुरुतेति तथेति || १३ ।। सा ह कागुवच, यद्वी अहं वसिष्ठसि, त्वं तद्वसिष्ठोऽसीति । यद्व अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः । यद्व अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् । यद्वा अह्नमायतनमस्मि, त्वं तदायतमसीति मनः । यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजारसीति रेतः || १४ || इति । पञ्चतन्त्रादिकथासु मृगा मनुष्यत्वेनारोपिताः मनुष्यक्द्वक्हारपथे स्थापिताः । अश्वघोषस्य शारिकपुत्रप्रकरणेऽपि, बुद्धिः, कीर्तिः, घृतिः - इत्यादयो मनुष्यत्वेन रूपिता व्यक्हारपदे व्यवस्थापिता:। अन्ते च बुद्ध: साक्षात्करोति। इमां प्रक्रियां स्वीचके कविकर्णपूरः स्वकीये चैतन्यचन्द्रोदये । तत चैतन्यमेव धते बुद्धस्य भूमिकाम् । एतदादर्शीकृत्य तदनन्तरकालिका अनेके कवितल्लजाः आध्यात्मिककाव्यनि प्रजानां सुलभसुभगप्रबोधनाय विचरयामामुः । 4 प्रबोधचन्द्रोदयः - तस्य वैशिष्टथं एवं प्रवृतेषु अध्यामिकनाटकेषु श्रीकृष्णमिश्रयप्रणीतं प्रबोधचन्द्रेदियं नाम नाटकमू प्रधानस्थानमलङ्करति | तत्रभवान् महाप्राज्ञः वश्यवाक् च श्रीकृष्णमिश्रयतिः, अत्यद्भुतावहेण सन्दर्भक्रमेण प्रसन्नगम्भीरं नाटकमर्द, इतरमतनिरसनपूर्वकं विष्णुपारम्यवाद्यतिसिद्धान्तव्यवस्थापनाय विरचयामास; आक्र्जयामास च सेर्वषा दार्शनिकानां दृष्ट स्वस्वमतस्थापनार्थ एतादृशललितग्रन्थविरचनाय । एवंविध - आध्यात्मिक - परिपकनाटकनिर्माणस्य मार्गदर्शी श्रीमान् कृष्णमिश्रयर्तिरेवेति अतिरोहितं विमर्शकानाम् ।

    • अत्र नायको विवेकः, देव्यैौ च मतिः, उपनिषच्च । वस्तुविचारः - सेनानायकः । तस्य सहायाः-- शान्ति - करुणा - श्रद्धा - मैत्री - क्षमा - सन्तोष-वैराग्य - निधिध्यासनादयः । प्रतिनायकः - महामोहः ! तस्य सहचारिणी - मिथ्यादृष्टिः । सेनानायकः - कामः; तस्य सहायाः - क्रोध - लोभ - दम्भ - अहंकारादयः । कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृणा चेति पत्न्यः । चार्वाक - क्षुि - क्षपणक - कपालिकादयश्ध अस्य परिपोषकाः । कामदीनां विवेकादीनां, च पिता मनः ।

महाप्रभावशालिन्या विष्णुभतेरनुग्रहे सुसम्पन्ने, वस्तुविचारण कामे निहते, क्षमया च क्रोध - पारुष्य - हिंसादिषु, निहतेषु सन्तोषेण च लोभ - तृणा - दैन्यानूतपैशुन्यवाक्स्तेयासमरिग्रहादिषु, अनसूयया च मात्सर्ये, परोत्कर्षभावनया च मदे निहते, महामोहः योगोपसर्गैः सह निलीनः विवेकस्य महाराजस्य विजयः सुसम्पन्नः । विष्णुभक्तिप्रचोदितया देव्या सरस्वत्या च वैराग्यं तस्य उत्पादितम्। विकारे च शान्ते, हरेिं, ब्रह्म वा प्रपन्नम् मन: । निवृत्तिश्च पलीत्वेन परिगृहीता । शमदमसन्तोषादिषु पुत्रेषु, यमनियमादिषु अमात्येषु उपचरत्सु, उपनिषद्देवीसहायः विवेकः यैौवराज्ये अभिपित्त, देव्याः सरस्वत्या उपदेशेन वृद्धमहाराजेन मनसा । ततश्च विवेकेन उपनिषद्देव्यां प्रबोधचन्द्रः उत्पादितः । पुरुषस्य च परब्रह्मतादात्म्यं ** तत्त्वमस्य ' दि श्रुतिशिरःप्रतिपादितं सुसम्पन्ने विष्णुभक्तिप्रसादतः । ततो जीवन्मुक्तिः सम्प्राप्ता । ” सुप्रतिभावान् सुनिपुणः चतुरपण्डितकविमण्डलशिखामणिश्च श्रीमान् कृष्णमिश्रयतिः प्रबोधचन्द्रोदये । अत्र पर्डका विद्यन्ते । संकल्पसृप्येदियः - नस्य वैशिष्टर्यं च ततः, कविकथककण्ठीखैः विश्वामित्रगोत्रभूषणैः उच्छेकप्रतिभाप्रभावविनिर्जितसकलकथकमत्तेनै: श्रीमद्भिः वेदान्ताचार्यैः, एतन्नाटकच्छाययैव स्वसिद्धान्तं व्यवस्थापयितु अन्वग्राहि, अतिप्रैौढसन्दर्भ लोकोत्तरगुणोत्तरं संकल्पसूर्योदय नाम महानाटक दशकपरिकर्मत सकलसहृदयहृदयपुण्डरीकसमुन्मेषसम्पत्सखम् । अत्रेदमैतिह्यमाविरति – ' कदाचन कृष्णमिश्रनमा गैंडो महाविद्वान् राढाप्रदेशच्छीरङ्गनगरमाानो गुरूत्तमैर्वेक्दमानो वादे च पराजित, “ मदीयः प्रबोधचन्द्रोदयो विलोक्यता " मिति जगद । 'तहिं, संकल्पसूर्योदयोऽपि वो भवद्भिरवलोक्यताम्" इति गुरुभिरपि प्रत्युक्तस्तथेति प्रतिपाद्य निजमुदवसितं प्रति प्रययौ । प्रभाते च सोऽपि रङ्गनाथास्थानमागतः, चन्द्रोदयं प्रदर्शयन्, संकल्पसूर्योदयाविर्भावविजृम्भणेन विस्मितः, तमाङ्गूलाग्रमवलोक्य, सर्वात्मना खण्डितप्रायमात्मनो नाटकमभिपद्य गुरूत्तमान् सुबहुशः प्राशंसन् - इनि । श्रीमतः कृष्णमिश्रयतेः मायावादितया तन्नाटकानामश्रवणमात्रेण तत्प्रतिपाद्यसरण स्वयमधिगय, आत्मनी मतानुसारण तत्खण्डनरूपं सूर्योदयनामकं नाटक श्रीमन्ती देशिकोत्त । एकत्यामेव रात्राक्नुजगृहुरिति नेदं किंमध्यश्र्य यमिनीयामेनैकेनैव पादुकास्तुतिसहस्रप्रेणेतॄणां तेषां उञ्छेोकमहिमानमधितस्थुषां विदुषाम् ' इति च । सूर्योदयनामकं नाटकं रचयामासुस्तत्त्रभवन्तो वेदान्ताचार्या इति अभ्युगमेऽपि, न कोऽपि दोषः । सर्वथा च संकल्पसूर्योदय प्रबोधचन्द्रोदयमशेिते नितरां सर्वोऽपीति निस्संशयोऽयं विषयः । 6 यतिराजविजयम् - श्रीवरदाचार्याश्च । एवं स्थिते अतिप्रैौढसन्दर्भ अतिविपुलें तन्महानाटकमितेि समालोच्य, सायन्तनसमयसमुम्लासितमालतीमकरन्दपरिमलमुचि सहृदयजनहृदयानन्दसिरावेधिनि सारस्वतपरमसीम्नि नाटकमहिप्ति समधिष्ठितपदः, श्रीभगवद्रामानुमुने: पूर्वाश्रमभगिनेयस्य श्रीवत्सकुलचूडामणे: अखिलपरदर्शनमदकर्शनस्य सुदर्शनापरनामधेयस्य वरदविष्ण्वार्यस्य पैत्राणां वेदान्तकूटस्थानां सर्वत प्रथित - श्रीमतां वरदाचार्याणां पञ्चमः, प्रश्चविदितवैदुष्यः कांधीपुरीवात्स्तब्यः श्रीघटिका शतसुदर्शनाचार्यसूनुः श्रीवेदान्ताचार्य - रामानुजाचार्ययोर्दशनस्थापनाचार्ययोः प्रसादभूमिर्वरदाचायैनाम महाकविः - वेदान्तविलासापरनामधेयं इदं श्रीयतिराजविजयनाटकं मृदुमधुरमङ्गलमञ्जुलेन सन्दर्भण विरचयामास । अत्रापि प्रबोधचन्द्रोदय इव षडेव अंकाः समुलुसन्ति ! चार्वाक - बौद्धदिसहायेन मायावादेन मुख्यमंत्रिणा मिथ्यादृष्टिवेश्यासंसर्गेण प्रतारित वेदमैौलं (वेदान्ते) राजान, तत्सखायेन भगवता श्र मद्यामुनाचार्यण प्रचोदितः श्रीमान् यतिराज: श्रीभगवद्रा नुिजमुनिः, तान् सर्वानपि निर्जित्य प्रतिपक्षिण: सुनी सहचारणों सुमति विष्णुभतिस्वरूपां पट्टमहिषीं राज्ञा च सङ्गमयन् , तं च परब्रह्मानुभवास्वदानन्दैकसाम्राज्ये अभिषिञ्चति - इत्यलैकिकेऽस्मिः न्नाटकेऽयं वर्णयति कविसार्वभौमः वेदमैळिः-राजा। सुमतिः (विष्णुभक्तिः) - देवी । मायावादः - महामन्त्री; भास्कयादवादयश्च - अन्ये मन्त्रिण। चार्वाक - बौद्धादयः - मायावादसहायाः। मिथ्यादृष्टिः - वेश्या । तस्याः संसर्गप्रलोभेन स्वक्शमानीय वेदान्तं राजानं मोहयति मायावादः । तमिमं वृत्तान्तमभिज्ञाय दुर्मन्त्रीन् शासयितुं, तं वेदमैलिं समुद्धर्तुं च श्रीमन्तो भगवद्यामुनमुनयः श्रीमद्रामानुजमुर्नि नियोजयामायुः । निस्सङ्गोऽपि स यरािजेो, दाशरथि-वात्स्यसुदर्शनाभ्यां वैतालिकवेषधारिभ्यां प्रबोधिते राजनि, कुदृष्टिमन्त्रिमतनिरसनेन तत्त्वस्ल्यापनेन च वेदान्तं संरक्षयामास । सदूहः - सेनानायकः ; इतिहासपुराणवेदविचारादय: तत्सहबाः ! 7 उल्लोकं नाटकेऽस्मिन् केचन रमणीयाः प्रघट्टः वेदान्तस्य राज्ञः प्रभावमेवं वर्णयति कविः सूत्रधारमुखतः--- निजनिजमतिसिद्धं निह्नुवानं प्रपञ्चम् । विघटयति मयूखें: वेदरूपी विक्वान । " इति । नारदमुदितश्च -- ' 'सर्चम्यापि हित ब्रवीति समयाचारान करोति स्थिरान मायाजीवपरानय न सहते मानप्रतापीनतः । सम्मान्यम्सकलायु नीवियु महासत्त्वः स्थिराङ्गो युवा तस्मान्नेतृषु वेदमैलिसदृशो नान्योऽन्ति कश्चिन्नृपः || इति च । राज्ञध यतिराजप्रभावत: साम्राज्यलाभग्रैवं समुफ्वर्यते सँर्वैर्विलुप्तविषयः सचिवैः पुरस्तात् मम्यविचिन्त्य सचिवेन यनीश्वरण । सम्प्रापित: स्वफ्दवैभवमद्वितीयं सम्राडर्सीं खलु भविष्यति वेदमैलिः | इति । व्याख्यानविशेषाः । 1. वेदान्तस्य नायकधर्मा उच्यन्ते-सर्वस्येति । हितं · पुरुषार्थोपायम , समयावारान् - दर्शनधर्मान् । मायाकल्पितौ जीवपरी येषा तान्; मायया - काटेन, आजीव-जीवनम ! मानेषु • प्रमाणेषु ; मानः• क्षिप्तसमुन्नतेः, प्रतापः - प्रसिद्धिः | मानेन प्रतापेन च । नौतिषु । उपक्रम - उपसंहारादिन्यायविशेषेषु राजनीतिषु ! गुणान्तराभ्यामनभिभूतसत्त्वगुणो महामत्वः ; DBDDBBYS S DSSSSS SSS gKDDDDS DSLDDDLSS SEEEDDDB BDBDu tS लक्ष्यते । “नृन्-पुरुषान् मोक्षप्रदानेन पा" होनि दृाः । समयाबाराः • देशकूलधर्माचाराः ! एवं सर्वत्र शब्दतः, अर्थतः, तत्पर्यतश्च वेदान्तपरत्वं ऊद्दनीयम् । (ii) 8 “पैलस्त्येन यथा पुरा रघुपतिर्मायाविना वञ्चिनः भूयस्तं विनिहत्य 'शङ्करगिरिभ्फूजत्प्रतापन्नतम् । स्वामी नः श्रुतिमैलिरेष विजयी रामानुजस्यैजसा। साम्राज्यं भरतार्दिर्भम्यविभवं सत्यं तथा धास्यति | इति च | नाटकम्याम्य यत्तेिराजविजयनाम्नः समर्थनं च अतिचमत्कारतया क्रियते - 'चित्रकूटतटे राम: चित्रतानी चकार यत। सीताललाटे तन्नामस्वरसंमिद्रमेव तन्। " इनि, ललाटे कृत हरिनालतिलकमेव : तस्य स्क्रें: यतिराजविजयमिति मिद्धमेव नन्नाम -- इति प्रहलिकया । माधवसमयम्य ( वसन्तर्नो , श्रीवैष्णवमिद्धान्तस्य च ) समृद्विरतिविशिष्टेन क्रमेणेोपवर्ण्यते सृत्राधारमुखतः । यथा - " सरल'वकुलाभिरामः श्रुतिमधुनिष्यन्दिशुक्रमुखालापः । वहनि हरितत्त्वमुचैः शाखाकोटिषु महागमम्तोमः || इतेि,

  • युरग्नि'सुमन प्रबन्धाः श्रुतिसुखपरपुष्टषट्पदालापाः ।

माधवसमयविलासा मदयन्न मनांसि किं पुनस्सुदृशाम् ! ' इनि च । 1. शङ्कुरगिरि-शङ्कर•fष्ये ! गोवाग्कणी सरस्वतीं । शङ्करगिरिः-कैलासः ! रामानुजः यतिराजः रेक्षणश्च । ओजः • बलभ ! भरतादयः - ब्रह्मविदः, भरतशत्रुघ्रादयश्च ! सल्यं - साम्राज्यं द्विषयम् , न तु असदिति भावः । SuDuD DDDDDDg gDggiS ggD S g S SDDDDDDLS DDDDDDSSzD DS हरिरेष तत्त्वं - हरितत्त्वम । तत्त्वान्तराणा तत्त्क्षविशेषणत्वात् । उधै:- सर्वस्मात्परम् । शाखाDuD S KBKgDgBuBDDukuOD SSgDgDDDSSS gDELYSzSS EDDDDS वृक्ष विशेध: । gरिसर में - श्यामत्वं च । १. सुमनसः • विद्वांसः, पु' IIfश् च ! प्रबन्धा: - मन्धा , सन्ततयश्च । श्रुतिसुखपरैः DDDS DDDS gDBS SDD DDYS DDBDDBDS S SDDDDDS gDDDS ही: च । पुनश्च श्रीमद्यतिराजमुखतो माधक्समय (अभिजिन्मुहर्तम , श्रीवैष्णव सिद्धान्तं च ) मृदुमधुरस्वनं वर्णयति - “ 'सुखशीतलाः समीराः श्रुनिमधुरा बालकोकिललपाः । तरवोऽपि पुप्पसुभगाः, माश्रवसमयो न कम्य बहुमान्यः | इति, धर्ममुम्बतश्च -- मर्त्रङ्कषप्रतापां श्वविघ्य वैष्णवीं श्रैला, यदिदानीम् ' कुदृष्टिभि: शिवेलकमूलैं: श्रुतिकट्रतिभिः । तेजसा दुर्निरीक्ष्योऽयं वैष्णवः समयोऽभिजित् । इति च । आदित्यज्योतििरपि, परमात्र्यम - क्षीरसागरादिक्त् परमपुरुषस्य विशेषमन्निधानम्थानमिति * उद्वयं तमसस्परि ' इत्यादिश्रुतिसिद्धं स्मारयन् वर्णयति ; यथा – जगच्चक्षुरिदं ज्योतिरनञ्जनमनामयम् । वैष्णर्वैरेव तेजेीभिः वर्धते दीप्ततारकम् | उन्नामधेयमुत्फछपुण्डरीकविलेचनम्। पश्यन्ति हि परं ज्योतिः केचिदत्र हिरण्मयम् | इति । 1. श्लोकद्वयेन माधवममयः ‘jच्यते । वेला काली, मर्यादा च । कुफ्रिभि: - चॆदम्। अन्यथार्थवादिभिः ! शिवो • रुद्रः, शिवागमप्रजेता । उन्ट्रकः · वैशेषिकप्रणेता । श्रुतिक्ट्रस्तभि: - वेदविरुद्धवाक्यैः ।। ‘* अभितो जय " तीति अभिजित । अन्यत्र, शिवो गोमायुः, उलूकादयो दिवान्धाः, अभिजिन्मुहूर्तो वैष्णवः । मध्यमेन तेजसा } 0SK DDugD DDBYS DDD DDS DDD DDD DDS LDD DD S DDBDgDDSLtzDYSiS DDD S इदमग्नाग्रते छान्दोग्ये- (१-६-६) य एषोऽन्तरादिये हिरण्मय: पुरुषो दृश्यते हिरण्बश्मश्रुर्हिरण्यकेश आप्रणखात्सर्वे एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिशी, तस्योदिति नाम, स एष सर्वेभ्यः पाप्मभ्य उदित', उदेति ह वै सर्वॆभ्यः पाप्मभ्यो म एव केद, तस्मर्क् साम च गेष्ञौ - इत्यधिदैकताम् । अथाध्यात्ममपि, अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, सैर्हु तत्साम तदुक्थ्यं तद्यजुस्तड्रह्म, तस्यैतस्य तदेव रूपं यदमृभ्य रूपं यन्मुध्य गेष्णौ, तौ गेध्गौ, थश्राम तभाम• इति | 10 धर्मरक्षणार्थे श्रीमद्यतिराजम्य प्रतिज्ञामपि वर्णयति, एवम् - ' 'निशाननिम्रिशकठोरधरेर्विन्य वेदप्रतिकूलमूहै: । महोत्सवी विष्णुपदाश्रितानां मया विधेयी महतां द्विजानाम्।"इति । इतरेषां मतानां निरूपणप्रक्रिया मतानां चावकादीनां तत्ववर्णनमपि नितरां सहृदयविद्वन्मानसराजहंसान रम्यनि । यथा हि - भडुने वेति च देह एव सुमहाभूतानि तेप्वेव धी: किवादी मदशतिवत क्रतुफले भक्ता न कोऽपि थिन: । दग्धः किं पुनरभ्युपैति नियर्मो न कापि जीवेल्स्रुग्वम् यावलीवति जीवित नरपति: न्यायी बल केवलम् । इति चार्गकमतम् ; चिन्मात्रमावयोस्तत्त्वं मिथ्यैवाऽऽविद्यकं जगत् । ततु मित्रम्य मे नित्यं चिन्मात्रं क्षणिकं मम । इति येोगाचार मागावादमते ? यद्वैभाषिकभापित यदपि वा सैत्रान्तिके सूत्रितम येोगाचारविचारणा च सरणि; सिद्धानसीधम्य नः । तज्ज्ञानं च मृषैव विश्ववदिति व्यक्तं ब्रुवन्निर्भये। मत्यार्थ भव नान्यथा तव गतिर्विश्वाफ्लापार्थिनः । 1. ऊहैः तर्कैः । कठोरधारै: • कठोरमार्गे: । द्विजाः · विप्रा:, पक्षिणः • मांसभुजः । 2. पञ्चभूतात्मकं देहे ज्ञानमुत्पद्यते पाकविशेषान् कि0:ादौ मदशनवत् । किञ्श्वम् - सुराDBDD SS SDDDDSS DL DD BDBDDDDD DDD S DB DDD DDDSSS ggD पुरुषार्थे । नास्ति परलोक । बुद्धिसामथ्र्यरहितम्य जीवनोपायो धर्म: - इति हि लोधयतम् । बाससि खर्ग , म्रियः खगै:- इनि कबन्धमीमांसका (वेदोत्तरभागम्य प्रमण्यानी DBDB DDDDSSiBDDDDDDOS t DuDDDSS gBDBDDD gD वे६: ! तत्र मन्त्रार्थवादेषु र्हि देवता - तल्लिं क - सर्वेश्वरादिसिद्धः. ।। विभोऽद्याकल्पितः ; ज्ञानमेव सत्यम् - इति बौद्धमार्गः ॥ वेदान्तप्रतिपाद्यं सर्वं असत् : विज्ञानमेव सत्यम्; एतश्च विज्ञ नं वेदान्तविषयम - इति राहुमीमांसवः (वेदपूर्वभागस्य प्रमाभ्यनीकारात् अद्वैनि राहुमीभासका इन्युय्यन्तै) । इति माध्यमिकमनम् ः शब्दैकशेषक्पुषम्मकलाश्व वेदा: विश्र निरीश्वरमिद न परे च लोकः । इत्यादि चिन्तयति वेदविचार एषः । इति मीमामकमनम् ; तत्त्वमर्मीतिं ब्रुवर्ती श्रुतिरेव भ्रूतुकेतुमुद्दिश्य । परजीवयरभेदं ब्रुक्तम्ते भवति विक्रमपताका। 'ब्रआस्वमेकमादाय समिनैी विहरलहम् ! ग्वण्ड्यामि जगत्सर्व पट्टिन्ये मम दृश्यताम् | 'यस्मिन्नयम्नमेतत् त्रिभुवनमस्विलं यश्च पश्यत्यविद्या मुग्धं म्वाध्यस्तमेतद्यदपि निजवपुर्वक्षिणे मुच्यते यत् । S DDYSYKSS SD S S DD KSYYDSDDDuuD ig SSYYS0KS DD DDD DuDYYuuYS DDDDSBtmLLu DSS guS AttS EK E वर्तत इति संमतिः · विद्वत्सभा, युद्धं ब ।। S uuu B S uuBDD DDS tlDB DDBDES DLLBS gggS DgEtDDDDDD SS DS TDBrrSB S SE S DDt DDDggS तत्र ' नेह नानास्ति कि.ञ्चन ' যোধপুলিয়ন্স” দ্বীপে ব্ল্যান্য ব্যাখ্যািদ; খিাগুৰিদ প্রশ্ন ধৰ্ম্মম | ggYDDg DDYuDBB DugDDDBDDttEDBSDDSBDSDDuSS DgDES DDDSSuD S gK BDLDDD DBDB SSDDDSLSLBDDDu gDDDuBYS या पश्यतीति । खव्य-िरिकद्दर्शने हेतुमाहू-अविद्यामुग्ध'म'त । तम्य कदा अद्यिा. DgDD S DDDSSBDD DD DtSSg ggS BBSDB DS ttttt D gS DSBB gDDDuDiDguDuDBiBBDDDS DBYS DDDS HES DDDlDuDBD Stg D DtDBtBB DDD DDDDtSGt ttS BLBBLES BDDDDDDS DBS S yyDDD SgLLt SS S uDBDB DDDD DBDSH DS iD LBBDDSSYL S tDBtutgg DDB S DDD DSS DBDD Dt iDS DDDSBiBB S DDmD S SSSS BDDD DD SSD BOBDBBD YBt SE DODiDD DDDtu SGG BBBS उकार्थं द्रढयति - कोऽन्यथेति ! विस्तरस्तु शस्त्रॆ द्रश्रम्य: ! दमर्थमप्तकं हि शाश्त्र तिपाद्यम् । ज्ञान ज्ञेयादिहीन भवति यदपद संविदां निर्विोपें मन्यं तद्ब्रह्म, मिथ्या तदितरस्क्लिं कोऽन्यथा वक्तुमीशाः । इति मायावादिमतमू : 'ब्रर्गैकं तत्त्वमेतद्बहुविधचिदचित्तन्नियन्तृप्रभेदात् मत्वं सर्वांनृवृत्त मणिपु परिमलन्यायोऽचित्पदार्थ चैतन्य विप्रकाश श्रुनिहि क्षिये स्थापिता यादवेन ! दृति यादवप्रकाशमनम् ; ब्रकें सदुपधिभेदभिदुरं जीवत्वमभ्येति तत् जीवश्वे च विपत्तयोऽनुपहिनं ब्रर्दैव ग्रार्थे शिवम् । ब्रह्रैक्य खलु मुक्तरेलदविलोपाधिक्षये देहिनाम कर्मज्ञानसमुच्चयादिथमिनि त्रयन्तराज्यम्थतिः । इति भास्करमतश्चेति, तत्तन्मतप्रक्रयाः सभ्यक् संगृहीताः । तेषां खण्डनप्रक्रिया एतेषां मतानां खण्डनप्रकारोऽपि सुभगसुन्दरसन्दर्भण न्यरूप्यक्म - “ स्वकविरोधम्सया चेन्। सर्व शून्य मृपेनि वाक । सर्व जीक्ष्यसत्या चेंतू मृषा सर्षेऽति किं विषम ? इत्यनेन बँौद्धमायावादमतयो:, आकारमेदसम्पद्यमेतदस्क्लि निविशेक्क्तुकदनस्ते न सम्भकते । 0SDDDDD SJiDBDDD D DBBD S DBK DBBDBDD DTOODS DDDD gD S DDB DiS DDDD SDSYDDD g S DBDDD LTLLS uDS DBS BDDig uuDD LBB SL BO SDDDYB DiBDS DODuDuDB Y D BSDEDB DDD SS DDDBDBBDBDB DBDDD DBD fo olッz-yv」 ~5 Sb ફ૬ यतिराजविजयनाटकानुबन्धः समितिः - विद्वात्सभा, युद्धं च अंशुकम् - किरणम्, वस्त्रं च पदेषु - स्थार्नेषु सुनीतिः - सामान्यविशेषादिन्यायः सासपदीनम् । सरळयमू मूलमन्त्रम् - श्रीमदष्टाक्षरम अनुबन्धाः - सहायाः क्षेत्रज्ञाः - जीवाः बन्दीग्राहम् - बन्दी यथा गृह्रन्ति, तथा वर्तनीम् - क्षुद्रमार्गम अहोरसी: - सेक्क: याग्यम् - यमलोकमार्गम अपाधयः , जपाकुसुमादयः अर्चिरादिः - अर्चिरादिमागैः विश्वमुपी: - विश्वचोरयो: उठ्ठीच: - विनानमू स्वराट्टि - अकर्मवश्यः प्रत्यश्चि - प्रत्यगात्मतत्त्वानि लब्थासिके लब्धप्रतिछे, गृहीतस्वङ्ग च स्वयचित - ज्ञानैकमय: अनामिका - अप्रतिष्ठा, नासिकरहना च विपधिना - सर्वज्ञन परा कोटिम् - उन्नने पदम अक्षम् - इंद्रयम् अनुपहिने - उपाधिरहितम परिकर. - उपकरणम शिवम् - सर्वमङ्गलगुणाम्पदम चिरन्तनवचः - वेदः एवं कठिनपदानामर्थ: व्याग्ल्याने प्रतिपाद्यने । तत्र स्थिता. केचिन विशेषा उपोद्धाने समुपवर्णिता: । कुत्र कुत्रचित्तू नाट्कलक्षणसमन्वयः, श्टाद्वानां विभिन्नार्थ विवरणम् , वदान्नवाक्यानां तात्पर्यनिर्णयः, तत्र तत्र अभिसन्धीनामुद्वटनम् , सर्वत्र अवतारकाप्रदानम् , मूलग्रन्थसमर्थनैपयिकानां विषयाणां क्रीईीकरणम् - इत्यादयो बहवो विश्ोषाः, सारसंग्रहरुपेऽस्मिन् व्याम्ल्याने विद्योतन्ते । ते सर्वेऽपि निर्मत्सरैः , α : ξ : ξ : , 3 ਬ, नाध्यामः म्वप्रकाशे तिमिरमिव स्वै ज्ञानबाध्या च मया न ब्रह्म ज्ञानरूपं स्थगयति न तभी बन्धमाक्षी च नम्य । न ज्ञान जेयहीन न सदमतिपद 'नाकोष न कि अत मन्यं म्यान्मानमिंद्रं जगदपि न यदि म्बत्तिबाधादयः म्युः | विश्ध प्रयक्षप्रभूतिप्रमाणविदेिने सन्य च भिन्न जगन बाधम्नम्य न केन२ित म्वविहनेत्रैआत्मर्क नज्ञगन । द्वैताद्वैतगिरी विभिन्नविषया बाधाय नाल मिथ: पश्वालम्भनिषेधवाक्यक्दनी विश्वाफ्लापः कुनः इदमत्थमति ज्ञेयं निर्विशेषमिति ब्रुक्न। माना वन्ध्या ममेल्यल हन्न न्य्जेन कि भवान । ' ढत्यादिना मायागदमतस्य, निर्दिकास्त्रुतिब्रम सक्किारं न मृश्यति । विनियन्ववार्द्रोऽपि नकार्यन्त्रे प्रकुप्यति | इति यादधमत्तम्य, बहुधा जीवरुपण दृम्यनीि परः पुमान । जन्फनी तव जिह्वेयं शतथा किं न शीर्यते ? । इत्यनेन भास्कृष्मतम्य च विष्ट्टनमुपनांबद्वम् । श्रीमद्विशिष्टाद्वनमतम्य धेशिष्टथम श्रीमी वि2 ष्टद्वैनम्य श्रीमद्यपिराजमतम्य सामीचीन्यम्, सर्वप्रमाणानुकूलन्क्म्, मर्वसिद्धान्तरेिं.मणिभूतत्वम् .. मर्वप्राणिहृदयङ्गमेवं च अभिवर्णयति l4 यतिराजः ----- ( शुभनिमित्तं वीक्ष्य, दक्षिणतॊ दर्शयन्, सहर्षम् ) 'शुकासितभरद्वाजहारीताः सत्पथे स्थिताः | कृष्णपक्षाः। कृने द्योगा द्विजा मे दर्शनप्रियाः । गज -- ( विमृश्य, मिर्ने कृत्वा ) मार्षिप्रियमेव यतिराजदर्शनम् । सुनीति: ---M M W सम्यगुप्त देवेन । वेदेष्वर्थनिधानानि दृश्यन्ते न हि सन्त्यपि । तत्र यद्येन दृश्येत ततु नम्यैव दर्शनम् | 'स्वस्वार्थक्षतिरिह न कचिच्छूनीनाम प्रत्यक्षप्रभृतिरपि प्रमाणवर्गः म्वार्थेषु प्रभवति निम्सफ्लचारी राजंस्ते वहति धुरं यनीश्वरेऽस्मिन् | इति । इतिहासपुराणाभ्यमनुमोदितः वेदविचारोऽपि समान्य एव - इतिं प्रतिपादयति इतिहासमुखतः S DD B SDDSBBDS kSg DuDS SDDDSguDuiJS DD BDDDS DDDDSDD LDuD DDS S DDDSLLDSS DDDDDDDD S DDDS सिद्धान्तः 2, स्क्स्वर्थेति । अत्राथमभिसन्धिः - उभयमीमांसयोरेशान्त्रत्यात , पूर्वमीमांमा त्रैवि DDS DDDD DDD S ED Kg D DDBB DDDDgDS i S मेदात् परस्रं न बाधन्ते ! उत्तरमीमांसायां च ह्मषो या, शरीरगुणमदिवादिन्यः श्रुतयः, ताः, नित्यनिरयस्याणशरीरगुणधर्मादिविषय' ; यः, तन्निषेधवादन्यः, ताः, हेयशरीरविषयाः • इति न तास परस्परविरोधः । प्रल्यक्षादिप्रमाणान्यपि प्रबलप्रमाणान्तरबाधितखषिये प्रभूमि भवन्तीति श्रामाणिक चिदचिट्रीधात्मक जगत् सत्यमेवेति । 5. ये यजन्त पितृन देवान ब्राअणान् सहुनाशनान । सर्वभूतान्तरात्मान विष्णुमेव यजन्ति ते । फल च तल ािव लभन्न दृति मद्वचने निष्ठनम्ने न किश्चिन कचन भयमति - इति । सुनीनिमुग्क्तश्च देव ! ‘सहस्राधिकरणदृष्टपराक्रमोऽयमर्जुन इव रामानुजमते तिष्ठन , प्रतॆिज्ञानवैदिककुलपालनपत्यूहकूतान्नविजयी महाभारतरणसमर्थों भवति देवन्य ' टूनि । इहिामपुराणयोस्पवृंहणत्वमेक्मुफ्वर्यते - त्रिविधचिदनिनर्दीश्वर -- नर्छीलाभोगमोक्ष - तदुपायाः | उपवृंहिता युवाभ्यां उपभुज्यन्ते हि सद्रिरम्यथः । इति । भुक्तिमुक्तिमैमाम्यनिकयोपलो यतिराजनयोवैयमेर्ध वर्णयनि । यथा भूर्तस्तन्मयदहमेव पुरुषः पुष्यन भोगवान इल्युन्मञ्जति दुःखसिन्धुकुहर मञ्जत्यपि म्वात्मन । शृद्रज्ञानसुखात्मकोऽप्यनुभवं मतुप्यत्ययं मृढधंीः मांसासूक्वलभूत्रपूयभरितां भस्त्रीं वरस्वमेिं च । इ,ि भुक्तस्य प्रकारम् ध्यायन्न मन्यमनन्तमन्तरजडं ब्रह्मप्रारविन्देक्षणम् निष्कम्याप्य सुषुम्नयैव कृपया निर्धूतमायानुपः । 0S DDDDDDD SDDDBBu DBDD DDDgDDDB LDtgg DDD तैस्तैः कर्मभिराराध्यः तन्नर्द्दक्तमुखेन फलप्रदश्च • इल्ह् - ये जयन्तीति !: 0S DDDDDDBDBO S DuuDug SS SDDDBDSDDBiDuuDuDDDS तेषां विजय ए - महाभारः ; त य तरणम् • निर्वहणम् । अन्यश्रा, सहश्राधिकेषु रणेषु ; DDBDSDBDSS DDDDDDD SDtmmlDDDDBDBDDDuDDBS S DD महाभारतयुद्धस्य च निर्वाहक इत्यर्थः ॥ चिद्रग - बद्ध, मुक्त, नित्यरूपेण त्रिविध: 1 अविद्वर्गों - मूलप्रकृति:, काल:, शुद्धसत्यम - D gDS DDgSkLSS SLDuSgD DDDSDDDuuuBBS (iii) f विष्णोम्तत्पदमेल्य तत्र परमे व्योप्ति स्वयचित् स्क्राट भुडके तन विपधिता सह महानन्दाननन्तान बुधः । इति, मुक्तम्य वैभवश्च उत्कीर्तयति । क्रवात्मनः म्वश्रुपबन्धर्मोक्षादीनां समुपदेष्टा मातापितृसहस्रेभ्योऽपि वत्सलनरो वेदपुरुप एवनि, श्रीमद्यतिराजमुग्वतः सिद्धान्नयति - देहाक्षादिविलक्षणेोऽणुरजद्देो नित्येऽहमर्थोऽमल ज्ञानानन्दमयोऽप्यतन्मय इव भ्राम्यत्यविद्याऽऽवृतः । निर्वाणाय निसर्गमैहृदनिधे! न्यान्य गतिस्त्वां विना । इति । श्रीमतें वेदमैलेश्व मुखत: परमपुरुक्म्य परमकारुणिकत्वं जगदुद्रयविभक्लयलीलादिकत्वं च प्रस्तर्षि - यः प्रायश्चि मृजन् पराचि च महाभूतानि रक्षन् हरनि क्रीड्न्यद्भुतदिव्यमङ्गलगुणः श्रीमाननादिः पुमान् | सर्वं कर्तुमकर्तुमप्यपरथा कर्तुं समर्थोऽपि सन व्यार्ज किञ्चिदपेक्ष्य रक्षति जगद्विश्वव्यक्भ्थापकः । किंच, स्वेच्छानी बहुधा भक्लपि न तद्दोषेण लिप्येत म: । तत्तच्छब्दधिष्यमयं तदपृथक्सिद्धव विश्रान्तिभू: देहात्मादिनयेन येन सुफ्था भेदैकवाची गताः !! इति । मर्वज्ञाननिधेश्च तम्य करुणराशेरुपेक्षा कुतः संवैशः किममै न शक्ष्यति परित्नार्नु तथापि प्रभु । सर्वान् रक्षति यत्कटाक्षकणकापेक्षी नरानुद्धरन् संसाराम्बुनिधेः स एव हि गुरुः सर्वोत्तरं दैक्नम् | इत्यनन " गुरुरव फ्रदैवनम " ति परमगुझनममथर्माप उन्मीलयन । अन्तर्वेदान्नमाम्राज्य बहिम्साहित्यगैंरभम । किदम्भ्रः खलु वेदान्तविलासं भोक्तुमर्हति । तेि, व्याम्यानकृदर्मिवर्णनदिशा कमनीययुग:माहित्यपृमन:औरभं परिषद्रलयेप परिषिञ्चन , अप्राकृनवेदान्तर्पायुषमथुरग्ममिमाम्वादमैौभाग्यसम्पदमपि तेषु सम्पादयति, मरमसुभगकमनीयकमलक्चनरचनाधुरीणः महृदयचक्रवर्त्री विद्रतलुजः कविग्यामणिः अयमिनि, धन्ये माहित्य · वेदान्तशा, धन्याश्च गमिका विद्रच्छेश्वरश्रेनेि महदि प्रमोदम्थानम् । मर्त्रपामपि दर्शनानां म्वम् पर्मग्रहः सर्वेषामपि दर्शनानां संग्रहेण स्वन्फपि निन्ग्यत १. पृथिव्यादिभूतचतुष्टयसङ्घाने चैतन्यमुपजायते । तत्पृग्विदुःखॆ म्वनिरर्कैः । तेषां विभथे चैतन्यमनुविनश्यनि। नानि परलोकादिः - इनेि चावकिभतम ! 2. ताथागनेपु, वैभापिकमनं तु - परमाणुमङ्गातः प्रत्यक्षदृष्ट च जगत क्षणिकम् । नाम्त्यन्यः अगन्मा । तस्मिन् स्थिरन्वबुद्धिः सग्लाग्', क्षणिकत्वबुद्रिर्मोक्षः ـــــ۔ इति ३. स एव सिद्धान्तः सीत्वान्तिकम्यापि : तथाऽप्यनुमानसिद्धं जगति अङ्गीकरोतीति विशेषः । ४. योगाचारध - ज्ञातृज्ञेय आन्तिभूल : ज्ञानमेव सत्यम्।: तदपि क्षणिकम्। - ষ্টুনি, ५. माध्यमिकश्च -- प्रमाणप्रमेयप्रमातृजातं सर्वमपि भ्रान्निमिद्धम् शून्यमेव तत्त्वम् - इनि च अमनन्ति । | S ६. आईता अपि -- जगत्सर्व कार्यकारणरूपेण नित्यानिय - सन्यासल्य भिन्ना,िन्नात्मकम् । आत्मानः कर्मानुगुणशारीरपरिमाणपरिमाणाः । अनादी संसारः मलधारण - आत्मज्ञानादिभि: प्रकृििवनिमॅकदृष्प्रंगनिप्रार्मिः - मेक्षि: - दृति बुक्ते । ७. नैयायिका, वैशपिकश्र - जगदुपादानं परमाणव:: आनुमानिकेश्वगे DDS DDD DDDD S ggDDDDDD DDDDD DBukS टूति निरुपयन्ति | ८ पाशुपताश्व - परमाणव एव जगदुपादानकारणम् । आगमसिद्ध ईश्वरीं निमित्तकारणम् । संसारॊऽनादी । अगमत्तकर्मानुष्ठानात् पशुपतिसारूप्यप्राभिः - मोक्षः - इति, ° भाग्ष्य:, योगिनश्च -- प्रकृरिव म्वनन्त्रा जगदुपादानकारणम : सैव कर्त्री, भक्तूं च । अत्मा तु पुष्करपलाशवन्निर्लेपः । आत्मनः प्रकृतेश्च अनादिसम्बन्धः - संग्ारः । प्रकृतिपुरुषविवेक - मेक्षि: - इति, १०. पूर्वमीमांस पु- भाट्टः, प्राभार्श्व - अनन्ता नित्यम्सर्वगती अनादिकर्मपरिपाकात् संसरन्त आमन: । प्रवाहते नित्य प्रपञ्चः । कर्मापूर्वमेव आत्मप्रभिरूपमोक्षहेतुः । ईश्वरम्नु निप्प्रमाणको नाभ्युपगायते - इ.ा च वदन्ति । वस्तुतम्तु जैमिनेरीश्वरनिरसने न तात्पर्यम् | किं तु कर्मण्यश्रद्धा माभूदिति. कर्मप्रभावोंदेव सकलपुरुषार्थाः सम्भवन्ति ' इनि मैंढ़वादनया निरुपयामास । ११. उत्तरमीमांमके यु - मायादिनः · निर्विशेपचिन्मात्रं ब्रह्म मायाशबलं भ्रमति । स ऎव संमारः । “ तत्त्वमसी त्यादिश्रुतिवाक्यजन्यविज्ञानेन भ्रमनिवृत्तिमॉक्ष; - इतेि. १२. भास्करीयाश्च -- सत्योपाधिमिश्रं ब्रह्मैव भ्रमति । स एव संमारः । वर्णाश्रमधर्मानुष्ठानसहकृत -- वाक्यजन्यज्ञानपूर्वक -- उपासनात्मकज्ञानेन उपाधिनाशो मोक्षः - इति, १३. यादवीयाश्च --- तदेव ब्रह्म सत्यचिदचिदीश्वरात्मकं परिणमति । तम्य तादृशभेदज्ञानं संसारः । ज्ञानकर्मसमुच्चयात् भेदज्ञाननाशो - मोक्षः - इति, १४. द्वैतिनश्च -- म्वतन्त्वं भगवान विष्णुः जगत्कारणम् : अस्वतन्त्रं नदितरजगत तन्मान सर्वथा भिन्नमेव । जगद्रहणौरयन्तभेदज्ञानात , भतियोगेन च ब्रमणः मालेक्यादिप्रातिर्मोक्ष: - इनि च अभिदधति । १५ विशिष्ठाद्वैर्निघ्नस्तु-- सूक्ष्मचिदचिद्विशिष्टः ईश्वरः - जगन्कारणम् ; स्थूलचिदचिद्विशिष्ट ईश्वर: कार्य जगन । ज्ञानकर्मपरिकर्मिनत भतियोगत, प्रपतियोगाद्रा विलक्षणदेशविष्टिविशिष्टब्रह्मानन्दानुभवे मेक्षः । प्रपतियोगम्नु सर्वप्रणियुलर्भ; : नेन प्रमादिनम्य श्रीमन्नागयणम्य अनुग्रहात भोवैपामपि म्वम्वरूपविर्भाव, तेन ब्राप्रणा मह परममाम्यापति:. शृद्रमत्त्वमयवैकुण्टर्न्,कप्रामि · तत्र श्रीमन्नारायणम्य दिव्यमङ्गलगुणगणविग्रहविभूयादीनामनुभवश्रेनि मोक्षसाम्राज्याद्यनुभूति सम्पद्यते इनि च प्रति पादयटन | एवमत्र मर्वेयामपि मनानां प्रक्रिया अनुसन्धया ! नाटकेऽस्मिन् प्रधानो नायकः ॐकिकमनीयतानिकेतने, नवरसभरिते, अमन्दानन्दसन्धायक अध्यात्मिक तत्त्वविषयविभाग्मुर नाटकेऽस्मिन्न मचिवायत्तसिद्रेि दर्मलिरेव नायकः : नेतृौपयिकाः मकला अपि गुणा. मर्वाणि च लक्षणानि मम्पृणानि तस्मिन् विद्यतन्ते | नायकलक्षण नोक दशाक्र पके द्वितीयप्रकाटी । यथा नेता विनीतो मथुरम्यागीं दक्षः प्रियंवदः । रतलेंक शुचिचमी रुढ़िवश: स्थिरी युवा । १ ।। वृद्धद्युत्साहम्मृतिप्रज्ञाकल्यमानममन्वितः | शृगे इक्षश्च तेजस्वी शान्त्रचक्षुश्च श्रार्मिकः || २ || इति । अत्र, विर्नीतः · विनयादियुगुणगणसम्पन्नः : मथुरः · प्रियदर्शनः ; त्यागी · मर्त्रम्वदायकः : दक्षः - क्षिप्रकारी : प्रियंवदः - प्रियभार्पी ; ग्नलोकः - गतिमकलप्राणिः : रुढवंशः - प्रसिद्धकुलजः : स्थिरः - वामनःक्रियाभिरचञ्चलः : युवा - यैवने विगज्ञमानः ः बुद्धिः - ज्ञानम्, गृहीतविशेषकरी तु प्रज्ञा । भ्पष्टमन्यत् । 20 एते सर्वेऽपि गुणाः सहजसुभग विराजन्ते महाराजेऽस्मिन् वेदमालविनि, अभिवर्णयनेि कविरये मुक्तकठम : यथा - सर्वन्यापि हिने ब्रर्वनेि समयाचारान करोनि थिरान मायाजोक्परानय न सहते मनप्रनापीझत: । सम्मान्यम्सकलासु नीतिषु महासत्वः स्थिराङ्गो युवा तस्मान्नेतृषु वेदमैलिमदृशीं नान्येऽति कश्चिन्नृपः | इति । अयं च मचिवायत्तसिद्धिः धीरललिन. ; यथा ममर्थयनेि कविरेव - "* मन्येव राज्यमखिलं विनिवेश्य राजन् ! विस्रव्धमेव विहरम्यवधूतकृत्यः । राज्य मया च हतकण्ठकमेतदासीत्।' (22 / इति : मायावादमुखतः । '* निश्चिन्नो धीरललितः कलमक्तः सुखी मृदुः' इति हि धीरललितस्य लक्षणमुक्तं दशारूपके । नथैव हि मायावादेन प्रेत्साहिनी वेदमैलिः संगीतनाट्यदिकलक्दिग्धया मिथ्यादृष्ट्या काडितुमुपक्रमते । श्रीमद्यामुनमुनिमुक्तश्ध - ** त्वत्येवं ललिते सति मन्त्रिप्वेव कार्यभारः पर्यवस्यति ' इतिः * दुर्मन्त्रिक्चनानि ईदृशप्रेमशालिनी त्वमपि दूरीकुर्वतो मे ललित्यमपि दोषाय 'हति, ‘त्वयिमन्त्रिण कि न सम्पद्यते ललितम्य ?' इति च महाराजमुखत: श्रीमद्रामानुजमुनिमुखतश्व -' महाराज ! सुमत्या सह विहरन विजयस्व। तिष्ठा में खटु ते धीरम्य ललित्यमुपललयितुम्" इति। पुनः राजमुखतः । निधाय सर्वङ्कषनीतिमोर्ग रामानुजे मन्त्रिण राज्यभरम् । सुनीतिमत्या सुमते त्वयाऽहं क्रीडामि कृत्स्रैः र्विषयैः प्रहृष्यन् । इति च, स्पष्टं ललियमुत्कीर्तितमिति । तथापि, धीरोदात एवढ्ये भवति । तलक्षणं हि महासत्त्वोऽतिगम्भीरः क्षमाकनविकत्थनः । स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढक्रतः ॥ 2 इति दशरूपके प्रतिपाद्यते। महासत्व: - शोककोधाद्यनभिभूतान्त:करण: : अविकल्वन अनात्मश्राधनः : निगदाहझरः -विनयच्छन्नाक्लेपः ः दृढक्तः • अङ्गीकृननिर्वाहको धीरोदात्तः - इति तम्य विवरणम् । एतादृशाक्लिक्षणलक्षणविशिष्ट एवायमित्यत्र न कोऽपि मन्देहः । तद्यथा - प्रथमन एवार्य मायाक्दविषये विमनायत - मानार्थतत्वहीनी मायार्जीवी महामृषावादी । सुमति - सुनीतिद्रपी मामप्येव करेति कि कुर्म: ५ । मार्गे प्रनिपिनि मानपरायणोऽपि | सँोऽयं प्रमाणपुरुषैः म्र्वकापनीनान् मिश्येनेि वलि मियनोऽपि हरन महाथन। इति । ततश्र्वमालंच्य निश्धिनीति -- ' तदत्र कि प्रतिविधेयम् / (विचिन्य, तीवदयमनुसरणीय एव, यावदस्माकमनुकूलोऽन्यों नीतिकुशली कश्चिदमायपद निवेशितम्यात : अन्यथा, मामरीनयी जीवमाह गृद्दीयु ‘रिनेि। अपि च निगृदाहझारो दृढ़त्रनो भवति। सर्व जानलप क्षमावान ताननुवर्तते, न तु मृढः, परतन्त्रश्च । क्स्तुनम्तु, इदं नम्य मैौशीलयाद्यतिशयमेव पृष्णानि । मिथ्यादृष्टिविलामिनीविलामलालमत्वमपि राज्ञ: न वग्नुगन्या विद्यमानम् ; किंतु, आरोपितमेव दाक्षिण्यवशात् । तथैव स्वच्छ्रु ममर्थयते कविः परमार्थनयः ! यथाहि --- प्रथमा --- नारदः - कत्स ! मा मैषीः । प्रकृतिनिर्मले म्फटिकमर्णौ प्रकृतोपरागः वियच्चिरं निष्ठति ? इतेि. चतुर्थाङ्कं --~~ सुमतिः -- सम्वि ! आर्यपुत्रम्य कश्मले रथ्यांभसि आत्मान पाक्तिवान । गीता - भद्रे! तस्य परमात्मविद। न सम्भवति ’ इति भ । 22 पञ्चमाङ्के --- श्रीमद्यामुनमुनयोऽपि --- मन्त्रिषु न्यम्नभागेऽयं न नष्टोषेण दुष्यति । म्फटिकः किं प्रदुष्येन वर्णभेदैरुपाधिजैः | इति, महाराजन्य परमार्थती दोपराहिम्यमुपपादयन्न । अनोऽत्र ललित्य - स्वाश्रितजनपक्षपातित्वनिबन्धनं भृपणायैव, न तु दृषणायेति मन्तव्यम् ! किश्व, चन्द्रमलयपवनादिसहायेन मन्मथन नितगों पीढयमानः श्रृंच्छामुपगनी राजा, प्राणमग्र्वीभ्यां सुनीतिगीताभ्यामनुनीतायाः श्रीमन्या: महिप्प्याः सर्वाझीणरमणीयायाः विष्णुभक्तिरुपायाः सुमतेः सृष्क्म्पिर्शेन प्रबंधितः, नामनुलालयति तृल्यझीलवयोवृत्तां नृत्याभिजनलक्षणां तां देवीगेक्म -- पृमते! न भवत्यैव श्रुतिमार्गानुसारिणी । तरले तव नेवे च मम चित्तापहारिणी । छायामिवातपश्रान्तः, तृपिर्ने जाहूर्वमिव । नीवर्मिव दरिद्रम्वां कृछूलब्धां जहामि किम ? ॥ इत्यादिना। अतः , प्रणयामिमानादिपरमोदात्तगुणचरित्रमम्फनेऽयं धीरोदात्त एव । शास्त्रदिग्दन्तिनां वीरायितानां प्रचण्डे वादाहवे च प्रवृत्त, राजा चायं, स्क्म्य महदात्ततां महासत्त्वतां महाभागतां महॊदारतां च सम्यक् प्रकाशयति । स च प्रघट्टः, प्रम्पुरल्युभगसुन्दरवीररसः परमावर्जको भवति परमरसिकानामिति, अनिरोहिनॊऽयं विषयः । स्वम्य प्रवीरतां च प्रस्फुटयति - मिथ्यादृष्टिप्रेोत्साहितस्य दृप्तस्य योगाचारम्य सर्वतोदिकेन समाभटेिन भीतर्भनां सुमर्ति समावामयन, क्षोभीत प्रतिपद्य स्वं महिमानमेवम् -- राज: ( सधैर्यम् ।। ' अयि प्रिये ! विमाकुलसि विरमतु तव भीतिर्वेपमानाऽसि किं त्वम् ? विमतवनदबामिः वेदमालिः क्लिहम् | इति । अन्ते च सर्वमपि आध्यात्मिक नस्र्व यपिराजोपनीन स्क्यमेवोपदिशनि सुप्फुटतया 23 ध्यायन् सत्यम् (६-२४), यः प्रत्यचि {६-२६), कर्मयाज {६-२७), मत्यशेष (६-२८) मर्वज्ञो न (६.३० ) इत्यादिभिः श्लोकैः । सुनीनि - सुमतिभ्यां चायं विषयः ममुट्टङ्किन: यथा - ** { मप्रश्रयम् , देव ! भक्न्नमन्तरण को वा तत्त्वमुपदिशनि ' ' इनि । किं च दिग्विजयोत्सवश्रवणमन्तुष्टमानमेन --- ' द्विजेभ्यो दयनां प्रमुच्यनां मवें प्रचलझनकारागृहगना । ' दृति, म्वन्य महौदार्यम् : भगवट्टियमङ्गलविग्रहमन्दईनमानिन.नि.प्रकोण - “ जार्नमम्नव सत्यमर्जुन (६-४५ ।।', अकं क्लिाम् "(६ ४६) · परम्मादन्यम्मै `', ६ ४७) नर्मी यत्प्रागासीत् (६-४८ } ** अतिभूमिं गतः, ( 6-५२ } इत्यादिभिः श्लोकै:, भगवन्तः मैौशल्य - मौलभ्य । वान्मल्य · स्वामित्वार्दिकन्याणगुणाश्या प्रकटीकृताः । अन्ते च - ' कुदर्शनाननग्दर्शनानि यनीद्र ! कुर्थ नजदीनन । सभ्यकुळूग्न्यायकलापदःfीं पृदर्टनंऽग् िध्रियदर्टनभ्वम् | इ{, w मायावी मचिवं, निरामि'। ६.५५ , इत्यादना च मस्नेहबहुमाने मृल मत्रिशेखरं श्रीमन्तं यतिराजे प्रभ्नैतिनगाम् । प्रद्विजते च नितगं म्र्चम्य मिथ्यादृष्टि व्यामोहं प्रति सुम्फुटतया - ' गागान्धम्य ममुचोऽयं मार्गः, न तु नेतुरुदाग्zीलम्य ! नथापि : सम्पन्येवमभिनेन८*म ' दृनि ! मन्त्रिणम्समुन्कर्षम्सर्वाऽपि राज्ञाब समुत्कपहंतुरिति स्थितमेव । अन', अद्भुतेनिवृतक्रमे नाटकेऽस्मिन मर्वलक्षणलक्षित सर्वाक्यम्पने वेदमैर्लिंग्व धागेदानी DDSS DD DY uBDDDBBDD DS SgDDDBDDBSDBDSDDDDS DDS दारोदात्तहृदयः, चटुलगम्भीरगतिः, अकृत्रिमापग्मेियर्दिव्यकल्याणगुणगणमहोदधिः, सर्वजनसम्मोहनकरक्लिक्षणविग्रहविभूनिः, अनिसमर्थ, श्रीमत्सुदीनापरावतारी. यपिगमें मुख्यो मूलमन्त्री मञ्जात इति, हेम्नः पुनगर्मेदः । नम्य च मंत्रवर्यम्य प्रतिभाप्रनाफ्महिन्ना महाराजस्य महान विजयः सुसम्पन्न; । दुर्मन्त्रिकृनकुहनाकुदृष्टिवागुग 24、 वन्धवििनर्मोकन्थयो विजयो सज्ञ एव मूलमन्त्रशि बतिराजे स्किन अलुविजयममुमाहीं राज्ञ एव फलप्रद इति, वीर्यमपि तन्निष्ट तद्भनं भवनि - इति च मर्वं ममञ्जसम्। ‘ वेदानविलम ' दृति नाम औकियमपि तदैव स्क्छ सम्भवति । ननु यतिराजविजय 'इति नाम्नः प्रमिद्रद्या, यनिगञ्ज rव प्रधाननायकोऽम्तु: मुद्राराक्षमार्दं चाणक्यादिवदिति चेत: दृष्टान्नेऽपि तुभ्यं विचारः । मन्त्रिणो DDDS S DD DDD DDB DDDDDS DDD DDDDD DDD DDS DDDS मैलेरव उत्कर्षविह दृति, ' यतिराजविजय ' इलेि नामधेयमपि नन्नुकूलमेव, न प्रपिकृत्स्मू । वेणीसंहारमुद्राराक्षसादिसमानयोगक्षेममद नाटकरनमिति, तत्र प्रकर्नना वादा अत्रापि समक्नरन्नीति च, नद्विवेचनाभार्य विमर्टकानां हम्नेष समर्पयन विरमामि विम्तरतः । अत्र प्राधनो रमः अस्मिन्नाटके प्रधान रसों वीर एव भवितुमहति । नलक्षणमुक्त दशरूपक ? -------- र्वीरः प्रतापविनयाध्यवसायसवर्मह्मविपादनयविमयििदकमद्यैः । उत्साहभूः स च दयारणदानयंगात त्रेधा किलात्र मतिगवैधुतिप्रकर्णः। इनेि। अत्राक्लोक:-- प्रतापविनयादिभिर्विभावितः, करूण्मयुद्धदानाद्यैरमुक्तिः, गर्वधृहषमर्पिम्मृतिमनवितर्कप्रभृतिभिर्भावितः, उत्साहः मथार्यी, म्वदते भक्किमनक्रुिघ्नरानन्दाय प्रभवतीत्येष बरः ' इति । अत्र मुनिः - अथ वीरो नाम उत्तमप्रकृतिः उत्सहात्मकः । स च अश्मंमेह - अध्यक्साब - क्लिय • बल • पराक्रम • शक्ति - प्रताप - प्रमाकादिभिर्वमिवैरुत्पाद्यते। तम्य स्थैर्ध - धैर्य - त्याग - शैौर्थ - कैशारब आक्षेप शक्यादिभिरनुभावै: अभिनय: 25 प्रयुक्तव्यः | व्यभिचारिणम्य ममृति - कति - गर्धं - वेग - औग्र्य - अमर्षं - रोमाञ्चा । द्रयः ' इनेि । प्रम्वेदरतक्दनवादिक्रोधानुभावरहिनी युद्धर्वर : अन्यथा रौद्र: - इत्यनयों र्विकः । अत्राय भवन उत्साहाश्यवसायादवियादाद्रिमयदिसमहान । विविधविभकि्त बीरस्मैं नाम सम्बनं । म्मृनिपैर्थठौर्यगमत्साहपराक्रमै प्रभावैत्रध ! वाक्यैराक्षेपकृत: वग्रमः सम्यगभिनय । इांत । रमविध के तृतीर्थ:ट्रासे , DDDD DDD DD DDD DD D DD BDDuiD DOS DDD S DDS प्रतापादय उोकप्रभाव अभिवयन्ते यथा S DDDS DDDD S SDD DuDDS DDDD BtBDBS नारदः · किमत्रैश्चर्यम् ? निरम्य निमिरं *नुः निधत्ते जगति श्रियम् । विमेनं यर्क्षीन्द्रोऽपि म्वपद्रे भ्थापयिष्यति | भरत - भगवन्! अनभिज्ञतया निदानमय वेदितुमिच्छामि । नादः देवमिहम्यमिदम् ; मात्विक्कादन्यत्र रक्षममर्हति । सम्मोहयत्सु पुनरेषु युदर्शनंीऽपि तानेव जेतुमधुना मनीम्रोऽभूद्र । नद्रम्य मर्वर्मयन्कस्मकथारय । भरत: - 'सहमम) ‘ तहिं जिन बहाजन ' - इन प्रधर्द्धन । 2. उपरि च-- “त्रिदण्डकायायशिग्वैपर्वर्ति; प्रसादयन् पारमहंसलक्ष्मीम् । वैकुण्ठमारंपयितुं मुमुक्षन् संपानकारी यतिराज एषः । इति महाराजमुखतः, ' स एय क्लूि सकलपायण्डििमरपण्डचण्डकर; चरमाश्रमस्र्पी परमकारुणिको भगवदवनार: । तथाहि ----- स एष साक्षात्कृतकृष्णदत्तां निक्षेपविद्यां निरवद्यभूमें । गद्यात्मना कृष्णजनांपर्भौम्यां संवादरूपां विदधे दयाळु: । अति खल्वेवमितिहायश्च : यदुत, काणादशाक्यपापाडैम्रर्योधर्मी विलोपिनः । त्रिदण्डधारिणा पूर्व विष्णुना रक्षिता त्रयी ॥ इदानीं ह्य् एवायं म्यात् । अश्रद्वधानोऽपि, दिव्यशक्तयन्यथानुपपत्त्या ** स एवाय'मिति निश्चिनुयात् । इति धर्मम्य मुण्वतः, ' रामानुजभ्य मतःि - नीति - प्रतिभां - सत्त्व - समुत्साहसम्पदः समीक्ष्य इत्रिं सद्विद्यामुक्तः, ' साप्रति बाह्मकुदृष्ट्रिदुष्टसचिवपीडितो मदाज्ञापरिपालको वेदमैलिव्र्याकुलीभवति । तद्भवता तत्परिपालनं कर्तव्यम् ' इति, “ यदुत, तदनुगुणमतिनीति - सत्त्वसमुन्साहादिसहायसम्पर्दै दत्त्वा रामानुर्ज प्रहितवान् " इनि च कान्त्रीपूर्णलेखमुखत. रङ्गप्रिय - प्रियरङ्गनाममाग्भ्यां वाधूलदाशरथि - वात्स्यसुदर्शनाभ्याम्. 'निरवद्यनिखिलनीििवभवै रामानुजम्' इनि गीतामुखत:, सदृहनामकतन्त्रपालमुखतः, किं बहुना, प्रत्यर्थिभूतश्करमुखतश्च --

  • ' अतिमानुषोऽयमस्य प्रथयत्याकार एव महिमानम् । मलिलमिव मेरुमिन्धोर्निर्मलमन्तर्गतं महारत्नम् |

तदिदं अत्यद्भुतं ज्योतिः परैरनभिभवनीयमेव । 2 इति च, श्रीमद्यतिराजम्य प्रतापमहिमादयोऽभिवर्णिता एव । 'यद्यहम् - आत्मरामस्य मे किमेनिर्मनोन्याक्षेपैरिनि, मॅनिमथितः म्याम्: तदा, कुमक्सिमयैरफ्हृलविषयो वेदमैलि. क पदमादक्ष्यात ? तनम्नदनुमारिणी परमपुरुषार्थकथा, धर्मकथा च न कचितिष्ठति, स लजीवलोकमन्तापः स्यात् । तस्मादनेकजीवलोकसन्तापादेकसन्तापो वरम - इनि असदुद्योग एव श्रेयान्' इनि,

    • निशातनिश्शकठोरधरॊर्वलूय वेदप्रतिपक्षमूहैः ।

महोत्सवो विष्णुपदाश्रितानां मया विधेयी महतां जनानाम । " इनि च स्क्म्य उत्साहीद्योगै प्रकटयति भगवान् यनिराज स्क्यमेव । अनः, विभावानुभावसात्विकत्र्यभिचारिभावसामग्रीष्ममुल्लसितः म्थायी समुत्साहः, र्वीररमात्मना समाम्वाद्यते झनुभवरसिकैभवुकैरिति, अत्र वीर एव प्रधानी रसी विराजते नितराम । श्रीमति मूलमन्त्रण यतिराज गतम्समुत्साह, राज्ञ एव फलमद इांत निरूपितमेव । प्रतिनायकश्चात्र चार्वाकबैद्भादिसमुत्तभिनॊ मायावाद्येव । तर्निमश्च दर्षमात्सर्यचण्डवृत्तिविकथनन्वादयो धर्मा: परिपूर्ण एव । अत:, स धीरोद्वनः । तान् सर्वानप्यरानीन् निज - निपुण -मति - नी शिक्यादिभिर्नरम्य, मिथ्यादृष्टिविमोहिने राजान सइधर्मचारिण्था महिप्या सुमाया सुनीतिसहकारण संयोज्य अद्विनायं तत्पदवैभव पुनस्सम्प्रापयनिस्म वेदमैौलेः कृपमात्रप्रसन्नाचार्यो यतिर्मौर्वभैौमः । तस्य च अकुण्ठिनप्रयत्नप्रभावतः, भगवान् वेदमैौलिः, मम्राडभूदद्वितीयः- इतॆि सर्वमनवद्यम्।

    • tकीं रमोऽङ्गीकर्तव्यो वीरः शृङ्गार एव वा |

अङ्गमन्ये रमाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् | इत्यादिना दशरूपकोक्तं नाटकलक्षणं च सम्यक् ममन्वीकृतम् । सुमतिवेदमैल्योः शृङ्गारः 'विप्रलम्भसम्ओगोभयात्मकः साधु परिपोषं नीतः। हाम्य - अद्रुत - रौद्रर्भीभत्स 1. विप्रलम्भो यथा - मलयपक्नो मर्मद्येही मधुब्रानिस्बनः श्रवणपरुषो क्षयर्षि स्फुलेिशमय शशी | ?8 DDDDSDuD SDDBZS S SDDD SDDDDDDDDD DDDS झति, नवरसभरितमिदं नाटकं विजयतेतमाम् ।। रसाभास-भाव - तदाभासादयः सक्कािदयश्व भावा अनुभावाध निपुणतर्म निरूपिता विद्योतन्ते । संकल्पसूर्योदयें च श्रीमद्वः कविकथककाष्ठीरकैकेंद्रान्ताचार्ये; फैढगम्र्नरसन्दर्भण समुन्मीलितः सन्था अपि अत्रानुसन्धेयः । तद्यथा - न्तमकटितदकरविभावः । प्रयमश्चित्रोऽयं मावस्समुञ्जामप्यभिमतः ॥ इति । शान्तो वा रसः प्रधानो भक्तुिमर्हतेि -- एतादृशेषु अध्यात्मिकेषु 'नाटकेषु ; न्मटके च वीरश्रृङ्गास्केरुपवर्मनस्य प्रायोबादरूफ्क्य सिद्धतिक्तत्त्वादिति केचित्। भवति च मन.शल्यं माकन्दर्भरुट्रमस्नरी प्लाििवरहे सर्ने लोको भक्क्ष्यमअन्यथा }| 双孪一 कामों मे रिपुरेव चन्द्र मरुनी ! कर्म स मां बाधताम् युक्तं मां युवयोः किभात्मसुहृदं दग्धुं जगच्छतलौ । श्रमं वह्निस्सखस्य तद्भवतु वा चन्द्र ! बा गाथनापि ਦੇ ਮਸ ਅ? सम्भोगो यथा - मुदित: कदा शयेष्यें मुख्रमिदमाघ्राय मुकुलित|पक्षुम् । मुग्धस्मितं रतन्ते मुक्कनाटङ्कमुद्रितकषोलम् | तिर्थगतसम्भोगो यथा कु५इळतक्रेष्ठ!ळ: कुर्वन्ति मुखेन घुर्मिताः । क'टकिनेि कमलकण्डे वाण्डूयनकेलिमुत्सुक हंसा: || हास्यरसी यथा - तृतीयाई - भास्कर - यादव -मायावादादीनां धकेली हास्योऽनुभूयते : यथा - भास्करः- ( मायाश्चादं प्रतिसीस्छुश्ळ) अत्रैलश्रेक्रज्ञास्त्र धात्वमपि प्रमाणप्रमेयपदवी मपलपतस्ते चिराप झेनिसेि तज्ञत्यामुन्मीळनि ! 29. याद - भोः सर्पीपलापिन् ! प्रaाणे पक्स्थामनादृश्यापि यत्किश्चित्साभशेन , त्वमपि यम्य . कच्चिद्यत्*श्चिदेकसैि । ( सर्वे हसन्त ) DSSYS DuD D DOBSS DDBYLDD S SDDDDD S D DDDS SDuuDD DD DuDDDuDDD DDS DDD DDD uDDDDS ६र्ण्यते - यथा --- विदण्डकषाय शिखो दीर्ते', प्रसादथन् पारमहंसलक्ष्भीमू ! वैकुंठमरोषयैितुं मुमुक्षून् सोपन्की यत्रिराज एषः । ( औ० १-३१ श्लो) इल्जादी । - मायावद - तन्त्र {'लादिवाक्येषु कीश्रोऽभिव्यज्यतॆ । - यथा –- मायावादय (५-१२)- पदाथiतकिfीटघर्षण महामुट्रिप्रहरव्यथ!- मुह्यन्न्यायमुखच्युतेन रुधिरोद्गारेण शाम्पन्नपि । क्रोधनिर्मम दुर्मदस्तं यशः प'{fक्षि पीत्वा जयः त्युत्सर्पन्ति रातीन्द्रनिर्भरक्कथादtiऽयमुन्सर्पनि । यथाश्र • सदृहस्य (५-५) ~ सप्तद्रयप्रदीव्यत्सकलजनमतिच्छादत्र्छ'सभु न्मायासिद्धान्सकन्थाशतलवनकला१र्तीवृतिरे । सप्तश्लूहः सद्वृह: सदक्षेि यतिपतेः तन्त्रIालत्वा fकं दृष्ट्यद्दुर्वादिगर्वक्षपणमखविधौ दीक्षितो नेक्षितोऽहम् ॥ वीभत्सो यथा --- वल्गत्खड्गनि {“निष्ठुरमह्मवर्काभिधान श्रृद्धत् द्वै १ध्रन्थिसिरामुखस्रवदवग् ग्राह्ममारौधताम् । Dgg DDDDO uuDuDu S uDODuuD प्राप्तः प्रीणयितु प्रवेद्बुकश्रोभुण्डोपहारैरद्दम् ॥ (५-४) भयानकी यथा - ('श्चिमIढुरम्में} ਟੋਕੀ - ( ਜਦੂਕ ਮਸ ) ਖੇS ? (इति समाकुल २ तरिपाटिङ्गति ) इत्यत्र । करु.ो यथा - ( द्वि यिाङ्के राझ } ह! ! प्रिये ! किं १ रोमि । f थैगधलोक्य यन्नीं दीर्भर दीर्भपात क्षर :ि । D DDDDDDD DDDDD DDDSSSDSSDDSSSE 30 ‘इह तु शान्तरसं प्रति बहुविधा विप्रतिपतयो विद्यन्ते; तथाऽपि वयं तत्त्वज्ञानजनितस्य निर्वेदस्य स्थायितामभ्युपगच्छन्तो निवेदस्थायिभावं शान्तरसं ब्रूमः । उत्तं हि काश्मीराधिपतिना - ‘* निर्वेदस्य अमङ्गलप्रायस्य प्रथममनुपादेयत्वेऽपि उपादानं, व्यभिचारिणोऽपि स्थायित्वव्यवस्थापनार्थम् । तेन निर्वेदस्थायिभावः शान्तोऽपि नवमेो रसः ?' इति - शान्तरसोऽपि व्यवस्थाप्यते रसविवेके । नागानन्दादी ' पित्रर्विधातु शुश्रूषाम् " इत्यादिना शान्तरसोऽनुवर्णितः । वस्तुतस्तु तत्र दयावीर एव रसः, जीमूतवाहनश्च धीरोधात्त एव नायकः । न च जीमूतवाहनः शान्तरसाश्रयोऽपि धीरशान्तः, अपितु धीरोधात्त एव । औदात्यं नाम-सर्वोत्कर्षण वृति: । तच जीभूतवाहने पुष्कलमेव । न खल्वेकरूंपैव विजिगीषुता । यस्तु वपुषस्त्यागेन कारुण्येन गुणान्तरेण वा अन्यानतिशेते, सोऽपि विजिगीषुरेव । तद्वदिहापि नाटके नायको वेदमैलिधीरोदात्त एव ; रसश्च वीररस एव भवितुमर्हति - इति व्यवस्थापितमेवास्माभिरधस्तात् । परमार्थतम्तु, निगमपरिमलपरिमिलितेऽमिन्नाध्यामिकनाटकतिलके भक्तिरेव प्रधाने रसी भवितुमहैनि । परमपुरुषे निरवधिका निरन्तरा च प्रीतिरेव - भक्तिः । सैव भगवत्प्राप्तिरुपपरमपुरुषार्थलम्भिका भक्तीति सकलानां वेदान्तानां परम तत्त्वरहस्यम् । ↑ ~~• मा में प्रयाहैिं मदिरक्षि ! मया कृत तें पश्यामि नाल्{मपि दोषमथापि र्कि माम ? कgागतप्रणयकन्दलते जहiम का वां गतिर्मम भविष्यति क्tक्षतस्वाम् ॥! (२-२ ३ · इति । शान्तो यथ्! -- सूत्रधर. - क्षेिद्वन् ! किमभ्यद्द्रवीमि ? सुर - नर · लियैक् स्थावः देहास्मर्वेऽपि नश्वर! एव । तत्क्षणमपि यदि जीयेन जीवनु देही परोपकारेण । (१-६) इति । معسعسيم أن {} lة भlखनेष तमी निहन्ति सकलaहृदकारी शशी किं तावेव फलादिभिश्च तरवः किं नो कुर्छन्ति न: । एवं वस्तु परोपकारि भक्लं दृष्टृेऽपि नष्ट्राशयो यम्स्वर्थकपरो भवल्ययमहो दृश्चन्तशून्यो जन: | इति | 沮

  • नायमात्मा प्रक्चनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यः, तस्यैष आत्मा विवृणुते तनूर्गे स्वाम् इति भगवती श्रुतिरियं, परमपुरुषवरणीयताहेतुगुणेन तद्विषयकनिरन्तरप्रीतिरूपेण परमेण भक्तिप्रकर्केण परिपूर्ण एव महात्मनि भगवतोऽनुग्रहः प्रसरतीनि उपदिशति ।

    • प्रियत्म एव हि वरणीयो भवति ; यम्यायं निरतिशयप्रियः, स एवाम्य प्रियतमो भवति ?' इति, प्रपञ्चितोऽयमर्थः श्रीभगवद्रामानुजमुनिचरणैश्च श्रीभाष्ये |

नान्दीमारभ्य प्रस्तावनायाम् , ग्रन्थान्ते च, विशिष्य भगवद्धतिरेव विपुलतम व्यञ्ज्यत इति, उपक्रम - उपसंहाराभ्यां अभ्यामेन, अर्थवादीपपत्यादिना च प्रधानी रसो भक्तिरेवेति व्यवस्थापयितुं शक्यत एव ! ननु ** रतिर्देवादिविषया व्यभिचारी तथाचितः, भावः प्रोक्तः ?’ इति, · देव - द्विज - मुनि - नृप - पुत्रादिविषयां रतिमुत्कृष्टामपि ' भवि ' मेव खलु व्यवहरति सन्तः, न तु रसं प्रामाणिकाः इति चेत्, अत्र ब्रूमः । “ प्रमोदात्मा रति “ रिति वचनात् रतिप्रीत्योरेकार्थतया भक्ति - वात्सल्यादीनामपि श्रृङ्गार एबान्तर्भावः । देव - अफ्यादिविषयया स्नै श्रृङ्गारव्याक्हारो नाम्तीनि चेत्। माभूद्धावहार, तथाप्यसै श्रृङ्गारान्नाििरच्यते । न खलु अमिरिनैिं व्यवहारी नाग्नीति सुवर्ण भूतान्तरं भवितुमर्हति, अपितु तेज एव । अयं तु विशेयः – कान्नाविषयो रत्युत्कर्य: शृङ्गार इनि व्यवहयते, अत्यविषयस्तु “वत्सल" दृति, देवादिविषयश्च “भक्त:" रिति ; सर्वत्रापि म्र्थायिन एकत्वमेवेतेि । एवंसति `' नवैव रसा इति मुनिवचननापि न विरोध: { वस्तुतस्तु, पुरुषोत्तमविषये ** स्त्रीप्रायमितरं जगत् ' इति सर्वस्यापि जगतः स्त्रीप्रायरूपत्वात् , तस्मिन् विद्यमाना रतिः शृङ्गार एव स्वरसनया भवितुमर्हतीति प्राहुः सहृदयतल्लजाः शुद्धान्तसिद्धान्तिनः । तथाहि · ·

    • पुंस्त्वं नियम्य पुरुषोत्तमताविशिष्टे स्त्रीप्रायभाक्कथनाज्जगतोऽखिलस्य ।

पुंसां च रञ्जकवपुर्गुणवत्तयापि शैरेिश्शठारियमिनेऽजनि कामिनीत्वम् | या प्रतिरति विषयेष्वविवेकमाजों सैवाच्युते भवति भतिपदाभिधेया । भक्तिस्तु काम इह तत्कमनीयरूपे तरूमान्मृनेरजन कामुकबाक्यमङ्गी । 32

यश्चेतमैव विशदानुभवः परस्मिन् संश्लेष एष गुणरत्नमहाम्बुराशैौ । विच्छितिरस्य विरहत्विह याऽङ्गसङ्गलभव्यथा विरचिता मुनिपुङ्गवत्य । " इति द्रमिडोपनिषत्सङ्गत्यां सुम्फुटमभिवर्णितं श्रीमद्भी रम्यजामातृमुनीन्द्रैः । “ पाञ्चालीगात्रशोमहृितहृदयवधूवर्गपुम्भावनीत्या पत्यैौ पद्मासहाये प्रणयिनि भजतः प्रेयसीपारतन्व्यम् । भक्तिः श्रृङ्गारवृत्त्या परिणमति मुनेर्भाक्बन्धप्रथिन्ना योगात्प्रागुक्तभावस्थितििरह विरहो देशिकारुतत्र द्वताः । " इतिं द्रमिडेपनिषत्तात्पर्यरत्नावव्यां च श्रीमद्वेदान्तदेशिोकचरणैरुदटङ्कि । अत, भक्तै श्रृङ्गारब्यवहार, दिब्यसूरिदिव्यप्रबन्धेपु प्रगाढपरिचयवर्ता नापरिचितस्समस्ति । इतरेषां नातीति चेत्; न ह्येष स्थाणोरपराधः, यदेनमन्धो न पश्यति। अच्युत्पन्नवेदान्नानां * मुख्यया वृत्त्या सर्वे शब्दाः परमात्मबोधकाः 'इति ज्ञानाभावेऽपि, व्युत्पन्नवेदान्ताः -- सर्वशब्दवाच्यः परमात्मैव ' इति विजानन्त्येव हि । अनॊऽत्र भक्तिरस एव प्रधानो रसो भवितुमर्हति : इति आस्तां विस्तरेण । विस्तरस्तु ' आध्यात्मिकानि नाटकॉनेि' टूत मदीये व्यासे द्रष्टव्य: । पात्रपषJम श्रीमान् वेदमौळिः, यतिराजश्च धीरोदातैौ, आदर्शजीवितो, हेयप्रत्यनीकअसंख्याककल्याणगुणगणविभूपती, सुशीलैी, सुभगयुकुमारसुन्दरवग्रही, वीर्य - धैर्य - शैौर्य - पराक्रमादिविशिष्टों धर्मज्ञी कृतज्ञ सत्यवाक्यो दृढ़व्रौ सर्वभूतहित प्रियदर्शनी जिनक्रोधैं च चित्रितौं । मायावादो महामन्त्री, सदृहस्तन्त्रपालश्व धीरोद्धतावभवर्णितँ । श्रीमद्यामुनमुनिरतिविशिष्टतया अत्युदारगम्भीरोदात्ततया च अभ्यवर्णि। भास्कर - यादवों च नात्युद्धतैौ, नातिशान्तावभिवर्णितैौ । पराङ्कुशः परमपूज्यपदेऽभिषिक्तः। धर्मः अतिविनीतश्चित्रितः । अन्ये च यथायथं तत्तत्पात्रोचितसन्निवेशेन समुपवर्णिताः पुरुषास्सर्वे । 33 म्र्त्रीपात्रेषु - सुमतिः - पट्टमहिषी, उदारमङ्गलगुणा, वेदान्तस्य तुल्यशीलवयं वृत्ता, तुल्याभिजनलक्षणा, अनन्यार्हत्व-अनन्यशरण्यत्व - अनन्यभौम्यत्वरूप - आकारलयसम्पन्न सकललोकोजीवनकरी राज्ञश्वत्यन्तवल्लभ सम्यगुपवर्णिता । तस्याः सख्यै सुनीतिः, गीता च महनीयमङ्गलगुणचरित्रे. नायिकानायकयोरत्यन्नप्रणयिन्यै,संघटनकर्मणि नितरां जागरुके समुपवर्णिते । अत्र कवि:, उत्तररामचरित्रे निबद्ध: - सीता - तमसा - वासन्तिकः, शाकुन्तले चोपनिबद्धाः - शकुन्तला - अनसूया - प्रियंवदाश्च स्मारंस्मारं, एताः सुमतिं - सुनीति गीताः चित्रितवानित्यभ्युहम्समुचित इव प्रतिभाति । अन्यत्सर्वं पाठकमहाशायैरेव सहृदयैः स्वयमनुभूयत एवेति विम्तरभीत्या विरम्यते । अस्मिन् नाटके - प्रथम, द्वितीय, चतुर्थं, पञ्चम, पष्टाङ्केषु पञ्चसु विष्कम्भाः, तृतीयाङ्के प्रवेशकश्च, घृतवर्तिप्यमाणानां कथांशानां निदर्शनाय उपनिबद्धाः । तत्र, प्रथमाङ्के - ‘* नारं ददातीतॆि नारदः 'इति व्युत्पत्या लोकानां विज्ञानप्रसादकौ नारदः · नाट्यद्वारा पण्डितपामरसाधारण्येन किज्ञानामृतसेचकाय भरताय, तन्मुखन सर्वलोकेभ्यश्च, यतिराजस्य सुदर्शनावतारलं, तद्दर्शनग्य परमार्थत्वमू, परमहितत्वम् , वेदान्तम्य अत्यन्तान्तरङ्गत्वम् , तेनैव तस्य सकलप्रत्यर्थनिरसनेन स्वपढे व्यवस्थापर्ने च ग्ल्यापयनीति, सुमहानयमामोदः ! चतुर्थाङ्के च—गीताजनकयोः सम्+षणेन, विष्णो: दिव्यमङ्गलविग्रहस्यानुभव, जीवपरयोनै स्वख्पैक्यम्, किंतु स्वभावैक्यमेव - इत्ययमपि प्रधानांशी विग्ल्यापित इति सुमहान् अनुग्रहश्च || ग्रन्थकर्तकालदशादिविवरणम भाष्यप्रवचनप्रथितविभवानां श्रीभगवद्रामानुजमुनिपूर्वाश्रमभगिनेयस्य श्रीमत्सृदर्शनाचार्यापरनामधेयस्य श्रीमद्वात्स्य--- वरदविष्णुगुरुर्तेसस्य पैत्राणां वात्स्यवरदाचार्याणां पञ्चमा इति स्पुटं तैरेवोत्कीर्तनात् ज्ञायत एव । तन्नामतैौल्यादेतानपि ‘* अम्माळ ' इति अभिधातुं प्रवृत्ता जना इति प्रतिभाति । 34 श्रीमतां परमहंसपरित्राजकाचार्याणां श्रीमद्वदिवणशठगपयतीन्द्रोणां अहोविलमठस्थापकानां आचार्या एते। अत: चतुर्दशशतकाब्दे काधीनगयी एते आसन्निति निश्चप्रचोऽयं विषयः । नाटकप्रम्तावनया च एतत्सम्बन्धिनः सर्वे विशेषाः ज्ञायन्त एव । एभिरेव विरचितो वसन्ततिलकबाणः परमसुकुमारसुभगः सकलसहृदयजेगीयमानभोग्यतातिशयो विजयतेतमाम् । ततोऽप्येतेषां चारित्रकविशेषा विज्ञातुं शक्यन्ते । व्याख्यानस्य परिचय: | अध्यात्मिकतत्त्वविचारप्रवणमिदं वेदान्तविलासं नाटकं, अतिललितमपि वेदान्तमहार्थगर्भ, व्याख्यानमन्तरा न सम्यग्वबेडुं शक्यत इति, तत्सम्पादने कृतप्रयवेऽहं Hargestiftarticiayiri (Government Manuscript Library Madras ) R. ७९० संख्याकं कश्चन पत्रलिखितश्रीकोशमुपलभ्य, स्वयमेव तदनुविलिस्ल्य, आनीय, मूलेन सह मुद्रणाय च सजमकरवम् । व्याख्यानन्य प्रतिष्यिमेकैव उपलभ्यते। इयें च श्रीकुरुकापूर्या (आल्वा तिरुनगयाँ) उत्तरश्रीगेहे (वडक्कुतिरुमार्टोि) विद्यमानाया मातृकाया निप्पन्न पुत्रिकेति, Transcribed in 112-I from a M. S. S. Of Vadakku Tirumaligai in Alwar Tirunagari' gfe तस्या मातृकाया अन्त विलेखकीय विलेखनेन विज्ञायते । अस्य श्रीकोशस्य परिचय: तत्पुस्तकालयश्रीकोशपट्टिकायामेवं कृतः R. No. 190. वेदान्तविलासव्याख्या - रत्नदीपिका ! Paper ll + 9 inches. Foll 26, Lines 20 in a page. Dewanagari Good. Complete. A Commentary on the Vedanthavilasa, also called Yathirajavijaya, which is a Drama in six acts based on 3. the leading incidents in the life of Srimath Ramanuja ACharya - ຈໍາ व्याग्व्यानमिदं वेदान्तविषयविवेचनपरं रमणीयं संक्षिप्तं अपेक्षितविषयमात्रविशदीकरणप्रवणं 'धाविद्याख्यान' मुफ्लभ्यते ! केचन प्रघट्टा इतःपूर्वमेवास्मानि: सहृदयानां मानसोल्लासाय सन्दर्शिताः । म्थुलन , आदित आरभ्य अन्र्त, सारतमा विषया अनुबन्धे निवेदयिष्यन्ते । अत्य व्याख्यानन्य प्रणेता की वैति, तस्य कालदेशादिकं किमिति च न ज्ञायते । प्राचीनानां महतां प्रायशी धरणी इयमेव हि. यत्स्वनामादिकं न स्ल्यप्यते, म्ववैभवप्रकटने च न सह्यते, अहङ्कारममकारमर्पणफ्रतयेति । ' श्रीवेदान्तविलासस्य नाटकस्य यथामति । प्रणम्य वरदं व्यास्त्र्या क्रियते रत्नदीपिका || इति मङ्गलश्लोकेन प्रथमेन, “ अन्तर्वेदान्तसाम्राज्यम्' इत्यादिना द्वितीयेन च संक्षिसभाषिणा व्याख्यकृता, अंशद्वयं परमत्र समुट्टङ्गितम् - व्याख्यानस्य नाम रत्रदीपैिकेति, वरद: इष्टदैवतमिति च । रत्नदीपिकेनेि सर्वथा अन्वर्थमिद नामधेयम्। अयं वरदः, देवो वा, गुरुर्वा, उभैौ वा । तेन वरददैवतोपासकः, वरदाचार्यस्य शिष्योऽयं भवति । वरदस्तु काञ्चीपुर्या विराजमानः; अतः ग्रन्थकर्तुरावासभूमिः काञ्चीपुरी भवितुमर्हति - इत्यभ्यृहः समुचितो वेति सुधियो विभावयन्तु | एतदपेक्षया अन्यत्किमपि तदधिकृत्य न ज्ञायते । मूलस्य तु अनेका मातृका अस्मत्युस्तकालये, अन्यत्र च उपलब्ध; । ताभिस्सह समीकृत्य, तत्रया; पाठभेदा अधो निवेशिता: । व्याख्यानसन्दर्शनेन कंचन नृतना; पाठभेद उपलभ्यन्ते, ते, अन्ये च तत्रत्या विशेषा: सर्वे, अनुबन्धे प्रदर्शयिप्यन्ते । मूलस्य प्रागेव मुद्रणस्य निष्पन्नतया व्याख्यानमिद अनुबन्धरूपेण संमुद्रद्यते प्रत्यकशः । अतोऽत्र क्षम्यतां वत्सलैः पाठकमहाशयैरिति संप्रार्थ्यते । 36 कृतज्ञताऽऽविष्करणम् अस्य व्याख्यानम्यानुलेखनाय, मुद्रणाय च कृपया अनुमतेिं दतवद्वय: सहृदयतल्लजेभ्यः मद्रराष्ट्रराजकीयतालपत्रपरिशोधनालयप्रधानाध्यक्षेभ्यः असत्युहृद्वर्येभ्यः ब्रह्मश्री- T, चन्द्रशेखरदीक्षित (M. A. L. T.) महोदयेभ्यः विशिष्य कृतज्ञता निवेदनीया समस्त । सव्याख्यानस्यास्य ग्रन्थस्य मुद्रणय सर्वविधसैोकर्यसम्पादनेनानुगृहीतक्तां श्री. चे. अन्नारावु महाशयानां, भूतपूर्वाध्यक्षपदानां श्री. प. वें. रामानुजम्वामिमहोदयानां, अद्यतनाध्यक्षाणां श्री. जी. चेन्नारेड़ि महाशयानां च सर्वथाऽहमधमर्णः । तथैव सव्याख्यानस्यास्य ग्रन्थस्य मुद्रणे महदुष्कृतवतां सर्वेषां कृते हार्दी धन्यवादाः समर्प्यन्ते । अपि च प्रच्युतो भवेयं मदीयाद्धर्मात्, यदि विस्मरामि धन्यवादानपैयितुं श्री तिरुमल तिरुपति देवस्थान मुद्रणालय कार्यकरेभ्यस्सौम्येभ्य, विज्ञचूडामणये च तदधिपतये, येषां सम्पूर्णसहकारेणैवैवं सर्वाङ्गीणरमणीयोऽयं ग्रन्थो विमुद्रितो विराजते नितराम् । मानुष्यकसुलभेनानवधानेन निपतितान् दोषान् , निसर्गदयालवः सहृदयाः मर्पयेयुरिति, हंसक्षीरन्यायेन गुणमात्रास्वादनैकपरा भविष्यन्तीनि च निश्चित्य तेषां विषये करिष्यमाणज्ञश्च भवामि | श्रीवेङ्कटेश्वराच्यपरिशोधनालयः इति ਅੰ ਜ਼ਿੰ() ਕੁਸ਼ | निवेदयिता बुधवासरः r w K ति, कु.वे. न. सुदर्शनाचार्यः هذه ؟ من عامة a{H R

. यामुनमुनिः ५. पराङ्कुशः (श्रीशठ वरदविष्णुः) ७. रङ्गप्रिय: (वधूलो दाशरथिः) वरदविष्णुः) с ど . यतिराज:(रामानुजः 3. ኴስታ፥፵ श्रीमते वेङ्कटेशाय नमः आध्यात्मिकनाटकेऽस्मिन् श्रीमति यतिराजविजये अभिनेयानां पात्राणां पट्टिका | 密一 ۔۔۔۔۔۔۔ पुरुषाः अ'भ ä;ार: ) राजा ) मूलमन्त्री अन्य अनुचर; राज्ञः अप्तमित्रम् परमपूज्यः यतिराजस्य अन्तरङ्गश्ोिप्यः वैतालिको ०,... मायावादः (प्रधान- महामन्त्रीं प्रतिपक्षी) १०. शङ्करः (सन्यासी च) अम्य सहायः १२. यादवः १३. चार्वाकः १४. सैगतः १५. वेदविचारः (पूर्वमीमांसा) मन्त्रिणः सहायै अंत ፻ ,ኝ,8,8,ሤ,ጿ. ፳,ኝ,8,'ኋ,ጿ. पुटसं22 f ९,१७,३०,४८,६१,७८, १०,२५४८ ६२,६७. ፳,ጻ, ፻?,?ሤ,ረቑ. ३,४,५. ३०,४८,६४. ५, ६९. 3T素: .वि). c( عا وفاة و8ة २,३,५, १७,३०,६२, ५,६. ३,५ ३०,७४. ३,५, ३०,७२. 2, 88. २, १६: & c), ६२,७०. g 3. R 3. 38 { કવિ! : 3. पुष्टंख्या . इतिहासः । ス、年 く पृराणम् ॐम्य सहयों सह Ćo. . सदृहः (तन्त्रपालः) सेनापतिः ५,६.. ६२,६५ ९० .. सुतर्कः यधः ሤ,%. ፭'ጓ,Sሪ . .. शव्दः अनुचर:। प्रत्यक्षादीनि प्रमाणानि सेवकः जनक: कञ्चुकौ ३,६. ३५,७९ . संन्यासी (क्विरणकार:) ܘܗ̄ ,ܝܐ शुङ्कपटः (काचस्पतिः) 8 ܐs. वादसिंहः (यादवशिप्यः } બ, ૭ર. । भाम्करशिष्यः بيا بيلا بيا , दिव्यपुरुषः ھارہ دان ہو. .. नारद: (वि), ولكن , भरत: १ (वि), ६०. ७,९६ . प्रतीहारी १,५. ९,६९. གཤག་ན་ (z. प्रस्तावनाप्रवर्तकै १ (प्रस्ता). 2-६. स्त्रियः .. सुमतिः (भगवद्भत्तिः) पट्टमहिर्षंीं ४,५,६, ५२,६५,७८. .. सुनीतिः अस्याश्रेष्टी 강, . %, 9소. मिथ्याटष्टि: वेश्या 2.2%. (मोहजननी) ७. गीता सुमत्या: सखी ३ (प्र),४ (वि). २९.४६,५२, . सद्विद्या चामरग्राहिणी ३ (प्र). २०. f - वि$कम्भ; ; - प्रवेशक: ; प्रस्ता ~ प्रस्तावन! । 39 t} श्रीरस्तु । इतरेषां आध्यात्मिकनाटकानां (Allegorical plays) पट्टिका 花宙而诏 कर्नुनाम विशेषांशः (१) प्रबोधचन्द्रोदयः श्रीकृष्णमिश्रकतः विष्णुपारम्यवाद्यद्वैति (१०५०-१११६A. p.) (१०९७-११६५ A p मतप्रबोधनकरो ग्रन्थः ; कलिंक ४७ कामकोटेि- एतदादशींकृत्यैव अमठाधिपतिसमकालिकोऽयम्) न्यानि अध्यामिकनाटकानि प्रवृतानि सर्वाणि। (२) सङ्कल्फ्स्र्योदय: श्रीमद्वेदान्तदेशिकपादा: श्रीविशिष्टद्वैतमतप्रबोध(१२६८-१६६९ A.D.) नाय अरचितोऽयम् । (३) विजयरञ्जननाटकम् श्रीबिन्दुमाधवतनृजः - इन्दिरेशकविः श्रीद्वैतमतप्रबेधकम् ।

  • नाटकमिदं, अस्मात्प्रयमित्रमहोदयैः सहृदयतलजैः श्रीवेङ्कटेश्वर संस्कृतमहाविद्याDDDD DDDBDDDD DDD DDDDBB ggiOiSuDDDDDBuDDiigS gDDS राममूत्र्याचार्यैः सप्रीतिबहुमानं प्रादर्शि मह्यं प्रसङ्गसङ्गल्या ! तेषां सर्वदा कृतज्ञोऽस्मि ।

अश्व -- योग्यता, सुचरित , जिज्ञासा, मुभुक्षा, प्रय , परंतीर्थः, गृरुप्रसादः, तत्त्वनिकेतः, अचिन्त्यशति: ( महिषी ), गुणोत्कर्षः (सहचरः ) , निदिध्यासनं, प्रसादः, कलिः, सम्बनिवः, चरितवेदो, शीघ्रगतिः, चाणक्यः, शकुनिः, कठोरः, मणिमन्, प्राणदासः, प्रभञ्जनरञ्जनं, प्रवेशकः, संकर ( शङ्करः), गोविन्दस्वामी, ब्रह्मदत्तः, मिथ्याप्रज्ञः, क्लोनोत्तमः, YYBLSS DBDYSDBDD uD SS DDSDDBSYDDSDDBBSDS DBDDDDS वादिबः, अपातप्रत्ययः, प्रत्यक्षम्, मिथ्यात्वानुमिनि:, व्यवहारैकी, विकल्पः, त्रिक्रिमाचार्यः, पुण्डरीकः, व्याघातः, प्रसादः, द्वेषः, अयोम्याः, योम्याः, संकल्पः (मद्दामन्त्रो), रमानाथः (महाराजः) - इत्येवमादयः अध्यात्मिकपदार्थाः पात्राणि । (νi) 40 花年沼哥 कर्तृनाम fert: (४) अमृतोदयम् । गोकुलनाथः जीवात्मनः मोक्षोदयी (१६१५A. D.) ऽत्र अभिवायैते । (५) मोहपराजय: मोढ-यशफ्ल:(१३०६A.D.) जैनमतप्रबोधक: (६) श्रीदामचरितम् समरदीक्षितः(१६८१A D.) श्रीकृष्णसखस्य सुदानः दारिद्रद्यनिवृत्तिः अभिवर्यते । (७) धर्मविजयः भूदेक्शुक्लः धर्मस्य विजयः (16th cent. A D. 3ificial (८) चित्तवृत्तिकल्याणम् । भूमिनाथः (नलादीक्षितः) अद्वैतमतप्रबो } १६८४-१७१० धके ! (९) सैौभाग्यमहोदयनाटकम् जगन्नाथशीघ्रकविः अलङ्कर एव (17th cent. A. D.) 31a qtafir (१०) विद्यापरिणय: अनन्दरयमरर्वी जीवात्मनः विद्यया परि(वेदकविकृत:) (18th cent, A.D) 14: 3frica कल-शकुनेिभ्यां प्रेरितो मणि मानाम दनुज:-शङ्कर (सङ्कर) भूमिका प्राप्य, अविद्यापुरीसौभाग्य सैध्र्य, सर्वमिथ्यात्में व्यवस्थाप्य विद्यापुरीतो राजाने सपरिवारं निष्कमयति, परतीर्थादीन् तखिन: विद्यपुिर्या बन्धयति च । एवं काले गते बहुतिथे, बढ़ेषु जातानुकम्पी भगवान मुख्यप्र'.ी वायु, आनन्दनीर्थमहोदयत्वेन अतीर्ण, मेदसाम्राज्यं व्यवस्थाप्य, समीकृत्य अलङ्कृत्य च विद्यापुरीं, निरस्य शङ्कुरादीनि प्रतििपक्षिणः, सकलकल्याणगुणगणqरिपूर्ण श्रीलक्ष्मीपति महारार्ज विद्यानगर्थी पुनः सम्यकू प्रतिष्ट्रपयति ; यस्य पुरुषोत्तमस्य द्वेषेग प्रतिसञ्चरे तम:कूटे निपातिनेषु अयोग्येषु, प्रसादेन च योग्या' भिर्भरानन्दमनुभाव्यन्ते ” इति, वेदान्तान्तरक्तत्२रह ये सुभगया प्रक्रियया समुपवण्र्यते । अधिकमन्यत्र 1 41 リ昭 कर्नुनाम विशेषांशः (११) पूर्णपुरुषार्थचन्द्रोदयः जातदेवः (18th A• D.) दशाश्वनः, आत्मनो वा आनन्दपक्ववल्ल्याध परिणयोऽत्राभिवर्ण्यते । (१२) शिवलिङ्गसूर्योदयः मल्लारि आराध्यः वीरशैवमतप्रबोधकः । (18th A. D. (१३) अनुमितिपरिणयः नरसिंहः (18th A D) न्यायमतप्रबोधकः । (१४) शुद्धसत्त्वम् माडभूष-वेज्ञटाचार्यः विशिष्टद्वैतमतानुरोध । (8689 A.D.) (१५) चित्सूर्यालोकः राणि-महाग्मिचिन्ननरसिंहकविः अद्वैतवेदान्तानुयायी ; (१६) विद्वन्मनोरञ्जनी चिरञ्जीवि भट्टाचार्येः (रामदेवः) y y इत्यादीनि अनेकानि नाटकानि वर्तन्ते । तान् सर्वानप्यधिकृत्य प्रत्येकशो विलिख्यते मया कश्चन व्यासः । 给: विषयानुक्रममिका विषय: gBસંચા I, प्रस्तावन .... १-३६ (१) धर्मप्रबोधने नाटकानां स्थानम् (२) आध्यात्मिकनाटकानेि (३) प्रबोधचन्द्रोदयः - तस्य वैशिष्टये च (४) संकल्पसूर्योदयः - तस्य वैशिष्ट्धं च (५) यतिराबविजयन्-वरदाचार्याश्व (६) उलोके नाटकेऽस्मिन् केचन प्रघट्टः (७) इतरेषां मतानां निरूपणप्रक्रिया (८) तेषां खण्डनप्रक्रिया (९) श्रीमद्विशिष्टाद्वैतमतस्य वैशिष्टयम् (१०) सर्वेषां दर्शनानां स्वरूपसंग्रहः (११) नाटकेऽस्मिन् प्रधानो नावकः (१२) अत्र श्रधानो रसः (१३) पात्रपोषणम् (१४) ग्रन्थ कर्नुकालदेशादिविवरणम् (१५) व्याख्यानस्य परिचयः (१६) कृतज्ञताविष्करणम् । II, अभिनेयानां पात्राणां पट्टिका .... ... RS &ć. III. इतरेषां आध्यात्मिकनाटकानां पट्टिका ३९, ४०, ४१. IW. यतिराजविजयम्-नाटकम् (मूलम् Text) .. १-९६ w. यतिराजविजयच्याख्या • रत्रदीपिका (टिप्पणी च) .. १-३८. V1. शोकानुक्रमणिका «» ... i-ix. VII. व्याख्यानादुपलब्धाः पाठभेदाः • ... ix - xVIII. svigtig: - P. ....... ? -------9. IX. नाटकलक्षणानां समन्वयः .... .... 9--س-?%. X. उदाहुतानि - सुभाषितानि, लोकोक्तयश्व ... RーR?. XI. f&q"KäfRTT (GLossARY) ...8一炬。 श्रीरस्तु श्रियः कान्ताय नमः श्रीमते रामानुजाय न:f: वेदान्तविलासापरनामधेयम् यतिराजविजयम-नाटकम नान्दी पक्के त्वन्नयने स्मरामि सततै भावो भवल्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्ति ते विभ्रमैः । इत्युत्स्वमवचो निशम्य सरुषा निर्भत्सितो राधया कृप्णस्तत्परमेव तद्यपदिशन् क्रीडाविष्ट: पातु वः ।। ५ ।। किञ्च, शय्या यस्य दृशा शृणोति 'भवति छन्दांसि' यद्वाहनम् लीला यस्य जगन्ति कालकलनामूले च यल्लोचनम् । निद्रा जाग्रत एव यस्य *निगमस्तोमोऽवतंसोत्पलम् देबः पुष्यतु रङ्गमङ्गलनिधिः श्रेयांसि भूयांसि नः ।। २ ।। ब्रह्मात्राणप्रवीणो धृतधरणिधरः क्ष्मसमुत्क्षेपदक्षः प्रह्लादहादकारी मथिलबलिबले भमराजन्यजन्यः । 'लङ्गालङ्कारहारी हलहतकलहो वल्लवोल्लासकारी भावी पाषण्डशत्रुः भक्तु मधुरिपुः श्रेयसे भूयसे नः ॥ ३ ।। 1.ཅཤaiམིག་ཁ-l 2. छन्दोमयं वहनम् ~~-पा० B. निगमस्तोमावतंसोत्पल्लम् -~~-पा> 4. issergrità --- q यतिराजविजयमू-नाटकमू नान्द्यन्ते सृत्रधारः सूत्रधारः-- भास्वानेष तमो निहन्ति सकलप्रह्लादकारी शशी किं तवेव फलादिभिश्च तरव: किं नोपकुवैन्ति नः । एवं वस्तु परोपकारि सकले दृgऽपि नष्टाशयो यस्स्वार्थैकपरो भवत्ययमहो दृष्टान्तशून्यो जनः ॥ ४ ॥ तथाप्येककी किं करोमेि ? (विमृश्य, सहर्षम्) अथवा किं न करोमि अस्ति किल समस्तकलासु अद्वितीय: द्वितीया मे देहः । (नेपथ्याभिमुख मवलोक्य,) मारिष ! परिषदि पौरुषं ते किं न दर्शयसि ? नट:-(प्रवेिइय) उपकर्तुरात्मविद्याननवद्यां भरतमुख्ष्मुनिष्हृद्याम् । तव चात्मलाभतुष्टः प्रत्युपक(वाणि भाव ! केनाहम् || ५ || सूत्न-मारिष ! किमन्यट्टवीमि । सुर - नर - तिर्यक् - स्थावरदेहास्सर्वेऽपि नश्वरा एव । तत्क्षणमपि यदि जीवेत् जीवतु देही परोपकारेण । ६ । तत्वया सह महतीं नाटकधुरामुद्रहनात्मानं चरितार्थयामि । नट:-भाव l तन्निवेद्यतां येनाहमपि चरितार्थों भवामेि ! सूत्र-सम्प्रति समसमयसग्पतदपरिमितनिगमकुलमणिमकुटनटमरीचिमञ्जरीरञ्जितचरणकमलस्य जगदुदयविभवलयलीलस्य कमलवनीकुचकलशकपेोलनलयुगलयुगपदभिलिखितपत्रावलींपरितुष्टकाकिसलयचतुष्टयस्य 'कावेरीतीरतरुणतमालभूरुहस्य विभीषणाराधितपादपङ्कजस्य भुजङ्गराजभोगपर्यङ्कशाiयन: श्रीरहूराजस्य चैत्रोत्सवयात्रायामू, आत्मविद्याविदर्धे अनवर्तनिरवद्यभरतविद्याविनोदैरार्यमिश्रैरादिष्टोऽस्मि ; यदुत, " अस्ति खलु भगवद्रामानुजमुनेः पूर्वाश्रमभागिनेयः श्रीक्सकुलचूडामणि: अखिलप्रदर्शनमदकर्शनः सुदर्शनी ]. कlवरीमध्यमरकतमणिभूषणस्य -पा० પ્રથમs; सन्कुवैता संसदि शिप्यवर्गान् अन्-यलभ्यैरखिलैम्बचिहै । श्रीभाप्यसिंहासनमात्मनीनम् यमै च दत्तं यतिशेखरेण ॥ ७ ।। तस्य वेदान्तकूटस्थः पौत्रेऽभूद्वरदो गुरुः । श्रुतप्रकाशिकाद्याध ग्रन्थ यच्छष्यसम्पद: ॥ ८ ॥ तस्य पञ्चमः प्रपञ्चविदितवैदुष्यः काञ्चीपुरीवास्तव्यः श्रीघटिकाशतसुदर्शनाचर्यसूनुः श्रीवेदान्ताचार्य - रामानुजाचार्ययो; दर्शनस्थापनाचार्ययोः प्रसाद भूर्मिवैरदाचार्यो नाम कविः ; तद्विरचितं 'नाटकमस्माकं श्रोत्रपदवीमानन्दयति ; तेन नेत्रपदवीमप्यानन्दयम्व " - इति । पारिपार्श्वकः (विचिन् श्) तदभिनेतव्यमित्युक्तम्; भवतु नाम ; किं नाम नाटकस्य ? सूत्र - ५ विमृइथ) चित्रकूटनटे रामः चित्रसानौ चकार यत् । सीताललाटे तन्नाम स्वरसं सिद्धमेव त1 ॥ ९ ॥ नट:- , विचार्ये सहर्षम) ललाटे कृतं हरितालतिलकमेव; तस्य स्वरैः ' यतिराज विजय”मिति सिद्धमेव तन्नाम । सूत्र – साधु, सम्यक् प्राज्ञोऽसि | नटः तस्य तर्कशूरस्य निकामकर्कशा वाणं, सायतनसमयसमुल्लसितमालती । मकरन्दपमिलमुचि सहृदयजन्हृदयानन्दकन्दसिरावैधिनि सारस्वतपरमसीक्षि' नाटकमहिम्नि कथमिव पदमाधातुमहति ! सूत्र - ( विहस्य ) मारिष ! मैवमाशङ्कनीयम् । शालेषु शस्त्रफ्रुषा अपि নাক্সমা कर्णामृतानि च भवन्ति कवीन्द्रवचः । 1. तद्विरचित ' वेदान्तविलस ” नाम नाटकम-पा० 2. सारखतचरमसीनि -पा० यतिराजविजयमू-नाटकमू दैत्येन्द्रशैलकुलिशं दयितानितम्बे' नाथस्य कोमलमुदाहरण नखें नः ॥ १० ॥ नष्टः-- साधु निदर्शितं भावेन । नावैक्षष्ट स रुष्टधीर्नरहरिर्भिन्दन् द्विषन्तं नखैः चक्रं तच्चटुलप्फुलिङ्गकलिकांचक्रं नृचक्रं च तत् ! रिश्तुङ्गशनाङ्गसहुनिबिडासंख्यातसङ्खयान्तर स्यातोच्चण्डिम्वोरडिण्डिममिलच्छुडालघण्टोरवम् ॥ ११ ॥ (सविभय मधु लेिं बध्वा ) वाञ्छां ते परिपूरयन्तु वदने कण्ठीरवस्य प्रभोः वैकुण्ठस्य विदारितारिविगलद्रतानुषता नखा: । वक्षःपीठविशालशेलकटकक्रीडाकिरातीभव लक्ष्मीकिंशुककर्णपूरकलिकलङ्करशझाकरा: ॥ १९ । सून्न-(सानन्दम) शास्त्राणामधिदेवताश्च निपुणाः पात्राणि रङ्गोऽप्ययं रङ्गो यल स विश्वनाटकगुरु 'र्जागर्ति निद्रां विना ! सभ्यां भावरसानुभूतिचित्र*सर्वेऽभिनेये वयं सर्वे सिद्धयतिं वेदमौलिचरिते तन्नाठ्धविद्याफलम् ।। १३ ॥ नट:-( विचिन्य) वस्तुनस्तावदुल्लीकतया, रङ्गस्य कर्थ प्रियो भविष्यसि ! इति पर्याकुलेऽस्मि । सूल - मारिष ! मैवं पर्याकुलेो भव ! पश्य, सुरनरपशुभूमिका प्राप्य तत्तद्दशामद्भुताम् अभिनयनिपुणोऽयमध्यक्षयन् प्रेचकाणां सताम । l. दयिताकपोले-पा० 2. नाथस्य भूषणम् --प०ि 3. शेते पुराणो युवा -पा प्रथमोऽङ्कः विहरति भरनप्रियस्थायिeञ्चारिभावेपु तन मधुरिपुरथवSहमेव।परो नास्ति रङ्गप्रय: ।। १४ । किंञ्च, विगुणीकृताऽपि मुग्धैः सदसि' गुणग्राहिभिस्तज्ज्ञैः । मुतावलीव हृद्या Hम्यक् सन्धीयते विद्या ॥ १५ ॥ नद्ववता पात्रवादित्राणि सज्जीक्रियन्ताम । केिन्त, देवतारूपत्वांत्पात्राणामस्मिन्नप्राकृते नाटके किमप्यसंस्कारपरिपूत चनपात्रीकरर्ण किञ्चित्किल्बियमेव । अहं च ब्रह्मसूत्री भरतोऽस्मि, तदप्रमत्तानि पात्राणि स्वीकर्तव्यानि । ( विचिन्त्य ) आलोलस्तनभरहारमलघुश्रोणीरणन्मेखले हस्तेनाकुलकङ्कणेन मरुनामध्याजदत्तामृतम् । साकूतस्मितमीक्षिते कमलय सञ्जातपुम्भावया नारीश्रूपमिदं तनोतु कुशलं नारायणस्य' प्रभोः ।। १६ ।। तनाट्यावसरे द्रष्टाऽसि । परिषद तावत्मसादयामि । (इति परिवृत्य अवलोक्य, साञ्जिलेिबन्धम } नीतो मयाऽद्य निगमान्तमदद्विपोऽयं रङ्गस्थले रचितनाटकसंविधानमू । नृत्यन्निरङ्कुशगतिर्नेिजसूत्रमार्ग किञ्चिद्यदि स्खलति सह्यमिदं सदस्यैः ।। १७ ॥ { समन्तादवलोक्य) सरलवकुलाभिरामः श्रुति'धुनिप्यन्दिशुकमुखालापः । वहति हरितत्त्वमुच्चैः शाखाकोटिषु महागमस्तोमः ।। १८ ।। तावदममेव तीर्थीकृत्य माधवसमय निरूपयामि । (विलोक्य, सानन्दम्) 2. गुणग्रहणलम्पटस्तज्ज्ञे: · पा० 8. नारायणस्यादूभुतम् - -पl० 总 यतिराजविजयमू-नाटकमू सुरभसुमन्:प्रबन्धः श्रुतिसुश्वे.रपुष्टषट्पदालापाः । माधवभमयविलास। मदयन्ति मनांसि किं पुनस्सुदृशाम् । १२ ॥ ट. Samskritabharatibot (सम्भाषणम्) १०:४०, १३ सितम्बर २०१६ (UTC) वसन्तलक्ष्मीलक्षाङ्क दमुद्रा दृव द्वमैः । पूजिताः पुष्पसन्दॆहैः ध्रियन्ते मूर्ध्नि पल्लवाः ।। २० ॥ ( इति निष्क्रान्तः ) सून्न - (पुरोऽवलोक्य, सहर्षम् ) त्रिभुवनमहनींयस्ते जमामेकराशिः निजनिजमतिसिद्धं निह्नुनं प्रपञ्चम् । परेिमुयितविवेकं स्फारमप्यन्धकारं विघटयति मयूखै: वेदरुपी विवस्वान् ॥ २१ । (नेपथ्ये) साधु, भरतपुत्र! सत्यवचनो भव ; त्यद्वचनमसाकमुपश्रुतिरपि साक्षाच्छुतरेव ; यदिदानीम्. w सर्वैर्विलुप्तविषयः 'सचिवैः पुरस्तात सभ्यविचिन्त्य सचिवेन यतीश्वरेण । सम्पापित: स्वपदवैभवमद्वितीय सम्राडसौ खलु भविप्यति वेदमौलिः ॥ २२ ॥ सूत्र---(श्रुत्वा, सहर्षम ) अहमप्यमुना सम्भूय तदेवानुसन्धास्यामि । { इति निष्क्रान्तः ) इति प्रस्तावना !

  • समयें: ؟ --سسهi प्रथमोऽङ्कः ( ततः प्रविशति नारदो भरतश्च ) नारदः-- सर्वैर्विलुप्तविषयः .... ( इति पुनस्तदेव पठति ) भरत:-सर्वङ्कषो हि महिमातिशयो यतिराजस्य, यदयमेवं विधास्यति । नारदः- किमत्राश्चर्यम् ?

निरस्य तिमिरं भानुः निधते जगति श्रियम् । एवमेने यतीन्द्रोऽपि स्वपदे स्थापयिष्यति । २३ । भरत:-भगवन् ! अनभिज्ञतया निदानमस्य वेदितुमिच्छामि । नारदः - देवरहस्यमिदम् ; सात्विकादन्यत्र रक्षणमर्हति । मायाविमोहितसुरान्सुानलावीद् येनाच्युतस्स कुहनासमयैर्मनुष्यन् । सम्मोहयत्सु पुनरेषु सुदर्शनाऽपि तानेव जेतुमधुना यतिशेश्वरोऽभूत् ।। २४ ।। तदस्य सर्वमीक्षरकरमवधारय । भरत:- सहर्षम) तहिं जिते महाराजेन । नारदः--(विचिन्त्य, सबहुमानम् ) सर्धस्यापि हित ब्रवीति समयाचारान करोति स्थिरान् मायाजीवपरानर्थ न सहते मानप्रतापोन्नतः । सम्मान्यम्सकलासु नीतिपु महामत्त्वः स्थिराङ्गो युवा तस्मान्नेतृषु वेदमैौलिसदृशो नाभ्योऽस्ति कश्चिन्नृपः ।। २५ तथाप्येनमन्ये परिभवितुमीहन्ते-इति महदाश्चर्यम् । नारद: किमत्राश्चर्यम् ? परिभूता एव महाराजविषयः परसमयनासीरै भरत:- सभयकौतुकम) किं मूलमेतेषां सम्भूय समुत्थानस्य । नारदः-वत्स ! साधु पृष्टं भवता । सन्ति खलु महाराजस्य प्रत्यक्षादयो महामात्यः भरतः-सन्त्येव ; येष्वेव प्रमाणबुद्धिर्महाराजस्य । / यतिराजविजयभू-नाटकम नारदः---तत्कुलीना दुर्मनयः केचिदभासाः । तैरेव विकलाङ्गतया निरस्ताः प्रत्यन्त वासिनः पापण्डसमयानाश्रिाः । ते च तै: प्रोत्साहितः, तानेव तीर्थीकृत्य दुर्विनीता म्हाराजांविषयं व्यावृलयन्ति । भरतः- (सोद्वगम् ) अल्पोऽपि रिपुगक्रमन् असह्मः खलु मानिनाम् । नेले परागलेशोऽपि निपतन कुरुते रुजम् । २६ । तत: किं प्रतिपने देवेन ? नारदः-(मनिर्वेदम् ) किंमन्यत्प्रतिपद्यते ? इदं प्रतिपन्नम् । ततस्तेभ्यः परप्रतारणनिपुणमतिः कश्चिदागत्य मायावी विरचितविरक्तवेषो वैदिकप्रथमुत्पाद्य क्रमेण मन्त्रिपदमवलम्व्य महाराजमलीकरुचिमकरोत् । म्वार्मिशीलमनुवर्तमानैरितिहामपुणैश्च तथैव प्रतिपन्नम् । भरतः---(सभयनिर्धेदं } हा ! कष्टमपतितम् ! कथमन्धकूपे निपतितो जीवलोकः परिभवति हि भानुं पावकं वाऽन्धकारः भवति च परिभूतः पमरैज्ञ नगार्ष्णिः । कलेिकलुपमतीनों का गतिमानवानां भवजलधिगनानां पारलाभः कथं वा ॥ २७ ॥ नारदः - वत्स ! मा भैषीः । प्रकृतिनिर्मले स्फटिकमणैौ परकृतोपरागः कियच्चिरं तिष्ठति ? पश्य, पौलस्त्येन यथा पुरा रघुपतिर्मायाविना वञ्चितः भूयस्तं विनिहत्य शेरगिरिः ‘फूर्जप्रतापोन्नतम् । स्वामी नः श्रुतिमौलिरेष विजयी रामानुजस्यौजसा। • साम्राज्यं भरतादिभीरयविभवें सत्ये तथा धास्यतेि !! २८ ॥ भरतः--(सप्रश्रयम्) सत्यमतु; भरतोऽस्मीति ममाप्ययमाशीर्वादः । नारदः मर्वमिह श्वेतद्वीपवासिभ्यो निवेदयावः । (इतेि निष्क्रान्तौ ) इति विध्कम्भ: । wa. प्रथमोऽङ्कः ܟ (ततः प्रविशति राजा) राजा- (विमृश्य ) सम्प्रति, मन्त्री मायावादः समयान्तरमदहरणशुण्डीरः; तथाऽपि, मानार्थतत्त्वहीनो 'मायाजीवी महामृषावादी । सुमतिसुनीतिद्वेषी ( निश्वरस्य, सखेदम् ) मामप्येवं करोति किं कुर्मः ॥ २९ || (विमृशन्, विहस्य) भेदोपजीव्यपि भिनत्ति तमेव भेदं

  • मानं प्रतिक्षिपति मानपरायणोऽपि । सोऽयं प्रमाणपुरूषैः स्वकरोपनीतान्

मिथ्येति वक्ति मिषतोऽपि हरन्महार्थान् ॥ ३० ॥ तदल किं प्रतिविधेयम् ? (विचिन्य) तीवदयमनुसरणीय एव, यावदस्मदनुकूलोऽन्यो नीतिशाली कश्चितत्पदे निवेशितस्यात्; अन्यथा, मामरातयो जीवग्रहं गृह्णीयुः । प्रतीहारी-(प्रविश्य) देव ! महामात्यो मन्त्रशालायाँ युमदागमनमाकाङ्क स्तिष्ठति। भास्करयादवैौ च तथैव । राजा - (विचिन्त्य ) अथवा, सम्भ्रति किं विचारेण 4 सर्वमिदं प्रागेव प्रियसुहृदा यामुनेन सूचितमेव। इदनीमयमनुसरणीय एव। (पुरोऽवलोक्य), त्रिदण्डकाषायशिखोपवीतै: प्रसादयन् पारमहँसलक्ष्मीम् । वैकुण्ठभारोपयितु मुमुक्षन्। सोपानकारी यतिराज एषः । ३ १ ।। ( इति निष्क्रान्तः ) 1. मायावाद: -पा० 2. मानानि दृषयति मानपरायणोऽपैि-पl० 3. མ་ཕམ-tt to यतिराजविजयमू-नाटकमू ( ततः प्रविशति राम्ानुजः ) रामानुजः-{ मखेदम् ) वासी मुक्तपष्टचराणि वसतिर्मुले तरीभौंजने भिक्षा'स्सप्त नवा जले तु सुलभं त्यक्तास्समस्तेषणा: ! वर्गेषु लिषु निस्स्पृहो भगवति न्यस्तात्भभारोऽपि सन् चिन्तादन्तुरमानसोऽस्मि सचिवश्श्रीवेदमैौलेहम् ॥ ३२ ॥ यद्यहम् 'आत्मारामस्य मे किमेभिर्मनोव्याक्षेपैरित मौनमास्थितस्स्याम्; तदा कुमतिसमयैरपहृतविषयो वेदमौलिः कः पदमादध्यात् ? ततस्तदनुसारिणी परमपुरुषार्थकथा धर्मकथा च न कचितिष्ठतीति सकलजीवलेकसन्तापस्स्यात्। तस्मादनेकजीवलेकसन्तापादेकसन्तापो वरमित्यसदुद्योग एव श्रेयान्। (स्पर्शमभिनीय, सानन्दम्) मदन्तस्संतापं शमयितुमलं रङ्गनगरी समीराः कावेरीशिशिरलहरीशीकरमुचः । समुत्पुष्यल्लक्ष्मीस्तनतटपटीस्द्रवमिलन् मुकुन्दोरः:क्रीडारसिकतुलसीसैौरभमुषः ॥ ३३ ॥ ( परितोऽवलोक्य ) न कश्चिद्राजकुलादभ्येति । अस्माभिः प्रहितो धर्मध विलम्बते । ( ततः प्रविशति धर्मः) धर्मः-- ( पुरोऽवलोक्य ) अहो ! अतिरमणीयमिदमुद्यान्म् | अत्र हि, फलकुसुमविनम्रपाश्र्वशाखो मुनिजनसेवितमूलवेदिबन्धः । रमयति हृदयं रसालपोतो मधुकरगीतमनोज्ञकृष्णलीलः ॥ ३४ || (पुरोऽवलोक्य, सविनयमञ्जलिं बध्वा } स एष खलु सकलपाषण्डतिमिरषण्डचण्डकर: चरमाश्रमरूपी परमकारुणकी भगवद्क्तरः । 4·q官甲一田。 quầs#: तथाहि स एष साक्षात्कृतकृष्णदत्तां निक्षपविद्या निरवद्यभूमौ । गद्यात्मना कृष्णजनोपभोग्यां संवादरूपां विदधे दयालुः || ३५ ॥ ( स्मृतिमभिनीय ) अस्ति खल्वेवमितिहासश्च । यदुत, काणादशाक्यपापण्डै: त्रयीधर्मो विलोपितः । त्रिदण्डधारणा पूर्व विष्णुना रक्षिता त्रयी ॥ ३६ । इदानीमपि स एवार्ये स्यात् । अश्रद्धधानोऽपि दिव्यशक्तश्यन्यथानुपपत्त्य!। स एवायमिति निश्चिनुयान् । यतिराजः-- (विमृश्य ) स विद्य। नैव हृद्यः रमयितुमधुना यः न विद्यादविद्या विध्वस्तान्नम्सभम्तान्न भवति यदि वा सम्मतं कर्म तन्न' । संमारे वीतसरे क्षिपति यदवशे चिन्तया किं तया वा या निष्णात! न पुष्णायुदयमुपनिषत्सञ्चरिष्णैौ च विष्णैौ ॥ ३७ ॥ (पुरोऽवलोक्य, सहर्षम्) हितस्य करणान्नित्यमहितेभ्यो 'निवारणात् । मातुरप्यधिको बन्धुः प्राप्तो धर्मोऽयमात्मनाम् || ३८ ॥ घर्मः- ( उपस्त्रंत्य ) अयमहमुपनतोऽस्मि । यति -(सादरम) धर्म ! इदमासनमुविश्यतान् । धर्म:- भगवन्! अलमल्यादरेण । (इति भूमाबुपविशति) थति - अर्पि दृष्टी राजा वासेन? धर्मः- ( सविषादम्) राहुगृहीतो रजनीकरः कर्थे Z यति- कोऽसौ पाप एवमाचरति । (विचिन्त्य,/** ब्रेशवर्ती न दृष्टः किं नरपति: { 1. निबर्तनात् -- पI० R यतिराजविजयम्-नाटकम् धर्मः- न केवलमेताक्त् ! यति - कि मन्यत् ? धर्म:- राजद्वारे कैश्धिन्मुण्डितैरेकदण्डिभिर्निरनुकोशैराकोशलेव ताडितोऽहमाग तेोऽस्मि | यति -- (सदयं पाणिना परामृशन्) वत्स ! किं तान् प्रत्यभिजानासि ? धर्म-कर्थ न जानामि? कतिपयवत्सरानसद्भूय एव हि ते । किश्च, येनैव कण्ठपाशेन यज्ञदानादिकर्मसु । प्रगृह्य पशुवन्नीता वयं तद् गृह्यतामिति ॥ ६९ {! तैरेवाच्छिद्य गर्त निक्षत यज्ञोपवीते में दर्शितम् । यति · { विहङ्ग्य ) सम्प्रत्येव हि ते पशवः, यत्सर्वाश्रमजीवितं ब्रह्मसूत्रं परित्यजन्त ! (विचिन्य) नार्परैः परिभूयन्ते नद्यरण्यं पुमानपि । तं विना धीरसत्त्वैस्तैः चिरं परिचिनोति यः ॥ ४० ॥ एवं धर्मदृहः खलु यतीनिन्द्रः सालवृकेभ्यः प्रयच्छति । वत्स ! विषाद स्त्यज्यतामू । सम्प्रति सकलदुरवगाहे राजकुले लब्धावकाशोऽस्मि । किचित् क्षम्यताम् । धूर्तसचिवनिर्धूतं राजकुलं यथाऽवस्थितं करोमि । सत्यमेवैत दवधारय । धर्म--(सपरितोषम) राम ईव रामानुजम्स्वमपि सत्यवचनो भविष्यसि । किन्तु, यावदस्य 'स्वरूपसत्ताऽपि पादमात्रेण विषसत्तावन्न लुप्येत, तावदुद्योगः क्रियतामू ! यति। --वत्स ! मा भैषीः । ]. येन वैकुण्ठ्पाशेन-पा. 2. व्यावहारिकसत्ताऽपि-पा० प्रथमोऽङ्कः 3 धर्मः---(सभन्तादवलोक्य, सानन्दम् ) वाचा रञ्जयितुं जगत् व्यवसितं वाचंयमैः कोकिलैः मन्दं वाति समीरणोऽपि पुलकोद्वेदानुमेयागमः । निश्शेषच्युतपत्रसञ्चयतया निष्प्राणकल्पं वर्न भूयोऽप्युन्मिषतीव दृष्टिसुलमैः पुष्पप्रवालेोद्भमैः ॥ ४१ ॥ सुखशीतलास्समीराः श्रुतिमधुरा बालकोकिलालापाः । مسدس fبة तरवोऽपि पुष्पसुभगा माधवसमयो'न कस्य बहुमान्यः ॥ ४२ ॥ धर्म- १ स्न्गनभ) विष्णुसमयश्रियमाकाङ्कतो मे यतिराजवचनं मङ्गले सूचयति । ( पुरः पश्यन् , प्रकाशम् ) सर्वङ्कषप्रतापा खल्वियं वैष्णवी वेला, यदिदानीमू , कुदृष्टिभिशिवेलकमूखैश्श्रुतिकट्रतिभिः । तेजसा दुर्निरीक्षोऽयं वैष्णवस्समयोऽभिजित् ॥ ४३ ॥ किंञ्च, छाया मूलमुपैति पान्थदियं श्रान्ताऽऽतपाद् भूरुहाम् मज्जत्यम्भसि भास्करः प्रतिफलन्मध्याह्नतापादिव । आशमात्रमपि कचिन्न मरुनामामूलमुर्ण जलम् मन्ये सम्प्रति मध्यमेन महतो भूतेन सृष्ट जगत् ॥ ४४ ॥ यति -साधु, सम्यगुत्प्रेक्षितम् । विष्णुपदे दीयतां दृष्टिः । मूत्यां मध्यमया कयाऽपि भरितं मूर्छन्मुरद्वेषया तेजस्तत्पदमध्य एव विकिरं स्तीव्राभिरामं करैः । मध्यस्थः परितो निपीतमधुभिर्भास्वानुपास्यस्सुरैः माद्यन्मध्यमवेदगन्धसुभगो मध्येदिनं दीप्यते ॥ ४५ ॥ 1. माधवसमये न कस्य बहुमानः- पis a यतिराजविजयन्-नाटकमू (विचिन्य) जगच्चक्षुरिदं ज्योतिरनञ्जनमनामयम् । वैष्णवैरेव तेजोमिः वर्धते दीप्ततारकम् ।। ४६ ॥ धमैः-- · अन्यथा, कथमीदृशोऽनुभावस्स्वत ? यति -परमव्योमक्षीरसागरादिवदेदमपि परमपुरुषस्थ विशेक्सधिानस्थानम्। उज्ञामधेयमुफुल्लपुण्डरीकविलोचनम्। पश्यन्ति हि परं ज्योतिः केचित्न हिरण्मयम् ॥ ४७ ।। ( विचिन्त्य. सानन्दम्) सोऽयमभिजिन्नाममुहूर्तः सवैविजयावह इति ज्योतिर्विद अाममन्ति । तदन्नास्माभिरुद्योगः कार्यः । (विचिन्त्य) कुतस्ते भ्रातl प्रवृतिवल्लभो धर्मः ? धर्म:।- प्रवृत्तिपरतन्त्रः तत्प्रियेण वेदविचारेण बहुमन्यमानः तत्पार्श्वे तिष्ठति । यति - किमसौ भक्सौभ्रात्रभ्नुतिष्ठति ? तन्मुखेन वेदविचारवृत्तान्तं वेदितु मिच्छामि । धमेः- किमन्न विचारेण ! तत्त्क्तो निरूपणे स एवाहमसि; किन्तु, सर्वलोकविप्रलम्भचतुरया मप्रियां नेिवृर्ति प्रति बद्धवैरया प्रवृत्या कलुक्तिहृदयी मदन्य इव वर्तते, तन्मुखेन विदितश्च मया वेदविचारवृत्तान्तः । यति -(सादरम्) तहिँ क्स! कथ्यतामू । धमै- चार्वाकेष्णाभियुक्त एव । यति - (सभयकौतुकम्) कथनेतद्भविष्यति? अथवा, किमन्यद्भविष्यति : उतिgमानं चार्वाकं प्रकृत्या वेदविरोधिनी मायावादसौगर्तौ दिगम्बरश्धानुवर्तेरन्; तैरभियुज्यमानं वेदविचारं मात्त्रया वेदानुरोधिनोऽपि तत्कृतबहुविरोधमनुसरन्त: कफ्लिपतज़लेिकणभक्षक्षचरणसमया उपेक्षेरन, एवं सत्यात्म निरपेक्षमुपर्युपरि निपत्य निशितनिस्त्रिशनिष्ठुँरैस्तकै खण्डयतरतर्कशरान् स्वाङ्गमात्रशेषः किं करिष्यतिं वेदविचारक्तपस्वी ? प्रथमोऽङ्कः u भैः ~ ( सभयात्कम्पम } भगवन् ! तथा सति धर्मकथैव लुप्येत । { a · ( करेण शिरसि संस्पृश्य } मैवं शांङ्कतोऽभूः । त्वन्निमित्तमेव वेदमपि पुण्डरीकाक्षो रक्षिप्यति । पूर्वमपि, वेदानादाय धातुर्मुखकमलगतान् सोमर्क मागरान्तर्मर्म हुँकारमात्रपशर्मितसकलत्रह्मरुद्रानुभावम् । हत्वा तदन्तसिन्धौ महति मधुरिपुः कच्छवत्पुच्छघतै: तुच्छीकुर्वन्नतुच्छैर्जलनिधिमकरोदुत्सुकौ मत्स्यलीलाम् ।। ४८ ॥ एवमन्यान्यपि भगवतश्वेष्टितानेि भवन्निमित्तान्येव । किञ्च, निशातनिस्त्रिंशकठोरधरैर्विलूय वेदप्रतिकूलमूहैः । महोत्सवी विष्णुपदाश्रितानां मया विधेयी महतां जनानाम्॥ ४९ । (इति धर्मण सह निष्क्रान्त:) इति श्रीवत्सकुलतिलक - श्रीसुदर्शनाचार्यतनुभव-घटिकाशतश्रीमद्वरदाचार्यकृतौ ' वेदान्तविलास' अपरनाग्नि ** यतिराजविजये ?? प्रथमोऽङ्कः ॥ द्वितीयोऽङ्कः ( ततः प्रविशति चार्वाकः) भुङ्क्ते वेति च देह एव समहाभूतानि तेष्वेव धीः किण्वादौ मदशक्तिवत् क्रतुफलम् भोक्ता न कोऽपि स्थितः । दन्ध: किं पुनरभ्युति नियमी न कपि जीवेसुखें यावज्जीवति दैवतम् नरपतिः न्यायो बलं केवलम् ॥ १ ॥ एवं सत्यपि लेको मुह्मति ; भक्तु पश्यामः । सौगतस्समागच्छतु। (ततः प्रविशति सौगतः) चार्वा-(सहर्षम ) स्वागर्त प्रियसुहृदे, भाले च । कार्य चिन्यनाम् । केचिदत्र विप्रलभका:, 'वेद' इति धूर्तप्रलपितमवलग्व्य, सुखचारिणी मनुष्यान् कृच्छ्चन्द्रायण-मासोफ्वास-यज्ञादिमहादुःखेषु निपत्य, तत्सर्वस्वमपहरन्ति ! तत्र मायामोहसम्भूतैरस्माभिः, मिथो विरोधे सत्यपि, सम्भूय समुत्थानं कर्तव्यम् ! तत्त्र प्रथमं मित्रभेदः कर्तव्यः । मया च वरयुवतिं - चन्दन - कुसुम-कुंकुम-कपूर मृगमद-मृदुक्सन-भूषण - शयनादिभिः विप्रलब्धा: वेदविचारमन्त्रिणो बहुनियमकृशाः, निरतिशयसुखस्वरूपेषु तेष्वेव स्वर्गबुद्धिं कृत्वा, स्वर्गापवर्गशतमखसर्वेश्वरादिषु निस्पृहतया तत्प्रतिपादकमन्त्रार्थवादरूपे वेदे प्रमाणबुद्धि त्याजिताः । सौग -- साधु, सखे ! साधु । बृहस्पतिमते तिष्ठन् बृहस्पतेरप्यधिकोऽसि | विधि रूपो वेदः किंचिदेव | चार्वा-तत्वनिरूपणे तेषां 'विध्यनुष्ठानमपि केवलम् जीवकैव । किन्तु, वेदौळेि पार्श्ववर्तिनम् मायावादं प्रति शङ्कितोऽस्मि । }, ৱিৱথলুৱানমনি-ঘto द्वितीयोऽङ्कः s सौग-किमल शङ्कया? सोऽहूं, अई व स एव ; वेदमौळिपि तेन स्वकीये पथि निपातितो मिथ्याभूतविधिविषयसम्पत्परमार्थतत्त्वविषयमपि विज्ञानमालमेव सविषयं मन्यमानस्तिष्ठति । चार्वा - ( सहर्षम् ) परमार्थतो निर्विषयोऽयमुन्मूलनीय एव ! भवतु, पश्चात् पश्यामः । सभ्प्रति, मायावादमुखेन भवता वेदविचारं प्रति वेदमौळेः विरोधः कार्यः । सौग - सखे ! सर्वमिदमनुष्ठतमेव अवधारय । ( इतेि तेन सह निष्कान्त:) ( इति विष्कम्भः } --مگمح+ (ततः प्रविशति राजा मन्त्री च) RT四引何一 मप्येव राज्यमखिलं विनिवेश्य राजन् ! 'क्लिब्धमेव विहरस्यवधृतकृत्यः । राज्यं मया च हातकण्टकमेतदासीतू किन्तु स्फुरत्यहिभयं मम दुर्निवारम् । २ ।। राजा-किमेकात ? मन्त्री - राजहृदयमजानन कर्थ विज्ञा यामि ? S-- चिकित्सक इवामात्यः प्रियमप्यहितं त्यजेत् । बलादपि हितं कुर्यादितिं नीतिर्महीभृताम् | मन्त्री-~ देव ! भेदप्रसङ्गरहितं तव राज्यमेत भ्राता भिनति बहुधा विहिताभभेद: ! प्रायश्च सोदरत एव भयं नृपाणां दृष्टं च तद्भवतेि वालिनि रावणे च ॥ ३ ॥ 1. आनन्दमात्ररसिकोऽस्यवधूतकृल्यः, मोगेषु रज्यति भवान् भुवनैकवीरः -पा• 3 惣く यतिराजवेिजयमू-नाटकमू राजा-(विचिन्य) किमेष वेदविचार एव ? मन्त्री - कोऽन्य एवमाचरति ? (विमृश्य ) देव ! न केवलमेतावत् । राजा-किमन्यत् ? मन्त्री-(तूष्णीमधोमुखस्तिष्ठति ) राजा-वक्तव्ये सति किं भयेन? मन्त्री-किविलोकायतिकीपसृष्ट इव लक्ष्यते । राजा-(सभयम) कथमेतत् ? मन्त्री-यदिदानीम्; शब्दैकशेषवपुषस्सकलश्च वेदाः विश्वं निरीश्वरमिदं न परे च लोकाः । कर्मेव सर्वफलदं कृषिवनराणा मित्यादि चिन्तयति वेदविचार एषः ॥ ४ ॥ राजा---( कर्णौ पिधाय } शान्तं पापम्, शान्तं पापम् । धर्मपरोऽप्ययं इतिहासपुराण - वेदसिद्ध - सर्वकर्माराध्य - तत्फलप्रद-तद्देक्ताविशेष- तदन्तर्यामिसर्वेश्वरादिकमनङ्गीकुर्वनर्धचार्वाक एव । सर्वात्मनाऽथयमुन्मूलनीय एव । मन्त्री--(स्वगतम्) सिद्धं नस्समीहितम् । तावदेनं मिथ्यादृष्टिविलासमीहितं कृत्वा विषयान् अमुप्याऽपलप्य अनुभवामः | ( प्रकाशम् ) देव ! निर्विशेषविज्ञानव्यतिरिक्तमखिलमिदमैश्वर्यै मिथ्येति जानसि : तदनेन चिदानन्दानुभवारस्य ते न किचित् कार्यमस्ति। तथापि, मायाविलासिनीविलसानवलेकयन् विहरस्व । ( ततः प्रविशति मिथ्यादृष्टिः ) मिथ्यादृष्टि:-(पुरोऽवलोक्य सकौतुकम) पिला मे मायावादेन सह सलपमहाराज स्तिष्ठति । तावदेनम् उपसर्पामि ! ( विमृश्य ) अभिनवस्यास्य हृदयमजनिती कथमुपसर्पमि । यद्वा, fġħāist: १९ बालो वा यदिवा जरन्नपि युवा तिष्ठत्वर्य रागवान्, स्त्रीमात्रेऽपि लनात्ययं यदि मय! स्पृश्येत किंचित्वचित् ! कृत्याकृत्यविधिं विघूय गतिमप्यन्यामजानन् सदा मध्येवर्षिनमानसी न गणययिष्यागतमुर्घशीम्। ५ । (विमृश्य | सापि मयाऽनुभूय दत्तान् मदनुज्ञया अनुभवति । मुक्तिरपि कैवल्यवन्मया भुक्तकििञ्झता। ननु भवति ? राजा- ( पुरोऽवलोक्य सपरि तोषं } हा किमेतत् ? मामन्यथा विदधती मधुरैरपाङ्गैः मायेव काऽपि ललिता मकरध्वजय ! अङ्गेरनन्यसदृशैरपरीक्षयन्ती शृङ्गारतत्त्वमुपयातिं सरोरुहाक्षीं ।। ६ ।। मन्त्री- ( स्-गतम्) विरक्तोऽपि सम्यगनया वशीकृतो भवति । (प्रकाशम ) देव ! भुवनलयमोहनप्रगल्भमेतत् प्रमदारले महाराजमेव सेवितुमर्हति । देवेन च दृष्टमस्य लावण्यम् । किंञ्च, संगीते द्रवतां नयायपि शिलां वादित्रविद्यासु चेत्। गन्धर्वेष्वपि कोऽपि नेदृशगुणो लयस्ये तु गौरी स्वयम् । निर्द्धन्द्व नृपनीतिक्र्मनिजगत्यद्वैतवैदृष्यभूः दक्षा कामकलासु देवा! भक्ती देवीपदं चर्हति ॥ ७ ॥ राजा-(सबहुमाने क्रमवलम्ब्य, सानुरागमासनाधैं निवेशयति) मन्त्री---(रूगतम्) वार्यां(?)निपातितो वारणपतिः ! प्रकाशम् ) देव! सुखफलान्येव राज्यानीति पुरन्दर - पुरूरव:प्रभृतिषु दृष्टमेव देवेन |' तदियं वेश्येति नोपेक्षमर्हति । न हि कस्यापि रत्नभूतस्य दोषोऽस्ति । अत एव हि पुण्यशील, पुरूरवा वेश्याक्प्युर्वशी महादेवीपदे निवेशिसवान् । किच्च, R 6 यतिराजविजयमू-नाटकमू यदपत्यतया स्तैति श्रुतिरेव हुताशनम् । ऊर्वशी - तत्पतिभ्यां तु पावनान्तरमस्ति किम् (१) '; ८ ॥ श्रुतिरपि ताभ्यां रूपिता ' अरणिजन्यो बहिरश्वमेथे च पुनाति" इत्याह । राजा-तथा श्रृंयते खठ पुराणेषु । मन्त्री--(स्वगतम्) महाराजमनिच्छन्तमपि मोहयितुमेषां प्रगल्मैव । तदस्माभि रवकाशो देयः । (प्रकाशम) देव ! किंचिद्राजकार्यमस्ति । राजा-किं तत? मन्त्री–भवद्वाज्यरत्नभूर्त परं ब्रह्म निराकृत्य, तत्प्रतिबिम्बतया तच्छेषभूतानसत्कल्५}न् जीवनेव संसारिणः परमार्थपदे स्थापयन्, वेदविचारोऽस्माकमरातिरेव । तस्मातदुच्छेदाय गच्छामि । राजा-साधु चिन्तितममायेन | (मन्त्री निष्क्रान्तः ) मिथ्या-(महारार्ज कण्ठे गृहीत्वा,) महाराज! दर्शनमात्रेण चिरकालानुरूढप्रणय पेशले लक्ष्यसे । किन्तु,' चन्द्रदर्शनमात्रेण चन्द्रकान्तशिलाऽपि यत् । द्रवीभवति तत्पुंसि स्निह्मति स्रीति नाद्भुतम् ॥ ९ | राजा-५ सपुलकोद्धेदम ) (स्वगतम! प्रकृतिप्रगल्मैव वेश्याजोतिः, यदनिच्छन्तमपि मामियं मोहयति ।। { प्रकाशम्) ग्रेयसि ! संप्रति प्रणयपरवशतया न किचिदपि मे' परिस्फुरति प्रेियालप: | मिथ्या- (सदिलासं पश्यन्ती) देव ! दृश्यताम् । 1. अथवा -पा० मे मंत्र-ि० द्वितीयोऽङ्कः २१ मन्दारपुष्पमकरन्दसपीर्तिलीला मन्दायमानरुषमामवधूं द्विरेफः । पक्षाञ्चलेन परिरभ्य ददाति तप्यै चञ्चूपुटेन स्रसीरुहकेसराणि ॥ १० || राजा-कभीरु ! किमेतदिति न जानामि । म्न्स्मनें मधुमदारुणगण्डभाग तम्र धरं तरललचनमानने ते । नारीनिरीक्षणनिवृतकुतूहले मे चेतो विमेहयति सुन्दरेि ! किं करोमि ? ॥ ५ १ || मिश्या-(साट्टहासं करेण करमाफल्य) संग्रगुपलब्धऽस्म । पुरुषा मयाऽद्य दृष्ट] दिवि भुवि ये सन्ति पुण्यजन्मनः किं तैगृहीतचित्ता देवेनैवास्यनायकौतुकिनी ॥ १२ ॥ तदेवं तत्त्वज्ञोऽपि किमेवं' अकुलयसि ? दृश्यतामेष देवेन भुजी में पुलकोट्रूमैं: । समीकरोति संफुल्लकदम्बूद्रुममञ्जरीम् ॥ १३ ।। राजा-कि करोमि? धर्म प्रति पर्याकुलोऽसि । मिथ्या-विहस्य) वेदश्शास्त्रमिदं जगच्च सकलं मिथ्यैव यत् दृश्यते यत दृश्येतच पुण्य - पाप- नरक - स्वर्गादिशाखेषु च । तत्सर्वं रूळु जीविकैव विदुषस्तत्वं तु तत्केवलम् ब्रह्मेति प्रतिपादयन्नपि मुथा वेदान्त ! किं मुह्यसि ? ॥ १४ ॥ 1. पुण्यकर्माणः-पा० 2, 4 মাদকুড়িগুধি -যto 3. $স্কন্ধাঞ্ছিন: چ;#}}ایسیه R* यतिराजविजयभ-नाटकम् राजा-अय! विमेवे ब्रह्मवादिन्यपि मायावाददर्शित मे सिद्धान्तरहस्य दर्शयसि । मिश्या-किञ्च, यथा पुष्करफ्लाश आपे न श्लिष्यति । राजाः- (स्वगतम) रागांधस्य समुचितोऽयं मार्ग, न तु नेतुरुदारशीलय; तथापि, संप्रयेवमभिनेतव्यम्' । ( प्रकाशम्) 'तथैत्रेदम्। (इति तस्याः करं गृहत्वा) ब्रह्मवादिनि ! त्वसंगी में ब्रद्मविद्यासमृद्धिमुत्पादयति । मिथ्या-ब्रह्मवादिन! ब्रह्मानन्दानुभूर्ति ते दर्शयामि (इति गाढ़मालिंrति)। राजा- (सपुलकानन्दम) कृझेदार ! 'किमिति प्रवीमि ? अस्यातुं तव पश्यामि न दशाभज्ञातपूर्वामिमां आभोगत्तनमण्डलैंक्यवैदक्षिप्यमाणस्वय। आनन्दमृतH}|रान्तरधुन गाई निमओ भवन् ar आमने न च किंचिदम्यद्रथ वी नानाम्यहं ग्रेथ{{!। १५ ॥ मिथ्य-देव! सकलकलाविदधी; संगीत लम्ये च में कौशले दर्शयामि । तनश्च शालां प्रविशावः । i--; अक्तु (इति सादरं तया सह नाट्यशाल प्रवि३य नाटोन कोश दुरमुवलकीं ददाति | मिथ्या-(सीमावाय, वीणामामृश्य नखांपैरास्फलियति)। - i. % तत्त्वसंत वृक्ती श्रुतिरेव श्रेतकेतुमुद्दिश्य । ts- परजीवयोरभेदं वृक्तस्ते भवति विक्रमपताका ॥ १६ || राजा- ( सहर्षम् ) शृतिगीतिरमृतवर्षे: श्रृतिमानन्दयति ! }. सम्रत्येवं मंतु •• 2. तभेद खल्पिदम-या. 8. किंमन्यद्ववर्म • 4, नखै: -१० द्वितीयोऽङ्कः २३ किञ्च, मिथ्रेय!-- हदि तुह वेदमैले किंती मुiळ व कंठग भी । गां अंदीर्ण हुिरं भूसी गंधवगयर्क9!णम् ॥ १७ । अविअ, कंठे हारळआ| कवोळफळ कंपूरपंतावळी धर्मिळे णवमलिआ सुट्रवहूर्वगंसं णिगंछइ । किंती मॅतिअर्णिमळ तृह महामांखेकदिंखगुरो! जोण्हा होदि 'अ भेददंसणसिरीवंतरविंदेसुआ ॥ १८ ॥ [छा ॥ भवति तव वेदमौले कीर्तिर्मुक्तालतेव कण्ठगता । गायन्तीन मधुरं भूषा गंधर्वराजकन्यानाम् । १७ ॥ अपिच, कष्ठे हारलता कपोलफलके कपूरपत्रावळी धमिल्ले नवमालेका श्रुतिवधूवर्गस्य निर्गन्छनि । कीर्तिमौक्तिकनिर्मल तव महामोक्षेकदीक्षागुरो ! ज्योत्स्रा भवति *च भेददर्शनश्रवतूरविन्देषु या ।। १८ | } राजा (सभयोत्कम्पम } { न्वगन ।) हा ! कष्ट आकाशे भरनशापमवधीरयन्ती प्राकृतं ताभ्यसि । नाटकेऽस्मिन्नप्रकृते अपात्रेष्करणमेवैनं । मिथ्या- हो ! हताम्म्यहं भाभ्यहीना' महा जेि रिल्य जामि । ( इति प्रठपन्ती निष्कान्ता ) राजा--(सत्वरमुत्थाय ग्रहीतुमिच्छन } हा ! किं कृतं दैवेन : गृहीनlऽप्यशुके थान्ती न दृष्ट कपि सुन्दरी । न करेऽप्यंशुकं दृष्टं मन्ये मायेयमङ्गना ।। १९ || }. विभेद -ा. 2. विभेददर्शन -पा० 3. भाग्यहीना प्रणानिव महाराजम-पा० २४ यतिराजविजयमू-नाटकम (विचिन्य सानुतापम ) हा! प्रिये! किं करोमि ? तिर्यगवलोक्थ थान्ती दीनैरपि दीधैपातिभिरपाङ्गैः | मम चिन्तयन्मनस्त्वां पावकलीढमिव परिपत्यन्तः ।। २० {{ अथवा किं मनातापेन ? यदि दानीम् , मुग्धहसिर्त मुर्ख ते मणिमयताटङ्कमण्डितकपोलम् । न जहाति मानस में नष्ट नयनस्य केवले भाग्यम् । २१ ॥ (विमृश्य) यद्वा, संप्रति सकलभाग्यभूमिर्नयेनमेव ; अहमेक एवं खलु छुप्तभाग्योऽस्मि । यतः, तटितमेिव दृष्टनष्टा मम पश्यत एव मार्गमार्ण त्वाम् । यद्यपिश्यति नयने तत्तदपि त्वन्मुखेन्दुराभाति । २२ । ( विचिन्य ) हा करभोरु ! कथमेकपद एव तादृशप्रेमशालिन्यपि निरनु क्रोशाऽसि ? अयि, प्रिये ! मा त्वं प्रयाहि मदिराक्ष ! मया कृतं ते पश्यामि नाल्पमपि दोषमथापि र्कि माम् | काgगनप्रणयकन्दलेिते जहासि का वा गतिर्मम भविष्यति कांक्षतस्वाम् । २३ । ( परितोऽवलोक्य ) प्रियाशोकसागरे निमज्जन् 'यानपात्रभूतं न कंचिदपि पश्यामि । ( ततः प्रविशति इतिहासः ) इतिहासः---मायाविलासिन्या सह विहरन्तं महाराजमनवसरज्ञः कथं पश्यामि ? (पुरोऽवलोक्य) कथमेकाकां तिष्ठति महाराज: ! (मन्दमुपसृत्य } महाराज ! विजयम् क् । 1. मुद्रितकपोलम्-ाl० 2. परिभूतम् •-० द्वितीयोऽङ्कः ** राजा- (विवशमवलोकयन् । इतिहास ! दुःखसlगरे निमजतो मम यानपात्रमसि । सैौदामिनीव मेर्ध मां त्यत व मायाविलसिनी। गताऽहं किं करिष्यामि विरहानलविह्वलः । २४ । कथय, कथं तामसादयामि ? इतिहास:-{ विमृश्य) किमपराद्धे देवेन ? राजा न हि न हि : भरतशाप'मवधीरयन्त्यास्तस्य]ः प्रकृतगीतिरेवापराध्यति । इति - विमृश्य भ्वगतं ) ह! ! मुग्धे वधैकिं! गर्दभीवत् स्ववाग्दोपेण हतासि । ( निरूप्य प्रकाशम् ) संप्रति ऊर्वशीविरहितस्य पुरूरवसोऽवस्थ। देवमुपस्थास्यति । तदतन्मन्त्रिणे निवेदयामेि । {इति निष्क्रान्तः } राजा-- कथमेकाकी शोकसागरं निस्तरार्म ? ( ततः प्रविशति यतिग्ाज., सुनीतिश्च ) यतिराज:- भद्रे! मायाकुट्टिनीवियोगविह्वल महाराजमावासयितु तत्सुहृदा यामुनेन समादिष्टोऽस्मि : तदास्मन्नवसरे सुमतिसंख्यास्ते दर्शनं क्षते क्षारमिव राज्ञो भवति ; ततः, कचित्तिरोहिता राजकुलवृत्तांतमुपलभ्य सस्यै निवेदय । सुनी -- तथा करोति ) यति - (किंचिदुपम्य) देव ! विजयस्व। राजा-- ( सादरं पश्यन्न } चिन्तसमकालमागतोऽसि ; त्वमेव मे दुःखार्णवनिममस्य कर्णधारो भव ! यति - ( सदयम्) कथमेतत् ? राजा— किं न पश्यसि वेिरहविक्लबान्यङ्गानेि ? यति -- ( स्वगतम् ) तावदेनं शोधयामि ! ( प्रकाशम् ) देव ! देवी सुमतिरपि किमेवमपराध्यति ? 1. भगणयन्त्यस्तभ्यः -० Rä यतिराजविजयमू-नाटकमू राजा- नहि नहि । यति - को पुनरेवे करिष्यति ? राजा - (सलज्जम) भाष्यविलसिन्या विप्रलब्धोऽस्मि'; मन्दस्मितं च वदनं मधुरं च वाक्यं ब्रीडाविलासललितानि च वीक्षितानि । रूपं च तल्लिखितुमप्यतदूरमस्या: तत्सवैमात्मान लिखें स्तरलीभवामि । २५ । यति -- (सभयाश्चर्यम) हन्त! महाराजमप्येषा किभेवें विप्रलब्धवती राजा- किमन्योऽप्यनया विप्रलब्थोऽस्ति : यति - किमेक एव: (इत्यधोंने सभयं विरमति ) राजा- (विहस्य) विलब्धमुच्यतामू, अहँ सक्मप्यस्याश्वरितै श्रातुमिच्छामि । यति - देव ! क्षम्यतां यथादृष्टं निवेदयामि । यदुत, आबालगोपभखिलैरपि बोधहीनै: अन्यैश्च ५क्षिपशुजन्मभिरात्मशुल्कैः भुक्ता चिराय भुवनत्रयपुश्वलीर्थ स्पृष्टः कथं भवति बोधनिधे ! त्वयाऽपि ।। २६ ।। राजा--( सलजमधोमुखस्तिष्ठन ) किमनयISहें तस्वतः वचितlऽसि ? यतिं तद्देव एव निश्8पयतु ; वेतु'तिरवेदितैव । राजा (निरूप्य) सम्यगनया विप्रलब्धोऽस्मि । सुनीति:-( सखेदम ) कुहक जनकुटुम्बिनी डम्भकुलकुम्भदसी कुदृष्टिली ककुट्टनी मिथ्यादृष्टिचण्डाली, चण्डांशुमिव तमम्बिनीं, कथं देवमनवधिकबोधराशिं सुमतिवल्लर्भ म्पृष्टवती {. कुंहक्कुटुम्बिनी -१l. द्वितीयोऽइ: ス○ राजा - (विमृश्य) सनुतापं एवंभूतस्य में किमस्ति प्रायश्चितम् । सुनीतिः--(स्वगतम् ) भगवद्भक्तिरूपायाः सुभतेः पादवन्दनमेव प्रायश्चित्तम् | यति - (विहस्य अस्ति चेन : देवी सुमतिरेव जानाति । राजा ( विचिन्त्य ) ततु न संभाव्यम् : छायासंबंधमपि न महन्ते हि योषित: { यति --- नाहमत्यन्त राजकुले परिचयवानस्मि : तथाऽपि ब्रवीमि : सुनीतिरत्र प्रभवनि । राजा-- सा च मन्त्रिविद्वेषाद्राजकुले न प्रकाश तिष्ठति | यति - देव! सुनीतिरहित राज्ये न चिरं तिष्ठति । राजा - किं करोमि ४ मन्त्रिमते स्थातव्यमेव । सुनीनिमनुपालयन्ती सुमनिश्च राजकुल न गणयति । यति - युमतियुनीतिरहित राज्यमेव न भवति । ( विमृ३य ) मतिनीतिविहीनस्य महतोऽपि विनश्यते । राज्यमित्यत्र दृष्टान्नो रावणस्य महापूरी || २७ || राजा-Samskritabharatibot (सम्भाषणम्) ( विचारयन्नधोमुग्वस्तिष्ठति ) सुनीतिः-मायावादनशवर्तिनो महाराजन्य हृदये यतिराजहितोपदेशोऽपि नागेहति ; न हि महारोगगृहीनाय महौषध रोचते ? यति ~ { सभयम् } राजहृदयमविज्ञाय कथितवानस्मि | राजा- भगवन् ! हितमिव कथितवानग्मि, विश्ले एव हि राज्ञां हितम्य वक्तारः । तद्भवता मदन्तिके म्थातव्यम् ; राजकार्य च किंचिदप्ति | सुनी -(सहर्षम ) तथा सति राजकुले च यथाप्रमाणर्मव स्थाम्यति । यति – यदादिशति देव: ; भगवान् यमुनोऽप्येवमनृशास्तु । राजा-मत्सुहृदेषेोऽपि तथाऽनुजनान्येव || (पश्चांदवलोक्य) यतिराजविजयमू-नाटकम् R ど परिणामपाटलमर्दै फलमिव रविबिम्बमम्बररमालात् । पतति जलधौ मनुष्यै: प्राञ्जलिभिः प्रार्थ्यमानमिव || २८ || यति ~ ( दृष्ट्रा सत्वरमुत्थाय ) असिीदत्यनुष्ठानवेळ ( इति निष्क्रान्तः) सुनी-- क्षणं स्थित्वा, राजहृदयं विज्ञाय गच्छामि । राजा- (दीर्घ निश्धस्य) बलानिगृह्यमणिमपि चेतः प्रेयसीमनुष्धावर्ति, परिवादाच भीतोऽस्मि ; तत्किकरोमेि ? नष्टरुचिरद्य रागी नलिनीविरहेण विह्नले भाभ्वान । पतति गरुदशुकोऽयं पश्चिमसंध्याप्रवाळशयायाम् । 2९ । मत्ताफ्स्य तु प्रतीकारं न पश्यामि । (इति निष्क्रान्त, ) सुनी - एवमप्यस्य मिथ्यादृष्टिमञ्जहतो राज्ञम्सूर्योदयेऽप्यन्धकारो न श्?श्यति ! (इति निष्क्रान्ता ) इति श्रीवत्सकुलतिलक श्रीसुदर्शनाचार्यतनूभवघटेिकाशतश्रीमद्वरदाचार्यकृतै वेदान्तविलासापरनाम्नि * यतिराजविजये द्वितीयोऽङ्कः तृतीयाऽङ्कः { ततः प्रविष्ठातेि चामरहम्' सद्विद्या. तिा च | गीता-- भद्रे ! गज कुलादापतन्नी रानकुलवृतांत ब्रूहि। सद्विद्या-सर्वदा राजपाश्चैवर्तनी सर्वमहें जानामि । पूर्वद्युम्Hदृहमहिनी राजा एवं चिन्तितवान् : यथा किल.-** *मातुं जन्य मति - नाति - प्रतिभा - सत्त्व - समुत्साहसंपदः समीक्ष् 4. तमेव महामन्विपदे निवेदयामि । मायावादभ्तु प्रमाणपुरुषसंपादितं मदैश्वर्थमशेषं मिथ्येति ब्रुवता 'नाशयतीति प्रतिभाति । तेन तद्रिज्ञाथ मायावादन भाम्कर यादवसहितन राजकुले निरुद्धप्रवेशी रामानृजः सामर्षाभ्यां शिप्याभ्यां सह कृतप्रतिज्ञ: कांचीपुरीं गतवान ! सेनापिनिः सदृहश्च तेन राजकुलान्निरस्तो गतस्सामर्षं एव न ज्ञायते कः वर्तत इति ! गीत!--(सभयम् ) हन्त ! मन्त्रिणाऽधुना किं भविध्यति सट्टि -देवी संप्रतेि कर्थ निष्ठति ? DDDS DDDD DDDDuB DDBS DDD DDD BDDD DDDDDDD DDDD S न ह्यसदृशमपलीकरuादभ्यधिक दुग्वे नारीणाम् । तथापि, सर्वमहा DDDDD SDDDDD DDDDDgDDY DDDDD DDD नारायणमाराधयति ! DDSS DDDSS DDDDD DDB DDD S DDDTBBDDDSK DDDD DDD मन्त्रिणस्सर्वे सवैदा राजाने सेवन्ने ! नदहमपि गच्छामि । मायाशीलेऽपि हामन्त्रा सवस्वपि विद्यासु मामेव सवहुमान पश्यति । गीता-(सखेदम) एवमप्रियकारिणaप राज्ञि निकोंम रागिणी देवी नितान्त परितप्यते । तें परितापमह ' मेव ' मिनि निर्वतु न शक्रोमि । किन्त : ! अशेषं नाति ~~पi० o यतिराजविजयमृ-नाटकमू सन्तायम्फुटितोज्झितस्तनतटैस्संछादित मैौतिकै: भस्मीभूतनवप्रकाशाशयनं पर्याकुलरंगकैः । निश्वासग्लपितप्रसूनकलिकानिर्वि0णभृगीकुल तस्यास्तापमनक्षरं कथयते तन्या लतामण्डपम् ।। १ ! सद्वि -(सखेदम ) मदभिन्नायास्तम्यास्तापो मद्रङ्गेरेव निर्वापणीय । तथापि, परतन्त्राऽह किं करोमेिं ? गीता-तर्हि गग्यताम्; अहमपि तत्तापचिकित्सायै कमलिनी - पलाश · कपूर - हरिश्चन्दन · किसलयादिकमादातुं गच्छामि ।। (इति निष्क्रान्ते) { इति प्रवेशाकः } (ततः प्रविशति यामुनकरावलंबी यादवभास्कराभ्यां अनुगम्यमानो मायावाददर्शितमार्गों वेदमौलेि:) माया - ठ्ठत इतो देवः । पादपद्माभ्यां पद्मरागसोपानपदवीं परिष्करोतु । भास्कर: - (सरभसमुपगम्य, कराभ्यामुपमार्जयन ) इर्द भद्रासनम् । यादव -देव ! विजयम्व ! भद्रमस्तु भुवनस्य ! भद्रासनमारुह्यताम् | राजा--(यामुनमुवमवलोकयति । यामुन -देव ! तथा कियतां लोकाभ्युदयाय । राज-( उपविश्य, समन्तादवलोकयन) सर्वेऽपि यथास्थानमुपविशन्तु । मन्विण: - यदlज्ञापयति देव: } (इति सर्व यथास्थानमुपविशति ) राजा-“ यामुनमुखमवलोक्य, कराग्रेण दईयन ) इदमासर्ने विवक्तमध्यस्यतामू। यामु -- ( सविनयं उपविंशति) भास्क -(स्वगतम ) सवहुमार्ने प्रणयरसंवर्पिणी देवस्य दृष्टिर्मय्येव निपतति । श्यादि - ( रवगतम् ? धन्योऽस्मि। 'देधप्रसादेन; यदसौ मामेव सस्मितमवलोकयति । } म्याग्रिमादैन -ा, तृतीयोऽङ्कः 3 माया-- ( स्वगतम ! द्वयॊरपि दाक्षिण्यमात्रमेव || देवाय प्रणयबहुमानवित्रंभास्तु मय्येव । राजाः- (समन्ताद वलोक्य ? संन्यस्तभारः सचिवेषु क्रो वो महीपतिर्मन्त्रमहत्तरेषु । निरस्तनि:शेषरिपुष्प्रसंग सुखेन भुके विषयं स्वकीयम् ॥ २ ॥ (यामुनमुखभवलोक्य) कथ्यतामार्थ ! कधिदति चेदेत्रविधी राजा। यामु देव ! न शक्यते नास्तीति निर्वक्तुम् ! किंतु, देवं प्रति न कश्चित् | سسس-: &H9]|f राजन ! सप्त महनि सन्नि भुवनन्येष्वेव किंचिन्मही सम्राजोऽपि तदेकदेशपतयः पूर्वे च पूर्वादयः । तादृग्लोकपर:सहस्रभरितब्रह्माण्डकोश्च धृताम् मृर्ध्ना शासनमेव यस्य स भवान्वर्ण्येन किं तैम्समः || ३ || किंच, प्रत्येकं नियतम्वकीयविषयाः प्रत्यक्षमुळ्य नृपाः। त्वन्मित्राणि निशानतर्कदलितप्रत्यर्थिधीसंपदः । मत्र्यानन्दशन्तोत्तरोत्तर'घनानन्दामृतैकार्णवें त्वं च ब्रह्म महाविभूत्यनुभवं स्तुष्टंऽसि पुष्टोऽसि च || ४ ।। माया-(सासूर्य पश्यन, आत्मगतम । जाल्मोऽयमलोकागेपेण महाराजमान्मसत्क्र्त प्रभवति । निखिलप्रपंचनिर्पधरूपपरब्रह्माभिमुखीकृतस्य वेदमौले: तदितरसकलप्रपंचमाधकें प्रत्यक्षादिक प्रतिपक्षकोटिनिविष्टमित्येतदपि न जानाति ! r. --ལ་ཡ་ལན་ تم * याद - महाराजे प्रति सवैभपि युज्यते । राजा-(मायावादमुखें सस्मितम अवलोकयात ) !. महानन्दःमृ' कर्णवम्-पा, 3 R यतिराजविजयम-नाटकमू माया-देव ! चट्टक्तयो न तत्त्वपदवीमुपजिम्रन्ति । भास्क-तत्त्वमपि कदाचित् कचिदुपजिम्रति ४

  • M. r.- ***, *M F* - राजा-सवेमप्यस्तु | यमुनोक्तिमै तत्त्वमेव प्रतिभाति । माया - तत् कविरचनाकौशलमेव, यदविद्यमानमपि विद्यमानवप्रतिभाति । यामु -न वयमलीकचाचाटा वन्दिनः। अस्मटुक्तितत्त्वोक्तिरपि, उल्लोकतया चाट्रक्तिवत् मन्दमतीनां परैिस्फुरति । महापुरुषमुश्वात् प्रमाणवन्त्येव वचांसि निस्सरंति । माया ( सासूयं पश्यन) किं भवान प्रमाणवतमिपि जानाति ? यादृ - - ( विहस्य सोल्लुण्ठम् ? भवानेव प्रमाणतत्त्वं जानाति ; यत्तेन सहस्रमेय

प्रपञ्चमप्यपलपसि । माया- (१रोषमवलोक्य, साट्रहासम) प्रपंचमप्यलपसि-इति, किं कम्यगर्भ मुद्भावयसि ? ( समन्तादवलॊक्य यदि धीमन्तः, सर्वे भवन्तः श्रुण्वन्तु मानीत्सिद्धयतु सर्वमेव भुवनं मानं लृ सिद्वद्येत्कुतः ? किं स्वेनैव तथाऽस्तु तर्हि भुवनं मानेऽपि माने यदि ! हान्त! त्यादींवस्थितिर्बरमती मेयं च न म्यादिनेि कासै। तिष्ठतु विश्वमत्र' सकले सत्र्य वृवाणी जड: ।। ५ । याद - (विहस्य ) कुनेऽनवस्था ; तवापि हि स्वत:सिद्धव संवित् । यामु - तथा खछु तत् । तत्त्वं च तस्या:', स्वतम्स्वात्, अर्थक्रियानिंवैहणाद्वा भिद्भयति । राजा-भवतु; जानीमो मतिवैगद्यमीषामू(इति व्याजान्तरेण चामरहस्तया क्षान्या सह सेंल्पन्न श्रवणमभिनयति } . त*विरचनाकौश ‘मेव-पा , . विश्धंमद्य -१० S DDBS DOD DKS DKK DDDYSSLS तृतीयोऽङ्कः 33 भेस्क--- ( मायावादं प्रति सोल्लुण्ठम् ) सर्वलोकशास्त्रमाधारणीमपि प्रमाणप्रमेय पदवी'मपलपतम्ते चिराय गैीपितमपि सर्वज्ञत्वमुन्मीलति । याद - भोः सर्वापलापिन् ! प्रमाणव्यवस्थiमनादृत्युप यत्किञ्चित् साधयन्, त्वमपि यस्य कस्यचिद्यकिचिदवासि । (सर्वे हसन्ति) माया -(सक्रोधभ धृकुटीमुद्दलयन भास्करमवलोक्य) भं!जाकाम! जल्पतु नम! यदवी यत्किचित् । किभाथ रे कितव ! सर्वोपनिषदभ्यासन सकलवैदिकशिरोरत्नस्य में सर्वज्ञशब्देन पोषण्डित्वमुद्रावयसि ? भास्क (विहस्य ) किं सवेज्ञत्वमपि ते दीपाय ! तहन्यथाऽम्तु । माया · भ भ ! भास्कर ! प्रज्ञम्मन्यमागम्य ते कथयामिं ; परमार्थतस्सतंlऽऽ भावेऽi५ व्यावहारिकHतथाऽपि में सर्वव्यवस्था भिंद्वयत्येव । याद - (विहस्य) किं तावतः सिद्धयांत : सैीगतेनापि तदेव, संवृतिसत्यमिात नामन्तरण, अङ्गाक्रियते । मिथ्येति विदितैरंधैँनै किंचित्कर्नुमहैन । स्वमलब्धयुवर्णन किं कार्य कर्ण भूक्ष्णमू । ६ । न ह्यसत्यम्, अर्थक्रियाकारि भवति । माया-(सक्रोधसंरंभम् समन्तादवलोक्य आ; कग्रम! एकवराह प्रति अनेकसारमेयाम्समुत्पतन्ति, तदिदमत्र शरणम् | १ इति कूर्मासने परामृष्टाति ) भास्क- (सत्वरं विदण्डभादते ) {ाद -- (काषायमाबध्रन कमण्डलं गृह्नति } यमु-{ सभयरोपम् , दृशा राजार्न दर्शयन्, निर्भत्र्मयति ) संवै – (सभयमुपशाम्यति) }. प्रायव्यवस्थH-पt० 2. विदित्नी लोको न किंचित् साधयि६ध*ि -ध० 3 ; यतिराजविजयम्-नाटकमू माया-(स्वगतम्) भृत्यनिर्विशेषा अप्प्येते मध्येवं युगपदकॉंडे वैरमाचरन्ति भवनु : सद्य एव राजकुलान्निरस्यामि | राजा (विचिन्त्य सखेदे, स्वगतम् ; सर्वेऽप्येते नीतिविदोऽपि नित्ये वस्तुनि मुह्यन्ति : मिर्थो वैरभाष्याचरन्ति ; यामुनातु नीतिनिपुणोऽपि, नितान्ते निम्पृहतया, नात्यन्तमुद्योगमाचरति । (विचार्य सनिर्वेदम्) राज्ञीं मन्त्रकुलस्य तस्य च मिथो यत्रैकताना मतिः नद्राष्ट्रं सुखमेव तिष्ठति मिथस्तेषां विरॊधे सति । नश्यत्येतदशेषमप्यहिभयं तद्वर्ततेऽस्मासु तत् किं भावीति न वेद्मि नीतिनिपुणो मन्त्रीं न कश्चित्परः ।। ७ ।। भवतु: पश्याम: || ( इति सर्वानवलोकयति ) सर्व - (यामुनवजैमधोमुखा भवन्ति) राजा--(स्मिर्त कृत्वा, मायावादमवलोक्य) महामन्त्राश्वर ! किमर्थमासनमन्वे নিলু ? माया-देवा! सुखावस्थानाय । राजा-युज्यते । (भास्करमुग्र्व पश्यति') भास्क--देव ! यतिलिङ्गानि ननिदुर स्थातुमर्हन्ति । राजा -(विहस्य. यादवमवलोकयति) याद --देव! सर्व ते विदितमेव। कvड़यने करप्रक्षालन।ाय कमण्डलुरानीतः। राजा -(विहस्य, यामुनमुखें पश्यति) यामु-देव! प्रसीद ; सापराधेपु खळु क्षमा जीवति ? राजा-(विमृष्ट्राँस्तिष्ट्रप्ति) 1. पश्यति ) महाधीमन, किमिह त्रिदण्डमानीनम-पा', तृतीयेऽङ्कः 3. (नेपथ्ये) जय जय, महाराज ! जगत्यप्रतिहतशासनो विजयम्व । कीर्तिं ते भृगुनारदपभृतयो गायन्ति मञ्जुकण द्रोणरञ्जितर्गीतयः श्रुतिसृग्वं विद्यार्थैरैः सेवितl: । मन्दार्दुमवाटिकासुभगयों र्मन्दाकिनीकृलयोः मध्ये मन्दरगन्धमादन 'तटारण्यानि पृण्याधिका: ॥ ८ ॥ अपेिच, पचार्थीपदवीं प्रविश्य विहरन्यग्लोनधीरध यत् पश्यत्यामिनि च प्रतीचि परमें ज्योतिर्जगत्कारणम्। तत्साम्यं च निरंजनो भजति यन्मर्त्यो महानन्दभाक तत्सर्वै कथयन्ति देव ! कवयस्वापादसेवाफलम् ॥ २. | राजा-(निशम्य, सपरितोपं } कावेनौ मधुरक0टी मम हृदयमनुस्पृशन्नै परमाथै गायत: ? (विचिन्य चिरविस्मृतमपि मदीयमर्थतत्वसंमहर्मिदानीमनुसरेितोऽसि । माया-(विचिन्त्य ) महाराज ! सर्व मिथ्येति जननपि, पृथग्ननरप्यनादरणीये वैनाळिकवचसेि यथार्थबुद्धिः किं मुह्यसि ।।’ राजा-महामात्य, किं न जानासि नूतनं सर्व कौतुकमुत्पादयन्येव ! माया- विचिन्य सापूर्य) देव! कौतुक चेत्र , कंचुकिन याज्ञापय । राजा (कञ्चुकिने पश्यति) कञ्चुकी यथाज्ञापयति देवः || ( इति निष्क्रम्य द्वैतालिकाभ्यां सह प्रत्रिशाति ) वैतालिकौ-- ( पुरोऽवलोक्य सानन्दम् ) 1. सुरभथीं -पा० ४. महारण्थानि -१० }. महानन्दवान्-पा, 名 s यतिराजविजयमू-नाटकमू यमु --- (सानन्द) महानयमभ्युदय: ; विचिन्य } ब्रह्माण्डेषु परिस्फुटसु युगपद्द्रह्मायुरन्ते पुनः सर्वेषु प्रतिमञ्चरत्यृं चिदचित्तत्त्वेषु नृत्यत्कृपः | यस्त्वां रक्षितवान् यथापुरलसद्वर्णानुपूर्वीमयं स 'त्वां संप्रति पीडयमानमितैरेः विष्णुः कथं मृष्यति / || १५ || माया- । भास्कर यादवाभ्यां सह ससंभ्रमं ममुत्थाय, ससंरंभम ) देव! वैता लिकालीकवचनेन सम्यग्वग्रलब्धोऽसि । विदग्धवेश्यशैलूेपाषण्डविष्टवन्दिभिः | विप्रलब्धं विनश्यन्ति राजान इति नः श्रु3म् ।। १६ ॥ टुदानों व विरम्यनां, यावन विषमुन्मस्तकीभवति । भास्क- { यादवमङ्कल्या निर्देिशन ) अयभहें च द्रवावां भवतों बहिरङ्गमेव ; किमन्तरङ्गभूतैोऽप्यर्थे वहिरङ्गतां नीयते देवेन ? यादि - ( भास्करं प्रति जनांनिकम् ) भवत्वस्य दुरात्मनो गर्विक्षतिः । मन्त्री--(सक्रोधम् यमुनं पश्यन ) भो! रावणसन्यामैिन् ! भवन्मन्त्रमायामृगतृष्णि काम्भसि निमग्ऽथं स्वामी, राम इव कां गतिं यस्यति ? प्रियरंग: - राम इव रामनुजवलेन स्वामी न कांचन दुर्गनि यस्यति : किन्तु, सर्वत्र विजर्यं भवत्येव । ‘वन्तु महानुभावमधिक्षिपन् सर्वा दुर्गतिं गमिष्ट्थसि } ( विहस्य } ब्रह्मसूलपरित्यागी भतो नान्य इति बुक्न् । वे तु रावण संन्यासी मार्थकशरणी 'भवन् | १७ || CDS DDDGSS DDDS DDDBDDBuDu S DDDD DDDD S DDD DDDS हंसस्य में यज्ञोपवीतत्यागमवगच्छसि ? 1。甜一门。 2. भव-प्र{८ तृतीयोऽङ्गः प्रिय - न हि न हि : सर्वेऽपि जनन्ति । यज्ञ५वीनत्यगी काकों वा. हंसी वा' प्रिय भवत: नाहमिदानीमेनन कथयामि । विचिन्त्य ) हुम् । किं श' रीरक्सूत्रपरित्यागमपि ’ याज्ञात ! श्रीवेद्रुमैळ्ळेि अद्रै--साम्राज्यानुभावयना मया वं’ र्थे तत्परित्याग: कृतः / तद्भच्छ : गायतॊ बालकस्य ते किं ब्रह्मविद्याप्रसंगेन ? यथlजाती भवनहं न जानामि : अथथlजातवें वृहि : किं संगीतविद्या बाल्य च ब्रह्मविद्यां विरुणद्धि { , विहस्य , ५हदनारद परित्यजसि किं ब्रह्मवद्रोटीपु { शकनारद वृतान्नः किं ते बधिरवलकी । नैी हि ब्रह्मविदाचार्यों तत्र किं प्रतिपद्यसे । १८ ॥ र ! वृथा पण्डितेमन्य ! पृश्य : [ेतमात्मान+}|नन्दमये लेकानिमान् पृमान् । उपसंक्रग्थं कामान्नां कामश्वप्यनुपचरन् ।। १०. | एतत्साम तथा गायन्नास्त इत्यामवप्रिया | । नार्षीनां न श्रुता किं वा मायावाद ! त्वया श्रुतिः ॥ २० || संप्रति ततिgतुः; ग:नटुसुभंकल्पमद्वैतमिति किंचिदंगीकृष्य, नदेव सत्यम्, नस्परिपंथिरुप ब्रहसूल क्लोर्प, तदर्थभूर्त ब्रह्मणः सकलचिदचित्प्रपंचकारणत्वं, तदनुगुणानन्तकल्याणगुणमंक्षीदानादिकं च मिथ्येति वृवता भवना तत्परेित्यागः कथं न कृता: ? तथापि, ब्रह्मसूत्रस्वीकारम्तु वैदिकञ्ज-श्वश्चनायः तत्त्वनिरू५णे वेदमैौळेद्वैतविषयानुभवोऽपि प्रतारणमन्तरेण न किंचित्सिद्धयति । ( मन्दमन्दमुपमृल्’ 'मायावॉंदन ! सभ्यस्मिँनिवहसार्वभौम ! त्वमेव मे मस्तके हस्ते निधाय सत्यं ब्रूहि ! म्वानुभवसिद्धे म्वयं ज्योतिरद्वैतमात्म

  • . हंसो वा परम में-पी० 1. संस्थछादिन् -पा० %2. यतिराजविजयग्:-नाटकम

सिद्धौ किमन्यदेकांक्षति ? तदुकक्षायां १ त् दृश्यतया ब्रह्म मिथ्यैव स्यात् { विहम्य ) 'तच्च ब्रह्मं न संवेद्ये संवेद्यमनृतं जडम् | इति त्वत्कृतसीतायां त्वमेव परिमुह्यसि {! २१ ।। किंच तंत्त्वमुच्य•iाम् कीदृशी ते मुक्तिः ? भ'श्' - कस्मिन् किं स्यात् ? प्रिय Samskritabharatibot (सम्भाषणम्) १०:४४, १३ सितम्बर २०१६ (UTC) न साध्य' ब्रह्म चेन्मुक्तिः, तदन्या चेन्मृषैव सा । मुक्त शून्यस्य वेद"न्नसंपदम्ते कपे: स्रज: । 22 !! माया - - ( स॰४ज्ञमधोमुखस्तिष्ठति ) राजा-(सहर्षम ; सत्यमाह प्रियरंग; । माया - ( म्६गतम् ) सर्वात्मना अहमनेन दुरात्मना वेचितोऽस्मि । रंगप्रिय -- (सहर्पम, भुज माफीष्ट्य गजैन वल्गतेि) भास्करराद्वौ - १ हर्पविस्मयागते हाममन्तर्निरुध्य) DD DDSDD uDuS SSLSDDDDgODD SS DDDD DDDD DDD S कदाचिद्रिरमसि ! तृणीकृतबृहम्पत्तिस्त्रिभुवनैकवैतंडिकः परान् गणयन्त्ययं प्र्णदत्तोऽपि भेकान्निव । मदद्ररदमस्तकस्थलविपाटनकोडन प्रहृयदुरुकेसरप्रसरभासुर: केसरी । 23 । fप्रय --- मुद्रितमुग्वस्तिष्ठन् कर्थिकारं गणयतु { गाजा--भर्द्र ! महायत्यतिक्रमंी न कार्यः । प्रिय Samskritabharatibot (सम्भाषणम्) १०:४४, १३ सितम्बर २०१६ (UTC) देव ! भिक्षुकैरस्माभिरल्पायत्यतिक्रमोऽपि न क्रियते । i. Ra? - Чte तृतीयेऽङ्कः * 3 माया - ( सामर्षम् ) राजन ! वैतालिकाभ्याम्लं कोक्तिविप्रलब्धः, किमस्तान् भिक्षन् परभावयसि ? प्रिय - सर्वपंचालींकवादिन् ? किं ते सत्यमपि किंचिद्वचनमस्त ? माया -(स्वगतम ) "सकलराजकुलगीछीसंनारचतुरयरनयोः उपच्छन्दनमन्नरेण न किंचिदुतरं पश्यमि || (प्रकाश;) वत्सैौं ! युवयेो: पट्वतिशयेन प्रीतोऽस्मि । युवां बालकी वैनलिकी सर्वरुपलालनीय वेव। युष्म्टूगे'तु रामानुजम्योतरं अहं दास्यामि । प्रिय - ( सामर्षम्) भथि स्थितेऽपि किमाचार्येभालेसि ? न हि कण्टकः पादुकामभिन्दन् 'पादनलमुद्धिग्वति । रंग - (स्मिर्त कृत् वा) वयस्य ! किमनेन परिश्रान्तेन । न हि कधिदात्तेन्थि पुष्पमवतंसयति ?

नेपथ्ये) सुस्मानयुक्तसुवेिनखिलजीवलोक'

शान्तIतपश्वरमभिक्षुभरीक्षणीयः । प्रक्षीणधूमपटल परिणामरम्यो भद्राय ते भवतु वारश्चिमांशः || २४ || राजा-(सबहुमानप अमात्यान् पश्यन्) प्रत्यासीदति भवेa|मनुgनवलेति वैतालिकगीतिरसाननुस्मारयति : तन्महामात्य पुरस्कृत्य गन्तव्यम् । किंच, वन्दिनः स्तुक्न्तु नन्दन्तु वाः राजकुलवासेिiभ: विशेषनो वीतरागैर्भवदृशैने तद्वचर्न प्रमाणीकरणीयम् । मन्त्री-महाराजेनापि तथैव मन्तव्यम् । (इति भास्करय दवाभ्यां मह सामर्प निष्क्रान्तः }

.. ऋलप्रपञ्च-० यतिराजविजयभू-१lटकैभू

राजा ५ यामुनमुत्तिष्ठन्तं पश्यन सबहुमानम् ) भगवन् ! क्षणं क्षम्यताम् | कांचीपूर्णवचनें ते निगडीभवतेि ! (विचार्य. वैनालिकवचनानन्तरमात्मानमन्यथाभूले पट्टयामि | यामु - (विहस्य) कथमिव भवानान्यथा भवति ४ राहुगृहीत: शशी किं तथैव तिष्ठति ? राजा -(साश्चर्यम) पंकदिाशु समुद्रुत्य प्रक्षाल्य विमलांशुकैः । प्रमृष्टामेव पश्थामे रले मामद्य निर्मलम् ॥ २५ । यामु - वैतालिकी हस्ते गृहीत्वा) वत्सौ! युवाभ्यामावेदितः खळु गमानुजमति नीतिविभावविस्तारः ? राजा- - कः सन्देहः ? प्रतिविम्बमेव हि प्रमाणम् ‘बम्बसैौन्दर्यस्य ? भगवन्न ! कावेतौ रामलक्ष्मणाविष्व विद्याकौशलेन गुरुं प्रकाशयतः? यामु --वत्सो ! प्रणमहें ब्रह्मविदं राजनम् । रंग - वाधूलोऽहं दाशरथिरभिवादये । प्रिh - वात्स्योऽहं युदर्शनं वरदविष्णुरभिवादये | राजा--( सप्रणयकौतुकम 1 किं तावेती, याभ्यां विना 'तु यतीन्द्रसन्यासः--इति किंवदन्ती ? यामु अथकम् । राजा -वल्सौं ! यतिराजप्रसादभूमी भूयास्तम्। ( विचिन्य) सामर्ष इव मन्त्री गत इति पर्याकुलेऽस्मि । थामु -देव ! न तथा भेतव्यम् ।

किं सर्प गरुडम्य पक्ष' पतनक्रीडाभिघातक्षम:' किं कण्टीरवकण्ठगर्जितमपि श्रोतुं समर्थ: करी । l. بہاس۔ 2. पक्षपवनक्रीडामेिधांत -पा० 3. क्रीडाभि तक्षम;~० 路 तृतीयेiऽङ्ग. ?"や यद्यप्येवमर्य यतीश्वरकथागन्धेन मन्दीभवद् गर्वो दुर्विषहेण याति लिये १त्रा ५ विवासिनः । 26 । राज! ~~ ( महर्षम् } सप्रति समाश्वस्तोऽस्मि । यामु – देव ! वेतालिकयोः प्रमादः कार्यैः । DDSS DuuDuSDDDDB D DgDDDSDK SDgg S वैता ~-( सहर्षम ) भृत्यजनसर्वम्वमेधं खलु म्वामी ! ( ‘मंतादवलोक्य ) पश्यं, 'प्राच्यालेग्यतुलां प्रगति भुवने म्यूछे तमक-दलैं: दृश्यन्ते प्रतिकर्मभिश्व युटर्शी दहान्त'भ्था ईव । दीप्यन्ते गृहदीपकाभ्र। विमला धीवन्महयोगिनार्भ Hन्ध्यापतिभिर्य तनोति मुकुलन्य जांजलिः। पद्मिनी । २७ ॥ राजा--(समन्तीदम्धकारं पश्यन, साश्वग्रेम् ) येन म्पष्ट्रमदृष्टिगेंचरतथा संतISतिरित ज{1 श्रियेति प्रतिभाति मीलिनमर्थोभेदप्रपंचेंद: {म् ! अन्तान्ध्रन् भृशमन्धकार *उभयमज्ञानपारंपरीं अद्वैतस्य 'पता, गुरुः, किमथवा, किं वा तदेव स्वयम् || २८|| तस्मादस्माकमपि नियमकालेऽतिक्राम्यति । (इति निष्कान्तास्सर्थ ) इति श्रीं घटिक|शतश्रीमद्वरदाचार्यांवरचिते वेद!--- विलासlपरनम्नि ' यतिराजविजयनाटक " वै-१ालिकप्रवेशो नाम्। तृतीयोऽङ्कः । } · प्रायः पत्रतुलां प्र प्रात्तिं --'{#० 2。さ喜卒l a, चतुर्थोऽङ्कः (नत प्रविशति जनक:) সনক্ষা-নী H; ! মৰ্ম্মণ: স্তৃত্বদ । प्रद्युन्नेन जितो गुहः, प्रतिहतो रामे॥ लंबोदरो हा रुद्रो हरिहुँकृतो यदुभटा गर्जति जित्वा गणान् । बार्ण लूनभुजं हगाय स हरिलैब्धाऽनिरुद्धोऽर्पयन् भिक्षामीश्वर एष दृत्यमरवगायुप्मतीं पातु वः || || अहो ! विशृखल: खलु विप्र्ष्णोः शुभाश्रयलक्ष्ण-मुमुक्षू "ाम्य-दिव्यमंगळविग्रहस्यानुभव: । संविन्मयं सकलतत्वविभूषणास्त्र रूपं स्मरन् परमसाम्यमुपैति विष्णोः । अज्ञानदोषविरहादखिलैश्च भीमैं: ज्ञानादिमंगलगुणैश्च भवत्यभेदी ॥ २ ।। (पुरोऽवलोक्य ) सन्यासिनी समायाति कैषा काषायधारिणीं । विरतिरथ निर्देन्द्र। किं वो शन्तिः शरीरिणी ॥ ३ ॥ ( निर्वण्यै ) अाः ज्ञातं, विप्णुभक्ता भगवती गीतैश्च । ( ततः प्रविशति गीता ) गीता-- अहो! मुमुक्षन प्रति भग्वदौदर्यम् ! कर्मज्ञानादियोर्गेराश्रितानेतान् यदात्मसमान पश्यति । जन -- तावदेनामुपसंगृह्णामि, ( ब्रह्मवादिनीमुपसृत्य ) भगवति! नमस्ते । यदु*|-l० ਯੋs: في لجأ गीता - वासुदेवप्रभादपात्र भूयाः। वत्स ! खाण्डिक्याय मुक्ौ किमुक्त वया, परजीवयोरभेदलक्षर्ण स्वरूपैक्यम ४ जन ---न हि न हि : स्वभावैक्यम् । (संविन्मयम् । इच्चादि पुनस्तदेव पठति ) गीता - - तर्हि त्वयि म्वकीय ववुरं मयिावादप्रभृतीनां **उन्मुखेन शिरः क्रण्डूयन'मेव पर्येवम्येत् । जन ---क: सन्देहः ? न र्हि कश्चिदस्मिन् गजकुले भवतीमुल्लंघयति । ( विलोक्य ) किंचिदाकुलामिव भवतीमुपलक्षयामि । गीता-वस! देवीं सुमतिमनुगृहन्नव देवी दृश्यते । तनिमित्तमाकुलोऽसि । जन { साश्वर्य 5 किं निजतमेतस्य : अथवा, संभवत्येव कदाचिन्निजकलत्र प्रीतिः ! गीता-(विहस्य मिथ्यादृष्टिविमोहितस्य न कदाचिदपि तत्संभवति । तथापि, यतिराजशिप्याभ्यां गृहीतवैतालिकवेषभ्यां प्रविश्य प्रकाशितबहुनीतिविलवे मन्त्रिणि मायावादे विरक्तहृदय', तत्पदे निरवद्यनिखिलनीतिविभर्व रामानुजे निवेश्य, तदनुरोधेत देवी देव्या सुमती किंचित्साभिलाष इव तिष्ठति । तदनुरागवर्धनाय भगवंतीं लक्ष्मीमाराधयितुं फलकुसुमादिसंपादनीय ध्यापृताऽस्मि । जन - २यापन सार्वभौ सुरभश्वास क्लैं. कुन्तलैं. भृ|भ्रान्तिकररलंकृतमुखांभाजी स्थिता वक्षसि । स्वच्छायावति कॉम्तुझे कृतपदा पन्यिन्तराशंकया क्रीडापंकजनाड़ितप्रियतमा देवी प्रसन्नाऽम्तु ते । ४ ।। तद्यैहमपि ते सहकारी भवार्मि ( इति तया मह निष्क्रान्तः ) ਰਿ ਹਿਮ R. C. यतिराजविजयम्---नाटकम् (ततः प्रविशति रामानजदत्तहस्तो राजा यामुनश्च) राजा---(पुरोऽवलोक्य सानन्द्रम् ) पैौरन्दरी तिलकयन्। ककुभ कराग्रे’ चन्द्र: एष हरिचन्दनपंक्ताग्रैः । अवादयत्यधरबिम्बमिमां सरागां आलोकित: प्रणयपेशलमेगनाभिः । ५ । (पाश्चमबाटोक्य सम्मितम ) 'सन्यासनिर्धतमकलमांसारिकवृत्तान्तयोर्युवयो. रेतदाकर्णनमपि कर्णयोरुपपुवाय । गति - (कणों पिधाय) न हि न हि, भवन्मुखसमदूते सर्व संसारमेषजम्। मातुःस्तनविनिष्ठद्धृतं पयो भवति किं विषम् ।। ६ ।। यामु - गृहिणोऽपि तवादेशकारिणो विषया अपि । म्वकलत्रोपभोगाद्या: कल्पन्ते मुक्तिहेतवः । ७ ।। देव ! दीयतामिनो दृष्टिः । आमीलद्विरवेक्ष्य पत्रनिचर्यान्तर्निरुद्धां प्रियाम् आधावन्मधुपानकेलिविक्शामाक्रप्टुमिच्छन् बहिः | पक्षाभ्यां परेिताडयन पदनखेः पर्यायतः पाष्टयन तुण्डाभ्रेण च "क्रॊण्डयन् मघुकरः पंकरुहं क्रोशति || ८ | राजा---*प्रणयरसपारभूमिः ग्वाट्टु दाम्पत्यम् ! ( पुर्गेऽवलोक्य सानुरागम् ) आनीलां करपलवैरपनयन गाढां तमः'कन्दलीम्। आशां संप्रति वासवीमनुभवत्रक्षीणरोग: शशी । 1. स्ववासननिर्धेत-पा० 3. प्रणयपारभूमि: -पा० 3. कञ्चुलीम -५० चतुर्थोऽङ्गः ce अस्याश्च स्तनसंगिनीमिव वहन्नङ्केन कस्तूरिकां आलिप्यत्ययमादरेण रजनीमधन्मषतारकम्। ९ । यामु ~~- ( ग्ाजानं चक्षुषा निर्दिष्ट्रान् , जनान्तिकम् अयमिदानीमिन्दृदये' दृर मुन्ाद्यति । रामा -एवम्प्यस्य भवतु रागोस्पोड: । स कदाचित्स्थाने पतिप्यति । देवी सुमतिब्ध किंविदुत्सुका तिष्ठति । यामु -कथमेतत्संभवति ? यदेष सकललोकसभ्मोहनचतुरया मायःविलसन्या वशीकृतः तया मुक्तोऽपि न तां मुञ्चति । तज्जानती सुमतिश्च मानवती तं न गणयति । यति – तत्तथैव ; तथापि, मद्दर्शितसूत्रमार्गानुसारेणी सुनीतिः,' व्याजकुलषितैौ तौ संयॊजॆथितुं प्रभवति । यामु - गाथा सति संभव येव | राजा-किं भवन्ती मन्त्रयतः ? २:ामु –त्वय्येवं' ललिते सति मन्त्रप्वेव 'कार्यभारः पर्यवस्यति । राजा--("स्मयत ) { ततः प्रविशति सुनीतिः ) सुनीतिः -देवः, संप्रति स्वचरितनाटकाक्लेफनसमये मिथ्यादृष्टिभृमिकां परिगृह्य प्रविष्ठे वैदेशिकें भरते, दृष्टदुष्टतमहत्यचेष्टायां मिथ्यादृष्टी, किंचिद्विरत

  • दृदयेन् ~पा० . Rकललोकविप्रलम्भचतुरथ मिथ्याष्ट्रया माह 4: -पा० 3. सुर्नीतिस्तु तेन राज्ञ! सर्श्वंॉज़lयतुभ्यः -पा-

. त्वय्येवमु५लालिते -पा- . कार्यचिन्ता-पां० . स्मित कोंत ल-पा० o यतिराजविजयमू-नाटकम्ها हृदयस्तिष्ठति । यदयमेवाक्सरो देवेन देवीं योजयितुम् । (पुरोऽवलोक्य.) जयतु समिन्नमात्यो देवः । राजा--(सादरं पश्यति ) यामु --भद्र ! किंचिदाकुलेव लक्ष्यसे । सुनी -(स्मित कृत्वा) यतिराजे महामन्त्रिणि किमाकुला भवामि ? राजा-(विहस्य) सोल्लुण्ठमिव प्रतिभाति । यामु- ततु देवो जानार्ति । यतेि -(सस्मितम } सुनीर्ति प्रति किंचिद्रहस्यमिव देवस्य : तदावां बहिरंगमेव । राजा - किं चक्षुषी बहिरंगम् ? सुनी -चक्षुषोऽपि राज्ञां सुनितिरन्तरंगमेव । यति -(स्वगतम) इयमेकान्ते देवमनुकूलयितुम"तैव । तदस्माभिरक्काशी देयः ( प्रकाशम् ) यावन्नियमशेषं निर्वत्यै समागच्छामः, तावदियं देवं विनोदयतु । (जनान्तिकें) भद्र ! सिद्धमनुवदामि । युक्तायुक्तनिरूपणं सदृशयोस्संयोजनं क्रुद्धयोः क्रोधस्योपरमं विधातुमपि ते लीलैव यद्भामिनि! । तत्संयोजयितुं यतस्व गणिकासंसर्गजातेर्ष्यया। देव्या देवमुदारशीलगुणया नाभ्या गतिस्वां विना ॥ १० ॥ (इति यामुनेन सह निष्क्रान्तः) राजा--(सुनीति हस्ते गृहीत्वा) प्रियसखि! सत्यमेव ब्रूहि। त्वप्रियसखी किमसान् गणयति ; कदाचिर्दगीकरिष्यति वा ? सुनी - तद्देव एव निरूपयतु; स्वदोषः किं प्रत्यर्हतीति । (विचिन्त्य ) ole, ءvV,1: चतुर्थोऽङ्कः 55 ५१ देवी तिष्ठतु सा मम प्रियसखी देव ! त्वया चिन्त्यतां मिथ्यादृष्टिविलासमीहितमतिः किं किं न कुर्यादिति । तत्वों द्रष्टुमपि प्रगल्भगणिकाधूर्त न सम्मन्यते देवी किं त्वनुनीतिकल्पलतिका दक्ष्य हस्ते स्थिता ॥ ११ ॥ राजा-देवीं कथमिदानीमपि पश्यन्नानुयामि (सखेद ) मलयपवनो मर्मच्छेदी मधुव्रतनिःस्वनः श्रवणपरुषो वर्षत्यमिं स्फुलिंगमयं शशी । भवति च मनश्शल्यै माकन्दभूरुहमञ्जरी सुमतिविरहे सर्वो लोको भवत्ययमन्यथा । १२ । सुनी -सुमतिसंयोगे पुनरपि सर्व यथावस्थितं भवत्येव । राजा-(विचिन्त्य N आजिघ्रन् मुखपुण्डरीकममलमासज्य गण्डस्थलीम्। आर्चुबन् अनुभावयन्ननुभवन् अन्तर्विशन्तीमेिवY आश्लिप्यन् दृढमपिबन्निव दृशा पश्यन्मुहुः प्रेयसीम् `ञ्७ आत्माने चरितार्थयामि सखि ! तमानेप्यसि दें यदि । १३ । सुनी -देव ! किमेवै आज्ञाप्रतीक्षे दासजन स्वातन्व्यमारोपयसि ? सम्यगानीतामेव देवों द्रष्क्ष्यसि । राजा-(सलञ्जम) दुर्मन्त्रिवचनान् ईदृशप्रेमशालिनी त्वामपि दुरीकुर्वतो मे ललित्यमपि दोषाय ! सुनी -(सभयम) देव! मैवं अनुतमुमर्हसि । सर्वस्यापि प्रभवति। खलु स्वामी। संप्रति देवप्रसादेन कृतार्थाऽहं देवीमपि कृतार्थयामि | ( इति निष्क्रान्ता ) राजा -(देवी विचिन्तयन्) सासूये शफरीविवृत्तिषु दृशैौ शाङ्गं न शकास्पदं ध्रुवली ललितस्य कैशिकतुला वैदेशिर्क शैवलम् । ५२ यतिराजविजयमृ-नाटकमू को मेरुः कुचमण्डलस्य भुजयोः कोश्यन्तरे वल्लरी शैके चन्द्रकथाऽपि साहसपदे तस्याः स्मृतं चेन्मुखम् ॥ १४ || ( परितोऽवलोक्य, ) ह चित्रमेतत् | सस्मितमुखारविन्दाः सर्वकषनयनविभ्रमविशेषाः | 'घनकुचविनम्रमध्याः ककुभः पश्यामि चिन्तयन देवीम् || १५|| ( श्रुतिममिनीय ! किमेतत्तु कलनिर्ह्रादीकोऽपि शब्दः कर्णविवरं आह्लादयति ? (विमृश्य सहर्षम) मुखरमंजीरा देवी समागता स्यान । ( ततः प्रविशति सुनीतिमेसे गृहीत्वा गीतयाऽनुगम्यमाना सुमतिः ) सुम -हळा! अंअ उंतेस (इयधाँते) गीता --(सभयम ) देवि ! विरम, विरम | सुमतिरपि किं भरतशार्प विस्मरसि । सुम -(सभयम् ) अम्ब ! चिन्नाकुल नामानमपि जानामि । मन्वि ! अ|ार्येपुत्रस्य कथ५ात्मानं दर्शयामि, यः पुनरेवमतिकश्मले रथ्यांभसि अश्मानं पतितवान् । गीता --भद्र ! तम्य तादृशवर्धकीसंयोगी निरूप्यमाण', प्रवादमन्तरण परमात्मविदो न संभवति ; संभवेऽपि नम्य प्रायश्चित्तं पश्यामि । किन्तृ, विष्णुभक्तिरूपया भवत्यैव प्रायश्चित्तवान् भवति । सुनी --देवेि! भगवत्या वचनमनुपालयस्व (इनेि प्राद्यं, पतति) सुम -- (अधोमुखा बाष्प मुक्षति) सुनी - - ( सपरितोषम् ) सोऽयमभिषेकी महाराज्ञमनोरथसाम्राज्यस्य । गीता - (पाणिभ्यामश्रु प्रमार्जयन्ती मपुल कोट्रेदम) शीतलम्पशाँऽयमन्नराहाद मावेदयति | ' कुचयुगलभारनम्रः: -पा., 2. छत्से - Tło चतुर्थऽङ्कः په وا सुनी - इन इतेी देवा ! सुम -सवि ! किमेनदिति न जानामि | पादी जडैी भवति लेचनमश्रुपूर्ण कम्पेक्तरं स्तन्तर्ट घनमूरुक|02 | कामश्या चेतचेि 'क?ीति विरोधम-1: शक्रोमि गन्तमथुन न समुद्य-1st !! ` ६ !! सुनी (स्मिर्त कृत्वा) सात्विोऽये विकारी देवी जड़यति । सुम - विमृश्य सरोर्प पश्यन्ती) [प्र”मवि ! मुञ्च माम | अलभूपालभेन : त्वमेधं मन्नेिन्थसि । मानं जीवितमामनन्-ि+ सुदृशां तद्भगमप्ग्रचरन। हृष्टः खण्डनहेतभ: H दयनी दृष्टश्व दर्शनी । किं जीवन् सुमति: कृर्त तव गिर Hवै 'हम्वन्यथा DD gDDDDD DDDDDDBDDDDDDD SS0SS दुभे -- (स भयम) देवि ! प्रसन्नs५ क्षुद्रनदीव किं कष्ट्रभवम ? शून्य देवं लिखतेव निष्ठसि वपु: शोभवशेषीकृर्न श्वसर्मिग्ल५ि१ मुखें तव झरन्र्मनों५में लेचनम् । सर्वं वेत्सि विभुश्च माननि रु' चंद्रोऽप्ययं साहसं દૃg. સરાયમાંiતિ: ;ાંથતોડવામાં વે રફથમવયા , / ૮ } सुम यद्यपि सर्वमदं जानामि, तथापि स्त्रावभावसुलभ माने में निगली भवति | 1. कर'त्युपराश्वमन्:. -;{० ”. अनिनिव-धन'ल: -पा० यतिराजविजयमू-नाटकमू بلاً با सुनी - तथाऽप्यस्य कदाचिलयो भवत्येव । यतिराजेन सह मन्त्रितमेवं च देवेन** सर्वमिदं राज्ये देव्या एव ; सुमतिवल्लभत्वान्ममापि इति ! किञ्च, मिथ्यादृष्टिस्नेहमपि मिथ्यैव देवायेति, तत्परिजनवचनमपि किं न श्रद्धधासेि ? सुम · (स्मितं कृत्वा ) सर्वे राज्यं दयित एव स्त्रीणाम् । (विचिन्त्य) प्रियसखि ! तस्मिन्ननुस्मृते नाहमात्मनोऽपि प्रभवामि । 'यत्संप्रति, तत्कण्ठग्रहणाय धावति पुरो दोर्वल्लरी मां विना वक्षोजैौ मम वल्गतः पुलकितैौ तद्वक्षसि क्रीङितुम् । चक्षुस्तन्मुखमीक्षितुं जिगमिषत्यात्मेच्छया तद्भतम् 'न प्रत्यैति पुनर्मन: कथय मे कार्ये न जानाम्यहम् ॥ १९ ॥ गजा-(चन्द्र विलोक्य विहस्य च ) कामो मे रिपुरेव चन्द्रमरुतौ ! कार्म स मां बाधताम्। युक्तं मां युवयोः किमात्मसुहृदं दग्धुं जगच्छीतयोः । प्राप्तं वह्निसखस्य तद्भवतु वा चन्द्र ! त्वया शाम्यतां नी चेन्मत्सुहृदातिवाहिकसभामध्ये कर्थ स्थास्यसि ॥ २० ॥ (इति मूर्छति) सुनी ~~-( पुरोऽवलोक्य, सभयम् ) प्रियसखि ! सुमतिरपि किं न पश्यसि ; त्वद्विरहातिशयेन देवः किंचिदप्यजानन्नचेतन इव किं विवशस्तिष्ठति ! तदेनं आश्वासयाक्स्तावत । (इति सर्वा राजानमुपसर्पन्ति) सुनी -(सभयं } हा कामुक ! कृतार्थोऽसि शत्रुहननेन । 1. तथाऽपि -पा० '. नांद्यप्येति -पं. 8. नोचेत् में सुहृदा िवाहिक -पा० चतुर्थोऽङ्कः ܐܢܐ गीता , सभयम पाणिना स्पृशन्ती ) हा हताऽस्मि, जिते त्रिवर्गेण । सुम हा कान्त ! करुणानिधे! मदर्थ परित्यक्तजीवितोऽसि । (इति कराभ्यां कण्ठे गृह्वाति। गाढ़े परिष्वजन्ती मुखमाचुम्बत ) राजा--(सुखस्पर्श 'अमिनीय किंचिदुन्मीलति) गीता - सानन्दम् ) वत्से ! सुमतिस्पर्शेन लब्धसंज्ञ इव देवो दृश्यते । सुनी ( सस्मितम्) प्रियसखि ! पुनरप्येवं कुर्वती कान्तमुज्जीवय । सुम --( सविलक्षस्मितम् ) विप्रलब्धाऽस्मि प्रियसंस्त्यं ( इति राजानमुत्सृजति ) राजा-(सलीलं कण्ठे गृहति) सुनी -( सस्मितं राजमुखम् अवलोक्य ) प्रियसवि ! धूर्तोऽयम् त्वयाऽपि यथेष्टं क्रियताम् । नायमावयोरवसरः | {इति गीतया सह निष्क्रान्ता) राजा - (करांगुलीकिसलयाभ्यां 'चिबुकमुन्नमय्य) मुदितः कदा शयिष्ये मुखमिदमाम्राय मुकुलेिनापांगम् । मुग्धस्मितं रतान्ते मुक्ताताटंकमुद्रितकपोलम् ।। २१ || सुम -(सविलक्षस्मितम ) धूनचरिते पथि वर्तमान: किं मामेवं त्रीड़यसि ? राजा (पुरो दशैयति) कुण्डलितकण्ठनालः कुर्वन्ति सुखेन ‘घूर्णितापांगा: । कण्टकिनेि कमलकाण्डे कण्ड्रयनकेलिमुत्सुका हंसा:'। २२ । 1. नॉटयन -पा० | 3 || - || B. पीडथासि -qf० 4. कूणितपङ्गा -पां० 5. कण्ड्रयनमरुणमुखपदा हंसा -पा० यािराजविजयमृ-नाटकमृ دا तदत्र सरस्तंरे चन्द्रकन्तमणिमण्टपम्य चन्द्रशालायां क्षणमुपविशावः । ( इति तया स्रॆहाधिग्ोह्णे नाटयन् , उपविशय ) नितम्बनि ! त्वयाऽप्युपविश्यताभ | टु पनिच्छन्नी किल त बलदुपवेश 'ति । सुम -पुसि बल त्कारिणि, अंबल किं करिष्थत राजा { }+म्मितम ) बलF#य हरन्ती मां विलास्मितपेशलैं । अबलाऽसि कर्थ देवि ! कटाक्षेरध केवलभ । २ ३ ।। सुम -- (स प्रणयकोप पश्यति ) राजा - (निर्वण्थे) सृमते ! न भवत्येव श्रुतिमागनु+ारिणी | तरले तव नेव च मम चिviqहtiरणी । 5४ ! सम - (म्भिने कृत्वा ) सतते भामेवे बहुविधवि५लंभवचनभङ्गीभेदेन मोहयन , न कदाचिदपि विश्रFसेि ! s' -- छायामवातपश्रान्त: तृषर्ता जlह्नवीमिव ! नीवी(/मिव दरिदम्९वां कृच्छलठवां नहामि तिम् । ९५ ॥ सुम –- ( fधह्म्य) यतिराजे मन्त्रणि देवस्य किं न सिद्धयति । राजाः - - ( निर्वण्यै } किं दीपभभया कि क्षिसुलभैरलiशुभ: केवले तत्त्वं तिष्ठतु तेऽपि देवि ! भवदाय-1थ्र +ेश! यत: । t!त्रं ते'कृनमन्यथा यदि भवेदन्यैरलं तद्गुणैः कान्तिस्ते स्वqर प्रकाशनकरो कान्ते केर्थ म्यादियभू : २६ । مه آن می : ,{ चतुर्थोऽङ्कः وكاها तदेवं स्वभावसुभगे ! तवांगे भूषणानि निवेशयन् मैौन्द्रयातिशयं प्रकाशयामि। (इति परिजनोपनीतात्समुद्रकाद् भूषणान्यादाय' देवी पश्यन्) अथवा, विसदृशमेव कर्तुमुद्यतोऽस्सि । यदिदानीम् , काझीकटकमङ्घीरकुण्डलादिविभूषणः । भवती किं प्रकाश्येत ! भवत्यैव प्रकाशिनैः ॥ २७ ।। तथाऽपि, मंगलाचारः कर्तव्यः । (इति यथास्थानमाभरणान्यर्पयन, विमृश्य) कर्णोत्संगविसर्पिणी नयनयोः कान्तिर्वतंसोत्पलम् लावण्यैकमनोहरोऽयमधरो लक्षामुपेक्षेत किम् ? ।। हारोऽपि स्मितचन्द्रिकैव कुचयोरंगप्रभाकञ्चुली तन्व्याः केवलमंगभारमधुना मन्ये परं भूषणम् ॥ ५८ ॥ ( सप्रणयकौतुकं निर्वण्यै, ) अयि, करभोरु ! हाराणि स्तनमण्डले किमधरे लक्षाणि किं ग0टुयी: किं क्रीडामणिमण्डलानि दयिते किं वा भवेयं तव । vs. s. a. S KT r. माहेन्द्रं पदमप्यलेधि महितैः यत्र स्थितैर्भूषणैः मन्ये नेटशभाग्यसंपदथवा मामेव' मा सीदत ॥ २० । सुम - कान्त ! किमेवमाकुलयसि ? *तैव खलु नारीणां प्रथममाभरणम् / राजा-(सस्मितम, वर्णतृलेिकामादाय वामकरांगुळिपल्लवाभ्यां वदनमुन्नमय्य तिलकभार चयन्) अयि प्रिये ! चन्द्रमुख ! धातुद्रवैर्विलिखितें तव फालमध्ये पम मया सुरभिकसरपत्रजालम् । चन्द्र सरोजमवलोकितुमादर धन् आलोकयस्व मुकुरे मुखमण्डलें ते ॥ ३० ॥ 1. उदृत्य-पा., 2. मां नैवमासीदति -पi० 8 यतिराजविजयमू-नाटकमू یا सुम -- स्वमेव मे चक्षुः । 'किं न पश्यामि । राजा - ' वर्तिकान्तरं गृहीत्वा, विलेिखन , सत्त्वसंक्षोभमभिनीय ) देवि! किमिदानीं क्षीणपुण्यः करोमि, अमृताहारसमये गृहीतहस्तोऽस्मि ! यदिदानीम्, कस्तूरिकास्तव पयोधरमण्डलेऽस्मिन् ग9डस्थले च गरुडध्वजलांछनानि । लीलाऽलसं लिखितुमद्य मम प्रवृत्तं पापो रुणद्धि क्रपल्लुवमेष कम्पः ॥ ३१ || देवी .. (सोप्रासमू ; किं तीं 'विदग्धशेभलीमनुस्मरसेि ? राजा- सजुगुप्सम ) देवि ! सुमतिरपि किमेवभमृतमध्ये हालाहलमवकिराँसे ? देवी - (ससंभ्रमम लीलारविन्देन नेत्रपातिर्न मधुकरं निवारयति ) राजा ( सविलक्षमञ्जनतृलिकामुद्यम्य )

  • दीचग]र्थीं मधुव्रोऽयं भ्रान्तोऽस्मि यस्मादहमुत्पलक्षि ! । नेत्रोत्पले संप्रति भूषयंस्ते कणोंपले कज्जलमालिखामि ॥ ३२ ॥ देवी - तत्वविदस्तव कुतो विभ्रमः ? राजा-' अधरपल्लयमलक्तकनालंकुर्वन् विचार्थ }

'कस्तृरिका कनकछुक्तिनिभे कपेले कति करो? परभागविशेषरम्याम | माणिक्यभासि मदिरक्षि ! तव रे ऽस्मिन् लक्ष। परं भवति कोऽपि केलकमेद: ॥ ३३ ॥ DDDSDDDD SDD SDS DDDSDDDDDuDuD D uD DDuu गृङ्गति !

. किंमन्यात्पश्यमि-पा० 2. विश्वशीभीमू -पi० '. कर्णोत्पलमू कनकशुक्कि पl० चतुर्थोऽङ्कः ५९

(नेपथ्ये) जय जय नरसिंह नारायणानन्त तुभ्यं नमी जय जय भुजगेन्द्रशायिन् सुखें योगनिद्र!Sतु ते । जय जय तव सुप्रभातां निशIऽस्तु प्रसीद् प्रभो ! जय जय करुणानिधे जागृहि श्रीपते ! जागृहैि । ३४ । अपि च--- जय जय भगवन् ! प्रसीद प्रपन्नार्तिहारिन् हरे ! विरमतु तव थेोगनिद्राविनिद्रा, रविन्दो'{भiम् । मयि वरद ! निधेहि दृष्टिं, समुत्तिष्ठ शष्य-लात् फणिपतिमधितिष्ठ भद्रासने भद्रसेवाऽस्तु ते । ३५ । राजा-{ अश्रवं नाटयति ) देवी --(सभयम) महाराज ! समुसिज माम् । अलमति५सगन । भद्राय ने भवतु भगवतः प्रभातभोगावली । राजा-५ सखेदम) अमृतास्वादवेलयामवसित शर्वरी । (पुनर्नेपथ्ये ) जय जय महाराज ! भवतः सुप्रभातमेतु । चन्द्रो मण्डलमालशेषविभवः छायाविरामादयं सम्मीलन्ति च तारकास्तत इतः सक्तावशेषं तमः । प्रत्यासीदति भानुमानपि दिश प्राचीनबहिंमतीं निद्रां मुञ्च कुरुष्व देव ! कुशलिन्नत्त्रोत्सवं प्राणिनाम् ॥ ३६ ।। देवी -( विहस्य ) सुमतिसंगतस्य कुतॊ निद्रा देवस्य { राजा--(समितम ) देवि ! निद्रासंगमपि मे किं मृष्यति भवती । देवी . . वयमपि प्रातःकालनियमनिर्वर्तनाय गच्छामः । ( इति देवेन सह निष्क्रान्ताः सर्वे,} इति घटिकाशत श्रीमद्वादाचार्यविरचिते 'यतिराजविजये सुमतिक्रीडा नाम चतुर्थऽङ्कः । पञ्चमोऽङ्कः ( ततः प्रविशति सुदर्शनः ) सुद - ( विमृश्य ) यतिराजप्रेषितेन मया 'पथिकमुखान्मायावादवृतान्तो विदितः। यथा किल-गायवाद. शंकरं पुरस्कृत्य केलेस्संभूय संकटस्थाने दुर्गामध्य तःप्रसादलब्धविविधमायायुक्तिशक्तिविभवी रामानुजविजयाय मेघनाद इव प्रस्थितः । तत्सार्थमुदातावपि वृद्धी ध्याननियोगवादी निष्प्रपंचीकरणनियोगवादी च शंकरद्वेषानिवृत्तौ । वाक्यार्थज्ञानवादिनैौ च शंकरशिप्र्यौ जीवबहुत्वैकवे प्रति परस्परं कलहायमानी क गतावित न ज्ञायत इति । तदिमं व्रतान्ते गुरवे निवेदयामि । ( इति निष्क्रान्तः वेिष्कंभः ) ( ततः प्रविशति संक्रुद्धः सन्यासी शुक्लपटश्च ) सन्या -भो भी दुरात्मन् ! शकरश्रीपादशिष्योऽपि किमेतां यज्ञोपवीतवत् कण्ठ ग्राहिणीं भेदवासनापिशाचीं च न मुंचसेि, ? शुक्ल - सरोषम) अनात्मज्ञ ! प्रच्छन्नबैद्धसन्यासिन्! मर्मर्श मामपि किं प्रकोपयसि ? नमालेकरणन्यायेन अवैदिक ते दर्शनम् । निर्वाणनिष्ठ प्रतिनियतबधमीक्षादिवादिभिर्भदवाक्यैरलकर्त काशकुशमवलम्ब्य जीवभेद परिकल्पयामि । तदपि न मृष्यसि ? सन्या -(सक्रोधं दन्तान् संपीड्य) कर्थ मृप्यामि दुतर्कवादिनस्ते पाण्डित्यमू 'तहिं बूहि ब्रह्मण्येकपलीव्रर्त धारयन्त्यविद्या, कति कति वा जीक्चण्डालान् अलिंगति ? 1. पथिकवेषेण -पा० 2. वेदवाक्यैः -पा० 3. तावत्-पa पञ्चमेऽङ्कः & 8 शुक्ल -स्वमेव तावहूहि, अज्ञानरूपेयमविद्याचण्डाली ज्ञानरूपं ब्रह्म कर्थकारं शिरसि। गृहीत्वा ताडयति ? सन्या - (सकोधसंभ्रमें, शिखायां ब्रह्मसूत्रे च गृहीत्वा ) द्वैतपातालपतितधूर्तभला पनिस्ते दन्तखण्डर्न करोमि । (इति दण्डकमुद्यच्छति) शुङ्ग -- (सकोर्थ पश्यन) कथमेन सर्वाश्रमपरिभ्रष्ट गृह्वामि : न शिग्वा नीपवीतें च न स्पृहा चाम्य वससि । गळ एव गृहीत्वैनं पतिते पातयाम्यहम् !!।। १ ।। (इति गळे हठाद्गृहन, पुरोऽवलोक्य, सभयम) कथमिहैव राजा सम|- गच्छति । तदितो गच्छामि ! (इति तमाक्रोशान्तमेव अनुकर्षन् निष्क्रान्तः) ( ततः प्रविशति राजा देवी च ) राजा - (समन्तादवलोक्य सकौतुकम् ) देवि ! दीयनामिती दृष्टिः। सदर्य स्पृशन् करवॆ रागी कष्टकितगातलतेकायाः । पातुमेवेच्छति भास्वान् पझे मुखमेिव विकसि पद्मिन्याः ॥ २ ॥ राजा--( सामेिलार्ष देवीमुखें प३यति ) (नेपथ्ये) रे रे राजकुलवासिन: परिस्पन्दः ! सन्त्येवान्येऽपि लोके सकलबहुमतद्वैतविद्यावलेपः किं तैरर्द्धतन्धद्विरदमदमरुन्मात्रवित्रस्तचितै: । भाट्टप्राभाकरादिप्रतिभटसमयप्राणसर्वस्वहारी संप्राप्तः शंकरो'ऽर्थं कं नुं खलु वसति ब्रूत रामानुर्जी वः ।। ३ ॥ देवी -(तच्छृत्वा सभयॊत्कम्पम् ) कोऽसौ महाराक्षसः ’ ( इति समाकुला राजानमालिंगति } 1. दण्डमूलम-पा० 2. देव, पश्य पश्य -पा० 8. शङ्करोऽहं, कः खलु स वसति -यl० ६२ यतिराजविजयमू-नाटकमू राजा मानिनि ! मयि स्थिते किं भयेन ? (ततः प्रविशति सशिष्यो रामानुजः, सुनीतियाँमुनश्च) रामा - (सावष्टम्भम ) महाराज ! सुमाया सह विहरन् विजयवि । तिष्ठामि खलु. ते 'धंीरस्य धीरत्वनुपलालयितुम् । (पुनर्नेपभ्ये) वल्ग:खङ्गनिपातनिष्टुरमहातर्काभिधानेब्रुष्ट्द् द्वैतग्रन्थिसिरमुखलक्दसुग्ध समाराधिनाम् । काली केरलकेलिकल्पलतिका कालानलेद्वारिणीन् प्रातः प्रीणयितु प्रवादुकशिरोमुण्डोपहरेरहम । ४ ।। रामा -(विहस्य,) महाभैरवमन्त्रसिद्धो मायावादः, शैकरसहितः केरलदेशादागल्य, गजेति । (ततः प्रविशति शंकरभुजों वलेबी संग् ब्धी मायावाद । शंक ~~-( सरोषं पश्यन्) कोऽयं रामानुजो नाम ? सदूह--यच्छिष्योऽहमस्मि | शैक -तमेव वेदितुमिच्छामि | सदू -वादप्रतिभुव मय स्थिते किमसद्गुरुमन्वेषयस ? न हि कण्ठकः पादुका मभिदन्। पादतलमुलिखति ? शंक -( सावज्ञमन्यतोऽवलोकयति ) सदू -(सक्रोधम) जाल्म! किं ममवजनसि । अरे! सप्तद्वीपप्रदीव्यासकलजनातिच्छादनेच्छासमुद्यन् मायासिद्धान्तकन्थाशतलवनकलाकर्तरीवृत्तिरषः | सप्तव्यूहः सद्वृहः सदसि यतिपतेः तन्त्रपालस्त्वया किं ? दृष्प्युहुर्वादिगर्वक्षपणमखविधौ दीक्षितो नेक्षितोऽहम् ॥५॥ l. वीरस्य ललित्यमुपलाल'{तुम्---पे ) 2. (PSFES: -7. पञ्चमोऽङ्कः ६३ झंक -(सामर्ष तियैग्विलोकयन) कर्थ न पश्यामि ? अस्ति खलु मे शकरस्येव दुष्टनिरीक्षणे तेजोमयं तार्नीयीकं चक्षुः ? सदू - (विहस्य) तदपि ते चैद्यम्येव रामानुजें प्राप्य विरंस्यति । शैक - तमेव वेदितुमिच्छन्नपि न तै पश्यामि । माया -वत्स! गृहीनदीपोऽपि गर्त किं न पश्यसि ? अहमेव विवेचयामि । दुरुहोऽयम् , अस्माभिर्वेदमैौळिसकाशान्निरस्त इदानीं सद्वृहो भवति । सुमतिसखी सुनीतिरेय, या दुर्नीतरेिनि दुहित्रा में निराकृता । अयमेव स यामुनः, योऽयं मित्त्ररूपी शत्रुः, अन्धकूपे जीवन्तं महाराजं गजमिव 'पतितवान् । वत्स ! परिशेषादयमेव स इनि निश्रीयनामू । टंक - (निर्वण्र्य, स्वगतम) अतिमानुषॆोऽयमस्य प्रथयत्याकार एव महिमानम् । सलिलमिव मेरुसिन्धोर्निर्मलमन्तर्गतं महारत्लम् ॥ ६ ॥ तदिदम् अत्यद्भुतम् ज्योतिः परैरनभिभवनीयमेव । (प्रकाशः) ( सरोषम् चक्षुषी परिवृत्य) अहो ! अतिचिरप्रार्थितो महानागो गरुडस्य चक्षुर्गोचरीभवति । मदू --*एवमेव माया -{ सरोषमेन पश्यति } शङ्करः – अयमिदानीम्, कल्पान्तकन्दळितेसागरवीचिमालासंग्भडम्बरविडम्बिभिस्मदीयैः । संक्षोभितम्सपदि यस्यति युक्तिजालैः 'श्वेतॄलधृतनवतूलगनामवस्थाम् || ७|| 1. शिशुलिस्येव-प०ि 2. पातयति -पi० 8. सुतर्क: -पा० 4. वी लवेगहतीतूलगतामू - पा० & 9 यतिराजविजयमू-नाटकमू माया-(सरोपधैर्थम महामन्द ! मदीर्य पदमधिष्ठाय महाराजस्य मृदुहृदर्य मोहयन, संशप्तके मयि सन्त्रद्धे स्थितेऽपि मतिनीतिकौशलं किं न दर्शयमि ? परम्परमहानर्कखड्गसंघट्टजूभितै: । स्फुलिंगैरस्तु ग्वद्येनैर्विद्योतितमिदम् नभः || ८ | सदृ --( सरोषम् ) कामं संशप्तको भव । रामानुजशिष्यः किमहमपार्थोऽस्मि ? यामुनः -- किं न्यायतर्कनिपुणै: कृ+वादकेळिः अन्यान् प्रतीपयति हन्त ! यतीन्द्र एपः ! कण्ठरवः पततेि किं करियूधयोधी संघेऽपि सम्मुखनिपातिनि सैरिभाणाम् | ° | शङ्क -(सरोषसंरम्भप्प) भी ! किमुक्तवानसि ? किसतोऽपि क श्रदस्ति विपश्चित् तर्कनातिनिपुणः ? अश्रुयन्त न किं त्वया मम मुहु पुङ्खनुपुङ्गोत्पत तर्कातर्किविहारभैरवरवा'श्चण्डी वितण्डाहवा: | यसंरम्भनिरीक्षणक्षणगलसंरब्धकर्णार्जुन स्पर्धादुर्धरयुद्धदुर्मदभुजप्रेक्षादरो नारदः || १० ॥ यति - (यामुनमुखें पश्यन , स्मिर्न करोति) यामु -सर्वः स्वात्मार्ने श्लाघत एव । यति - भगवन्! मैवें शंकरमवधारय । स्वाश्मनिरपेक्षमेव समयान्तरकलहेषु अयमभिपततिं | 'सदू-(विहस्य ; तर्हि स्वव्याघातें न जानात्येव । रामा - तथा सति स्वात्मार्ने अरक्षन परघाती वीर इव नश्यति । ]. भैरवरवोचण्डा-पा० 2 सुतर्कः -पा० 8, वीरोऽपि -पा० पञ्चमोऽङ्कः ጻ'ኳ सुतर्कः---सर्वे मिथ्येति वदतः, प्रथमं स्ववचनमेव मिथ्या स्यादिति, परपक्षोऽक्षं एव विजयीभवति । सुनी -त्रीहकोशः स्वामानमदग्ध्वा किं गृहँ दहत ? माया -( विहस्य ) सर्वे खण्डयतः स्ववचनं खण्डनीयमिति तत् परेण खण्डन युक्तिभिरेव खण्ङयमान सुतरामभिमतमेव । सुनी -तहिं, विजयफले वादे, पराजयोऽपि फले भक्येव । 'सदृहः--(साट्टहासम) युद्धधती वीरस्य स्क्हस्तादाच्छिद्य शस्त्र तेनैव परेण स्वशिर श्छेदः किमभिमतो भवति? शंक -(विहस्य) न किंचिदेतातू । राजा---(देवीं पश्यन्) तन्त्रपालः सेनापतिः सम्यगुत्तरं दिशति । देवी - आज्ञाभंगो नरेन्द्राणां 'विदुषामुक्तिदूषणम् । पृथकूशय्या च नारीणाम् अशस्त्रवध उच्यते ॥ ११ ।। माया--(ससंरंभम्) भो भो 'महावावदूकाभिमानिन् ! मयि पुरःस्थिते किं कुतर्क विष्फुलिंगान् विकिसि ? पादाघातकिरीट'घर्षणमहामुष्टिमहारव्यथा मुद्यन्यायमुखच्युतेन रुधिरोद्भारेण शाम्यन्नपि । क्रोधाग्मिर्मम 'दुर्मदस्तव यशः सपौषि पीत्वा जग युक्सर्पन्ति यतीन्द्रनिर्भरकथादर्पोऽयमुत्सर्पति ॥ १२ ।। शंक -( विद्दस्य) अस्तु नाम, अद्वैतवादिर्न प्रति न किंचिदेतत् । 'सदू - रामेण रावण इव रामानुजेन जीवन्मुक्तोऽसि । 1. ਲੁ:- - - - 2. अवज्ञा विदुषी तथा -पा० 8. महावादुकमेिमोनिन -पा० 4. किरीटकर्षण -पा० 5. झिंग्य: -पा० 6. सुतर्कः .است 9 ६६ यतिराजविजयमू-नाटकमू यति -(ससंरंभम्) 'वृथा वाचाटौंडूकाद्वैतन्! किं मां सुदर्शनें न जानसीति संनह्यति ? सदू-भगवनलमतिसंरमेण । 'महोरगे निपतन गरुड; किं मण्डूके निपतति ? (ससंरंभम) परिवृत्य,

  • यद्येको भुवि सर्वधुर्वहमतिर्वैतंडिकस्त्वद्भिरां

गर्व 'खंडयितु यतीश्वरचमूनासीरधूलीलवः । सन्नद्धोऽहमवस्थितोऽस्मि शतशस्तकाऽसिधाराहति क्रीडाखण्डितचण्ड'हैतुककथाकण्डूलजिह्वालतः ॥ १३ ॥ शङ्क -साधु, वटो ! साधु । लघुरपि विस्पुलिङ्ग इव दीप्तोऽसि । त्वया सह त्वदाचार्यै मदुक्तिः खण्डयिष्यति । कञ्चुके पातितः खड्गः न स्पृशेत् किं कलेबरम् । तथापि, मतङ्गजमेव लक्षीकुर्वन् मृगपतिः 'महिषे किं निपसति ? (समन्तादवल क्य,) मदुक्तिबाणनिर्मिन्ने दृछु। रामानुर्ज नराः । द्विनेत्रमपि मां प्राहुः त्रिनेत्रे भुवि शङ्करम् | सदू -(साट्टहासम) संरम्भाकुलितेन भवता विपरीतमभिधीयते। 'स्वीक्तिसुस्थिरबाणोऽपि त्रिणेत्त्रो युधि शङ्करः । रामानुजेन बलेिना जितो दृष्टी हि नान्यथा । 1. वृथाविकत्थनपौंड्रकाद्वै िन-पा० SDDDDD DDSg DuSug DDJLSSSDSSS 3 - 1 -પ 4 લઇવિતા-વાં b. चण्डवादुककथा-पा० 6. লালৰি-নাe 7. सपक्षेणैव बाणेन शायितो युधि शङ्कर. -पा० पञ्चमोऽङ्कः शङ्ग -दुर्विदग्ध! कचाट! वटी! किं विकत्थसे ।। (सक्रोधर्सरम्भम्) सर्वेऽपैि मा पश्यन्तु । ब्रह्माणः कति' वा न सन्ति जगतीनिर्माणपौनःपुनी पारीणाः परमाणवोऽपि कति वा लेोकत्रयारम्भकाः । ततत्तत्त्वचखण्डिषा परिपतन्मद्युक्तिकालानल'- ज्वालात्क्षणभक्षितस्य जगतो भस्मापि न स्मर्यते ॥ सुनी - ( कर्णौ पिधाय )दुस्सहान्यमूनि वाक्यानि, स्फुलिङ्गमभिवर्षन्ति । रामा -(विहस्य) वाङमात्रेणापि वराकस्तुप्यतु । सदू - ( सक्रोधं पश्यन्) मयि स्थितेऽपि महापुरुषसन्निधौ किं प्रलपसि ? ।। माया-(ससंरम्भम्) ब्रह्मास्त्रमेकमादाय समेितै विहरन्नहभू । खण्डयामि जगत्सर्वै पाण्डित्यं मम दृश्यताम् ॥ यस्मिन्नध्यस्तमेतरृिभुवनमस्त्रिलं यच्च पश्यत्यविद्या मुग्धं स्वाध्यस्तमेतद्यदपि निजवपुर्वीक्षणे मुच्यते यत् । ज्ञानं ज्ञेयादिहीन भवति यदपद संविदां निर्विशेर्ष सत्यं तद्ब्रह्म मिथ्या, तदितरदखिले कोऽन्यथा वक्तुमीशः | ( इति भुजमास्फोटयति ) यति -(सस्मित सदृहमुखें पश्यति) सदू -(ससंरम्भ भुजमास्फीटयन्,) अहमीशोऽसि । आकारभेदसम्पाद्यमेत दखिले निर्विशेषवस्तुवादिनस्ते न सम्भवति । सुम -(सहर्षम) सम्यगेकोत्तरेगैव सातार्थानच्छिनतू सुधीः । प्रत्येकं सालभेदाय न रामस्सन्दधे शरान् ॥ Ww W l, कति नाम सन्ति -पा, 2, मथुक्तिवज्रनलज्वला -पा० áく यर्तिराजविजयमू-नाटकम् माया-(विहरूय) किमलानुपपन्नमू ! अस्ति खल्वस्माकमविद्याकामधेनुः । सदू -( विहस्य ) कष्टं भोः, आरोपयितुमेवास्य धर्मान् बत निराकरोः । ब्रह्मणि ज्ञानशक्तधादिगुणान् स्वाभाविकानपि ॥ किञ्च, नाध्यासः स्वप्रकाशे तिमिरमिव रवैौ ज्ञानबाध्या च माया न ब्रह्मज्ञानरूपं स्थगयति न ततो बन्धमोक्षौ च। तस्य। न ज्ञानं ज्ञेयहीन न सदमतिपदं निर्विशेर्ष न किचित् सत्यं 'स्यान्मानसिद्धं जगदपि न यदि स्वीक्तिबाधादयस्स्युः ॥ किञ्च, प्रत्यक्षप्रभृतिप्रमाणविदितं सत्यं च भिन्नं जगत् बाधस्तस्य न केनचित् स्वविहतेर्ब्रह्मात्मकं तज्जगत् । द्वैताद्वैतगिरो विभिन्नविषया बाधाय नाले मिथः पधालम्भनिषेधवाक्यव दतो विश्वापलापः कुतः । रा -(सुनीतिमुखें पश्यति)। सुनी -सप्तसु पदेषु सम्यगुनोतो दोषः । सुम -(विहस्य) मायावादसासपदीनमपि समांसमेतेन देवस्य । माया--{ 'जनान्तिकम्) अयि वत्स, दुरात्मा सम्यगुत्तरं 'ददाति, न हि विधि बाधो निषेधेन ? शङ्क -(सविषादम्) किं कुर्मः ; संप्रति धाष्टिर्यमेव नश्शरणमस्तु, जातयः प्रयुज्यन्तामू ! 1 R時昭頼団阿kg@H-Ti。 2. अपवार्य -पा० 3. दिशति •० पञ्चमोऽङ्कः ६९ तन्त्रपाल:-(निरूप्य) भक्दभिमते जानामि । माधवसमये किं जातिच्छलवलेपः परिस्फुरति ? निपुणमतिनिरूपणीयमेतत्तिष्ठतु । इदमित्थमिति ज्ञेयं निर्विशेषमिति ब्रुक्न् । माता वन्ध्या ममेलयत्र हन्त लज्जेत र्कि भवान् । (नेपथ्ये) रे रे! कः पुनरेवमस्मसुहृदमास्कन्दति, सानुबन्धमेव वेदमैौळेि बन्दीग्रहं ग्रहीतुंगागतोऽस्मि | शङ्क -(श्रुत्वा, सहर्ष निष्क्रम्य, पुनः प्रविशति) माया-किमेतत् ? शङ्क —मिथ्यादृष्टिप्रोत्साहितो योगाचारः अस्मप्रियचिकीर्षया राजद्वारं निरुणाद्ध । सुम -(भयाकुला भर्तारमालिङ्गति । रााजा--(सधर्यम) अयि प्रिये! किमाकुलासि ? विस्मतु तव भीतिवेंपमानाऽसि किं स्वं ? विमतवनदवामिः वेदमौळिः किलहम् । सुमतिरसि, सुनीतिः स्वत्सखी, तत्समेता विहर, सति यतीन्द्रे विद्यते किं भर्थ ते ? । (प्रविश्य प्रतीहारी) प्रती -(साब्जलेबन्धम्) देव ! परकालपराहुशादयः साभिसरा द्वारि तिष्ठन्ति . यति -पराङ्कुशः प्रविशतु परकालादिभिः ; परे निरस्यन्ताम् । प्रती -यदाज्ञापयन्ति गुरवः । (इति निष्क्रान्ता) { ततः प्रविशति पराङ्कुशः । सर्वे यथोचितमुपविशन्ति ।) यति -(सहर्षमू) शठकोपमुनिस्स एष साक्षात् पुरुषं पश्यति पुण्डरीकनेत्रम् । अनपेक्षितवर्णमेदमस्मात् अवतेरुस्स्वयमागमन्तसाराः । VS is यतिराजविजयमू-नाटकम् पराङ्कशः -देव ! सपरिवारो विजयस्व। राजा--(सादरं पश्यति) परा -(परिवृष्य सामर्ष · मायावादं प्रति राजानमङ्गुल्या निर्दिशन्) दृश्यं निन्दति दर्शयन्नपि परं ज्योतिर्जगत्कारणम् मोक्षोपायमुदीरयन्नपि मृषा संसारमोक्षाविति । ब्रूते भेदपरायणोऽपि तमपि द्वेष्टि त्वदायत्तधीः, (विहस्य) किमतः परं कौटिल्यं दीप्कुल्यम् ; मायावाद! वदत्यर्लींकमेिति च 'प्रत्यायेितोऽयं त्वथा ॥ तदेवं लवणकर इव कर्पूरं सर्वजगत्प्रमाणभूतें राजनमयथाकुर्वन् किं फल प्रामीषि ? सुतर्कः -(सोल्लुण्ठम् ) सामन्तभद्रपीठं प्राप्तम् । सुनी ~-तथागतोऽयं सर्वार्थसिद्ध एव । माया-(विमृश्य, सक्रीधम) किंमहं सुमत एव ? सुनी -(विहस्य) दुर्गतश्ध । सुत - सर्वज्ञस्त्वमेव तन्निरूपय । शङ्क - भगवन्! विरम्यताम् । अतिप्रसंगस्तिष्ठतु । सुनी -( विहृस्य ) एवमनामन्त्रयन् शङ्करः कथं सर्वज्ञः स्यात् । यामु -काममन्यथा करोतु । मन्त्रिषु न्यस्तभारोऽयं न तद्दोषेण दुष्यति । स्फटिकः किं प्रदुष्येत वर्णभेदैरुपाधिजैः ॥ यति “-भगवन् पराङ्कुश ! निरङ्कुशवृत्तयोऽमी निरस्यन्ताम् । परा -कः पुनरेतयोर्दण्डः । 1. प्रख्यापितोऽक्षू-पl० -------पञ्चमोऽङ्कः و% यति - शिखो५वीतच्छेदी' हि दण्डो दुष्टद्विजन्मनाम्।

  • स तु प्रागेव दैवेन द्वयोर्विश्वमुषीरभूत् ॥ पश्चादपि एवंविधान् यतीम् इन्द्रस्सालावृकेभ्यः प्रयच्छति । शङ् --भगवन् पराङ्कुश! महाद्वैतपक्षपार्तिन् विष्णुभक्तोऽसि; सोऽहं भावनातिशयेन

जीवन्मुक्तो मुकुन्द एव ; मयि न पार्प कर्तुमर्हसि । सदू -(विहस्य) सोऽहंभावनया सुरासुरशिर:कोटीरकोठीलप द्रत्नालेकविलोकनीयचरणद्वन्द्वे मुकुन्दो भवान्। ঈনাহীি, सुनी - किमात्मनैव ददृशे, सदू - तद्दृहि सत्यं स्वराद् किं मुङ्ग्रेकिमु दुःख्यति (विहस्य) स्फुटमहो कोऽप्येष केलिक्रमः ॥ परा -(सरोषम) स्वस्वामितादात्म्यभावनापातकिन्! किं औण्डूकवृतान्त न থুগ্ৰীলি ? वासुदेवोऽहमेवेति पैौण्डूषत् त्वमपि ब्रुवन् । सुदर्शनेन दुर्दशः क्रियसे जितकाशिना ॥ (नेपथ्ये) मयि तिष्ठति को वा विज्ञानवादिनमधिक्षिपति ? चिन्मात्रमावयोस्तत्त्वं मिथ्यैवऽऽविद्यकं जगत् । ततु मित्रस्य मे नित्यं चिन्मात्रे क्षणिकं मम ॥ 1. शिखोपवीतल्यागो हेि-पा० 2. कृतः प्रांगेव-पा० 9 R यतिराजविजयमू-नाटकम् यद्वा, निर्विशेषामिमानी नित्यत्वादिधर्मे कथं ब्रूयात् ? (पुनर्नेपथ्ये) यद्वैभाषिकभाषित यदपि वा सैलान्तिकैसूत्रित योगाचारविचारणा च सरणिः सिद्धान्तसैौधस्य नः । तद्ज्ञानं च मृषैव विश्ववदिति व्यक्तं ब्रुवन्निर्भयो मत्पार्श्वे भव नान्यथा तव गति 'र्विश्वापलापार्थिनः ॥ सुत श्रुत्वा सक्रोधम) किं युवां योगाचारमाध्यमिकी ? रक्षतमात्मान द्वयोरयमेको रामशरः । स्ववाग्विरोधस्सत्या चेत् सर्वे शून्यं मृषेति वाक् ! सर्व जीक्त्यिसत्या चेत् मृषासर्पेऽस्ति किं विषम् | सुनी - (साकूतं मायावादमुखमवलोक्य) वृश्धिकघातेन विषधरोऽपि हत: । माया-(सलजमवाङ्मुखस्तिष्ठति) परा - (सरोषम) कि युवां बौद्धस्य सुहृदो । (इति दण्ड गृहति) उभौ -(सभयं निष्क्रान्तौ ) सुम –– अद्याहमाश्वस्ताऽस्सि, थदाभ्यां सह महाराक्षसीं मिथ्यादृष्टिरपयातिं । सुप्त -अत्र लब्धासिके सति रामानुजे, मायाविष्लासिनी कथमानसिका न स्यातू? सुनी - न हि रजनीविरामे तिमिरावलिस्तिष्ठति । राजा --नटेऽपि सर्षे सर्पभयमनुवर्तत एव । यति- ( यामुर्न पश्यन् ) अ|ार्य ! किञ्चिद्विशेषस्तिष्ठत्येव । ( ततः प्रविशति यादवी दण्ड'कमण्डलुधारी पुस्तकवाचकशिष्यश्व) . . . m . 1. दृष्टापलापार्थिनः -ा० 2, 3ધોમુલ: -વી. 3, कमण्डलुवाह: पुस्तक •i० पञ्चमोऽङ्कः ७३ 哥r喀一 तर्कन्यायतरङ्गलहितजगद्दर्वादिगर्वानल: सर्वान्नायतदङ्गमङ्गलमहामाणिक्यदीपङ्कुरः । मादृक्षो यदि कश्चिदस्ति सचिवः श्रीवेदमैौळेरयं प्रत्युद्भच्छतु तन्मदं शमयितुं प्राप्सो यतिर्यादवः । (सर्वे सादरं पश्यन्ति) याद - वत्स, वादिसिंह ! पठ्यतां वेदान्तविषयम्संग्रहश्लोकः । शिष्यः-- ब्रह्मैकं तत्त्वमेतद्बहुविधचिदचित्तन्नियन्तृप्रभेदात् तत्तच्छक्तिस्वरूपं परिणमति यथा वारिफेनादिरूपम् । 'सत्वं सर्वानुवृति मणिपु परिमलन्यायतोऽचित्पदार्थ चैतन्यं त्वप्रकाशं श्रुतिरिह विषये स्थापित यादवेन ॥ याद -अस्यायमर्थ:---सच्चिदानन्दमयं ब्रह्मैव तत्त्वम्; तच्च तत्तच्छक्तिमय भोस्कृभोग्यनियन्तृरूपेण परिणमतः यथा फेनबुहृदतरंगरूपेण वारि: कारणभूतं ब्रह्म, गुणः चैतन्यं रत्नगन्धन्यायेन कचिदचिद्वस्तुनि विद्यमानमपि न प्रकाशते ; कारणात्मना सर्वमभिन्नम्, कार्यात्मना च सर्वै भिन्नम्, यथा घटशरावादि। भेदाभेद्क्षुतयश्च असिन्थें व्यवस्थाप्यन्ते। सदृ- (विहस्य साट्टहासम ) किमेवं महाराजविषय, मन्त्रीश्वर ! विप्लावयसि । निर्विकारश्रुतेर्बह्म सविकारं न मृण्यति । जीवनित्यत्ववादोऽपि तत्कार्यत्वे प्रकुप्यति | एवमन्यानप्यर्थान् उन्मूलयन् महाराजसमीपे न स्थातुमहैसि । याद -(स्वनीतिविपूर्व परामृशन्। अधोमुखस्तिष्ठति) परा -देव ! राजद्रोहे महति को दण्ड: ? राजा -(स्मितै कृत्वा ) यतिदण्र्ड यतिराज एव जानाति । यतेि -(यामुर्न पश्यति) ! तत्त्वम् अ-पt० O \3ზ8 यतिराजविजयमू-नाटकम् यामु -शमदमाद्यात्मगुणोपेतस्यापि दुष्टस्य परिव्राजो देशाद्विप्रवासगन्तरेण नान्यो दण्ड; । याद --(सप्रश्रयम) देवपादसेवापरित्यागात् प्राणपरित्याग एव सुलभ इव प्रतिभाति | राजा-तहिँ रामानुजस्ते शरणमस्तु । यदि -( यतिराजस्य पादयोः पतति ) यति - (समन्तादवलोक्य) सदोषी वोऽप्यदोषो वा मामेष शरण गतः । भवद्धिर्भगक्क्लैर्महद्भिरनुगृह्यतामू । राजा -( सहर्षम्) न केवलमेष एव ; कृतसकलकिल्बिषोऽपि यो भवदभिमान विषयः, सोऽसद्विषयवासिभिस्सर्वैश्शिरसा माल्यवद्धार्येताम् । यामु-तथैवास्तु । (अाकाशे पुष्पवृष्टिः, दुन्दुभिध्वनिश्च ।) यति -महानय प्रसादो देवस्य । परा -भो मस्करिन् ! भगवद्रामानुजपरिग्रहेणैव परां कोटिमारूढोऽसि, तद्भग्यतां नियमनिर्वर्तनाय । यदि ----( शिष्येण सह निष्क्रान्तः ) (ततः प्रविशति भास्करः, शिष्याश्च ) भास्क - (सहर्षम) मायावादे निरम्ते, मैनद्राजकुलम ; रामानुजस्तु मत्समानधर्मा मयि नेत्यन्तमपराध्यति । सुनी -, पुरोऽवलोक्य ) यज्ञोपवीती काषायी त्रिदण्डजिनवान् शिखी । सशिक्यासनमृत्पात्रैः शिष्यैरभ्येति मस्करी | राजा- (विमृश्य) देवि! किमनै प्रत्यभिजानसि ? पञ्चमोऽङ्कः داود सुम -(विलोक्य ) कतिपयदिक्सान्तरितदर्शनो मध्यमामात्य एषः । ( विहस्य) हळा सुनीते किमेतद्रवीमि । अयमनेन वेषेण खलु मिथ्यादृष्टेर्दीत्यमनुष्ठतवान् । भास्क-जयतु देवः ; किम् मामेवमवजानासि ? किञ्चिदस्मिन् जने क्रियतां प्रसादः । द्वे चक्षुषी, द्वे च पदे ; एवमेव मन्त्रिणौ च द्वावपेक्षणीयौ ; तदहमपि रामानुजस्य द्वितीयो भवामि । सुनी - भास्करमपि तमः प्रविशति । प्रमाणेष्विव' वेदान्तः प्रमेयेषु परः पुमान् । प्रमातृषु यतीन्द्रोऽयं न द्वितीयमपेक्षते । सेना - को दोषः, अनेन जानीमस्ते नीतिपेशलताम् ; कर्थ वया विचिन्तितो महाराजविषयः | भास्क ब्रहैौर्क सदुपधिभेदभिदुरं जीक्वमभ्येति तत् जीवत्वे च विपतयोऽनुपहितं ब्रह्मैव शान्तं शिवम् । ब्रहैौक्यं खलु मुक्तिरेतदखिलोपाधिक्षये देहिनां कर्मज्ञानसमुच्चयादियमिति त्रय्यन्तराज्यस्थितिः | सुम -(सुनीतिमुख पश्यन्ती मुखमन्यतः करोतेि) सदू - (विमृश्य, सक्रोधम्) बहुधा जीवरूपेण दुःख्यतीति परः पुमान् । जल्पन्ती तव जिह्वेयं शतथा किं न शीर्यते ? । परा -अरे! भगवद्दोहवादिनस्ते जिह्वच्छेदी न दोषाय। (इति पाश्र्वमवलोकयति) ( प्रविश्य दिव्यपुरुषः ) दिव्यपुरुषः--कोऽसौ दुरात्मा भगक्ोहमाचरति । (इति कृपाणमाकर्षति ) 1. प्रमाणेष्वेव-पा० 2. जीवमेदेन -पा० vot यतिराजविबक्स्-नाटकन् भास्क-(विलोक्च ) हा कष्टमू! (इति निष्कामति) दिव्यपुरु-{ कृपार्णे धून्वन्ननुधावति ) परा -भद्र, निवर्तस्व ; अलमेतावता निभैत्सैनेन । दिव्यपुरु -तथा । (इति प्रतिनिवृत्त्य, निष्क्रान्तः ) सुनी - (विहस्य ) देवि ! प्रमाणमनङ्गीकुर्वता कृपाण एवोत्तरम् । सुम -एवमजानती कर्थ सुनीतिरसि । यति -(विलोक्य) मस्करीव नभःस्थायी बिभ्राणो रक्तर्मशुकम । तेजसा हीयमानोऽयं 'तिरोधत्ते हि भास्करः । राजा - (सुमतिं हस्ते गृहीत्वा) निधाय सर्वकक्नीतिमार्ग रामानुजे मन्त्रिणि राज्यभारम्। सुनीतिमत्या सुमते त्वयाऽहं क्रीड़ामि कृत्स्नैर्विषयैः प्रहृष्यन् | (इति हर्ष नाटयन्तो निष्क्रान्तास्सर्ने) इति श्री घटिकाशात - श्रीमद्वारदाचार्यविरचिते वेदान्तविलासापरवामि अतिरजबिजये पञ्चमोS赢; ہوتی%8%مس۔ tet at अथ षष्ठोऽङ्कः (ततः प्रविशति यतिराजः, शिष्यश्च ) यति। --(विचिन्त्य) वत्स ! सर्वेऽन्ये तिष्ठन्तु । निरालम्बन' मप्येतदेवं साधयतो मतम् । शङ्करस्य तु लीलेये गगने चित्रलेखनम् । {प्रचिशय शङ्करः) शङ्क -साधु यतिराज, सम्यग्दृष्टवानसि ।

  • मद्वीपाटवदर्शनाय विदधे तत्त्वस्थितेरन्यथा

मिथ्यामेयभमेयमेव सदिति प्रस्थानमन्यन्मया । (विहस्य) पश्यंस्तत्त्वमिदं च मुह्यति' बत प्राज्ञोऽसि किंत्वद्भुतं नन्यो वेति नभ:स्थले विलिखत: चित्राणि मे कौशलम्। यति -सम्यगाह भवान् । द्रष्टा 'यदाऽवमन्बेत 'गगने पहजोद्धम्। तदा दर्शयितुर्नष्टं कुहनाशिल्पकौशलम् ॥ शङ्क -अहं तु पर्येङ्कविद्यामुपासितुमनन्तपुरं गच्छामि । ( इति निष्क्रान्तः ) 1. निरालम्बनमेवेतत्। -पा० 2. बुद्धे: पाटबंदर्थेनाय-पॉ० 3. मुह्यति जनः -पा० 4. द्रष्टा यदा चेन्मन्येत -पा० 5. पाषाणे पहजोद्भवम-पाs Y9ረ यतिराजविजयमू-नाटकम् यति -(विहस्य) लेकस्त्वेतन्न जानाति । केवले गतानुगतिक एवान्धकूपे निपतति। सुतर्क-(विमृश्य) हा कष्टं किमनेन चेष्ठितमभूदात्मदृहामप्रणीः किं वा बुद्धसबुद्धिमानपि वृथाचारो विचारोजिझतः । सर्वज्ञोऽपि शताध्वरोऽपि कुहनाशास्त्रान्धकूपे नरान्' अन्धानेवमहो! नेिपात्य नरकावतें न वर्तत क:? । यति -कस्त'न्न जानाति । सर्वोऽपि स्वधीसामथ्यैमेव दर्शयति । एवमनात्मज्ञैरन्यैश्च मन्त्रिभिरेकशरीरयोरपि महाराजवेदविचारयोस्न्योन्यविरोध उत्पादित: ; तत्प्रशमनाय वेदविचारमानेतुं पञ्चमी वेदः पुराणसहितः प्रहितः ; तन्मया महाराजसमीपे स्थातव्यम्; तद्भवता यामुनादीन् पुरस्कृत्य माधवोत्सवः कार्यः || (इति निष्क्रान्तौ) ( इति विष्कम्भः) (ततः प्रविशति सुनीतिसहितो राजा, परिजनपरिच्छन्ना देवी, यतिराजश् ) यति -(शुभनिमित्त वीक्ष्य, दक्षिणतो दशैयन् सहर्षम्) शुकासितभरद्वाजहारीतास्सत्पथे स्थिताः । कृष्णपक्षाः कृतालाप'द्विजा मे दर्शनप्रियाः ॥ राजा---( विमृश्य, स्मितं कृत्वा ) महर्षिप्रियमेव यतिराजदर्शनम् । सुनी -सम्यगुक्तं देवेन । वेदेष्वर्थनिधानानि दृश्यन्ते न हि सन्त्यपि । तत्र यद्येन दृश्येत ततु तस्यैव दर्शनम् ॥ 1. जनान -पा० 2. GETFlf. -Hl. 8. कृतोद्योगाः-पl० षष्ठोऽङ्कः’ \sõ, यति -(सपरितोषम्) सर्वोमेर्द महाराजप्रसाद एव ; शुभनिमेितपक्षिसंचारवचन मेवेर्द 'परिणमयति।। (सबहुमानै) राजन्! इदमासनमध्यास्यताम्। राज-(उपविशानि) सुनी -आर्य! भवताऽपि यथासनमुपविश्यताम् ।। (इति चामरहस्ता राजपार्श्व तिष्ठति) राजा-(पाश्वतोऽवलोक्य, स्मिर्त कृत्वा) सुनीतिरेव राज्ञां महाराजशब्द स्थापयति । यति •-सम्यगुक्तं देवेन । काले वर्षति वासवः, कलिकथा न कोऽपिं, वर्णाश्रमाः वेलां देव न लङ्घयन्ति, न मिथो वैरं कञ्चित्प्राणिषु' । सूते सर्वफलं मही, सुकृतिनस्सर्वेऽपि संविन्मये न्यस्यन्त्यात्मभरं मुरद्विषि, महानीतिज्ञराज्ञेि त्वयि | राजा -स्वयि मन्त्रिणि किं न सम्पद्यते ललेितस्य । सुनी - सूनुनमुक्त देवेन । स्वस्वार्थक्षतिरिह न कचिच्छतीनां प्रत्यक्षप्रभृतिरपि।' प्रमाणवगैः । स्वर्थेषु प्रभवति निस्सपल्लचारी राजंस्ते वहति धुरं यतीश्वरेऽस्मिन् । (प्रविश्य कब्चुकी) कञ्चु-देव, पञ्चमं वेदं पुरस्कृत्य वेदविचारो द्वारेि तिष्ठति । राजा---(अश्रवणं नाटयति ) } . वचन यदेवभू -पा० 2. सिंहासनम् -पा० 3. प्राणिनामू-पा० 4. इह -पा० as यतिराजविजक-नाटकम् यस्ति -देव ! प्रसादः क्रियताम् । राजा-मायावादवाक्याद्विदितमस्य दौरात्स्यम् । यतेि -देव! विश्वमृषावादिवचने किं सत्यमपि किञ्चिदन्वेषयसि ; स्ववचनमपि मृषेति हि स प्रलपति । इतिहासपुराणक्शवर्ती देवस्य स भूय एव । राजा -(सुनीतिमुखै पश्यति) सुनी -देव ! मूलमन्त्रिवचनं प्रमाणयितव्यमेव । यति -पञ्चमो वेदः प्रमाणयितव्यः । राजा -यथा रोचते अमात्याय । (कच्चुकी निष्क्रान्त:) (ततः प्रविशति भारतं पुराणैः च पुरस्कृत्य वेदविचारः) वेदविचारः--(सभयम्) भारत ! दुष्टमन्त्रिवचनजनितविरोधं महाराजे कथं पश्यामि ? इतिहास ---तत्तिष्ठतु, विधिप्रियोऽपि 'किमसत्सुहृदं 'परमार्थवादमप्रमाणीकुर्वन् राजान प्रकोपयसि ? मन्त्रब्राह्मणदेवतापरतया मान्यो विधेरप्यर्य तस्मिंस्तद्गुणवर्णनैः प्रवणयत्यत्यद्भुतैर्यो जनान् । दूरस्थेऽपि विधावनन्यसुलभैरर्थैरलं प्रीणयन् राजार्न विधिनिर्विशेषमधुना सम्माननीयस्वया {! 1. ' किमस्मत्सुहृद' मिल्यारभ्य, ' तत एव लभन्ते ' इत्येतत्पयन्तस्य स्थाने, अर्थ प: कचिदुपलभ्यते - किम्महामन्त्रिणमर्थवादमर्थरहितं कृत्वा प्रकोपयसि ? अर्थप्रधान राजानमपूर्वीर्थन तोषयन। मन्त्री मानयितव्योऽयं विधिवद्देवतापरः ॥} अमीन्द्रादिदेवतामुखेन प्रीतस्सवैशेषी सर्वान्तरात्मा देतामुखेन यज्ञदिफल टदाई । तद्भावयं प्रमाणीकृत्य --- इति ! ४, देवतावैभवपरमार्थवादमू-पI० षष्ठोऽङ्कः g तथा सति, ये यजन्त पितृन् देवान् ब्राह्मणान् सहुताशनन् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते | फले च तत एव लभन्त - इति, मद्वचने तिष्ठतम्ते न किञ्चित्कचिह्नयमस्ति । वेद -बाढम् । मम्यगुपदिष्टोऽस्मि; न केवलं मन्त्रार्थवदैध्यनादिविधिविषयतया • विधेरन्यथाऽनुपपत्त्या च तद्विधाता ईश्वरः सविभूतिकस्सिद्ध एव ; अपि तु, 'कमराध्यविष्णुवैभवज्ञानशून्यानां कमणि श्रद्धाजननाय तद्वैभवमुच्यते । इतिहा -यश्राधिकारं प्राणिरक्षणं भगवदभिमतमेव । '[वेदवि-मदभीप्सितमेवैतत् । इतिहा!-(पुरोऽवलोक्य, सानन्दम् ) अग्रन्ग्रस्तकलाचिकामधिवसन्नध्यात्मपीठस्थली माधूतामिलचामर; श्रुतिवधूहस्तै: ন্ধ্যাঙ্কফুর্তা: | अन्वास्योऽयमनादिकर्मवेिवशै रब्रह्मकीटं जनैः अस्तेि सस्मितमाशु मोक्षपदवीः श्रुण्वन् शुकोत्ताः कथाः ॥ किञ्च, कलचीं भृगारं कनकमुकुरें चामरलतों पताकां यच्चान्यमकलमिदमादाय चतुरॊः | 'झलङ्कुर्वसर्वाभरणरमणीयाङ्गलतिका भजन्त्येता देवं परदहरविद्यायभृतयः | पुराणम-( सहर्षम्) सुनीतिप्रेरितोऽस्मान् देवः पश्यति ! तत् , प्रणामः क्रियताम् । . कर्मान्तराराध्थ-पा० 2. कुण्डलितो भाग : अधिक: पाठ: ! *, अब्रह्मरुद्रं जनैः -प'• 4. अलङ्कर्वत्-पा० く。 यतिराजविजयन्-नाटकम् वे:वि -(तथा करोति सुनी -देव ! सहशाक्षिकदृष्टपाक्रमोऽयमर्जुन इव रामानुजमते तिष्ठन् प्रतिज्ञात वैदिककुलपालनफ्यूहकूतान्तविजयो महाभारतणसमयों भवति देक्स्य। राजा--(सादरं पश्यति) यतेि -देव ! भवदेकार्क्षे क्षर्मप्रयोऽयं त्रैवर्गिकक्षाधिकारे नियोक्तव्यः; त्रैवागै अपि कलेन धर्मद्वारा देवपादनअयति । भ्रात राय देक्स युवराजपदे निवेश्य, वैद्धादिविबयाय पूर्वप्रसितेन तलपालेन सह प्रलापनीयः । राजा-तथा क्रियताम् । वेदवि -यदाज्ञापयति देवः ! (इति निष्क्रान्तः) यति -(पुराणमितिहासं च पश्यम् सबहुमानम् ) 'त्रिविधचिदक्षेितदीश्वर-तलीलामोगमोक्षतदुपायाः । उपवृंहिता युवाभ्यामुपमुज्यते हैि तद्विरस्यार्थ: ॥ पुरा -{इतिहासमुर्ख पश्यति) यति -(स्मितं कृत्वा ) कथ्यतामितिहास ! भवन्मुखेनैव खलु पुराणवचांसि निस्सरन्ति । इतिहा-यतिराज ! महाजौभाग्यं कथङ्कारं वर्णयामेि ! क्षेत्रज्ञेषु न कोऽपि वेत्ति पिहितं धूमादिमार्गे तृगैः याग्र्य, र्कि पुनर्विादिन्; अमुना बैकुष्ठवर्तीप । पन्थप्रीतिपातिवाहिककृतग्रसादर्दीवर्ली शष्योलोचमुसोपचारसुभगा जाता पुरीसक्रिभा ॥ ਰਿ , 2. विवेिध-पां० Š, भक्ट्सषाम-पi० kikki षष्ठोऽङ्कः 6 यति -(सहर्षम) एतत्सर्व युष्मदनुशासनफलमेव; भक्द्धयामपि स्वाधिकारे जाप्रद्भयां भवितव्यम् । इतिहासपुराणे-तथा । (इति निष्क्रान्ते । (ततः प्रविशति धर्मशारूत्रम्) धर्म -( राजानं प्रणमति ) यति -देव, धर्माधिकारिणि क्रियतां प्रसादः । राजा--(कटाक्षेम पश्यति) यति -भद्र, रजज्ञां पुरस्कृत्य भक्ता धर्माधिकारः कर्तव्यः । धर्म -महानये प्रसाद । (इति निष्क्रान्तम) (प्रचिदय शब्दो राजान प्रणमति) यति -'स्फोटव्याधिविनिर्मुक्तोऽयं, देवस्य प्रकृतिप्रत्ययबलेन सर्वत्र सगुणप्रियत्वं प्रकाशयन्, देवस्य पादसेवां कर्तुमहति । शब्द-कृतार्थोऽस्मि । (इति निष्क्रान्तः ) यति -- ( विमृश्य ) प्रत्यक्षमनुवर्तमानश्चार्वाकोऽनुमानेन जेतव्यः । अनुमानमनु वर्तमानो बौद्धः प्रत्यक्षेण जेतव्यः । सुनी -सम्यगुक्तमू । राजा -(किमपि चिन्तयन् सोत्कण्ठे तिष्ठति) सुमति:-हा ! धिक्, मायाविलासिनी पुनरपे चिन्तयन्निव प्रतिभति! यति -(ससंभ्रमम) (स्वगतम्) हन्त ! किं मयि नीतिविषुवो दृष्टस्स्यात् । राजा -(किख्रिद्विहस्य) सुमतिविरहितो न वेद्मि किञ्चित् 'सुरूत्रममुस्त्रं प्रभवामि नात्मनोऽपि । 1. स्फोकव्याधि-पा० 2. सुखमपेि चयापl० く? यतिराजविजयम्-नाटकमू मम दृशमथवा ममामसक्ताम् किमपि न जीवितुमुत्सहाम्यपश्यन् । यति -(सहर्षम ) सम्प्रति समाश्वस्तोऽस्मि सुम -(स्मिते करोति ) सुनी -(सस्मितम) देव, किमल' पारितोषिकम् , हैव देवीं दर्शयामि । राजा —किमन्यत्; त्वसिखीमेत सर्वविषयस्वामिनी कृत्वा, तच्छेषो भवामि | सुनी - सस्मितं दृशैव दर्शयति ।' राजा -(पाश्वेमवलोक्य, सानन्दम) किं चामरमाहिणीपु अन्यतमा मजीवित कला तिष्ठति ! यति -तदुन्नीयते खलु सख्याश्चामरग्रहणेन ! राजा -(हस्ते' गृहीत्वा, सु+तिमासनमध्ये निवेश्यन् वदनमुन्नमय्य) कथय कलालापिनि ! गच्छन्त्या सह मां विहाय सकले किं देवि ! नीते त्वया किं वा नष्टमिदं न वेद्मि भुवने किचिन दृष्ट मया । दृश्यन्ते विषया यथापुरममी त्वयागतायां जगत् संजाते नु सहागर्त नु यदि वा किं चक्षुणसीन्मम? । यति --देवि, किमत्र विचारेण ? सुमतिरेव हि तत्त्वदर्शिनस्ते चक्षु' ! सुनी -विस्फारितमपि कियत्पश्यति प्राकृतं चक्षुः ? यत् पञ्चोपनिषन्मयं पदमिह प्रत्यश्चि यानि स्वयं । ज्योतीषि त्रिविधानि यानि च तमोभाञ्जि प्रतीपानि च । 1. किमस्ति -पा० 2. हस्तेन -पा० षष्ठोऽङ्कः " . منابع यत्सर्गप्रति'सश्चरादि सकलं तत्त्वेन गृह्णाति यत् तच्चक्षुर्मतिरेव काचगुलिकाभेदः परं प्राकृतम् । राजा---सुनीर्तिं किंना कः पुनरेवं विवेचयति ! (सुमतिं पश्यन्) चारुहासिन्नेि, सत्यमेव ते कथयामि ! सर्वज्ञेोऽहमपि त्वयैव क्षियै राजा त्वदीयैरहं प्रस्यातोऽस्मि भवत्प्रसादकलय मानाधिकोऽसाविति । विद्यारूपिणि विश्वविस्मयनिधे! मुतश्च दानास्म्यह मन्ये मानिनि, किं ब्रवीमि सुमते ! मजीविते च त्वयि । सुनी -(स्मृतिमभिनीय) देवि, भर्नुवल्लभे, सम्प्रति हि सत्यक्चनास्मि । सुम -- (स्सितं कृत्वा ) देव, राजमहिी राज्ञी किं न भवति ? . कालस्तद्विवशानि सप्तभुवनान्येषु स्थिताः प्राणिनः तत्कर्माणि च तत्फले गुणमयी माया जमदूपिणी । 'मायासीग्न्यजर्ड पद तदेिह च ज्योति:परं श्यामले झेतद्वोगसपीतयश्ध कवयः सर्व ममासीत्वया ॥ राजा प्रेयसि! ममापि सर्वमिदं त्वमेव ।। ।। इति तां कपोलयोरुपाघातुमिच्छति) देवी - (यतिरार्ज विलोक्य, सस्मितम , वदनमपनयन्ती) कान्त! विरक्त सन्निधौ। किं मामेवं श्रीलयसि ? राजा -(सखेदम ) असत्केलेिरहस्य'बन्धुरमलमानदसंविन्मयीम्। मुक्तैकवलिशोभिनीमनुभवन्मुक्ति रहस्वासखीन्। 1. प्रतिसर्गकदिसकलम् -पा० : मायसीम्न्यजसम्पदन्तरहित ज्योति: -पा० 3. केळरसस्य बन्धुः -पा० くs यतिराजविजयमू-नाटकम् रागी " वेति च रागवृत्तिमुभयो रामानुञोऽप्यावयोः निदक्षिaयमेिद मुखें मम कराझेतु न युक्त त्वया । सुनी -देव! सहजलजाशालिन्यः खल्ल विलासिन्यः ! (विमृश्य) भगक्न्, यतिराज ! भुक्तिमुक्तिसैौभाग्यनिकषोपलेो भवानेव तयोर्वैषम्यं विवृणोतु । यति -( विहस्य) आनन्दबत्यैव तुलया विधृतमेतति , तथाहि - परब्रह्मास्वादप्रसुमरमहानन्दलहरी विहारी मुक्तोऽयं विमलरससंविन्मयवपुः । पर्द तन्माहेन्द्र पशुपतिविभूतिं च महतीं प्रभुत्वं वैधाले प्रसूतिपरिमेये कलयति । राजा ---अस्मदमात्यवचनं सुनीतिहृदयं किमनुरञ्जयति ? सुनी देव, कथमन्यथाऽहं सुनीतिः स्याम् ? यति ---तत्त्वतो निरूपणे प्रसृतिरपि दुःखमेव | पीडयमाना हि रक्ष्यन्ते ब्रह्मरुदेन्द्रसम्पद: । हरिणा भक्तवश्येन हन्त ! किं कुर्महे परे: ? । किञ्च, भूतैस्तन्मयदेहमेव पुरुषः 'पुष्यन्नहं भोगवान् इत्युन्मजति दुःखसिन्धुकुहरे मजयपि स्वात्मनि । (विभिन्तयन्, विहस्य) शुद्धज्ञानसुखात्मकोऽप्यनुभवंस्तुष्यत्यमं मूढधीः मांसासृक्कालमृत्त्रपूयभरितां भस्लीं वरस्त्रीति च । 1. घाञ्छत रागकृतिमू-पi० 2. विमलसुखसंविन्मय -पा० 3. पुष्मन -पा० sissue: とS राजा -अयमपि कश्धि । सुम -( विहस्य) भगवन्, किमेवं स्त्रीशरीरं निन्दसि ? सुनी -भगवलीला जन्तून कि किं न करयति ? राजा -अपरस्तु, ध्यायन् सत्यमनन्तमन्तरजर्ड ब्रझारविन्देक्षर्ण निष्कम्यास्य' सुषुम्नयैव कृपया निर्भूतमायातुष:' । विष्णेोस्तत्पदमेत्य तत्र परमे व्योख्रि स्वयंचितू स्वराडू भुङ्क्ते तेन विपश्चिता सह महानन्दाननन्तान् बुधः | सुनी - एवं सति, लीला, दया वा वासुदेक्स्य का वल्लभा भवतेि ? राजा -( सस्मितम्) तदिदं यतिराज एव विवृणोतु | यति। --देव एव वासुदेवहृदयं जानाति, न सुमतिः | राजा --(सुभतिमवलोकयतेि) सुम –देवस्य हृदयं च मूलमन्त्री यतिरेज एव जानाति । यतेि -(विहस्य) तहैिं, सुनीतिरेवावधारयतु । प्रगल्भेर्य लीलापरवश'यतीर्श बहुविधै: प्रकृत्याकृष्टात्मप्रणयपरिहासैस्तदपि सः । परं तद्दाक्षिण्यात्सुकृतमिति केिचिद्यपदिशन्। दयावश्यो देवः त्रिगुणनि'ले' न त्रुटयति | 1. निष्कम्याग्नु-पा. ?. मीयांमल; •१० 8. अतिखामिनममुम् , द्विलसैरुद्वेलैर्न्निेवधनञ्जभूर्ये स्तदपि सः । -पा० 4. निगळीन्मुबतेि नरन्-पl० ○ 。 यतिराजविजयमू-नाटकम् सुम - - ( स्मिनं कृत्वा ) षोडशसहस्रावरोध्रसीमन्तिर्नीजनरञ्जनचतुरोऽयं । धूर्तचूड़ा मणि: किमत्र परिमुह्यति ? सुनी (सानन्दम) क्रीडन्नेव हिँ केशव सर्वात्मनो रक्षति 4 Si यः प्रत्यश्चि सृजन् पराञ्चि च महाभूतानि रक्षन् ह्रन् क्रीडत्यद्भुतदिव्यमङ्गलगुणः श्रीमाननादिः पुमान् । * ་་ सर्वै कर्तुम्कर्तुमप्यपरथा कर्तुं समर्थोऽपि सन् व्याजे किश्वदपेक्ष्य रक्षति जगद्रिश्वव्यवस्थापक: !! (विचिन्त्य,) कर्मव्याजकृतविलात्मनिवहछेशावबोधस्फुरदू पश्चातापकृपाविमोचिनजगज्जन्मादलीलादरम् । भोगैकप्रवर्ण विधास्यति परं ब्रह्माऽपि दत्ताभयी भूतेभ्यो यन्निराज पृष इति मे चेतस्यभून्निश्चयः | किश्च, सत्याशेषजडाजडात्मकजगद्देही ' बहुस्या " मिति स्वेच्छांतों बहुधा भवनपि न तद्दोर्पण लेिष्येत सः । तत्तच्छब्दधि’|मयं तदपृथक्सद्ध त्रैव विश्रान्तिभू: देहात्माद्रिनयेन येन सुपथ मेंदैक्यवाचेोगत! : यति -- (सपरितोषम) 'सर्वेश्वरमङ्कल्पमयस्य ते किमन्यत्कथथामि । देहाक्षादिविलक्षणोऽणुरजडेो नित्योऽहमर्थोऽमल ज्ञानानन्दमयोऽप्यतन्मय इव भ्राम्यत्यविद्याऽऽवृतः । पश्वक्रेशविपाकपदकशिखालीढस्य तस्यात्मनो निर्वाणाय निसर्गसौहृदनिधे ! नान्य गतिस्त्वां विना । } । सृष्कलंस इंग्मयम्४ -धं० শুষ্টীSঙ্ক: と" राजा - (विमृश्य मितं कृत्वा) संपारसागरपतिनसर्वात्मसमुज्जीवनचक्षुरस्य भवतो नान्यत्सट्टर्श पश्यामि ! (इति म्वयमपि तदेव पर्टो पठfा !) 驚 -(विहम्य, अन्योन्ये पाणिना पाणिमास्फालयन्यौ \Rig राजामात्ययो: परम्परानिशायी प्रणयबहुमानपेशल: माछाप । राजा -(सुमतिसुनीती पश्यन) मत्यमेव युक्योरहमुपदिशामि । मर्वज्ञे' न न वेद तन्थ करुणा राशेम्पे*{! कुतः संवैशः किमसौं न शक्ष्यत परित्रार्नु तथापि प्रभु । सर्वान रक्षति यन् कटाक्षकणकापेक्षी नरानुद्धरन् संसाराम्युनिधेः स एव हि गुरुः सर्वोत्तरं दैव-नम् | यति- देव ! भवत्पादसेवा कस्य व गौरवं नापादयति १ उभे Samskritabharatibot (सम्भाषणम्) { सप्रश्रयम् ) देव ! भवन्तमन्तरेण को वा तत्त्वनुदिशति ? यति - (स्पट्टीमभिनीय ) वातl: केऽपि वहन्त सन्त वहत्कुल्योपकुल्योज्ज्वलद् ग्रामरामकवरजानटघु: क्रीडानिरुढ़ादर: । श्रीरङ्गाध रङ्गसङ्घतभरुत्सामन्तसीमन्तनी कणकिल्पितींकल्पवृक्षलति कधूलीमधूली सुचः ॥ (नेपथ्ये) जय जय महाराज ! विजयस्व ! चा'वकिशैवशाक्यक्षपण कणभुक्मांग्ययोगाक्षपदा: भग्नस्त्वत्तन्त्रपालैः प्रतिदिशमगमन्नासिकाच्छेदस्विन्नाः | लूनश्रुत्यन्वयं तन्मुखमशुभमिति त्यक्ततद्दशैनेन प्रीत्यालोकेन दृष्टा वयमपि विलसच्छास्त्रशस्त्रा निवृत्ताः | { सर्वे श्रुत्वा हर्प नाटयन्ति) 1. #वज्ञाननिधेश्च तस्य -. 2. देवर -पा० ૬ o यतिराजविजयमू-नाटकमू (पुनर्नेपथ्र्ये) षडङ्गोपेतवत्कटकपटुनिम्माणनिनदे वितण्डाकण्डूलपनिकथकजिह्वाकलकल: । अममोऽप्यासीत्तन्मकुटतटकुट्टकचरण क्वणत्वसेनानीमणिकटककेलीचुलकितः ॥ (प्रविश्य) सेनापतिः---देव ! दिग्विजयोत्सवः क्रियताम् । क्रोधोद्वत्तकुरुद्वह'द्वयगदास्पोटैककोटीभवत् तर्कातकिंभयदुतद्रवदहडुर्वीणदुर्वादुकः । प्राप्तोऽयं तव तन्त्रपालनिवहः क्षीरोदनीरोदर भ्राम्यन्मन्दरकन्द्ररध्वनिधुराधिक्कारढक्कारवः । राजा - (सपरितोषम) विजयप्रकारमावेदय । सेना -देव ! कृते 4त कर्तव्ये, किं करणनिरूणेन ? सुर्नीतिः-(पुरोऽवलोक्य | सर्वमेतदुन्नीय सर्वज्ञे'नामात्येन प्रागेव प्रवर्तितोऽय मुत्सवः । पश्य ! ५ृश्य ! श्रीमद्रत्नपरिष्कृतै: पुरमिदं सेन्द्रायुधं तोरणै: सौधरूढयुद्रुमा ईव कृतालङ्कारचारुध्वजाः । दृश्यन्ते भुवि देवता इव जना दीप्तश्रियो भूषणै: देवो रङ्गपतिश्च पैौरसदृशं दिव्योत्सवैः क्रीडति | राजा - (सानन्दम्) द्विजेभ्यो दीयन्त कनक्खुरश्रृङ्गाम्सुरभयः प्रवक्त्यैन्तां यागाः परमपुरुषार्थप्रणयिनः । l. स्फुटगदा ~!० ४. सर्वचेट्रेिऽमात्येन -पा० षष्ठोऽङ्कः ९१ प्रतिभैत्तिर्वा भगवति विधीयेत मनुजैः प्रमुच्यन्तां सर्वे प्रबलभवकारागृहगता: ॥ e • ܓܖ * へ सदृहः--सम्यगैौदर्यसम्पदनुगुणमादिष्ट देवेन || (उर्व विलोक्य) गुणपञ्जरनिर्मुक्तश्शुक एव न केवलमू। गृणन् कृष्णेति सर्वोऽपि जन्तुर्विष्णुपदं गतः | { श्रवणमभिनीय ) परब्रह्मास्थानीम्फटिकमयसो५ानपदवी समारोहक्रीडाचटुलमणिमञ्जीरचरणाः ॥ स्तुवन्ति त्वमेते जय जय महाराज भवतः प्रसादादारूढाः परमदमित्यञ्जलिधराः । (नेपथ्ये दुन्दुभिध्वनिः : मर्वे सहर्षं श्रुण्वन्ति ) यति -किमेतत् । ( ततः प्रविश्य सुदर्शनः पुरोऽवलोक्य सानन्दम् ) अयमिदानीम्, त्रिवर्गमवधीरयं त्रिविधचेतनाचेतन प्रपञ्चमयकञ्चुकं भगवतिं स्वयं ज्योतिषि । निवेशितधियां सता निखेिलमङ्गलैकाम्पर्दै तमेव कथयन् गतेि यतिभिरीट्टितः क्रष्टुति !! (उपसृत्य ) देव, समयविजयसन्तुष्टैः श्रीमत्पराङ्कुशपरकालनाथयामुनश्रीवसाङ्कंदाशरथिप्रभृतिभिः परिवर्तिनविजयवन्तोत्सवो गोपीजनवल्लुभसमागच्छति । राजा -(सानन्दम , सुदीने हस्ते कृत्वा, सस्मिर्त रामानुजे पश्यन्) प्रथमपटह: खल्वसै प्रियरंगः सकलविजयमङ्गलप्रसङ्गम्य । य एष:, ९२ यतिराजविजयम्---नाटकम् कृतललेितसुवेषः केलेिवै१॥लिकोऽयं मधुमयविषकलैपैः मन्दहासैर्वचोभिः । 'कुहकसचिवमाया गर्वमर्वस्वहारी रमयति हृदयं मे त्वद्यशः प्रावप्ररोह: {। तदस्में वत्सकुलप्रदीपाय दीयतां कब्धिदधिकार: । यति -- दत्त एबास्मै त्वदर्थविचारक्षमाय देवस्य कोशाधिकारः । सुमति:-(स्मितें कृत्वा ! “सदृशे खलु 'वसकुलवा सल्यं रामानुजस्य । राजा - (पुरोऽवलोक्य, सप्रणयबहुमानमश्रुलिं बद्ध) सन्ध्य कुडु रेणुभर्विरचये श्चन्द्रोदयं दशैश्यन्' कर्पूरै: करहेमशृङ्गसलिलै: कस्तूरिकामेदुरैः । गोपख्त्रीमुवचन्द्रबिम्बममले कुर्वन् कलक्कैोज्ज्वलं गोविन्दस्य कुतूहले दिशन्तु मे कोऽप्येष केलिक्रम: । सुमति:-(सप्रणय कौतुक पश्यन्ती ) सखि सुनीते, किं न पश्यसि ? तटिद्भासो वासःप्रतिफलितसर्वांगसुभगा वलद्वण्येी वल्गत्कुचभारनमन्मध्यलतिकः । पसिञ्चन्त्यन्योयं परिहृ-धरप्रेरि-जला: करैरुद्यच्छ्रेगैः कलरणितभूषा युवतयः । वृनीति:-(सकौतुकम) देवि, किमन्यतो विलोकयसि ? क म्तूरीतिलकभृतः कपोलरिङ्गताटङ्का स्तरलदृशेी निरुद्धमार्गाः । गोविन्दे कृनजलकुङ्कुमप्रहाराः मोदन्ते मुखरि-हेमशृङ्गतोया: { i. कृकसन्धिव -'r० 2 सहज: खळु वत्स {ले प्रेमानुरागी रामानुजम्य -पा० 3. वत्सकुलाछालन' -पा० 4. द्योतयन्-पा० षष्ठोऽङ्कः ९३ (मानन्दम) सकलगोपसुन्दरीविहारभुजङ्गे भुजङ्गराजपर्यङ्कशायिनि रङ्गराजे 'दीयतां दृष्टि: । यदिदानीम् । पाणिभ्यां प्रतिरुन्धर्ती दृतिजलेरेकों पुरोवर्तिनों पश्चात्कण्ठनममबाहुक्लयामन्यां पुनः प्रेयसीम् । आवृत्याननमीक्षणामृतसैराविस्मिनैराश्ट्रेयन् मृष्टामृष्टविशेषको 'विहरते मृग्यस्त्रयीभिर्युवा । राजा --(साञ्जलेिबन्धमू) जानीमस्तव सत्यमर्जुनकृते भीष्मप्रहारोद्यमात् गोत्रैणविहारधूर्त! विंदितें त्वठ्ठश्चर्य जनैः । दैत्येन स्फुटमीश्वरत्वमपि ते म्वार्मिस्तथाप्युत्तरा-- गर्भोज्जीवनभेषज्ञाय भवत: पादाय तस्मै नमः | किंञ्च, अकोकिलामाशु विधातुमुर्वभू अपाकशालानमरांश्व "नाथ! । शक्तेऽपि शान्ना नमसैव याते तस्यै नमस्सप्तमभूमिकायै | अपिच, परस्मादन्यस्मै यदपि यदपि स्वेन परतः परस्मै स्वस्मै तु स्वत इतरती व स्फुरति यत्र । तदेतत्सर्वामं स्तव भवति षड्गुण्यजलधेः विधेय चीधेये विविधविनियोगी चिन्नमपि । किश्च, तमो यत्प्रागासीतूिगुणमयमस्माच्च यदभूत् ततो यत्रैधाऽऽसीइहुविधमतो यत्समञ्जन ! 1. निश्रयत:H -पा० , विजयत -पा० 3. कर्तुम -पा० e, यतिराजविजयम्’-नाटकम् ततः पञ्चभ्यो यत्पवनगगनाद्यात्मकमभूत्। तदेतसर्व ते भवति विलु लीलापरेिकरः । यति। --देव, भवन्तमन्तरेण वस्तुतत्त्वं भगवतो लीलाविलसितं च को वा जानाति? तन्त्र · विभुश्चैन्नैव स्थादणुपरिमेतॆोऽणुर्येदि भवान् कर्थ सर्वत्र स्यदृद्वि१ध इति चेन्नोचितमिदम् । स्वयं न स्याद्द्रूपद्वयमपि न चेत्यां मधुरिपो ! कथम्भूताकारं कथय निरणैषीदुपनिषत् ? सुनीतिः-( विहस्य ) सेनापतिरत्रापि सदृहतां दर्शयति । यति - (सुनीर्ति पश्यन्) भद्रे किमन्यट्रवीमि, पारे चिरन्तनवचस्तमसः परस्तात् मध्ये गुहं मनसि संयमेिनां च मृग्यम् | 'तत्वं परं धृतसकुडुमवारिश्वङ्ग गोपीकटाक्षदृढश्रृंङ्कलित विभाति । राजा -भतिविशेष: किं किं न करयति ? सुनीतिः-(सोल्लुण्ठम् ) कुसुमायुधकोटिकन्तिभाजा कुहनगोपकुमारविग्रहेण | मदनोपनिषद्रहस्त्यविद्यां व्यवृणोदेष विमुक्तये वधूनाम् । राजा • सत्यम् । किन्तु, अतिभूर्मि गतस्स्रोणामनुरागो हरी तु यः । स एव भक्तिरूपेण पच्यते मोक्षकारणमू । 1. तेज: परम -पा० षष्ठोऽङ्क : सुनीतिः-( सुमतिं प्रति सपरितोषम् ) साम्राज्यसम्पदसि सर्वसुखानृभूतिः भक्तिः प्र तिरपि ते परिणामभेदः । मुक्ति: परानुभवभूमि' रस स्वमेवे पुष्णासि देवि ! भुवनानि विलासभेदैः | राजा - (सस्नेहबहुमानम ) कुदर्शनानीतरदर्शनानि यतिन्द्र ! कुर्घन्निजदर्शनेन । सम्यक् श्रुतिन्यायकलापदर्शी* सुदर्शनोऽसि प्रियदर्शनम्त्वम् । { प्रविवेशय दिव्यपुरुष: } दिव्यपुरुषः -देव, भ्रमन्नस्ते भगवान् वासुदेवः । किं ते भूयः प्रियमुपहरतु ? राजा -( सपरितोषबहुमानम ) मायावी सचिवो निरासि महितो मानार्थसत्वैरहं सम्राडस्मि समृद्रसम्पदयथावादी न वेदे कचित् । भग्नानि प्रतिदशैनानि च ततः प्रशमे च रामानुजे मन्त्रत्वे मम नास्ति किञ्चिदधुना सम्प्रार्थनीयं मया | तथापि, इदमम्तु भरतवचनम् । काले वर्षतु वासवः क्षितिभुजो रक्षन्तु सम्यङ्भर्हीं सवै सन्तु निरामयाश्च कृतिनः सत्त्वेोत्तरा: प्राणिनः | पुण्यालोकमिमं पुनातु भगवद्भक्तिश्चिरस्थायिनी मालाविद्यतिशेखरस्य विहरत्वज्ञा नृष्णाग् र्धसु ॥ (इति हर्षे नाट ५न्तो निष्क्रान्तास्सर्वे ) ! परानुभवहेलु -पा० 2. श्रुतिन्यायसुदर्शनेन-पा० *१. मेनाश्रितत्त्वै ः - ० ६६ यतिराजविजयमृ-नाटकमू ܪ भरत: - नीती भयाऽद्य निगमान्तमद्रद्विपोऽयं रंगस्थल रचितनाटकसंविधानम् । नित्यं निरंकुशगतिर्निजसूत्रमार्गे किञ्चिद्यदि स्खलति सह्यमिदं सदस्यैः | इति श्रीवत्सकुलतिलकश्रीघटिकाशनसुदर्शनाचार्यतनूभवस्य श्रीमदम्माळाचार्यापरनामधेयस्य श्रीमद्वरदाचार्यस्य कृतिषु वेदान्तविलासापरनामधेये 'यतिराजविजये' नाटके षष्ठोऽङ्कः समाप्तमिदं च नाटकम् ! नमो वरदविष्ण्वार्यनयनानन्ददायिने । वात्म्याय वरदार्याय वादिनीहारभास्वते ॥ श्रीमते वरदायै महागुरवे नमः ് तिरुमल तिरुपति देवस्थान मुद्रणालय, तिरुपति. १७-५-१९५५. it's श्रिय: के•ताय नम: श्रीमत्यै ग'दादेव् नाम श्रीमने रामानुजा ; नम: यतिराजविजयव्याख्या रत्नदीपिका । श्रीवेदान्तविलामग्य नाटकन्य यथामति । प्रणय वरदं व्याख्या क्रियते ग्त्रदीपिका । अन्तर्वेदान्तसाम्राज्यै बहिस्साहित्यसैर-मू। विदग्धः खलु वेदान्तविलासं भोक्तुमर्हति ॥ अत्र राधया सह सुतम्मन् कृष्णः, श्रीभूमिनीलादेर्वीरुत्म्वमायितवान । इदमुच्यते - ' पद्म त' । अत्र ' पझे ' ' नीले ' ' मंद्रे ' - इति च संबुद्धयः । राधापक्षे, पट्टी इति नयने रुष्यति, नीले इी कुन्तलविशेपणम् । महिनैः - पूजी । अनेन भाष्यान्तरात सूत्रविषयवाक्यानां ये,जनाभेद सूच्यते । कयातूि स्वदुहतुमॅहकारणे पृष्टा काचिदीक्षणिका दैवज्ञानें मेहकारण व्यञ्जनावृत्त्या धूर्तकृष्ण एवेत्याह -- कृ ' इनि । तद.िप्रायमविज्ञाय कृष्णवर्जे सँर्वे कृष्णसपै एव तन्मोहकारणम्, स तु नरेन्द्रैः - विषवैद्यैः । न साध्यः ! स rाव पूज्यनां मेहशान्तय इति मेनिरे । कृष्णम्तु ईक्षणिकावाक्यं म्वविपयमिनि मवा मिमकरोत् । अत्र नरेन्द्रः - कंसादिः मेह् म्वेद - पुलकादिरु यत्र समानः । एतदनुगुणं सर्वै यजनीयम् । अत्रापि शभुशिवादिकारणशब्दानां नारायणपरत्वं यूच्यते । दृशा श्रुणो तीति । चक्षुश्श्रयाः - शेपो लक्ष्यते | छन्दांसीति ! ‘* सुपर्णोऽसि गरुत्वा निति वेदोक्तश्छन्द्रेमयो गरुडो लक्ष्यते । लीला लीलंपकरणम् । कालक: - मलमिति । चन्द्रादियै । नित्यनिरशियम्वानन्दानु वजागरुकम्य भगवर्ने बाह्यविराममात्रमेव निद्रत्युच्यते । नित्यजागरूकस्य [ भगवनो बाह्मविराममात्रमेव निट्टेयुच्यते । नित्यजागरूकस्य | भगवर्ने न हि निद्रा सम्भवन । निग 3स्तीभायर्त A R यतिराज विजयव्याख्या रत्नदीपिका सी:पलमिनि । अनेन निखिलवेदान्नवेद्यत्वें, सुरभि - मुकुमार - श्यामल - दिव्य मङ्गलविग्रहयोगश्च सूच्येते । अत्र चतुर्विशतिपदैः – चतुर्विंशतिप्राकृततत्त्वानि, षड्भर्वाक्यैः बद्धमुक्तन्त्यिाः «». *Mar Y. s •ია. परमात्र्याम - काल - सर्वैश्वराश्च वदान्तवद्याः सूच्यन्त ! अत्र समवाक्यत्वेन नान्द 0SDBD DBDD S S uDDDtD DDD DDDDS DuDDDD DDDS D DDDDD DuuDDDDSDDDBDDD DBiDS S DDS S DDDuDuDS नन्दी वृषः कोऽपि महेश्वरस्य, रङ्गेवमादौ किल खे जगाम } DBYDBDDD uDu BDD DB DDD D DDDD DDt SSS uSS नन्दीवृषो वृपास्य रङ्गोऽभून्मृष्यतः पुर ! DDBBDDDDS DD YDD DDtS DDD D DDDD DDDDmuuDDDD DDDD DDSS DDD gDDSuDDDtttDDS करनृत्तदिदृ4वः ग्रुरनरकिन्नरगन्धर्वादथः सर्व्र^ोदिशं गता: सम्भूे, समर्थ्येन्तुं - इे , अभिDDDS DD DBD DDD DDDDBDBDDDD DDDD DDD DDDB BDDS DggS ' सभ्यान् नन्दयतीन्युचै: सा नन्दीति निगद्यते ।" इति वचना 1 सभ्यावर्जनरूपा सपयें।ि एवंविधा नन्दी । नाटकादिरूपकाणां आदों विहित पर्य नन्दीति उच्यते । अर्थत: श६दतों वार्षि Hनाकाव्यर्थसूथनमू । यनाभिद्वदशभिरष्टादशभिरेव वा । द्वशिक्षा पर्दपि सा Plन्दी पूरिकीर्तिता ॥ इति प्रत!}रुद्रये । नाटकदी कर्तव्य: प्रत्यूहरि न्थी कर्मविशेपः : यन्नः:यस्तुन: धूर्वं रङ्ग६िघ्नोपशान्तये । कुशीलवाः प्रकुवेति पूर्वर नस्म कीर्तित: । इति वचनात् ! तेभ्यः प्रत्याहारादीनि द्वाँशतिरङ्गानि ! तन्मध्येऽवश्यं कर्तव्या नान्द ! तदुक्तं बादरायणेन - यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटकं { तथाप्यचक्ष्य कर्तव्य नन्द चन्द्री १शान्तये । ' इति ! चन्द्रनामाङ्कता प्रायो भङ्खलार्थपदोज्ज्द्रला | आर्शीर्नमस्क्रिय! वस्तुनिर्देशी वा प्र१ ल्यते || इति विशेषोऽत्र द्रष्टव्यः । प्रथमोऽङ्कः 3. लक्षणं च सिद्धम् । रङ्गमङ्गलनिधिरिति 'रङ्गप्रसाधनं च कृतं भवति । एवं सर्वत्र अभिधा - लक्षण - गैणी - व्यञ्जनावृत्तिषु अन्यतमया वृत्या सर्चशब्दानां वेदान्तपरत्वं स्वयमेव उहनीयम् । भास्वानेपेति । एतेन आचार्येप्रवृत्ते: परप्रयोजनपरत्वमुच्यते । अद्वितीयः - असदृशः, देहवत् स्वाधीनतया देहः | आत्मविद्य! -- अध्यात्मविद्या, स्वविद्या च । भरतपृष्ग्व्या पुनण: - ब्रह्मविदः शुकादयः, नाट्टचेषूत्रप्रणेतारश्च । अात्मलाभः --Samskritabharatibot (सम्भाषणम्) १०:५१, १३ सितम्बर २०१६ (UTC) जीवपरमात्मलाभः, स्वार्थलाभश्च । می विद्धन्निति - - ब्रह्मवित्, भगिनीपतश्च ' भगिनीपतरावृती विद्वान " इत्यमरः । संक्षेपेण चतुर्विधा जीवराश्य उच्यन्ते --- सुrनरेति । वेदान्तकूटस्थः वेदान्नसम्प्रदायडूलगुरुः। यच्छिष्याः - वेदव्यासमट्टादयः । 0S DDDDDDL SDDDD DDDDD DDSDBDBtDDDDD DDD SDDuS DDDSDDS DDD DDDDBBSgDDDDDDDDD DBDD SDDD DDDDSDDBDDBDDDBS केवल गीतवाद्यविशेष प्रयोगों, गीतादेरेकैकश प्रयोगो वा ! एतञ्च -- ' सङ्गीतशैबुधैम्स नायके प्रेक्षके स्थित । प्रविश्य रङ्गभूमि त छिन्तः साम्प्रदा,िक : । ' इल्यादिना सङ्गीतरत्नाकर प्रपश्चितमू ! BDDDD guDuD DDDDB SDY SDDDDDDBiDS ELgDKDDB DDuDuuS क्ाव्यर्थः सूचनीयः । तथोक्तं दर्शरूपकं ·~~ रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकै: { ऋतु के चिदुदाय भरतों वृतिमाश्रयेत् । इति नाटक श्क्षगविशेषः लक्षणग्रन्थेभ्योऽवगन्तव्यः | 상 यतिराजविजयव्याख्या रत्नदीपिका प्रज्ञाशोधनाय * प्रहेलिकामाह - चित्रकूटेति । अर्थप्रकरणादिनिश्चित तदर्थमाह -- तस्य स्वररित् । अचः -- स्वरा इी, स्वरा अकारादयः ! ' चक्र रथाङ्गे सेनायाम् । " चटुलम्फुलिङ्गकल .ाचक्रमिति - सुदर्शनविशेषणम् । अन्यत्न चक्रमि ि- सेना । रिबै ढुंग्ङ्गेति विशेषणस्य सेनापरत्वमुच्यते । सवर्थ -- युद्ध। शुण्डाल: - गज । भावाः, रसाः - इत्यादयः ।। रस: · शृङ्गारादिः । यथाहुः Samskritabharatibot (सम्भाषणम्) १०:५२, १३ सितम्बर २०१६ (UTC) रहिसश्च शोकध्र क्रोधत्साही भयं तथा । जुगुप्सा - विस्मय शामाः स्थायि•.ावाः प्रकीतिाः ॥ विभावैरनुभवैश्ध सात्विकैर्य-चारि:ि: । आर्नीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः ॥ इति । रमो ~~ ब्रह्म च । रसो वै सः ' इति श्रुतेः । भा .ाः -- चिदचित्पदार्थाः । s R. ra दमौलिः - वेदान्तो नायकः । हरिरिव अहमपि रङ्गप्रियो भवामीत्याह— सुग्नरेति । नायमनिय,ि किं तु स एवायमिति प्रेक्षकाणां यथा निश्चयः स्यात्, तथा अनुकार्यरामाद्यवस्थां प्रत्यक्षयन्। भरतन् -- नाट्यशास्त्रम् । भाव - राग तालनामाद्याक्षराणा ग्रहणेन भरतम् ; भरतमुनिश्च । धर्मपुत्रादयो वा । स्थायिभावाः ~- स्थावरजङ्गमाः । तेष्वन्नयमितया अवताररूपेण वा विहरति । मधुरिपोरपि सर्वलोकविदितोऽहमेव रङ्गप्रियः - इत्याह -- अथवेति ।

  • आमुखम्य वीथ्य इव उद्धायकादीनि त्रयोदश *द्वान मन् ि1 | तत्र नालिका नामDDDSDD DDDDD S DDBS gTDDB S DDDS DYS DSuDDDD D DDD D DDD D DDD S अत एव अन्तला, बहिल । चेति द्विविधा प्रहेलिका । तदुन विदग्धमुखमण्डने - 'व्यक्तीकृत्य कमप्यर्थ स्वरूषार्थस्य गोपनात् ।

यत्र बाह्यन् रावथें कथयेते मा प्रहेलिका ॥' इति । प्रथमोऽङ्कः मुक्ताः -- अनादिसंसारबन्धरहिताः । ते विशेषगुणरहिताः - इतॆि न्यायवैशेषिकाः । निर्गुणब्रह्मात्मकः –’ इति मायावादाः । तदु,यमुक्तं विगुणीकृते ! “ सेऽश्तुत सर्वान् कामान्,' ' कामरूप्यक्षुसञ्चरन्' – इत्यादिपु श्रु पु, भोगमात्रसाम्यलिङ्गादिति सूत्रेषु, मुक्तभ्य कल्याणगुणग्राहिन्ताि: । तज्ज्ञैः मुक्तिस्वरुपज्ञैः । हारपक्षे, गुणः - सूत्रम् । स्पष्टमन्यत् । अप्राकृने - वेदान्तविषयतया प्राकृतलका विनि । ' त्रिीणां तु प्राकृत प्रायः शैौरसेन्यधर्मेषु च इति, भाष्यानियममुक्त्वा, कार्यतश्चेंक्तिमार्द्दीनां कार्ये दीपाय क्रम:' इति अपवाददनात् सर्वपात्राणामत्र संस्कृतमेव । तत्र हेतुभूर्त कार्यमाह - ब्रह्मसूत्रीति।वेदान्तसूत्रार्थम्य प्राकृनादि५|पान्तरान्वयें दुग्रहत्वं म्याद्रिति च भाषानियमः । तत्र नाटकधर्म पुरस्कृत्य वेदान्नार्थो व्यङ्गधः । तथैव प्राधान्यादिदं काध्यं ध्वनिः । क्कुलाराम - शब्देन तत्प्रबन्धो लक्ष्यते । श्रुतिः · वेदमारः । शुकमुखाः - ब्रह्मविद | हरिंरेव तत्त्वं - हेरि र भू । तत्त्वान्नराणा तत्त्वाशेिपणत्वान् । उचैः – सर्वस्मात्र परम । शाखाकोटिपु - कास्त्रमाध्यदिनाद्युनिपत्यु। महानागम: समूहः । अग ;ाः - वृक्षाश्च । सरलवकुल: - वृक्षविशेषाः । हरितंत्त्व श्यामत्वं च { तीर्थकृल्य – शाश्त्रीकृत्य । मधः -- विष्णुः, वसन्नश्च । सुग्भयः - सारवन्तः ! मयः - सिद्धान्तः ।। ** समयाः शपथाचारकालसिद्धान्-नग्मंविदः ' ।। सुमन पः -- विद्वांसः, पुष्पाणि च । ग्रविन्धाः - ग्रन्थाः, सन्नतयश्च ! श्रुतिसुखर्परैः पूर्वाचार्यैः । पुष्टाः - पपिता । षट्पदालापाः - शरणागतिमन्त्राः । सुदृशां - युधियाम्, स्त्रीणां च । प्रपञ्चं निह्नुवानं अन्धकारम् - इत्यन्वयः । अनेन काव्यार्थः पृच्यते । तमेव विवृणोतेि सरति – बैौद्वार्दिसमर्यैः । अद्वितीयं - असदृशाम्, विष्टिद्वितीयमिति वा । इति प्रस्तावना S0S DDDD D DDDDD DD DD DSS DDBS DDS DBDtBB S gyDS ५रोचनां, वीथ:, ग्रहसनं चेति । तत्र अभुिखे नाम :---यतिराज विजयव्याख्या रक्नदीपिका अथ विष्कम्भः عیب بهمراهیم بیمه निदानं तु - आदिकारणम् । र्क्षणं – प्रकाशनम् । कुहन - मया । समयैः - दर्शनैः । एपु - असुरेपु । तानेव। “ युदर्शनावतारो यनिराजः " - इति हि ऐविह्मम्। सूत्रधारो नर्ट नृते मरिर्प ध विदूषकम। स्वकार्यप्रस्तुताक्षेपि चित्रोक्ल्या यत्तदामुखम । प्रस्तIदन! घा, यत्र स्यात् कथोद्धातः प्र६र्त्त4म् ! प्रयोगातिशयः,श्चति श्रीफ़्यङ्गानि अभुंस्यं तु ॥ द्वेदत्र सूत्रधरौ; एकः पूर्वरङ्गविधायकः, अपरम्तुन ट - स्थापकाद्यैरपर्यायः पूर्वसूत्रधारDDDDDDS DDDuDuDDDDSS DDD DDD S uuD S DDDDSLLSDDDDS DDDDD S विद्वेक्षक: } एतेषां लक्षणःग्नेि भ'|वप्रकाशे ------ अासूत्रयन् गृणन्नेतुः कवेरपि च वस्तुंन । । रङ्गसाधनप्रौढः स्त्रधर इहोदित: !! चतुरातोंदाभेदशा तत्कलासु विशारदः । करणभिनयज्ञां च र;र्वभेषIfचक्षणः ॥ नटानृश्यत्तु कृत्येषु भट्टस्य गृहिेी नटी { भरतनाभिर्नर्त यो भावै नानार'{{श्रयम् || परिष्क्रोति पार्श्वस्थः स भर्त्रत्ारिपार्श्वेकः । तदावप्रतिभी नर्मचतुभेंद प्रयोगविद् । वैदक्श्निर्मवादी यी नेतुः स स्यातू विदूषक: { स्थापक-दिव्य वस्तु दिव्यो भूवा, मात्र्य वस्तु मत्यों भूत्वा, मिश्र क्रतु उभयोरन्यतरी भूदा सूचयत ! तदुतम् - 安 :: #ష్క. 宏、 r ܢܝ ܀ पूर्वर हूं विधायादी सूत्रधरे ६ि निर्गते । प्रविश्य तद्वदपरः काव्यार्थं स्थाप्येन्नरः | दिव्यमात्र्ये स तद्रूपो मिश्रमन्यतरस्तयोः । सूचयद्वस्तु बीज घा। मुखें पात्रमथापि धा l इति । प्रथमोऽङ्कः V वेदान्तस्य नायकधर्मा उच्यन्ते - मर्वस्येति | हेिनं - पुरुषार्थोंपायम् समयाचाग पू - दर्शनधर्मान । मायाकपि नैी जीवपरी येपां. तान। मायया - कपटेन । आजीवः - जीवनम् । ' आजीवें जीविका वार्ता वृर्विर्तनजीवने ' इत्यमरः । मानेषु - प्रमाणेषु । मानश्रतापोन्तः । मानः - चित्तसमुन्नताः । प्रताय. - प्रसिद्विः । मानेन प्रतापेन च ! नीतिषु - उपक्रमॆपसंहारादिन्यायविशॆषॆषु, राजनीतािपु । गुणान्तराभ्यां अनभिभूतस्त्वगुणों - महासत्व : महावलब्ध। स्थ1ङ्गः। अङ्गं - व्याकरणादि । यु गा - मनॊहरः । सत्वशब्देन तत्कार्यै ज्ञानं लक्ष्यते । ' नृन् - पुरुषान, मोक्षप्रदानेन, पा' तीति - मृपः । समपाचारः देशकुलधर्माचाराः । एवं सर्वत्र अर्थता, शब्दन, तात्पर्थनश्च वेदान्नपरत्वं ऊहनीयम् । विषय: - प्रतिपाद्योऽर्थः, देशश्च । नार्क्षीरैः - अग्रेगॆरॆः । प्र यक्षा ठुमान शब्:ाः - वेदान्तानुकूलप्रमाणानिं । तदभ{{ः तैः प्रमाणैः प्रत्यक्षार्दिप्रमाणोचिताङ्गहीनतया प्रत्यन्ताः - म्लेच्छदेशः । ते च । तैः - प्रत्यक्षानुमानानालै: प्रेील्सःहिता: पापण्डसमयाः । तिनेव - प्रमाणा-सानेव । तीर्थकृत्य - शाश्रीकृत्य । अलीक तु - अग्रियेऽवृते । ' चिं.मावस्व सत्यत्वातू, तत्र्य च स्वयंप्रकाशत्वेन प्रमाणाधिपयतया, सर्वोऽपि वेदान्तविययः भिथ्ये तं ' - मायावादरहस्यम् । शङ्कगगिरिं - शङ्कर.ाप्ये ।। ' गीर्वाश्वार्णी सरस्वती शङ्करगिरिःकैलासः । रामानुजः - यतिरार्त्री, लक्ष्मणश्च । ओजः - बलम् । भरतादयः - ब्रह्मविदः, भरतशत्रुनादयश्च । सायं साम्राज्यं विपयं ; न तु असदिति भावः । इति 'विष्कम्भः शुण्डीरः – समर्थः । मानार्थयोः - प्रमाणप्रमेयोः । व्यावहारिकतया 1. DLKDDDLSB gSKLLL uDDDS संक्षेपार्थस्तु विष्कम्भो मय!श्र५ोजितः ।।1।। इति तल्लक्षणात् । अत्र शुद्धविष्कम्भ: । यतराज चिंजयव्याख्या ग् व्रदीपिका (सत्त्वहीनॊ) सत्त्वबुद्विरहितः । मायया कपितॊ जीवो यस्य सः । सुमतिः - देवी । सुनीतिः - तत्सर्खी । ब्रह्मविद्यादिभेदेनैव शास्त्रनिर्वाहः । तच्च सर्वै प्रमाणेन साधयति । मेक्षेपायतया मद्रीयमथै हरन्- स्वीकुर्वन्नपि । यापुनेन सिद्वित्रयमुग्वन । पटच्चरं - जीर्णवस्त्रम् । परमहंसस्य वृक्षन्दूलमेव अश्वासस्थानमित्याह - वसतॆिभूलमिति । ईपणा - इच्छा । सा च पुर्वेषणा, वित्तेपण, दरेपणा - इति त्रिवा । वर्गोधर्भाः - अर्थकामाः | आत्मन्यारमत इति अ|ात्मागमः । अपहतचिपयः - दृपितप्रमेयः अभ्युदयनिमित सूचयति - ' मदन्त:सन्तापम् ' - इति । पटरिद्रवमिलन्मुकुन्दीरसि । निक्षेपविद्या - प्रपििवद्या । गद्यात्मना - शरणागतिगद्यरूपेण । स नायमिति । अर्थापत्पेति शेषः । अविद्यया- देहैंद्रियमनःप्राणादिषु अनात्मसु आत्मवृद्धा । विध्यस्तानूनशितान् । तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् । इति भावः । निश्नुक्रोशैः – निर्दयैः । धीरसत्त्वैः नद्यरण्यपुलैः चिरं परिचयं यः करोति, स एतान् परेि.वति; नान्य इत्याह -- नापरेरित | नक्रयाम्रादिहँसकमृगाः – सत्त्वनि । श्लोकद्वयेन माधवसमयः सूच्यते । वेला - काली, मर्यादा च । कुदृष्टि : - वेदस्य अन्यथार्थवादिभि: । शिो - रुद्रः, शैवागमप्रणेता । उलूकः - वैशेषिकप्रणेता । श्रुतिकट्रक्तभिः - वेदविरुद्धवाक्यैः । अनितो जयतीति, प्रथrोऽङ्कः Q, अभिजित् । अन्यत्र शिवो - गोमायु; ; उलूकादयो - दिवान्धा: ; अनिजिन्मुहूर्त्त वैष्णवः । मध्यमेन तेजसा | मध्यमा मूर्तिः - विष्णुः । तत्पदं - आकाशम् । मधुविद्यायाम्-अभितो वसुरुद्रादिभिर्देवैः आदित्यो मधुरूपः पीयत इति श्रूयते । +ध्यो वेदः - यजुः । `* यजुर्वेदे तिष्ठति मध्येऽह्नः " इति श्रुतेः । दीप्ताक - तारकब्रह्मेपाल्यम् ; दीप्ततारकं तारकब्रह्म - प्रणवः । ‘* य एषोऽन्तरादित्ये हिरण्मयः पुरुषः, लम्य कप्यासं पुण्डरीकमेवमक्षिणी । तस्येदिति नाम ' इत्यन्तरादित्यविद्याप्रकाशनमाह -- उन्नामेति । एक एव धर्म: सङ्कल्पभेदेन द्विधा भवनीत्याह - तस्बनिरूपण इति । कर्म - कर्तृ - करण · फलादिरूपः प्रपञ्चः परमार्थ इति वेदान्नम्य तात्पर्यम् | तत्सर्व मिथ्येतेि मायावादः, सैौगतश्च । तदाह - प्रकृत्या वेदविरोधिनाविति । यद्वा, चार्वाक - सुगत - दिगम्बराः वेदमेव नाङ्गीकुर्वन्ति ; मायावादः तदङ्गीकुर्वन्नपि मिथ्येत्याह । नैयायिका.िमतजगत्मृटिसंहारश्ररि पेधात् कबन्धर्म,मांसकम्य नैयायिकादिविरोध । आन्मनिरपेक्ष - स्वव्याघातम६िज्ञाये३ि यावतू । स्वाङ्गमावशेष: - तर्क शून्यकेवलशिक्षाद्यङ्गवान् । धर्मार्थो वेद इत्याह -- त्वन्निमित्तमिति । कच्छवत् सागरं तृर्णीकृत्य, तद्रक्तसिन्धौ -- सोम । रक्तसिन्धैौ । ऊहै: - तकैः ।। क्ठो धरैः · कटरमगैः । द्विजाः · विप्राः, पक्षिणः - मांसभुजः । इति वेदान्तकिलासटीकायां प्रथमोऽङ्कः' 4. अङ्कस्वरूप लु - प्रत्यक्षनेतृचरितो विन्दुव्यतिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ! इति । A - 2 o यतिराजविजयव्याख्या रत्रदीपिका अथ द्वितीयोऽङ्कः चार्वाकः स्वमतमवतारयति---भुंक्त इति । पञ्चभूतात्मके देहे ज्ञानमुत्पद्यते पाकविशेषातू किण्यार्दी मदशति तू । कित्रं - सुराद्रव्यम् । भक्ष्या-क्ष्ये, गम्यागम्ये - इत्यादिनियमो नाति । देह एव आत्मा । अर्थ कामै पुरुपार्थे । नाति परलोकः । बुद्विसामथ्र्यरहितस्य जीवनोपायो धर्म इति हि लोकायतम् । م-سسسه-.- ، -.-... - سدس-سسسسسس- - - - - - -.- ، -.-.- ، -. - ܀- ܀- ܀ ---- -܀ - - - - ------------ ۔۔۔۔۔ ۔ ۔۔۔۔۔۔۔۔۔۔۔ہ ۔۔۔۔۔۔۔۔۔ -۔ नाथकस्य यदे कहचरितप्रतिपादक: । एकप्रयोजनालिष्ट्रस्तत्रैवासन्ननायकः । विदूषकादिभिः पात्रैयाँज्यत्रिचनुरैरपि । समस्तपात्रनिष्कामावसानोऽङ्गोऽभिधीयते || इति च निरूप्यते ! एकार्यान्दितेष्वत्र कथiशेषु प्रयोगत: । अवान्तरैककार्यम्य सम्वधिः सन्धिरुच्यते । uu DDDDDDDD DDD S DDD DDDDD DDu tuuiDDD DDuBDgDuDBDDS सम्बन्धरूपः ।। ५श्च सन्धथः नाटकं निबद्भद्यन्ते.} DDDD DDD SSJS OYS gDDOgDBDDS YYS gDmmDDSDDB DDSuD जायन्ते: तत्र । (१) अरम्भबीजसम्बन्धः - मुखसन्धिः ; (२} प्रयत्नबिन्दुसम्बन्धः,-प्रतिमुखसन्धिः ; કિં} আল্লামাবলম্বন্দী: सम्बन्धः - गर्भसन्धिः (४) नियताप्तिकयjः सम्बन्धः - विमर्शसन्धिः ; (५)*फलार्गमर्चेर्यथो:'संबन्धः -- र्निर्वहणसन्धिेः ।। इति ॥ यथोक्तं दशरूग्के ----- बीजन्तुंगातकट्यप्रक्षीश्र्वलक्ष्य: 3ारम्भ२ढ्नभ्र,'प्ल्याशानियताप्तिफलागमाः !! अर्थप्रकृतयः। पञ्च पञ्चावस्थासम'न्वताः ! यथासंख्येन फ्रान्ते.मुखाद्या: पक्षू, सूधयः ॥ इतेि ! DDDDDYDDD DDDD DDDLKK YSDSD अथम'ऽङ्कः κ. वासांसि - स्वर्गः, म्रियः - स्वर्गः इति, कबन्धर्मीमांसकाः । विध्यर्थवादमन्त्ररुपेण विविधो वेदः । तत्र मन्त्रार्थवादेषु हि देवता - तच्छ्रेक गर्वैश्रादिसिद्भिः । विश्वोऽविद्याकप्र्पितः: ज्ञानमेव सत्यमिति - बैौद्धमार्गः । वेदान्तप्रतिपाद्य सर्वमसत् , विज्ञानमेव सत्यम् : एतश्च विज्ञानं वेदान्तविषयम् - इति ह्याहुः राहुर्ममांसका. । इति श्रैिष्कम्भः राज्य- विषयः । हतकण्टक - हतप्रतिपक्षम्। अहिमय - अन्तर्वरोध: । ** महीभुजामहिम्यं स्वप्रभवं भयम् ' इत्यमरः । प्रत्यक्षादिज्ञानस्य क्षणिकत्वात् ** इदमस्माद्विन्न 'मिति धर्मग्रहणपूर्वकप्रतियोगिस्मरणसापेक्षभेदग्रहणानुपपत्तेः प्रतियोगिमापेक्षभेदस्य तन्निरपेक्ष्म्वग्र्पानुपपत्तेश्च । ग्राह्यभेद - तद्माहकप्रमाणयोरनुपपत्या अन्येन्याश्रयदुष्टत्वोच्च भेदप्रसङ्गहितम् ।

    • *दमस्म 'दिति पुरोवर्तिप्रतिथॆगिनोः भेदेन ग्रहणे सति * इदमस्माद्विन्न' मिति भेदग्रहणम् : भेदग्रहणे सति पुरीवर्तप्रतियोगिनो ग्रहणम् - इत्यन्यन्याश्रयः । इदमस्मादन्निमिनि अभेदग्रहणपक्षेऽपि समानोऽयं देय इति, सिद्धान्ते भेददोष · परिहारः । भेदाभावेऽपि, याग तत्करण तत्कर्तृतत्फलादिन्पेण विहितात्मभेदः । यद्वा ----- आत्मैकत्वेऽपि अनेकात्मभेदः । उभयॊर्वेदत्वाविशेषात् भ्रातृत्वम् ।

देवतास्वगादि - तकनिराकरणात् चार्वाकत्वमारीपयति --- शब्दैकेति । ** अथातो धर्मजिज्ञामे 'ति धर्मपरोऽपि । ये यजन्त पितृन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते । इत्यादि प्रमाणसिद्धमनङ्गीकुर्वन् कृत्स्नस्य वेदराशैरकप्रमाणत्वे परम्परविरोधासम्भवेऽपि विरोधः कृत इति रहस्यं चिन्तयति - सिद्धं नस्समीहितमिति । मिथ्यादृष्टिविलसमोहितं -- सर्वै मिथ्येति सयुक्तिकमज्ञानमोहितं कृत्वा, एन १२ यतिराज विजयव्याख्या रत्रदीपिका मपलप्य। मायाविलामिनीविलासान् - मायेव विलासिनी। तद्विलसान् अविद्याकृतान् दहरविद्यादिरूपान् । भिथ्यादृष्टिः ---मिथ्यामतेिः । इह - अस्मिन् लोके । मर्त्यः बालो वा भक्तु, यदि वा जरन् भक्तु । असै मया स्पृश्येत यदि–इत्यन्वयः । युवा तिष्ठधि,ि वाक्यान्तर्वाक्यम् । अमैौ बालो जरन् विरक्तोऽपि मया स्पृश्येत चेत्, न केवलं मुक्तिं, भुतिमपि जहातीत्याह - कृत्याकृत्येति । अन्यथा - विपर्यतम् मधुरियादिना मिथ्याछेस्सर्वसंमोहनौभाग्यमाह। प्रामाणिकसमन्वयाविरोधसाधनवन्तमपि राजानं मोहयितुं मिथ्यादृष्टिमैौभाग्यं दर्शयति--प्रकाशमिति । सबहुaार्न-'सर्व मिथ्येति मतिर्वेदान्तसमुचिते " त्यनेकप्रमाणसहित यथा भवन तथा ! वारी तु - - गजवन्धनी । ऊर्वश्यसि पुरुरवा असीति, ताभ्यामुत्तराधराः रण्योर्निरूपणात्। वेदविचारविरोधं दशैयतेि --- भवद्याज्येति । अहङ्कारे ब्रह्मप्रतिपादनमेव जीवः - इति मायावादः । नित्याः, सत्याः, कर्तृत्वभेतृत्वविशिष्टा एव जीवाः : तद्वयतिरिक्तं ब्रह्म हि नातीति-कबन्धर्मीमांसकः । बैौद्धबहुमता मिश्यामतिः ।। वेदान्तमात्मसात्कर्तुमुपक्रमते - राजानं कण्ठ इति । प्रेयसीवाक्यय सर्व मिथ्येति मतौं वेदान्तस्य प्रीतिर्नातीति भावः | मिथ्यादृष्टेिः वेदान्तं स्वामुिखे कर्तुमाह -- मन्दारेति । सपीतिः - सहपानम् । ** सर्पतिः स्त्री तुल्यपानं सञ्जग्धिः सहनोजनम् ' इत्यमरः । केचित् प्रत्यक्षमपि अपलपति, केचित् परोक्षमू। उनयापलापित्वात् त्वयेवअहमत्यन्तानुरक्तत्याह - पुरुा मयेति । विमतिपन्ने प्रति सवै मिथ्र्येत्याह - वेदाः शास्क्षमिति । द्वितीयोऽङ्कः १३ स्वाननिष्मतमपि भाष्यकारमनुविधते-Tागान्धस्यै यादिना | सोल्लुष्ठमाहत्घत्सङ्ग इति । अज्ञातपूर्वा - इतः पूर्वं मया मद्वयाख्यातृभिर्वा अज्ञातपूर्वाम् । अभोगास्तनमन्थरैरिति मिथ्यादृष्टेम्सर्वजनमोहनमैौभाग्यमपेक्ष्यते । सर्वं [भ{थ्येति ज्ञानमित्यभिप्रायं रागतिशयेन छादयनि - आनन्दामृतेति | एतादृशानां वाक्यानां अगिम्भीरत्वात् एषामर्थो व्याम्ळयातुं न शक्यते : प्रकरणानुगुणमेव ऊहनीयः । महावाक्यमाह -- तत् मसीति । t: ཡ་ལགས་ས་ཁ-- भवनि तव वेदमैले कीर्तिमुतावलीव काठगना । गायन्तीनां मधुरं भूषा गन्धर्वराजकन्यानाम् । कण्ठे हारलता, अपि च कपोलफलके कपूरपत्रावली । धम्भिछ 5 अम्मि - धमिर्छे च, मलिआ - मछिंका, सुरवहूवग्गस्म - श्रुविधूवर्ग:म्य, णिग्गच्छइ - निर्मच्छति। कौमितिकनिर्मला तव महामेक्षेिकदीक्षागुरी: । जोह्नाहोद - ज्योम्निा भवति । विपक्षदर्शनश्रीवतूरविन्देषु । भरतशब्देन - शुकपराशरादय उच्यन्ते । तेयां चिद्रचिदीश्वरभोगमोक्षादिविषये शास्रसििद्धेन कचित् मिथ्यामतिप्रवेश इति भावः । मिथ्यामतिः प्रमाणदुर्ग्रहेत्याह - गृही iाऽप्यशुके इति । वितथामपि तां सत्यामिव भाष्यादिप्रियार्थ उपललयति --- हा प्रिये इयदिना । काटा - चरमसीमा। अनुक्रोशः - कृपा । मायाविलासिन्या - अविद्यय। 'कश्चिद्रजकः क्षामकाले भक्षणार्थ व्याघ्रचर्मणा समाच्छाद्य गर्दर्भ विसृष्टवान्। सा प्रयत्नसंवर्धितान् कलमान् भक्षयन्ती ब्र्याम्रभयेन मञ्चगर्ने कम्बलावृर्न कलमवाचकं दृg गर्दभशङ्कया ररास । तदा निर्य तां कलमपालो जधान " इति कथां समारयति - हा मुग्धेति । यतिराजविज५व्याख्या रक्षदीपिका मिथ्यादृष्टिचरितमाह - अघालगोपमिनि ! आत्मानमेव शुष्कं दत्तवद्धिः मिथ्याज्ञानमुषितात्मन्तािग्त्यिर्थः । पुंश्चली – पुंसः चालयति स्वरूपज्ञानात् श्रेशाय गीति । राज्ञः स्वाभाविकं मिथ्यामविरोधं दर्शयति - कुहककुलकुटुबिनीति | सुनीतिः - प्रच्छन्नपात्रम्। भर्नु छायासम्बन्धमपि न सहन्ते : किमुल योपिदन्तरम् । न्यायोपवृहिनप्रमाणरहिनै वेद्यमेव न भवनीत्याह - सुमति - मुनीतिरतिमिति । सुर्नीतिः भयात् देवं शङ्कते - माया दावशेति । यनिराजे स्वानुकुलार्थनिरुपक कनैमनिप्रायवानाह - तद्भवतेनि । यथाप्रमाणम् - प्रत्यक्षानुमानागमासिद्धे सर्व प्रमेयजाने सत्यं भवति, नासत्यमिति भावः । तत्र सम्प्रदायं दर्शयति - भगवान् यमुनोऽपि इति । अत्र व्याख्यानादपिमूले सर्व सुगमम् । रसालः - चूतः । वासनातिशयमाह---प्रेयसीति ! मिथ्यादृष्टिसंसर्गपरिवादात् यतिराञ्जवावयात् । प्रपञ्चे मिथ्येति मतिः राज्ञो न नष्टेत्याह् - एवमप्यस्य इति । इति वेदान्तविलासटीकायां द्विीपोऽङ्कः श्मप्तः ! अथ तृतीयोऽङ्कः 'मर्देव सोन्ये 'खुर्नियातू-मद्वद्या ! मदृह: मुक्चिारः । मन्विपदे - भाष्यकारपदें । मायावाद: सुनर्क इत्याह - सेनापतिरिति | DD S DuDDS DDBD DDDS DDDS S DDuYS DDuDS DD DDDDDDDSDDDDDS DDD DDDDDBDDu D DDBS DDDSSSDDDLDDDDD S DDDS S DDD S gDDD भास्कर यादव - मायावादा परस्परक्रुिद्रा इत्यांह - गामातुजकृतोपजाप! इ{ि | उपजापः - अन्नर्भेदः । वहुनानं - बहुप्रमाणम् । सद्विंद्यैव ज्ञानम्छपश्चात् सुमतिरिल्याह - मदभिन्नया इति । इति प्रवशक: S DDDSDDD DDD DDSS StEDDLDSDD gBDD DD DS DDS DDBDBDBSDD Du uDDSSDDDDS BBDDS दयः ! म्वम्वभाष्यानुकूलं वेदान्ते मन्यन्ते इत्याह - स्वगतमत्यादिना । बहुत्याग्र्यातृपरम्परविरंदिन्नः पृच्छति मन्यम्नभा इति । रिपुप्रमङ्गः विरोधिमनतर्क । विषय - प्रपिाद्यमथम्। वदान्नमाक्षाल्यमाह---जन्निति । पुरुश्चक्रवरीं ॐादिः ययां ! ब्रह्माण्द्वान्नDDDD DDD DDBDBY DTS DD DDDL SJSDDDDLDBD प्रत्यक्षादिप्रमाणानि म्बम्बार्थोपम्याषनन बदान्ताप्रभृतार्नत्य; · प्रत्येकं नियतं इतेि ! प्रमाणानुग्रदृक्तर्कः - इत्याह ~ तर्कदंमितेति । '* त च शनम्' ' ते ये शत " मिति शतगुणातरम्। लालविभूतिर्नियविभूतिरिति, द्वे विभूती । नेद नेद मिति मिथ्यभृतप्रपञ्चपर्युदाम्पर्ध्निन्मात्रम्य नर्दितप्रपश्च ब्रह्मव्यतििरक्तप्रपञ्चसाधक म्वार्नुकृलादह महागजमिनि । SSDDDDDSDDD DtmD DDDSS DDDDD DDDD DuDDDDDDuDS इतेिं त्रवेश कंस्थ लक्षमें s यतिराजविजय व्याख्या रत्नदीपिका ब्रह्मायतिरिक्तप्रपञ्चसाधकः स्वानुकूलवादाह - महागजमिति । ब्रह्माध्यतिरिक्त- सतेलुपाध्यड्रीकारादाह-तत्वमपि कदाचिदिति ॥ चिदचित्प्रपश्वसद्धावस्य अभिमतत्वादाह - तमेवेति । स्वानिमतत्वादाह - प्रमाण पन्तीति । अन्वारुह्य अनवस्थां दर्शयति प्रमाणसिद्वैौ प्रमाणापेक्षायां अनवस्था । तद पेक्षायां प्रमाणवत् प्रपञ्चोऽपि तथ्यः स्यादिति, न प्रमाणमनङ्गीकरणीयमिति श्लेकार्थः । "* घटमहं जानामि ' इत्यत्र प्रमातृप्रमेयवत् प्रमाणभूतं ज्ञानं स्वेनैव म्वात्मानमपि प्रकाशयतीतेि भावः । इदमई वेनति, संविद: स्वतसिद्ध नानवस्था सम्भवति । संविदेव हि नात् तवापि प्रमाणमित्यर्थः । या खलु तदिति पाटे, या संवित् प्रमाणम्, सा संवित् स्वतस्सिद्धेत्यर्थः । तत्त्वं च - प्रमाणत्वं च । ज्ञानस्य प्रामाण्यं स्वतः, अप्रामाण्यं परतः -- इति मीमांसका । प्रामाण्या प्रामाण्ये परतः - इति तार्किकाः । पक्षद्वयेऽपि न विरोधः इत्याह – स्वतः स्वर्थेति । सोल्लुष्ठर्ने तु - मर्मस्पृकू । 'मायावादमसच्छास्त्र प्रच्छन्न बैौद्धमुच्यते" इति पुराणवचर्न हृदि निधायाह -- सर्वलोकशान्त्रेति । यत्किञ्चिदेवासीति ग्राम्यपरिहासः ! तदभिप्रायं जानन्नाहभो जाल्मेति । जाल्मः - कुहकः । अन्यथा -- असर्वज्ञत्वम् । असत्यमपि सत्यवत् प्रतिभासमानं व्यावहारिकम् , तद्दुषयति - मिथ्येति । न हि मिथ्येति विदितो रज्जुसर्पः त्रासं जनयति । न ह्यसत्यमर्थक्रियाकारि । अर्थक्रियाकारित्वात् जगत् सत्यमिति भावः । राज्ञः---शास्त्रस्य। मन्त्रिकुलस्य - तद्वयाख्यातृवर्गस्य। परम्परवर्गं तद्राष्ट्रं - तस्य शास्त्रस्य प्रमेयम्। सुर्ख - अध्याकुलन्। अन्यथा एतत्प्रमेये नश्यति । अहिभयं - परस्परविरोधः । अत्र राजनीतिः दृष्टान्तः । भृगुनारदप्रभृतयो ब्रह्मविदः - अध्यात्मविदः । मद्दारण्यं - अरण्यानी । तृतीयोऽङ्कः s

    • प्राप्यस्य ब्रह्मणो रुपं प्रा>तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं प्राभिः तथा प्रार्ध्निविरोधि च || इति वेदान्नप्रधानप्रतिपाद्या पश्वार्थी । अम्लानधीः - प्रतिकँग्नाकुलधी: ! अनेन, श्रवर्ण, तत्प्रतिष्ठार्थ मनन च उत्तम् । निदिध्यासनमाह-पश्यनीति ! ' श्रेनियों मन्तव्यॊ निदिध्मासितव्य ' इति श्रुतेः । म्बर्मे म्वेभ प्रकाशनं प्रत्यक् ! तत्फलमाह - माम्यभिति । निरञ्जनः – कर्म-नद्वासनागन्धरहितः । `निरञ्जनः परमं साम्यमुपैनि, “ गोगमात्रमाम्यलिङ्गान्त्र ' इनि श्रुयूिल्ने । पादाः – पंडश ।

पृथग्जन: - प्राकृत, भददर्श जनश्रध ! शून्यकल्प: - जस्ट्रवादिवाक्यार्श्वरहितः | DDDD DDDDD DDDDD S SDDDDDD DDDD0 DD SDDD DDDD SDDDSDSS DDDDDDDS DDD DDDS मिनि भावः ।। *र्भागमात्रमाम्यलिङ्गात्' ** जगद्वश्वपरिवर्ध्नि मिति श्रृत्रव्यवम्था ! ब्रह्मणः पू: - अपराजिता । अनेन उपकारम्मृतिरुता । ग्लकण्ठ रागयुक्तकर्ट : संग्रनि अमायराजेन्यनेन गण्डमुक्तम । “ गण्डै प्रम्नुभयभ्बन्धि गिन्नाथै न्वर योदितम् ' इतिं वचनात् । वोधायन - द्रमिडादयो विशिष्टाद्वैतग्रन्थकतरः । ' स हि विद्यानम्ने जनय ' नीति आचार्यप्रभावमाह - स किलति ! युगपत् ब्रह्माण्डसंहारपक्षमाह् - ब्रह्मेति । अण्डाधिपतीनां व्रह्मणां पराग्यआयुःक्षयो युगपदेव । नतः प्रायः ग्रनिमञ्चरत्सृ, '* पृथिव्यप्यु प्रर्लयने ठ्ठल्यादिक्रमेण प्रतिसंद्दिष्यमाग्रेवियर्थ: । चेतनाचेतनवस्तुषु वर्णानामाकाशधर्मत्वेन अनित्यत्वेऽपि तन्मन्दर्भकग्र्पस्थायित्वमेव वेदनियत्वमित्याह - यथापुरैति। यथापूर्व सन्दर्भ वेदान स्मृत्वा सगर्दै उपदिशति । “ यो ब्रह्माणं विदधाति पूर्वं, यो वै वेदांश्च प्रहिणीति तमॆ'दृतिं श्रुतेः । मन्त्रमाया -- मन्त्रकपटम् । मैव मृगतृष्णा • मरीचिकाजलम । मरीचिः - मृगतृष्णा च ! ४’१ از حد A グ यतिराज विजयव्याख्या रत्रदीपिका ब्रह्मसूत्रे - ब्रह्मर्मीमांसासूत्रम परित्यज्य वैशेपिंकसूत्रम्य रावणी भाष्ये कृनवानित्याहुः । ब्रह्मसूत्रं - यज्ञोपवीतं च । “ अहमेव ब्रह्म, मतॊऽन्यत्सर्वै मिथ्या इति च सदसदनिर्वचनीयानाद्यविद्या माया ; कपटं च । तो मन्त्रेयधबलेन अविद्यमानस्य विद्यमानवत् प्रकाशनम् । कुटचक - बहृदक - हॅम-परमहंसेंपु संन्यामभेदेयुः परमहंसम्य यज्ञोपवीनव्यागी न दोषायेति मन्वान आह - न्वमेध केिमिति । नाहमिदानीमेतद्द्धचीमीयनेन परमसम्यापि यज्ञोपवीतत्यागे महान दोप इति भावः। शारीरकसूत्रम् - वेदान्नसूत्रम् । तत्परित्यागप्रकारमाह - संप्रतीति । यथा जातः - अज्ञः । अयथा जातः --- यथैष्टजनितः । गगनकुसुमकेयं निम्पाग्व्यचिन्मत्रं ब्रह्म वेदान्तवेद्यं न भवतीत्याह - तत् :- निरूपण इति ! अद्वैतग्य - चिदात्मनः स्वयंग्रकाशम्य वेदान्नवेद्यत्वे विरुद्वतां दर्शयति - तदाकांक्षयामिति । मिथ्यात्वम्, अनित्यत्वं - जट्टत्व - नानात्वादीनां उपलक्षणम् । वेदान्तवेद्यत्वं च म्वमतविरुद्धमेव । तदुक्तं श्व0टुने--- आपातनों यदिदमद्रयवादिनीनां अद्वैतमकलतमर्थतया श्रुनीनाम । निप्पीडितादहह निर्वचते विचारात्। इति । तन्मनमुट्रोधयन्नुपालभते – सचिष्ट्रहेनि ! ब्रह्मसूत्रपरित्यागे हैंत्वन्तरमाह -- कीदृशी मुक्ति रिति । ब्रह्मैव, उत, तद्विलक्षणेति विकल्प्य, पक्षद्वयेऽपि ते मोक्षो न सिद्धद्यर्तीत्याह - न सध्या ब्रह्मचेदिति । मायावादमैने हेतु व्यपदिशनेि - तृणीकृनेति । ਰੁs: S. अत्तिगन्धोऽभिभृतः म्यात् । कि तथैव तिष्ठति । पृर्वं मैनिनॊ भवति इत्यर्थः । अलेिख्यम् - चित्रम् । अद्वैतन्य अन्धकारसाम्यमाह - येनेति । अन्धकार वस्तुसत्तामात्रै म्फुरत : तत्सम्थानन्पादिभेदी न दृष्टिगोचरः । अद्वैते सन्मात्रम् ब्रह्मैव सत्यम : तद्रयतिरिक्त जगत् दृष्टिगोचरतया अतत्त्वज्ञानगोचरतया मिथ्यैव । घटपटादिवम्तुभदोऽपि दुर्निन्निप इत्याह - उन्मीलितमिथोभेदेति । एवं विपरीतज्ञानपरम्परां तन्वन | इनि तृतीयोऽङ्कः ग्रामामः if :

  • ్ళ్క

च तु थ S豪: ततः प्रविशति केशिध्वजो जनकः । मोर्क्षोपायता शमदमविग्त्तयादिगुणसम्पन्न गीतामाट विरक्तिरथेति } कर्म - ज्ञान - भक्ति - प्रपत्तियोगः मॆर्क्षोपायाः - इति, मैक्षश्च परमपृषगाम्यम् - इति गीतानात्पर्यम् । वैदीपवृंहणतया तत्त्वपरे श्रीविष्णुपुराण केंशिध्वजैन मुक्ती जीवन्य परमार्मेक्यिमुनामिति मायावादी वेदान्तसभायामुतवान । तदिद पृच्छति - नहि नहि ट्रति ! DDDDD DDDDBDBDLDSS AAS S DDDDDDDDDDDDDDDS यंविन्मय शुभाश्रयाग्न्यभगवदमाधारणन्ळपानुज्ञानात् अज्ञत्वादिवैधर्म्यर्हेतुभृतनिश्छंीपज्ञानविलये सति अखिलटेयप्रत्यनीक - कल्याणेकनानच्वाभ्यां " भगवता अभेदों भवति - तुल्यो भवनि इति | अनेन ' नद्वावभावमापन्न: ' , ' विभेदजनके ज्ञाने ' इनेि श्रीकये: तात्पर्यमुक्तम् । दर्शनबहुनीतिविलवे • न्यायशास्त्रविरोधे । इनि त्रिष्कम्भः දී ඳ यति राजविजयव्याख्या रनदीपिका अधरविम्र्व-अधरसदृश विम्बमृ । आश्रमधर्माणां “ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ' इत्यत्र ब्रह्मविद्याङ्गत्वमुचितमित्याह -- गृहिणोऽपि इति । तारक-कनीनिकों, नक्षत्र च । प्रमाणाभावेऽपि सकललोकसंमोहनचतुराया मायाविलासरुपत्वातू, मिथ्या - दृष्टिः - - मायाविलासिनीत्युच्यते । सुमतिः---चिदचिदीश्वरयाथात्म्यमतिः, प्रत्यक्षादिप्रमाणवती ! मद्दशतसूत्रमार्गः - मया सूत्रस्थतया दर्शितॆ मार्गः: अन्यत्र मायावादचिन्तितो मार्भश्च । चतुर्विधेपु नायकपु सचिवायत्तसकलमरो वीरललिनः । शास्त्रमप्येर्व भाष्यकरायत्तमर्चाश्रसिद्रि: अन गाव धरिललित इत्युच्यते । स्वचरित - वेदमैलिचरितम् । समये - सिद्धान्ते, काले च। मिथ्यदृष्टिः ·– पृर्वपक्षपात्रम् । भग्ते - नटे, बह्मविदग्रेसरे च । किमहमाकुलास्क्षि इत्यनेन वाक्येन, व्यतिरेकलक्षणया, देवं युमर्ति च बहभिन्यर्थियोंजयितु आकुलामीति सूच्यते । अमुमेवार्थं विशदयति - राजा सोल्लुण्ठमिति । यामुनः तद्विज्ञायाह् तनुदेव इति । वेदान्तं परमार्थन: चिंदचेिदीश्वरप्रमिया योजयिनुं उपक्रमोपसंहारादिनीतेरेव सामर्थ्यमिति युनीतिं प्रार्थयते - युक्तायुक्तेति । स्वयमेवाभिहितस्य मेीक्षतदुपायब्रह्मेोपासनाद्यर्थस्य सत्यत्वमसत्यत्वं वा भवितुमर्हति । निरूपणम् -- परस्परसदृशयोवेंद्रान्तसुमन्योर्यांजनम् । सगुणनिर्गुणदिवाक्यय: - उत्सर्गापवादवतू, विषयव्यवस्थया परस्परविरोधशमनम् । गणकावतू-गणवशीकारातूगणिका, उदारशीलगुणयेनि । संयॊजयितुं सुलभेति भावः। पूर्वकाण्डनीतिमवतार्यै सकलवाक्यविरोधः शमनीय इतिभावः । कि कि न कुर्यात् - सर्व कुर्यादेव । तदावजैनोपायमाह - कित्विति । वस्तुयाथात्म्यज्ञानमत्र सुमतिः ; तस्यां वेदान्तः स्वप्रेमातिशयमाह -- अाजिघ्रििन । परमपुरुषगुणविधिनिषेधवाक्यकलापम्य विरोधपरिहाराय सामान्यविशेषनीति ਰੁsਛੂ マ《 परत्यागे हेतुमाह - दुमन्त्रीति । सामान्यविशेषादिन्यायग्य स्वारसिकत्वमाह - ईदृशेनि । लालिन्र्य - भाष्याधीनत्वम् । सुमतिर्मौन्दर्यातिशयमाह – सासूये इति । कैशिकं - केशसंहतिः | वैदेशिक - देशान्तरगतम् । असदृशमित्यर्थः । कोटअन्तर - विसदृशपक्षे । अस्पर्शयाम्यां मिथ्याचष्ट लक्षयनि - रथ्याम्भसीनि । पर्धकी - सकलपुरुषार्थच्छेदकरी । वृधु - छेदने। भगवद्विषये ग्रीतिरुत्पन्ना मतिमन्नतिरेव - भक्तिः | न्वयि चित्तवान् भवतीत्यनेन अन्यत्र चित्तवान्न भवतीति च गम्यते । नत्वहितपुरुपार्थमतिः स्वात्मनॊ चॆदान्तप्रेमातिशयं दर्शयतिं पद जडाविति । म्र्वमनविकारातिशयेन अत्रिकारात्मकं मनः सत्त्वम् : नद्विकारः - म्र्न्भादिः विकारः - सात्विकः | तत्र सखीवचन मनोविकारपरतया सांपालम्भ मत्वाऽऽह - प्रियंभरिव मृश्चति | तत्र हेतुमाह - मानमिति । सुदृशां - विदुपाम् , मानं - प्रमाणम् । तन्मिण्डन - प्रमाणखण्डनम् । तन्न केनापि कर्तव्यम्: सर्वौपजीव्यत्वात् प्रमाणम्य । तद्वङ्गमपि कुर्वन् ! रवण्डनयुतिभिः - असद्युक्तिभिः । व्यक्तापरार्धे - धृष्टः । तद्दर्शिनी - मानखण्डनं पश्यन्ती सुमतिः ! प्रमितिः किं जीवेत् ? जीवत्येव ! अन्यथा दृपिनापि व्यावहारिकसत्तामालम्व्य जीवामीति चेन्। धूर्तगणिकाशव्देन -- मिथ्यादृष्टिलक्ष्यते । भुक्तोच्छिष्टं तु निर्माल्यम् ! मद्विः ..- प्रामाणिकैः | एतदुक्तं भवति : - - मायावादप्रेरणया सर्वं मिथ्येति दृष्टश्च #पृष्टभ्य राज्ञः प्रियाऽहं न भवेयमिति । अन्यत्र मान अभिमानन् । सुदृशां - येपिताम् । खण्डनहेतवः - प्रतिनायिकासंभोगचिह्नानि नखक्षतादीनि । तचिद्वप्रकाशेन धृष्ट्रः । तत्त्वहितपुरुषार्थप्रमितेः म्वानुकूलप्रमाणविरहे, वेदान्नम्य च तादृशप्रमितिविरहे विनाश एव स्यात्। तदुभय त्वया रक्षणीयमियाह - शून्येनि । वेदान्तजन्या सुमतिः, कथं तस्य स्त्रीनि चेत् - तम्याः नित्यत्वात् । ママ यति राजविजयव्याख्या रत्रर्दपि का तदुत्तम्---' यथा न क्रियतें ज्योत्स्ना मलप्रक्षालनान्मणः । नथा छेयगुणध्वंसादवबंधादयी गुणाः ॥ प्रकाशन्न न जन्यन्ते नित्य एवात्मनों हि ने । ' इति । सर्वोऽप्यर्थः प्रमितेरेव विषयः । वेदान्तम्य तु प्रमितिप्रकाशकत्वादित्याह - यतिराजेनेति | चन्द्रमरुतावित सम्बोधनम् । जडच्छीaलाविनि च संबुद्रि: । निर्वापयितृत्वान् । आन्मना • सुहृदाम् । मुनीतिः वेदान्तेन सह सुमतिं योजयितुं यतते - किं न पश्यनििर्मीfन } विवगेंण ! तृतीयेन वर्गेण - कामनेयर्थः । यद्रा, धर्मार्थकामें ! युमतिसंगातू स्वरागपारवश्यप्रच्छादनार्थमाह - कुण्डलिनेति | चन्द्रशाल:- হিনীসূলুলু । श्रनिमीति – पदत्रयमुभयत्र विशेषणम् | चिन् - आत्मा, तत् तापः । चित्तं मनश्च । तरल इतेि सम्युद्धिश्ध । नीवों - मूलधनम् । ज्ञानस्य स्वपरप्रकाशकत्व हेतुमुलेप्रेक्षते --- तत्व तिgत्विति । वाक्यान्नDDDDS SS DDL DDDD DDDDDD DDD S DDDDDD DDD DDD लोकप्रसिद्धिः | तामवलीच्य उच्यते - स्परप्रकाशता इति | सर्वत्रिंपयायाः ज्ञते; तत्त्वाहिताद्यवान्तरविषयावयबेोपकरणत्वं प्रार्थयते - हाागि स्तनमण्डल इनि । हाराणि - हारोद्भवानि, Tबै लाक्षाणीत्यादि । स्वरागातिशयमाह - कस्तूरीभिरिति । गरुडध्वजलाञ्छनानि - शङ्ख*क्रिकमलादीनि । निर्विकारात्मकं मनः - तत्त्वम् । नेत्रे कुवलयबुद्धिर्मधुकरः ; अहभुत्पले नेत्रबुद्धिरति विभ्रमः - विपर्ययज्ञानम् । इति वेदान्तविलासटकायां অনন্তৰ্গSিঙ্ক: HFE: 33 अथ पश्चर्मोऽङ्कः معجیspSمعہ जरन्मायावादिनैौ नियोगान्मेक्षि इत्यहन्तुः : शङ्करम्तु - निर्योगमाध्यम्वर्गादिवत् मीक्षाऽपि अनिय: म्यादिति, तस्वमसीनि - वाक्यार्थज्ञानादेव मेंक्ष इत्याह ; तदुच्यतेसुदर्शन इत्यादिना । इति विष्कम्भः सन्न्यासी -- विवरणकारः । शुक्पटः - वाचम्पतिः | नत्र, ब्रह्मैव मायामोहिने जीवति : ततम्वभक्लिसितं जगत : तन्मुनी सर्वमुक्तिरति - कस्यचिन्पक्षः । अन्यम्य, जलघटगलतपनप्रतिविम्बन्यायेन अनेकान्न:- करणगतपरव्रह्मप्रतिफलनं – जीवाः : ते च अनन्ताः - इति । नदिदमुच्यते - भो भो दुरात्मन्नित्यादिना । नग्नं - दिगम्बरम् । अलङ्कर्तुं कटिसूत्रमारभ्य सर्वं सम्पादनीयम् ! अतः तु भेदमवलव्य भोगमोक्षादिसर्वव्यवस्था वनव्या ! निर्वाणं - नद्मत्वम् ! संन्यामे कौपीनमपि प्याज्यमिति हि - तत्पक्ष । थथाकथिंचित भेदें कल्पनीये मति दीपो न चिन्ननीय इत्याह - काशंकुशमिति । एकजीवकल्पनया मायया सर्वनिर्वाहे सम्भवति, बहुजीवकल्पनमविद्याभेदकल्पन च न न्याध्यम , कपनाप्रसङ्गादित्याह - व्रह्मणीनि । F M ज्ञानवाध्येयमविद्या ज्ञानरुपं ब्रह्म म्ग्रष्टुमपि नार्टर्नीत्याह-अविद्याचण्डालीति | कर एव वर्णवर्तिका । करं वर्णवर्तिक च । मानं प्रमाणम् | मानिनीनि सप्तर्मीं : संबंधनं च । द्वैतसिरा - द्वैतस्थापनमार्गः । शिष्यः - सृतर्कः । मद्वीपग्रदीपः - सर्वार्थप्रकाशकः ।। ' rार्श्वे चेत् Üवं श्यां दिति हि। तकेंगाँव बालोऽपि प्रवर्तते । कन्थावत् कन्था, दुम्समाधेयदपित्वात । लवन ** यतराजविजयव्याख्या रत्रदीपिका छेदनम्। कर्नरी - छेदिनी ! कर्तरी सतव्यूह: - (१) आत्माश्रय, (२) अन्योन्याश्रय, (३) चक्रक, (४) अनवस्था, (५) केवलनिष्टप्रसङ्ग, (६) प्रतिबन्दी, (७) कल्पनागेरव भेदात् । तत्र सिद्धान्तः, मैन्यं च । परिशेषप्रमाणे दर्शयति - अहमेवेति । तद्विरुद्धमथान्तरमभिप्रयन्नाह - एवमेवेति । वातूलः - वात्या । रविः - अर्कवृक्षः । संशप्तकाम्तु - शषथात् सङ्क्रमाद्रनिवर्तनः पार्थेनैव ते निहता इति दर्शयति - किमहमिति । अपार्थः - असमर्थैश्च । रामानुजः - कृष्णश्च । सैरिभाः -- महिषाः ! नर्केण तर्कं प्रवृत्तॊ वादः - तर्कातकं युद्वम् । त्रितण्डा - परपक्षधव दृषणम् । यल्संरम्भ इक्ष्यत्र, गलन प्रेक्षातुर इत्यन्वयः । अल्मनिरपेक्षं स्वात्मग्वण्डनमपि ब्रह्मव्यतिरिक्तत्वे हितम् । आत्मनिरपेक्षत्वे अनिष्टमाह - तहींति । व्याधार्न दशैयति - स्ववचनमेवेनि । दृष्टान्तमाह - अह्रीति | स्र्वोक्तिरेव सृग्थिरो बाणः | अन्यत्र स्वॊक्तौ स्वचने रुद्रवचने कृष्णविजये युन्थिरो बाणायुरः । बलिना - बलभद्रसहितेन, प्रबलेन च । रामानुजः – यतिराजः, कृप्णश्च । प्रपञ्चखण्डनसामर्थ्यातिशयमाह - ब्रह्माण इति । पौनःपुनी - पैनःपुन्यम् । ब्रह्माणो निमित्तकारणम् । पारीणाः – पटीयांसः । पुनःपुनर्निर्माणमिति यावत् । चिरखण्डिपा - खण्डयितुमिच्छा । न स्मयेते - स्मृतिगोचरो न क्रियते । ब्रह्मध्यतिरिक्तं खण्डयामीत्याह - ब्रह्माखमिति । समितिः · सभा, युद्धं च । ब्रह्मैव अस्त्र - ब्रह्मास्त्रम् । ब्रह्मणेोऽस्रे चेति । ब्रह्मण्यध्यम्नं जगत् अधिष्ठानब्रह्मज्ञानेन हि निरम्यम् । ब्रह्मणोऽस्रे च । पञ्चमोऽङ्कः R मितिः--प्रमिनिः, तया सह वर्तत इति समितिः - विद्वत्सभा, युद्धं च ।

  • सर्वं खल्विदं ब्रह्मे त्यादिषु तम.प्रकाशवत् विरुद्धम्वभावयोः जगद्द्रह्मणोः प्रतीयमाननादात्म्यानुपपत्त्या ' चोरः स्थाणुः ' इतिवत् बाधार्थे सामानाधिकरण्यमङ्गीकरणीयम् । तत्र “ नेह नानाऽस्ति किञ्चन ' इति श्रुतिक्लयत् चेीरवत् जगत् बाध्यम् । स्थाणुक्त् ब्रह्म सत्यम् । निरधिष्ठानभ्रमम्य अनुफ्फ्न्नत्वात् अधिष्ठानसत्यत्वमङ्गीकरणीयमू- इत्याह-यखिन्निति । अध्यस्तै - अरोपितम् । यथा शुक्तिकाशकले रजतम् । स्वारोपितजगद्द्रष्ट्रप स्वयमेवेत्याह - यञ्च पश्यतीति । म्क्यति - रिक्तदर्शने हेतुमह - अविद्यामृग्धमिनेि। तस्य कदा अविद्यानिवृत्तिरित्याह-निजेनि । ** ब्रह्म वेद ब्रह्मैव भवति ' इति श्रुतेः । ज्ञाने - ज्ञानमात्रं “' विज्ञानं ब्रह्म ' इति श्रुनिवशात्। तच अविद्यकल्पितकर्म - कर्तृ-करण-रूप-रहितमयाह - ज्ञेयादिति । ** यत्तददृश्यमग्राह्यम् ?' इति श्रुत्य न वेद्यमित्याह – अपदं संविदामिति । निर्गुणं निष्क्रियं शान्तम् , एकमेवाद्वितीयम् ' इत्यादिभिः निर्गुणमित्याह - निर्विशेपमिति । ** सदेव मैौम्येदमग्र आसीत् ' , “ तत्सत्यम् " , ** सत्यं ज्ञानमनन्ते ब्रह्म ' इत्यादि श्रुनिसिद्धं दर्शयनि - सत्यं तदिति ।

विवादपदं प्रपञ्चो मिथ्या, दृश्यत्वात् ः शृत्तिकारजतवत् । ‘* मृत्युमाप्नोति , “ य इह नानेव पश्यनि ', ' नेह नानाम्नि किञ्चन ' इनि प्रमाणबले दर्शयन--- मिथ्य तदितरदिति । उक्तार्थे द्रढयति - कोऽन्यथेति । विस्तरम्तु शास्रे द्रष्टव्यः । इदमर्थसप्तकं हि शास्त्रप्रतिपाद्यम् । तदूदुषयति - अकारेति । चाकचक्यं - भ्रमहेतुः ! शुक्तः - तन्निवृत्तिहेतुः । एवं ब्रह्मण्यपि धर्मद्वयाभावे भ्रमबाधैौ न स्याताम् ! दृश्यन्धं - दृश्यप्रपञ्चाधिष्ठातृत्वम् । अविद्यापिहितत्वमित्यादि । धर्मविशेषाभावात् द्वितीयं पदं सम्भवति स्वस्वश्रुपदर्शने स्वयैव कर्मत्वं, कर्तृत्वं च । तदुभयाभावे घटादिवत् स्वस्वरूपदर्शनमेव न स्यात् । एवमुक्तरत्रापि विशेषाः निर्विशेषब्रह्मणः प्रसज्येरन् । सुनीतिः रामानुजविषये नेदमाश्चर्यम् - इत्याह - किमत्रति । प्रत्येकमिति। A - 4 २६ यति राजविजय व्याख्या रक्नदीपिका मायावाद: स्वती निर्विशेषस्यापि ब्रह्मणो अविद्याकल्पितविशेषै: सर्व सम्भवतीनि परिहरति-अस्ति ग्यलु असाकमिति । सुतर्कः तन्मतमुपालभते -- आरोपयितुमिति । सतयु पूर्वपक्षवाक्येषु प्रत्येक दोषान्तरमाह - कि चेति। निर्विशेषवस्तुनि कात्स्येंन स्वयंप्रकाशे न अभ्यासः सम्भवति । म्वरुपथ्यतिरेकेण बांधकधर्मानभ्युपगमात् । तत एवाध्यासे सति निवृत्तिश्च स्यात् । द्वितीयं दृषणं तु स्पष्टम् । तृतीयं दृषयनेि - तत एवेति । तिरोधानाभावादेव संसारमोक्षैौ न स्यातामिति भावः । चतुर्थे दृषयति - न ज्ञानमिति । इदमहं जानामीत्यत्र ज्ञातृज्ञेययोरपि ज्ञानेन सहैव सिद्धत्वात् । तथोर्वाधे ज्ञानबाधोऽपि सुवचः । पञ्चमं पदं दृषयति-मतिरिति - प्रमर्ध्निः - प्रमाणम् । पदं - वेिषयः ! यत्र प्रमाणं नास्ति, तन्नरविषाणमिव न सता निरुपाख्यम् । षष्ठं पदं दृषयनेि - त्वयापि निर्वेिशपमिति | निर्विशेषशब्देन ब्रह्म विशेष्यते । सप्तमै दृषयनिसत्यं स्थादिनि ! त्वमपि, *ब्रह्मैव सत्। : अन्यन्मि'थ्धेनि प्रमाणबलेनैव ब्रवीपि । तथैव प्रमाणसिद्धं जगदपि सत्यमेव ! यदि प्रमाणप्रमेयव्यवस्थां दृषयसि, तदा स्वव्याघातः ; DBDDD DDBD DDS DDD DDD SS S DDDDDDDDDDDD S पुनश्च प्रपञ्चसत्यत्वं साधयति - प्रत्यक्षेति । दृश्यप्रपञ्चबाधः किं प्रमाणेन ; उत, येन केनापि : नाद्यः : - तत्र प्रमाणप्रमेयादिभेदम्य सत्यत्वम्य च त्वया अवश्याश्रयणीयत्वात् ! नापि द्वितीयः -- पामरैरपि भवत्पक्षप्रतिक्षेपस्य येन केनापि अप्रमाणभृतेन कर्तु शवयत्वात इत्याह - बाधस्तस्येति । परस्परं भिन्न चिदचिदात्मक जगन ब्रह्मात्मकम - ब्रह्मान्तर्यामकम् । ' सर्व खल्विद ब्रह्म 'इल्यांद वाक्य ब्रह्मात्मकतया प्रपत्रैक्चपरम् ! ' प्रधानक्षेत्रज्ञपतिर्गुणेशः ' इत्यादि द्वैतवाक्यम् । ब्रह्मात्मकप्रधान - क्षेत्रज्ञादिपदार्थनानात्वपरम । निर्गुणवाक्यं - हेयगुणनषेधपरम् । ' यस्सर्वज्ञस्सर्ववित ' इत्यादिवाक्र्य ब्रह्मणः क्ष्याणगुणपरम् । एवं ईदृशविरुद्धगिरां भिन्नविषयत्वात परम्परबाधो न शङ्कनीयः ; तथापि ਬਸੇSਛੂ نقذة बाधवत् , ' न हिंस्या' दिति वाक्येन पवालम्भनिषेधोऽप स्यादत्याह - द्वैताद्वैतेति। सकलश्रुष्यविरोधनिर्वाही न्याय इति दर्शयत - सुनीतिमुर्ख पश्यतीति। पदेपु - स्थानेषुः पदात्मकेषु वाक्येष्विनि वा । साप्तपदीर्ने - सख्यम् । ** सस्व्यं साप्तपदीनं स्यात् ' इत्यमरः । wa r~, wn r* f wx r, , خصم परोऽपि उक्तश्रुत्यविरोधनिर्वाहमनुमन्यते - न हि विधिबाध इति । जातिच्छलयोरवलेपः । जातिच्छलादीनां च अस्मदुक्तभेदैौ । जातिः - मालती । छलः - आग्रहः । वसन्तकाले जातिनै म्फुरतीनि कविसमयः । मधुमाससमृद्धिमिव विजातिम् - इति हि कादम्बरी । ‘इदमत्थ 'मित्यव हि सर्व ज्ञायते : यथा निर्विशेपश्चन्मात्रब्रहति । अनुबन्धा: - सहायाः । बन्दीं यथा गृह्णाति, तथा ग्रहीतुमित्यर्थः । त्वत्मग्लीति ! यतिराजकृनो वेदान्तनिर्वाहः सम्यक् न्यायप्रयुक्तः इनि दर्शयति । अहीरसाः - मेवकाः । अनवेक्षतार्णभेदं · शूद्रादसवर्णसाधारणमित्यर्थः । शारीरकसूत्र - मायावादभाप्ययोः परस्परविरोधं दर्शयति- दृश्यमिति । सुतर्कः स्तुतिव्याजेन निन्दन्, तत्प्रातफलमाह - सामन्तति | सामन्तस्य भद्रपीठम् । सुनीतिरपि तथैव तदेवार्थमुपट्टैहयति-तेथागतम्सर्वार्थसिद्ध एवेति । तथागतः - सामन्तभद्रपीठं गतः । सर्वैरैर्थैः सिद्धः । मायावादस्तु तें ततो निंदार्थ विज्ञायाह - किमहं सुगत इति। सामन्त भद्र - तथागत -सर्वार्थसिद्ध शब्दान् बौद्धविशेषणवाचकान् युतर्कः पुनर्राप स्तुतिव्याजेनाह - सर्वज्ञ: कि न वेन्सीनेि । शङ्करस्तत्सर्वं विज्ञाय निवारयति -- भगवन्नलमिति । सुतर्कः भगवच्छब्दस्य बौद्धपरत्वमारोप्य शङ्करं स्तैति-शङ्कर एवमनामन्वयन्निति । अत्र ーグ यतिराज विजयठयाख्या रत्नदीपिका सर्वज्ञशब्दः बैीद्धशङ्करवाचकः । उप • समीपे, स्थित्वा, स्वयं धर्ममन्यत्र दधतीत्युपाधयः - जपाकुसुमादयः । विश्वमुपोः - विश्वचोरयोः । पराङ्कुशोऽपि कञ्चिद्विशिष्टाद्वैतमाह: - तत्स्वाभिमतद्वैतं मत्वा सान्त्वयति । मुकुन्दाद्वैतें प्रमाणविरुद्धमियाह - केना:शाँति । न केनाचिदृष्ट इत्यर्थः । अन्यतिष्ठतु,कः, त्वयैव दृष्टः ? इत्युपालभते । स्गाट् - अकर्मवश्यः ! पुण्ड्रदेशेषु कश्चिदसुरो, वायुदेवोऽहमिति कृष्णेन स्पर्धा कृतवान्, सुदर्शनेन काशीं दश्ष्वा निदृत इति - पुराणे । जितकाशिना- जयशीलेन, सुदर्शनावतारेण यतिराजेन। अन्यत्र, जिनकाशीपुरेण चक्रेण। उभयोस्साम्यमाह - विज्ञानमावयोरिति । रामानुजे - यतिराजें । लब्धासिके - लब्धप्रतिष्ठे। मायविलासिनी - अविद्यति यावत् । अनासिका - अप्रतिष्ठा । अर्थान्तरं च स्फुरति - रामानुजे - लक्ष्मणे, लब्धसिके - गृहीतखड्रे, मायाक्लिासिनी - शूर्पणखा; मिथ्यादृक् - राजानमभिकाक्षन्ती, अनासिका - नासिकारहिता : कर्थ न स्यात् - इतेि । विषशेपः - शत्रुशेषः । तदङ्ग - व्यकरणशिक्षादि। श्लोकस्तु स्वैनैव व्याख्यातः । महामन्त्रीश्वरति - सोल्लुण्ठम् । ' निप्कल निष्किर्य शान्तमू' इति ब्रह्मविषया अविकारश्रुतिः । “ नित्यो नित्यानाम् ” इत्यादिः जीवनित्यत्ववादिनी । यतिराजी विद्यासम्बन्धनिमित्र्त यादवप्रकाशमनुगृह्म, त्रिदण्डादिक अनुगृहीतवानिति ऐतिह्यम् ! तदनुस्मारयति - रामानुजस्ते शरणमिति । तद्विषयवासिभिः - ब्रह्मर्निष्ठैः । परां कोटि - उन्नतं फदम् । त्रिदण्डधारणेन मत्समानधर्मा । मिथ्यादृष्टिः - जीवपैरैक्यमतिः । शिवैक्यम् - इति । भास्करसंन्यासे अष्टादशयतिलिङ्गानामुपलक्षणम्-অস্ত্রীSন্ধু; २९ त्रिदण्डादि ! सत्येयाधिकृतसत्यभेदवादी । उपाधिः सत्यः । तत्कृतजीवफरंभयभेदः सत्यः - इति भास्करः । तत्पक्षे प्रकृतिविकारान्तःकरणोपाध्यवच्छिन्नं ब्रह्मैव जीवाः । तद्द्रह्मणो भिन्नत्वात् । अनुपहितं - उपाधिरहितं ब्रह्मैव शान्तं निर्दोषम् । शिवं -- सर्वमङ्गलगुणास्पदम् । सममाधान्ये समुच्चयः । चातुर्मास्यान्तर्गतत्वात् नभोमासे संन्यासी कञ्चित् तिष्ठति । अंशुकं - किरणम् वम्त्रं च । व्याति: तकप्रतिभातिरक्सान विपर्यये । अनिष्टाननुकूलन्थे इ ितर्काङ्गपञ्चकम । सुनीतिः-सामान्यविशेषादिन्यायाः । विपयव्यवस्थया - परम्परबाधारहितैः विषयवाक्यैः । पञ्चमेऽङ्कः समाप्तः अथ षष्टोऽङ्कः निरालम्बनम् -- प्रमाणदिसद्भावशून्यमपि । एर्व तत्सद्भावसमीचीनशास्त्रमिव गगनचित्रवदिदमपि किञ्चिदिन्द्रजालमिति भावः । स्वसामर्थ्यदर्शिनं यतिराजमभिनन्दति -- मद्वीपाटवेति । प्रमाणसिद्धं - सत्यम्; तच्छून्यं - मिथ्या - इतेि हि तत्प्रस्थितिः । अन्यथा - तद्वैपरीत्येन । इन्द्रजालतुल्यमिदमपि तत्त्वं पश्यन् ! बत - खेदे । अद्भुतं - शास्त्रगगनचित्रलेखनतुल्यम् शास्त्रम् । त्वदन्यो न वेति । दृष्टासम्भावनीयमपि मन्त्रौषधिबलेन ऐन्द्रजालिकेन दर्शितम्। यथा सरस, तथा पाषाणेऽपि सम्भक्तीति मन्यते चेत, अस्य कुहनाशिल्पकौशल नष्टमियाह - द्रष्टति । अबुद्धिज्ञातवान् । 3 c. यतिराजविजयव्याख्या रक्षदीपिका एवम्, यथा मायावादेन वेदमैौलेः वेदविचारोपरि विरोध उत्पादितः ; एवमन्यैः प्रभाकरभट्टादिभिः । व्याख्येयवेदराशेरेकशास्त्वान् तद्वय़ाल्यानमपि एकमेव ; तत्र व्याग्न्यातृभेदात् वेदविचारः, वेदान्तविचारः - इति शास्त्रभेद उक्तः ; यथा - पाणिनीयसूत्रवृत्ते: । तत्र कर्मपरस्य वेदविचारस्य जैमिनिः सूत्रकृत् । ज्ञानपरस्य वेदान्तस्य व्यासः सूत्रकृत् : एतदुक्तमेकशरीग्योरिति । f इति विष्कम्भः यनिराज भविदिविजयसूचक निमितमाह - दक्षिJतो दर्शश्नू - शुका मिनेति । राजा तु म्वाभिमतानुरुप तदथै मन्वान: यतिरार्ज म्क्षैनि - महर्षिप्रियमेवेति । अत्र शुकाद्या महर्ययः - कृष्णपक्षाः - कृप्णे भक्तिमन्तः । कृतोद्योगाः - कृतॆोत्कृष्टतद्भश्चानाः || #त्यथः - सतां ब्रह्मविदां मार्गः । द्विजाः - ब्राह्मणाः । यनिगाजदर्शनम् - यनिराजसिद्धान्तः । रामानुजदर्शनमिनि व्यपदेशे सुनीनिहँतुमाह - स्वस्वार्थेति । अत्रायमभिसन्धिः---उभयमीमांसर्योरेकझास्वत्वात्, पृर्वर्मीमांसा त्रैवर्गिकविषया : उत्तरमीमांसा मुमुक्षुविपया । तत्र याश्च श्रुनयो विरुद्धवत् प्रतिभासन्त : तास्तु विषयभेदात् परम्परं न बाधन्ते । उत्तरमीमांसायां च ब्रह्मणं याः, शरीरगुणकर्मादिवादिन्यः श्रुनयः, ताः, नित्य - निरवद्य-कल्याणशरीर - गुण - कर्मादिविषयाः , याः, तन्निपेधवादिन्यः, ताः, हेयशरीरविषयाः - इति, न तासां परस्परविरंथिः । प्रत्यक्षादिप्रमाणान्यांप प्रबलप्रमाणान्तराबाधितस्वविपये प्रभूणि भवन्तीति प्रामाणिक चिदचिदीश्वरात्मक जगत्सत्यमेवेति । राजा ' शब्दैकशेर्प "त्यादिना द्वितीयाङ्गीत विरोध स्मरन्नाह - मायावादवाक्यादिति ! (१८ पुट शब्दैकशेप - इत्यादि श्लोके) यनिराजस्तद्वचनमसदित्याह - विश्वमृपेति । सर्वेश्वर - जगत - स्वर्गादम्वीकारेण राजानुवर्तने हेतुमाह - इतिहासेति । पष्टोऽङ्कः ३१ राजा शास्तैक्य किं न्यायमित निरूपयेत्याह - सुनीतिपुग्वमिति । सुनीतिः तन्याय्यमियाह --- मूलमन्त्रीति । मूलमन्त्र श्रीमदष्टाक्षरम्। प्रधानमन्त्रीं वा | यरािजः, तत्र वेद्वान्तोपर्तृहणतया मृत्रकृत्प्रणीते महाभारते शास्त्रैक्यमुच्यत इति, भावेनाह - पश्चपो वेद इति | दुष्टमन्त्रिणः -- · मायावाद - भट्टप्रभृतयः । दृक्हािसार्थवादप्रमाण्यम्वीकारे हेतृद्धयमाह - मन्ठेति ! मन्त्रव्राह्मणदेवनापरतया, अभिज्ञातया वा अत्यद्भुजैः उञ्छेकैः तद्गुणवर्णनैः - - तेषां विध्यङ्गभूतमन्त्रादीनां गुणवर्णनैः । त्रैलोक्यं तस्मिन् स्वप्रधानभृते विश्रैौ प्रवणाय - बद्वीकुर्वन्नयमर्थवादं तव प्रभुतया संमतम्य विधेरपि सम्मान्यः । अत्र - अर्थवादे, वैयर्थ्यापादनं विधिवैयथ्र्यापादनमेव पर्यवम्येन्। सोऽर्थवादश्चतुर्विधः -- (१) निन्दा, (२) प्रोसा, (३) परकृतिः, (४) पुराकल्पः - इति ।।' स भूरिति व्याहरतू' इत्यादिर्मन्त्रार्थवादः', 'वायुर्वे क्षेपिग्रे ' नि देवना परेऽर्थवाद: - इत्युभे - प्रशसे । ' मर्देव सौम्य' इत्यादि: पुराकपः । ब्राह्मणे -- विधिवाक्यम् । ब्राह्मणश्शेपोऽर्थवादः । द्रस्थेऽपि । 'सदेव सौम्येदमग्र आर्यात्' इत्यादिषु जगत्कारणवाक्येषु विंध्यदशैनेऽपि । अनन्यसुलभैः-प्रमाणान्नरप्रासैः । ग1जानं - वेदमैलिम् । विधिनिर्द्विशेपम् - अपूर्वार्थप्रतिपादकतया विधिवत् संमाननीयः : प्रमाणयितव्य इति यावत् । अत्रार्थवादस्य पूज्यपुरुपलक्षणे च द्रष्टव्यम् । तथा मनीति। अर्थवादसिद्धदेवता - तथ्रेककिचित्कारे ततद्देवतान्तर्यामितया अवस्थिती विष्णुरेव तैस्तैः कर्मभिराराध्यः, तत्तदेवतामुखेन फलप्रदश्च-इत्याह - ये यजन्तीति ; आशुमोक्षपदवीं - ज्ञानोत्पतिहेतुभूतकर्मानुष्ठानं विना, स्मरणेनापि सद्य मोक्षग्रदा भगवदवतारकथा । शुकः - व्याससूनुः ! स्पष्टमन्यत् । परदहगविद्येति - ब्रह्मविद्याविशेषाः । R यतिराजविजयव्याख्या रत्रदीपिका सहस्रेष्वधिकरणेषु · धर्मनिर्णयस्थानेषु । प्रत्यृहवृत्तान्ताः - प्रतिकूलः तर्कसिद्धान्ताः । तेषां विजय एव - महाभारः ; तस्य तरणं - निर्वहणम् । अन्यत्र, सहस्राधिकेषु रणेषु ; रामानुजः - कृष्णः ; तन्मतानुसारेणैव स्वप्रतिज्ञातवैदिकप्रविप्नभूतयमविजयः । विजयस्य, महाभारतयुद्धस्य च निर्वाहकः इत्यर्थः । भदेकार्थः -- भवत्प्रयोजनैकपरः । अथातो धर्मजिज्ञासा - इत्युपक्रमात् धर्मपाः । चिद्धर्गो --- बद्ध - मुक्त - नित्यरूपेण त्रिविधः । अचिद्वर्गो · मूलप्रकृतिः, कालः, शुद्धसत्त्वम् - इति त्रिविधः । तयोरीशः - तदीशः । तल्लीला - ईश्वरस्य लीला जगत्सृष्टिसंहारादिं । ' इतिहासपुराणाभ्यां वेदं समुपह्वहयेत'; इत्थमाह• उपवृंहिताः - विस्त|- रिता इति । क्षेत्रज्ञाः---जीवाः । वर्तर्नीं - क्षुद्रमार्गम् । याम्यं - यमलोकमार्गम् । अर्निरादिः - मार्गः : अत्र पान्था मुक्ताः । 'अर्चेिरहप्सितपक्षानुदगयनाब्दमरुदकेंदृन् । अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः । उड्रोच: -वितानम् । राजाज्ञां - सदाचारव्यवहारप्रायश्चितानि, इति बुद्वा। श्रूयमाणशब्दातिरेकेण तदभिव्यङ्गयतया अभिमतस्य स्फोटस्य दुर्निर्वहत्वात् व्याधिरिति स्फोट उत्तः । वर्णसमुदायः – फदम् : तस्य सेवा - शोधनम् ! प्रकृतिप्रत्ययानुगुण्येन व्युत्पतिः ! प्रत्ययो विश्वासश्च । सर्वपदार्थीऽपि प्रमितेरेव विषयः । तत्करिणत्वाच्छळदस्यापि इत्यभिप्रायन्नाह - न्वन्सखीमेवेति | सुमतििवरहे, तत्संयोगे च फलमुत्प्रेक्षते - गच्छन्त्येति । पश्चोपनिषन्मन्त्रप्रतिपाद्य - पञ्चतत्त्वमयतया पश्चोपनिषन्मयम् । 1. ' नडादूर - अग्मळ' इति प्रसिद्धानां श्रीमद्वात्स्यवरदमिश्रणामर्य श्लोकः । षष्ठेऽङ्कः २३ इह - परमपदे । त्रिविधानि - नित्यमुक्तपरब्रह्मभेदेन । स्वयं ज्योतींषि - स्वयंप्रकाशानि । प्रत्यश्चि - प्रत्यगात्मतत्त्वानि ! बद्धवर्ग उच्यते - तम इति । तमः - प्रकृति: अज्ञानं वा । देहाद्यभिमानेन स्वात्मप्रतिकूलानि । तेषां वर्गः । देहद्विारेण प्रतिसञ्चरः | मानाधिकः---मानीष्वधिकः ! मज्जीवितं च त्वयि - सर्वं त्वदायत्तमिति यावत् । साक्षान्मोक्षप्रदानं च ज्ञानम्यैव ; तत्कारणत्वात् वेदान्तस्य च । चतुर्थाझे सुमप्यनुनयसमये 'यतिराजेन सह - एवं मन्त्रने देवे 'नेनि स्ववाक्यसत्यतां स्मारयति - स्मृतिमभिनीयेतेि । प्राधान्य पतिप्रसादलब्धमित्याह - देवराजमहिपीति । लब्ध विशदयति - काल भूति । तद्विवशानेि - कालविवशानि । तत्कमणि - पुण्यपापरूपाणि। महदादिरूपेण जगद्रपिणी । अजर्ड - स्वसत्तयां स्वेनैव भासमानम् ।

    • स्वसक्ताभासकं सत्त्वम्, गुणसत्त्वाद्विलक्षण मिति कथितं शुद्धसत्त्वमेतत् । मूलप्रकृतिकालै हि जडौ, स्वसतायां ज्ञानेनैव प्रकाश्यत्वात् । श्यामलमित्यनेन दिव्यमङ्गलविग्रहयोग उक्तः ! सर्पीग्निः ~~ सहपानम् ! समानमॆ गा इत्यर्थः । * भोगमात्रसाम्यलिङ्गात् ')' , '* निरञ्जनः परमं साग्र्यमुपै नीति सृत्रात्, श्रुतेश्च ।

ते नित्यमुक्ताः स्वानुरागं सन्धुक्षयन्ति - किं मामिति । राजा स्वानुरागातिशयं दर्शयति - अस्मन्केळीति ! रहस्यबन्धुः ।। ** दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मानः ' इति, तद्विलक्षणस्वरुपाविर्भावलक्षणे मोक्षस्वरूपमिल्याह - अभलामिति । अनादिप्रकृतिसम्बन्धविरहिता मुक्ताः । तेषामेकया आक्ल्या उपशोभत इति, आवल्युपशोभितम् । प्रकाशमेव तामनुभवितुमनुरागी, तदुपायभूतयोः उभयोरावयो. परस्परप्रणयातिशयं वाञ्छतीत्याह - रागवृद्धिमिति । तन्निमित्त मुग्व मम करान्नापनेतव्यमिति भावः । ‘ ते ये शतम् , ते ये शत'मिति तुलया - तारतम्येन । अधधुर्त-निश्चितA - 5 3 यतिराजविजयव्याख्या रत्रदीपिका मिति भावः । तदेव वैषम्यमाह-परब्रह्मेति । विमलेति हेयप्रत्यनीकत्वमुक्तम् । सुखसंवि६िति - कल्याणैकतानत्वम् ।। ** ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः ' । अत्र बृहम्पतिः . पशुपतिः, ** बार्हताः पशवः ?' इति श्रुतेः बृहतां - इन्द्रादीनां पतिरिति वा : इन्द्रपुरोहितस्य तदधिकतरैश्वर्यानुपपत्तः । अन्यथा भूतप्रामाणिकात्मार्थनामङ्गीकरे दंषान्तरमाह-भूर्तरित। तन्मयम्पृथिव्यादिभूतमयम् ! भूतैः ~– अन्नपानादिश्रुपैः देहेन्द्रियादिविलक्षणैः ! स्वान्मनि । अयमपि कश्चिदिति -- प्रारब्धवाक्यार्थशेषं पूरयति - अपरस्त्विति । कृत्स्नवेदान्तविषयभूने ' ब्रह्मविदामंति परम् ' इति वाक्यान्वितब्राह्मणार्थमाह - ध्यायन्नितेि । अजडं - ज्ञानरूपम् ।। ** सत्यं ज्ञानमनन्तं ब्रह्म ' ', ** यो वेद इत्यादिकं वा । तत्र, अनन्तपदेन नारायण इति, व्यक्तम् । तदुच्यते । स एव हि त्रिविधपरिच्छेदरहितत्वात् अनन्तः प्रसिद्धः ।। ** हार्दानुगृहीतः शताधिकया ना ङचेतिं सृत्रम् ।। ** तयोर्ध्वमायन्नमृतत्वमेति ' इति श्रुतिं च स्मारयति - निष्क्रम्येति । माया - मले कर्मवासना ! खर्य चित् - ज्ञानैकमय:। खगट्र - अकर्मवश्यत्वात् स्वतन्त्रः । परमात्मपारतन्ध्र्यमपि मुक्तम्य सङ्कल्पयत्तमिनि न स्वातन्त्र्यविरोधमावहति । विपश्रिता - सर्वज्ञेन । मूलमत्रार्थविदेव तद्विक्रणरूपवेदार्थ वेतांत्याह - मूलमन्वेति : भगवती लीला - तदवधेयानात्मन , कुलट्या स्त्रीपुरुषादिविकृतिमत्या प्रकृत्या संयोज्य, तद्वश्यतया तन्मयानामात्मनां परस्परप्रणयपरिहायैरीश्वरं स्ववशयति; तथापि, स दयावश्य देवः--परिश्रान्तानात्मनो विलोक्य लीलामवधूय रक्षितुं समर्थोऽपि, केवलं हेतुपरायां लीलयां दक्षिण्यादेव स्वाभिमुख्यलक्षणे यत्किख्रिसृष्कृतमिति व्यपर्देिश्य, प्राप्तुः पुरुषम्य विगुणं निगलं छिनत्तीत्याह -- प्रगल्भेति । उक्तमुपलालयति - क्रीडििन । म्पष्टमन्यत् । यतिराजस्य अध्यवसायवैभवं विलोक्य तस्याश्रमधर्मभूतं सर्वाभयप्रदानं मोक्षदानपर्यवसायि स्यादिति निश्चिनीति - कर्मव्याजेति । ਏS ३५ स्वसत्तायाँ फ्रप्रकाश्य जडम् ; स्वेनैव प्रकाशमानमजडय् । जर्ड - पृथिव्यादि । अजडं - आत्मवस्तु । प्रलयकाले पृथिव्यादिकं तु सूक्ष्मप्रकृत्यवस्थं भवति ! अवत्मा तु देवादिशरीरविलयेन भेदानर्हेस्वरूपेण अवतिष्ठते । तदुभयम्, परमात्मशरीरतया तस्मिन् प्रलीयते । सद्वक्शेपः - तदुभयशरीरः परमात्मा, सृष्टिकले स्वेच्छया ' बहु स्या ' मिति संकल्पयति । तदिदमुक्त सत्ताशयेति । तत्र बहुभवनसंकल्पविशिष्टवेषेण निमित्तकारणम् , सूक्ष्मचिदचिद्विशिष्टवेषेण उपादानकारणं च ब्रह्मैव भवति । बहुप्रकारित्वेऽपि प्रकारगताः सर्वे दोषाः प्रकारि ब्रह्म न स्पृशन्ति ; यथा शरीरगता बाल्ययैौवनाद्यवस्थाः शरीरिणमात्मानम् । तदुक्तं - न तद्दोपेणेति । तत्तद्धटादिपदार्थशब्दानां, धियां च, ततत्पदार्थविशेप्ये परमात्मनि विश्रान्तिभैवति : यथा, देवमनुष्यादिशब्दा देवादिशरीरविशेष्ये आत्मनि विश्राम्यन्ति । यथावा, शुकृपट इत्यात्र शुक्रुपदं तद्रिशेप्ये पटे; देवादिभूतपदार्थानामाश्रयभूतात्माद्यपृथक्सिद्धत्वात् । तदुक्तं — तत्तच्छब्दधियामिति । अयमेव सर्वश्रुतीनां अकुतोभयः पन्थाः । तथा हि – “' क्षरं प्रधानममृताक्षरं हरः ; क्षरात्मानावीशते देव एक: , ‘* भोक्ता भोग्यं प्रेरितारं च मत्वा जुष्टस्ततस्तेन अमृतत्वमेति'इत्यादि भेदश्रुतीनां प्रधान - पुरुष - ईश्वराणां स्वीकारादविरोधः ।। ** सर्वै खन्विदं ब्रह्म ?' इत्याद्यभेदश्रुतेः सर्वस्य ब्रह्मात्मकत्वम्वीकारात्, ऐक्यश्रुतीनामर्थवत्वम् । * यस्यात्मा शरीरं, यस्य पृथिवी शरं रम् ?' इति शरीरात्मभावेन तञ्चैक्यमिति श्रुत्यर्थस्वीकारेण येन सुपथेल्युक्तम् । युपर्थत्यनेन - “ ब्रह्म एकमेव सत्यम्, अन्यन्मिथ्येनि पक्षस्य, पक्षान्तराणां च दोष सूचितः । जीवस्वरूपं शोधयति - देहाक्षादीति । अक्षम् - इन्द्रियम् । अदिशब्देन आत्मनः प्राणसंविदां संग्रहः । तदुक्तम्' - देहेन्द्रियमन प्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रक्षेित्रमात्मा भिन्नः स्वतस्सुखी ।। इति | 1. सिद्धित्रये, चित् :करणे । ३६ यतराजविजयव्याख्या रत्रदीपिका अणुः - “ एषोऽणुरात्मा चेतसा वेदितव्यः ' इति श्रुतेः । अजडः - अनन्याधीनप्रकाशः ज्ञानस्वरूपः । नित्यः - सर्वकालसम्बन्धी । अहमर्थः - अहमिति ज्ञानशब्दयोरनारोपिनो विषयः । अतएव प्रत्यक् । अतन्५य इन्न - अज्ञानदुःखमलरूप इव, प्रकृनिधर्माध्यासात् यो भ्राम्यति। तमो - मोह - महामोह • तामिस्र - अन्धतामिस्राः - पञ्चङ्केशाः । भेदस्तमसोऽष्टविधः, मेहस्य च । दशविधो महामहः । तामि स्त्रोऽष्टादशधा ; तथा भवति अन्धतामस्र इति, तद्भेदाः सांख्ये द्रष्टव्याः । त एव तम आदयः – अविद्याऽस्मितारागद्वेपा इत्युच्यन्ते । जात्यायुर्भोगाः - विपाकः । तापत्रयविनाशो - निर्वाणम् । निरशियानन्दानुभूनिर्वा । मातापितृसहलेभ्यो वत्सलतरं शास्त्रमित्याह - निसर्गेनि | तदृगुरोरपि समानमिति आह -- अन्योन्यमिति । सर्वैश्व•दपि गुरोरतिशयमाह -- सर्वज्ञ इति ! शुभनिमितमाह - श्रात: केऽपीति । शैव - पाशुपत - कापाल - कालामुखा इ,ि चत्वारः शैवाः । सौत्रान्तिक वैभाषिक · योगाचार - माध्यमिक इनेिं, शाक्याश्वत्वारः । आसिका - प्रतिष्ठा । ਜSਸ | एतन तर्कम्य बुद्धिमदपेक्षया प्रतिष्ठाराहित्यमुक्तम् । ' तर्काप्रतिष्ठाना 'दिति सूत्रम् । बुद्धबलान्नासिकविच्छेदोऽपि स्फुरति । श्रुतिः - वेदः, श्रेोत्रं च । दर्शनं - शाश्त्रं, आलोचनं च । अवैदिकं शास्त्रं त्याज्यमिति भावः । यथाधिकारं - भक्तिः, प्रपतिश्च । भक्तिप्रपतिनिष्ठयोरुभयोरपि मुक्तिं दर्शयति - गुणपञ्जरेति । शुकोऽपि प्रपत्तिनिष्ठः । गृणन् कृष्णेति भक्तिनिष्ठः : नामसंकीर्तनस्य नवविधभक्तश्यन्तर्भावात् । अत्र पक्षिसमाधिश्च व्यज्यते । वेदान्तविपये मुतानां कृतज्ञतामाह - स्तुवन्तीति । षष्ठोऽङ्कः &\s तदर्थविचार इति । श्रीभाष्यविषयः कश्चिद् ग्रन्थः सुदर्शनेन कृतः । कोशः - शास्त्रसंपुटिका, अर्थशाला च । पत्सकुलै - गोत्रै, तर्णकसफूहश्च । रामा नुज! • कृष्णश्च । स्व - भत्तयोः प्रतिज्ञयोः भक्तप्रतिज्ञां प्रतिपालयन् , स्वप्रतिज्ञां विहाय शस्त्रं गृहीतवान् इत्याह - भीष्मेति | प्रकृतिस्वरूपमाह --- तमो यदिति ! असमात् तमसस्त्रिगुणात्मको महान् : तस्मात् त्रिविधोऽहङ्कारश्च असीत् । बहुविधम् -- चक्षुरादिज्ञानेन्द्रियाणि पञ्च, वागादिकर्मेन्द्रियाणि पञ्च, मनश्च, शब्दादितन्मात्राणि च पञ्चेति, पोडशविधम् ! ततस्तेषु पञ्चभ्यः - तामसाहङ्करेभ्यः तन्मात्रेभ्यः । परिकरः - उपकरणम् । आक्षेपमुखेन भगवनस्तर्कापरिच्छेद्यत्वमाह - विभुश्वेदिति । अणुषु - जीवेषु अन्तरवस्थानं अंशेन वा, कात्स्न्र्येन वा । पूर्वत्र सांशत्वेन अनित्यत्वप्रसङ्ग; । उत्तरत्र अल्पपरिमाणे महत्परिमाणान्तर्भावानुपपत्तिः । न हि सर्प, शैलान्तर्भावः । कात्स्न्र्थेन एकवृत्तैौ च, अन्यत्र पदार्थे वृत्तिर्न स्यात् ! अथाणुपरिमाणो भगवान्; तर्हि, कथं विश्वव्याप्तिः स्यात्; न हि अल्पपरिमाणः, एकत्र सन्, अन्यत्त्रापि भवति : धटादिषु अतद्दृष्टेः । अथ परिमाणद्वयवान् ; नैतदुपपन्नम् ; एकम्य विरुद्धाकारद्वयानुपपत्तेः । न हि एक एब शुको नीलश्व । तर्हि तस्य द्वयमपि नास्तीति चेतू, द्रव्यस्य सतस्तस्य परिमाणद्वयाभावेन द्रव्यता न स्यात् । नह्यद्रव्यं भगवान्, सर्वज्ञादिगुणाधारत्वात्; अतस्त्वां ** अन्तवैहिश्च तत्सर्वे व्याप्य नारायणः ग्थितः ' इति श्रुतिः कथं निरणैपीत् । परिहारस्तु— जातिरपि व्यक्तिपु वर्तमाना प्रतिव्यक्ति निरंशत्वात् परिसमाप्य वर्तते । एवं सर्वशक्तिः ईश्वरो वर्तताम् । किं च, शास्रैकसमधिगम्येऽर्थे प्रत्यक्षादि, स्वाविषयत्वात् साधनबाधनक्षमं न भवति । तत्र शास्त्रमेव प्रमाणम् । तच्च -- ** यच्च किंचित् ', य आत्मनि ' इत्यादि । न हि वचनविरोधे न्यायश्च प्रभवति । 8と यतिराजविजयव्याख्या रत्रदीपिका चिरन्तनधची - वेदः। अत्र, परत्व - सैौलभ्ये उत्के । भोगमोक्षानुभूति - तदुपायैौ च त्वमेवेति स्तैौति -- साम्राज्येति । अत्र, दर्शनं - शास्त्रम् : शुभं दर्शनं यस्येति ** सुदर्शन इति; तदवतारश्च यनिराजः । मानार्थानाम् - प्रमाणप्रमेयानाम् । मत्पैः - एकभवैः । मानार्थैर्यैश्च । सम्राट् - स्वाधीनसकलार्थः । तत्र हेतुमाह – अयथाप्याद् इति । कञ्चिदिति । मन्त्रार्थवादादिरूपेषु संर्वेषु वेदार्थेषु परमार्थतः प्रामाण्याभ्युपगमादिनि भावः । मन्त्रित्यम् - अर्थनिर्वाहकत्वम् । इति, यत्किञ्चिदस्माभिरुपात्तम् : अन्यच्च सर्वमध्यात्मनाटकतत्त्वविद्विः स्वय मृहनीयमू । इनि, श्री यतिराजविजय - अपरनामधेयस्य श्री वेदान्तविलासनाटकीय टीकायां रत्नदीपिकाग्न्थयां षष्ठोऽङ्कः समाप्तः ग्रन्थश्च परिसमाम; နှီး | ४'रा लु | अनुबन्धः २ यतिराजविजयनाटकस्य श्लोकानुक्रमणिका । श्लोक,ट्रेि: अकोfकन्ट्रामाशु विधातुम अप्रन्यस्त कलाचिका अतिभूमिं गतरस्त्रणःम अतिमानुषोऽयमस्य अल्पोऽपि रिपुराक्रमन् अश्रुश्यन्त न किं त्वया अच स्मात्कलिरहस्यबन्धुः अख्यातुं तव पारया मि अजिने घन मुखपुण्डfी कम अाज्ञाभङ्गो नरेन्द्रा प्राम आनीलां करपलचै. आबालगोपमखिॐ' अमीलfद्धर्वेक्ष्य आरोपितुमेवारुय धमान अली लस्तनभारहार इदमित्थमिति ज्ञेयम् इन्दीवरर्थी व मधु उन्नामूचेयमुकुल उपकतुं रात्मविद्यम् ए'{पात्मन् मiमन्दमयa कuठ हर व्ठअ{ कणोत्सङ्गविमर्पिणी कर्मव्याजकृत:ख्रिल कलाचाँ भृङ्गाrम कल्पान्तकन्दलितसागर करतूरिका कनक

  • 'क - श्लोक - संग्श्या

( - ) { ६--११ ) ( ६ - - ५२ ) ( A- 5) (《མ་ཡང་གང་མ། ༢ ) ( -- a (5ーマっ) ( ኛ --- «'ኳ ) ( ४ १३) (', -8 ) (%ー &) ( रे - २६) ༥ ཉིམ་པ་ཁག་ཡག ༦༦ ) (“、マッ) : १ - १६ ) (A-ーマ3) (?-ー3R) ፮ ----›ቋኢ9 ) ( . . . ) (8་ཝང་ལ་མཁས་- 《༦༢) ( Rー《く) 、2ーマご) ( ६-२७ ) (६-१२ ) (9 --۔ عه ) { ४ - ३३) संख्ये ( ९३ ) (く《 } (९४) ( ६२ ( & ) (5%) (く。) (ママ) ( “ኣ? ) ( ፪ ̊ጻ ) (?く) ( २६ } (*<) (áく) ( , ) ( şa, Y ( من ها ) (??) ( R ) ( & ) ( २३ ) ( *५७ ) (くく) ( α κ) ( 3 ) ( ها ) *लोकदि: क्रतूरिकास्तव क*तूरीतिलकभृतः वाङ्द्वीकटकमझीर काणादशास्त्रपापण्डै. कामों मे रिपुरेव कालस्तद्विवशान्।ि काले वर्षति क्षासव: काले वर्षतु वासवः क्षिति किं दीपप्रभया। किमक्षेि केिं न्यायत कैनिपुणे: किं सप गरुडस्य कीर्ति ते भृगुनारद कुण्डालेतकण्ठनाला: कुदीनानीतरदर्शनानि कुटष्ठिभिश्ाि वोलूक कुसुमायुधकोटिकान्ति कृतललितसुवेषः क्रोधोद्धृतकुरूद्वाह क्षेत्रज्ञेषु न कोऽपि प्राच्छन्त्या सह मा गुणपञ्जरनिमैक्त गृहिणोऽपि तवादेशा गृहीताऽप्यंशुक्रे चन्द्रदर्टानमात्रेण चन्द्रो मण्डलमात्रशेप चावॉकइेौत्र शाक्य चित्रकूटतटे म: {{न्मात्त्रभावयोस्तत्रॆ म् छायामेिवातपश्रान्त: छायामूलमुपैनि जगच्चक्षुरिदै जय जय नरसिंह जय जय भवन ii अंक - श्लोक. - संग्र्या (※ー3《) (६ - ४३) ('| -२७ ) (《ー&s) ( ४ - २० ) ( s - , ) ( - \s) ( ‘시) (४-२६) (༦༣ ཁ་ཕལ་ , ) (3ーR5) ( مع مجمع 3 | (४ - २२) (بم'۔۔۔ ) (《ー※) (s-a%) (5-8?) ( - ) ( ६~~१४) ( ६--१६) ( & -----à 9 ) ( نكا س---?) (%8 --س- )ة ) (マー &) (?ーää) (६-३२) ( ) مس- " ) (A a《) (४ २५) ( ( - 8, ) (《ー?a} [ 8– ቑ8 ) ( ? - ) पुट से ट्य ( ) ته ) ( ५२ } ( \s) ( & & ) ( Aツ) ( ما يح ) ( ७९ ) (Q') (५६) ( : ) ( . ) ( २५ ) (AA) ( , ) (83) ( qጳ ) ( qኝ ; ( ५० ) (くく) (と?) Q ) ( ነ፰ሪ ) ( २३ ) ( २० ) (५९) ( ሪኗ ) 3 } ( ७१ } ( બ૬ ) (१३) ( & ) ( “ጻg ) ( ዔዴ ) જોવાig: जानीमस्तव सत्यमर्जुन तच्च ब्रह्म न संवेद्य्म् तटितमिव ट्रष्टनष्ट्रां तटिद्धासो वाम: प्रति तत्कण्ठग्रहणाय धावति तत्त्व मसीति ब्रुवती तमो यत्प्रागासीन् त्रिगुण तर्कन्यायतरङ्गलङ्गित तस्य वेदान्तकूटस्थः तिर्थगावलोक्य यान्ती तिष्ठश्नपि महाराउये तृणीकृतबृहस्पतिः त्रिदण्डकाघायशिखो तिभुवनमहनीयः त्रिवगैमवधीरयन् विविध चिंदचिंतर्दी धर त्वया सह त्वदाचार्य: दृश्यतामेष देवेन दृश्यै निन्दति दर्शयन्नपि देवी तिष्ठतु सा मम देहाक्षादेविलक्षणी द्रष्टा यदाऽवमन्येत द्विजेभ्यो दयन्तां कनक धातुद्रवैर्विलिखितम ध्यायन् सत्यमनन्त न शिखा नेपवीत च नष्ट्रराज्योऽपि वेदान्तः नष्ट्ररुचिराद्य रागी न साध्या ब्रह्म चेन्मुक्तिः A - (5 iii મધ; - જોવી - સંહચી ( ६--४५) (8-- R《) (༢ ཡམས་ཡམས་ ༢ ༢ } (६-४२ } (? - ? ) ( २-१६) (5ー3z) ( Aー3%) (《ー z) (RーRo) (3-8 ) ( &ース3) ( - 《) (《ལམ་ལས་ཁལ་༢ ༦ ) (६ --३५) ( ६-१३) ( Aー《ど) (२ १३) (५-२६ ) (※ーR?) (ཡལ་བ་ཁ་ ༢ ༦) (8一3) (६-३६) { ४-३० ) (s-RY } ( ) است. ۹ ) (३-१२ ) (རིག་དང་། ༥ རི༔ (༢) (3ーRマ 」 पुटसंख्यः ( ९३) (४२ ) R 8 ) (९२) (*) ( & R ) { ९३) ( ७३ } ( 3 ) (マ?) (3宅) ( R ) ( . ) ( . ) ( & ) (とマ) ( & & ) ( २१ ) ( ૭ ૮ } (‘५१ ) (ας) ( \vs) f 이 ) ( ’५७५) ( یا می ) ( ) ( २६ ) (Rと月 ( R ) श्लोक'fदः नाध्यासः स्वप्रकाशे नापरैः परिभूयन्ते नावैक्षिष्ट सरुष्ट निधाय सर्वैकप नीति निरस्य तिमिरं भानु' निरालम्बनमप्येतदेवम् निर्विकारश्रुतिर्नेह्म निशात निधिश नीतो मयाह्य नेिमामान्त पह्वादाशु समुद्धृत्य प्रकृवार्थीपदवीं प्रविइय पढे त् नन्नयने स्मरामि परब्रह्म प्थानीरफटंक पर ब्रह्मस्व' में प्रस्में परस्पर महान के विहग परस्मादन्यस्मै यपि परिणामपाटलमेिदq परिभवति हि भानुf पाणेिभ्यां प्रतिरुंधती पादाघातकिरीट पादौ जडौ भवति पारे चिरन्तनवच: पीडयमाना हि रक्ष्यम्ने पुरुचा मयाद्य दृष्ट्र शैरन्दरी तिलकयन फैलस्त्येन यथा प्रगल्भेयं लीलापरवश्ी प्रत्यक्षप्रभृतिप्रमाण 1ν अंक - श्लोक - संग्äät » to – ♥ ፳ ) 《 한-이) ( -8) (༦༥ ཡས་མས་ཁ་ 2འི ) ( تم سب--۔ ? } {氏一?) ( %à- ܟ ) ( -88) { 8 - 9 (མཁས་པས་མ་ན ) ( ३-२५) (3 - -, ) ( - ) ( āー&z) (5ーペ?) ( ۔۔۔۔' } ( 49؟ --- : : ) ヌ --R/ (१-२७) (äーゞ%) (A་ལས་ཁང་ ༢ R ) ( - ) ( to ) ( 8---ኛኞ ) { २ १२) ( ما سبب ) (《ーRと) ( ६-२५) ܐ ܪ ܪ ܚ ܐ ) पुट मंख्गा ( Gく) ( १२ ) ( . ) (७६) ( v8 ) (vs. ) ( ७३ } ( ta) ( . ) ( & & ) ( ነጳጳ ) ( ३५ } ( . ) ( ዴW ) ( & & ) ( ६४ } (°3) ( २८ ) ( く) (९३) ( ጻሣላ ) (AR) (Q) ( & & ) { ፍW ) { ፳ሪ ) ( <) ( ( 2) (e) श्लोकादि: प्रत्येक नियत स्वकीय प्रद्युन्नेन जितो गुहः प्रमाणेष्विव वेदान्तः प्राच्यालेख्यतुलां फलकुसुमविनम्रपांध अलात्कृत्य हरन्ती माम बहुधा जीवरूपेण बालो वा यदि वा ब्रह्मत्रणप्रवीण: ब्रह्मसूत्रपरित्यागी ब्रह्मापाः कति वा न्म सन्ति ब्रह्माण्डेषु परिस्फुरत्सु ब्रह्मारूमेकमादाय ब्रह्मैकं तत्त्वमेतद्बहु ब्रह्रैकै सदुपाधिभेद भवन्मुख समुद्भूतम भास्वानेष तमो भुङ्क्ते वेत्ति च देह एत्र भूतैस्तन्मयदेह मेव भेदप्रसङ्गरहितq भेदोपजीव्यपि भिनन्नि मतिनीति चिही नम्य मदन्त:सन्ता पg मद्धीपाट व दट्टीन्य मन्त्रब्राह्मणदेवता मन्तिषु न्यस्तभारोऽयम् मन्दस्मितं च वदनम् मन्दस्मितं मधुमत्। मन्दारपुष्पमकरन्द अंक · श्टोक - संठ (?Y ۔۔۔ -- & ) (?ー R) (५-- ३९ } هي حسمحبة ) (2-3) ( 2ー Rs) (*ー??) (R & ) %ー3) ( ن% -. 3ة) (-, -8s ) ۱ ۹ ۶ -سستن: ) ( - ) ('* ~ ३', } ( A- c) (2-ー s} (?ーツ) R -— * ) ( ६ २३ ) (Rー 5) ( x - ఇది ) R R v ) $ 7 - 3.3 ) ( ६- २ ) (5-- &) { نيابة س م ) (२-२५) ( R- ) (R-t) ५ट-श्ः 7 & . ) ( ) ( هانا ) ( ኳኳ ) ( , ο ) taş) ( هانها ) (१९) ) (ジー) ( , s ) { ४० ) ( ६७) ( ७३ } ( ۹ با ) (*z) ( R ) (s) (<s ( 's ) ( , ) ( s ) e ) (७७) (<c) (७०) (东医) (只《) ( R Q ! દ્રોવ f:િ मय्येव राज्यमखिलम् मलय पवनी मर्मच्छेदी मास्करीव नभ:स्थायी मा त्यै प्रयाहि मदिराक्षि माने जीवैितमा मनन्ति मानात्सिद्धयतु सर्वमेव मानार्थतत्त्वहीनो मामन्यथा विदधती भाया विमोहितसुरान् मायाधी सचेि बोऽनिरसि मिश्रयेति विदितैरर्थ: मुग्धहसितं मुग्र्यै ते मुदित' कदा शयिष्ये मूल्य मध्य मया यड्रोपचीती क;षयी यत्पक्कोपनिषन्मयम यदपत्यतया स्तौति य येको मुवि सर्वधुर्वह यद्वैभाषिकभ पितम यस्मिन्नध्यस्तमेतत् युक्तायुक्तनिरूपणम येन स्पष्ट्रमऋष्टिगोचर येनैव कण्ठपाशेन ये यजन्ति पितृन देवान य: प्र्ठल्यष्ट्रैिश्च सृजन्। राजन् ! मम महन्नि राज्ञो मन्त्रिकुलस्य वल्गत्ग्खड्ग निपात वसन्तलक्ष्मीस्ठाक्षाक ν अंक - *लक - संख्या R - . R ) (?ー《マ) (aー8R) (२-२३) {نیا ? ۔۔۔۔۔۔ ؟) ( ما سمة ) 《- RS) { R - - ) ( १- २४ } - ) ( 3. . . ) (マ・マR) (४ - २१ | ( ፮ -- 8ኳ ; {R----- (نیا) (६–१७ } (Rーく) (“ー《s) { A---à .àܐ } (*ー《く) (ソー《c) (3ーRと) { १-३५,) { -o) (६ २६) ( 3 - ३ ) ίξ - \s ) ( با حسنه ) (१-२०) पुटसंख्या ( १७) . 《) (७६) ( २४ } ( ५३ ) (३२) ( QY ( & & ) ( ७ ) (९५) ( ३३ ) ( २४ } { બાબરા) ( 3 ) (vs. ) (く?) ( २०) (g) { ७२ ) (६७) ( બ૦ ) ( 8'ና ) ( १२ ) (くR) (くく) (3) ( ३४) ( R ) ( ) vii श्लोकद्र : वाचा रञ्जयितुं जगत् वाञ्छां ते परिपूर वाताः केऽपि वहन्ति वासुदेवोऽहमेवेति वासी मुक्तपष्टचराणि विगुणीकृतापि मुग्धै. विदग्धवेशं यशैलूष विभुश्चेनैव म्र्यात् विरमतु तव भीतिर्वपमाना वेदानादाय धातुः वेदाः शास्त्रमिदम् वेदेष्वर्थनिधानान्नेि वतालिक महाराजे शठकोपमुनिस्स एष शब्दैकशेषवपुषः शय्यापन्नगासार्वभौम शष्टया यस्य छ्ट्रा! शास्त्राणामधिदेवताश्ध शास्नेषु शस्त्रपरुषा शिखोपवीतच्छेदो हि शुकनारदवृत्तान्तः शुकासितभरद्वाज शून्या त्र्थ लेिखितेव श्रीमद्रन्नपरिष्कृतैः षडङ्गोपेतत्वत्कटक स एष साक्षात्कृत सङ्कल्पसिद्धवपुषः सङ्गीते द्रवतां नथल्यपि सत्कुर्वता संसदेि ३१क - श्लोक • संख्य ( 《--y) ( 3 ---- & R ) (६ ३१) ( ५, ३० ) { १-३२ ) ( १- १५) (३-१६ ) (S - Q.) ( ༣ ཡས་པ་ཕལ་ དེ༔ 》 ) (《一?と) (Rー R"g) ( - ) (3-- 《) ( ܪܝܪ̄.ܝܚ- ) (8؟ حہ۔- ہة ) ( – ' ) (R سس۔ ? \ (8-3) ( - 2c ) (A・Rど) (3-《く) ( ܪܝ -- % ) (?ー《と) (६-३°* ) ( ६-३३) ( ፲–ኛ'ኳ ) { ३-१३) ( R-— 9) ( و س--- ؟ ) पुटस या (83) ( ) ( &Q.) (७१ ) ( ko) ( t ) ( ጳኀ ) ( Q2 . ( ६९ } ( - ) ( R ) (بقا) ( ३६) ( , ) (《と) (s) ( & ) ( . ) ( 3 ) ( \s K) ( & ) ( ७८ } ( ५३ } (Qo) (Qo) ( . ) ( २६) ( &Q) ( 3 ) : सत्याशेषजडाजडात्म स यं रपृशान् कराग्रैः म्र्दोषो वाऽप्यदेष वा। सन्तापस्फुटितोज्झिल सन्त्येवान्येऽपि लोके सन्ध्यां कुङ्कमरेणुभिः सन्यस्तभार: सचिवेषु न्यासिनी समायाति समद्वीप प्रदाव्यन् सम्यगेकोत्तरेणैव सरलवकुलाभिराम: सर्वही न न वेद तस्य सर्वज्ञोऽहमपि त्वयैव सर्वस्यापि हित ब्रवीति सर्वैर्विलुप्रविषयः सस्मितमुवारं वन्दाः साम्राज्य मम्पद सि सा विद्या नैव द्वद्या सासूये शाफरी विवृतिपु सुखशीतलास्समीरा: सुमतिविरहितो न वेदिा सुमते ! न भवत्ये व ॐरनरतियैकूस्थावर सुरनरपशुभूमिकां सुरभिसुमन:प्रबन्धाः सुरुनातयुक्तसुबित सोऽहंभावनया सुरासुर सौदामेिनीव मेधे मां संविन्मयं सकल v अंक - श्वर्टोक - संग्ष्ग्रा (5ーR2) (༦༢---༢ ) (५-३७) ( २- १ } (4- ) ( - ) { 8- R ) {R ۔۔۔ ؟ ) ( Aー (A) (ta, &Q) R- 《ど月 ( ܘà -- 8 ) * 6-《と) (《 - 《༦༣) ( 《ーママ) ( ४-१५) (६-५३ ) ( १-३७ ) (- - ) (?ー* R) ( - ) (?ーマ*) ( - ) ( 3-4) ( ነ– ጓዒ ) (3ーマ?) (༦༣་པས་མ་ཁ། རི༔ ༦༢) (R-8 ) ( ४- २ ) पुष्टर्संख्या ( ごく) ( . ) (vs. ) (३०) ( . ) q,R) ( & & ) (૪૬) ( R) (६७) ( . ) ( ሪኗ ) (८५) ( نیا ) ( . ) { બર) ( વિ.) ( & & ( t ) ( १३) (と3) (५६) ( R ) ( . ) ( . ) ( ኴፊቑ ) ( ७१ } ( ኛኳ ) ( ፪vs ) ঋষ্টীকাৰি: संसारममसर्वात्म स्ववाग्विरोधः सत्या चेतू स्वस्वार्थक्षतिरिह म्बोक्तिसुस्थिरबाणोऽपि ह! कष्टं किमनेन चेष्टित हारामि स्तनमण्डले हितस्य कर्गान्नियम् होदि तुह वेदमौळे ix अंक - श्लोक - संख्या (३-१०) (५-३३) ( ཡམ་ མ་ ༦) ( ها و سنا ) ( ཡལ་ 82) (gーマ&) (3 - &く) ( sܢ ܪ ܚܚܚܪ̄ ) श्रीरम्तु व्याख्यानादुपलब्धाः पाठभेदाः पlटiन्तरम् पं'त: मुद्रित' ठ: ३ वची निशभ्य

r;

gटसंख्या ( ३६) ( ७२} (७५) ( & ) { به نگا) ( , s ) ( ११ ) ( २३ } वचेोऽनुमाप्य, वर्चोऽनुभाष्य ५ कूल इत्यादिकोऽत्राधिक: श्लोको कर्तते; स च श्लोको < & c. R R o १३ यत्र कुत्रापि मूले नोपलब्ध; } स्तोमोऽवतंसो स्तीमावतेसी तृतीयोऽयं क्षेकी नास्ति व्याख्याने । मारेिप विद्वन् जनानाम् द्विजानामू महाराज{} राजानमू स्तनमण्डलैः स्तनमन्थरैः c2. 2. मुद्रतटः qlठान्तरम धंमिळेणव धर्मळ अ भेददर्शन विपक्षदर्शन कुहनजन कुहनकुल तथा सलु यो खलु तटरण्यानेि महारण्यानेि H司诃郡 सचिठ्ठह्म कििमाकुलं भवामि किमहभाकुलासि खण्डनहेतुभिः खण्ड़नयुक्तिभिः ष्टः 铜罗: जगच्छीतयों: जगच्छीतलै द्वीपप्रदीध्यत् द्वीपप्रदीपः प्रेक्षादरः प्रेक्षातुरः स्ाभिसराः संहरसे; अनपेक्षित अनवेक्षित चिन्माल ब्रिज्ञान Hশষ্ট্ৰী*ং महामन्त्रीश्वर कृताल१l: कृोद्योग: रामवृतिमु रागवृद्धिम्, मूर्धयु मूर्धनि {! श्र*रस्तु | अनुबन्धः ३ नाटकलक्षणसंग्रहः चतुर्विधैरभिनयैः सात्क्काङ्गिकपूर्वकैः । धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम् | अभिव्यञ्जन् विभावानुभावादीन् नाटकाश्रयान् । उत्पादयन् सहृदये रसज्ञान निरन्तरम् । अनुकर्तृस्थितो योऽर्थः, अभिनयस्सोऽभिधीयते | आङ्गको वाचिकधैव सात्विकहार्यकाविति । स चतुर्था कृतस्तज्ज्ञैः, आङ्गिकोऽङ्गक्रियोच्यते | रागानुषझिं यद्वाक्यं नाट्ये तत्वाचिकं स्मृतम् । सत्वक्रिया सात्विकप्स्यातू, आहायों भूषणादिकम् । (संगीतचूडामणी - प्रतापरुद्रीये च) भावाश्रयं तु नृत्य स्थात् नृतं ताललयान्वितम् । आद्य पदार्थीभिनयो मार्ग, देशी तथा परम् || मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः । लास्थताण्डवरूपेण नाटकायुपकारकम् । (दशरूपके) रसविषयं सात्विकबहुलं नाट्यम्, भावविषयमाङ्गिकबहुलं मार्गापरपर्यायं नृत्यम्, ताल- लय-उभयाश्रयं देश्यपरपर्यायं नृत्तमिति विवेकः । गीतादिपरिणामावच्छेदः कालविशेषः चञ्चत्पुष्यादिः ; ताळन्तराळवर्ती कालः,-- लयनालयः । अवस्थानुकृतिनाट्य, रूप दृश्यतयोच्यते । रूपकं तत्समारोपात्, दशधैव रसाश्रयम् । R यतिराजविजयनाटकानुबन्धः काव्योपनिबद्धानां धीरोदात्तादीनां व्ययकानां अवस्थानुकार: चतुर्विधैरभिनयैस्तादात्म्यापतिः-नाट्यम् । तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् । नटे रामाद्यवस्थारोपेण वर्तमानत्वात्-रूपकम् ।। रसानाश्रित्य वर्तमानं तदिदं रुपकं नाटकादिप्रमेदात् दशधा भिश्चते । यस्तु-नेतृ-रसास्तेषां भेदका भवन्ति । तत्र नाटकलक्षणमुक्तम् साङ्गेर्मुखप्रतिमुखगर्भमशौपसंहृतै: । पर्व प्रकृतिस्न्येषां आधिकारेककृतिवत् | कीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते । प्रल्यातनायकोकेत नाटक तदुदाहृतम। इति प्रतापरुद्रीये। नाटकार्दी विननिवारणार्थ पूर्वरङ्गः कर्तव्यः । तस्य प्रत्याहारादीनि द्वाविंशत्यङ्गानि | तन्मध्ये चावश्वे कर्तव्या नान्दी ! नान्दीलक्षणमपि अर्थतश्शब्दतो वापि मनाक्काव्यार्थसूचनम् । यलाठभिद्वदिशमिरटादशभिरेव वा । द्वाचिंशल्या रुँदैर्वापि सा नन्दी परिकीर्तिता # इति तत्रैवोक्तम्। । नान्द्यनन्तरं च प्रविष्टेन सूत्रधरेण रङ्गप्रसाधनपुरस्मरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः । तथॆोक्तं दशरूपके--- रङ्ग प्रसाध्य मधुरैः श्लोकै; काव्यार्थसूचकैः ऋर्नु कश्चिदुपद्मय भारती वृतिमाश्रयेत्। इति । व्यापार:। (१) प्ररोचना (२) जीबी (३) प्रहसन (४) अमुसं च तदशानि । तत्र, प्रस्तुतार्थप्रशंसनेन ओतूणां प्रवृत्यु-दुखीकरणद मरोचना। आमुखम - प्रस्तावना ! नष्टलक्षरसंहः एतत्सवैमुक्त दशरूपके भारती संस्कृतआयों क्वापरो नष्टाश्रयः । भेदैः अरोचनायुक्तैर्बत्रीिप्रहसनामुखैः ? उन्मुखीकरणे तत्र ब्रमशस्मतः प्ररोचन । वीथी प्रहसनं चापेि भ्वष्घसङ्गेऽभिधास्यते । वीथ्यङ्गान्वामुखाङ्गत्वादुच्यन्तेऽत्र स्वभावक्तः । सूत्नधारो नर्टी बूते मारिर्ष वा विदृषकम् । स्वकायै अस्तुताक्षेपिषे चित्रोत्तश्च अत्तदामुखम् । प्रस्तावना वा, तत्र स्युः कथोद्धातः प्रवृत्तकम् । प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश । तत्र कथोद्धतः--- स्वेतिवृत्तसमं ऋक्यं अथै बच मत्र सूत्रमः । गृहीत्वा प्रविशेत् पलं कथोद्धातोः द्विधैव सः । সঙ্গ মালুম্বাক্ষসৰু कालसाम्यसमाक्षिप्तप्रवेश स्यात् प्रवृत्तकम् । अथ प्रयोगातिशयः--- एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः । पात्त्रप्रवेशो यत्रैष प्रयोगातिशयो मतः । अथ वीथ्यङ्गानि--- उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् । वकेल्यक्लेि मण्ड्मवस्यान्तिनलिके ! BDDDDBDBDDDD DDD SS DD S एषामन्मत्तमेनार्थे पचत्रं चाक्षिप्य सूत्रभृत् । प्रस्ताक्नान्ने निर्मच्छेत्तले वस्तु प्रपछयेत् । यतिराजविजयनाटकानुचन्धः अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् । कीर्त्तिकामो महोत्साहः ऋध्यास्त्राता महीपतिः । प्ररव्यातवेशो राजर्षिः दिव्यो वा यत्र नायकः । तत्प्रख्यातं विधातव्यं वृत्तमत्त्राधिकारिकम् । यत्तत्त्रानुचित विचिन्नायकस्य रसस्य वा । विरुद्ध तत् परित्याज्यमन्यथा वा प्रकल्पयेत् । आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च । खण्डश, सन्धिसंज्ञांध विभागानपि खण्डयेत् । तत्रैवं विभक्तं--- आदैौ विष्कम्भकं कुर्यात् , अङ्कं वा कार्ययुक्तितः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । यदा सन्दर्शयेच्छेमें कुर्याद्विष्कम्भक तदा । यदा तु सरसं वस्तु मूलदेव प्रवर्तते । आादावव तदाऽङ्कः स्यादामुखाक्षेपसंश्रयः । ) अङ्कलक्षणमू( - سسسسس جة : प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्क नानाप्रकारार्थसंविधानरसाश्रयः । तत्र च . अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः । गृहीतमुक्तैः कर्तव्यं अङ्गिनः परिपोषणम् | न चातिरसती वस्तु दूरं विच्छिन्नतां नयेत्। रसं वा न तिरोदध्यात् वस्त्वलङ्कारलक्षणैः । नाटकलक्षणसंग्रहः एको रसोऽङ्गीकर्तव्यः वीरः शृङ्गार एव वा । अङ्गमन्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् ॥ दूराध्वानं वर्ध युद्ध राज्यदेशादिविश्वम् । संरोध भोजन स्नान सुरतें चानुलेपनम्। अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् | नाधिकारिवधं कापि त्याज्यमाक्श्यकं न च । एकाहचरितैकार्थमित्थमासन्ननायकम् । पात्रैस्त्रिचतुरैङ्के तेषामन्तेऽस्य निर्गमः । पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत्। एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः । पञ्चाङ्कमेतदवरं दशाङ्के नाटकं परम् । इति चान्ये विशेषा अन्यतो ज्ञेयाः | सन्धिपञ्चकनिरूपणम् सन्धिर्नाम – एकेन प्रयोजनेन अन्वितानां कथानामवान्तरप्रयोजनसम्बन्धः । ते च सन्धयः पश्च । तत्र आरम्भबीजसम्बन्धो मुखसन्धिः; प्रयत्नबिन्दुसम्बन्धः प्रतिमुखसन्धिः; प्राप्त्याशापताकयोस्सम्बन्धो गर्भसन्धिः ; नियताप्तिप्रकर्योः सम्बन्धो विमर्शसन्धिः ; फलागमकार्ययोस्सम्बन्धी निर्वहणसन्धि: { तत्र, पश्चावस्थाः-- औत्सुक्यमात्रमारम्भः फललाभाय भूयसे । प्रयत्नस्तु फलाप्राप्तौ व्यापारोऽतित्वरान्वितः । उपायापायशङ्काभ्यां प्राप्त्याशा कार्यसम्भवः । अपायाभावतः कार्यनिश्चयो नियताप्तिका । समग्रफलसम्पत्तिः फलागम उदाहृतः । यतिराञ्जबिजयनाटकानुबन्धः पञ्च अर्थप्रकृतयः स्तोकोदिष्टः कार्थहेतुबजे विस्तार्थनेकथा । अवान्तरार्थविच्छेदे बिन्दुस्च्छेदकरणम् । प्रतिपाद्यकथाङ्ग स्यात् पताका व्याषेिनी कथा । अव्यापिनी प्रकस्काि, कार्य निर्वाहकृत्फले । مین--سمیہ Hz d (१) मुखें बीजसमुत्पत्ति: नानार्थस्ससम्भक । अङ्गानि द्वादशैतस्य बी-मरम्भसमन्वकत् । (२) लक्ष्यलक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुर्ख मतम् । बिन्दुप्रयत्नानुगमाढङ्गन्यस्य त्रये दश । (३) गर्भन्तु दृश्नटव बीजयन्वेषण मुडः। अस्माप्त्याशफ्ताकनुगुण्यंनाङ्पकल्पनम् । (४) गर्भसन्धैौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् । हेतुना येन केनापि विमर्श: सन्धिरिष्यते । नियताप्तिप्रकर्युक्तैरङ्गान्यत्र त्रयोदश । (५) बीजवन्तो मुखाद्यर्थी विप्रकीर्णा यथायथम् । ऐकाथ्र्यमुपनीयन्ते यत्र निर्वहण हि तत्। फलतिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश। इति । वस्तु--सूच्यम्, असूच्यं चेतेि द्विधा ।। सूच्यं च पञ्चभिः प्रकरैः । حسس-| अर्थोपक्षेपकैः सूच्यं फछभः प्रतिपादयेत् । विष्कम - चूलिका - अकाय - अक्कर -मवेशकै: । वृत्तवर्तिष्यमाणानां कथांशानां निद्दशैकः । संक्षेपार्थस्तु विष्कन्भो मध्यपत्नमयोजितः [। སྒོམ་སྡོང་འ: एकमनेककृतः शुद्धः संकीर्त्तं नीचमध्यमैः । ॠद्धदेक्नुदात्तोक्त्य नीचपत्त्रप्रपेजिनः ॥ अकेशोऽङ्कद्वयस्यन्तः शेकर्षस्कोक्सूक: अन्तर्येदनिकसंस्थैः चूलिकार्थस्त्र सूचना । अङ्कान्तपत्रैरङ्काये छिन्नाङ्कग्यार्थसूचनात्। अङ्कावतारस्वङ्कान्ते पात्राङ्कम्यविभागतः । एभिः संसूचयेत् सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ॥ इति | विस्तरस्तु दशरूपकादौ द्रष्टव्यः ॥ ! श्रीरस्ता !! अनुबन्धः ४ नाटकलक्षप्म्रनमित्र समन्बः चान्द्या कांच्यर्थकांचनम्। प्रथमश्लोकेन---राधया सह सुतस्सन् श्रीकृष्णः, श्रीमूनीलादेवीरुत्स्वभावितवान् । तन्निशम्य राधया निर्भत्सितः, स रसिकावतंसः क्रीडाविष्टः श्रीकृष्णः तत्यरमेव तद्वयपदिशन् तां तोषयामास-इति विशिष्टोऽर्थः प्रतिपाद्यते । अनेन – माकाकादेन राजा वेदमैळिः, यतिराजस्य समीपे ** मन्दस्मितं च नयनम् ?" (२-२५) इत्यादिना उत्स्बप्बाथिक्छन् । यतिसजेन संदर्शितसूत्रमार्गानुसरिया सुनीत्य निर्भसित:, DDDDDDuYuDODBBB DDDDD DDDDDDS DDD DDDS पुण्डरीकम्' (४-१३) इत्याना सुमतिविषये तमबुसमें प्रकटयति - इति नाटकस्य प्रकृतः कथाशः सम्यग् व्यज्यत । यतिराजविजयनाटकानुबन्धः द्वितीयेन श्लोफेन-चक्षुःश्रवसामधिपतिरादिशेष:-शया, वेदात्मा विहगेश्वरो - वाहनम्, सर्वाणि जगन्ति - लीलाविभूति, कालकलनामूलभूतौं चन्द्रादिल्यी - लोचने, निखिलजगद्रक्षणजाकरूकता - निद्रा, नित्यनर्दष्टी निगमस्तोम: - अवतंसोत्पलम् च यम्य, स देवः रङ्गमङ्गळनिधिः श्रेयांसि भूयांसि पुष्णातु – इति वाच्यार्थ: - मङ्गलशंसनम् । अनेन - निखिलजगदुदयविभवलयलीलाय सूर्यचन्द्रनेत्रय निखिलवेदवेदान्तप्रतिपाद्यस्य पर - व्यूह - विभव - अन्तर्यामि - अर्चारुपेण पञ्चधा अवस्थितम्य अप्राकृतदिव्यमङ्गलविग्रहस्य रङ्गमङ्गलनिधेः श्रीमतो भगवतः परमपुरुषम्य अधठेतघटनासामथ्र्यरूपदिव्यप्रसूनपमिलोल्लासको वेदमौलिराप्तसचिवः : तदनुग्रहसम्पादिका च सुमतिस्तदनन्यार्हा – इति च व्यज्यते । किंच, अनन्तगरुडविष्वक्सेनादिनित्यमुक्तपरिषणिषेव्यमाणचरणनलिनम्य परमस्य पुंसः कर्णभूषण स्थानीयोऽयं वेदान्त इतेि च ध्वन्यते । तृतीयेन श्लोफेन - शिष्ट्रपरित्राणाय, दुष्टशिक्षणाय, धर्मसंस्थापनाय च दशावतारधारी मधुकैटभमर्दनों देव, वेदान्ने कुदृष्टिकुहनामुखी संरक्षनीति व्यज्यते | अनो नान्द्या मनाकू काव्यार्थ संसूच्यन इनि सबै समञ्जसम्। नांद्यनन्तरमागतेन पूर्वसदृशेन मृत्रधरेण च 'भास्वानेष' इति श्लोकंन, श्रीमनी यतिराजन्य महोदार्य, सर्वप्राणिहितङ्करत्र्व, दयाद्रहृदयता' चेति, अनेके दिव्यकल्याणगुणा व्यज्यन्ते । उत्तरत्र च यतिराजः स्वयमेव अभिधते -- ** वासो मुक्तपटच्चराणि इति श्लोकेन स्वस्य आत्यन्तिकं वैराग्यं, वेदमैलिसचिवत्वे च चिन्तादन्तुरितमानसत्वमपि स्क्म्य प्रकटथ्य, ' यद्यहमात्मारामम्य मे किमेभिर्मनोव्याक्षेपै: " इत्यारभ्य, ' तस्मादनकजीवलोकसन्नापात् एकसन्तायो क्रमियसदुद्योग एव श्रयान्' इति ग्रन्थसन्दर्भण मुक्तकण्ठम । “ अत्र चतुर्वशतिपदै: - चतुर्विशतिप्राकृनतत्वनि, पट्टिभर्वाक्यैः बद्ध - मुक्त - नित्याः, परमव्योमकालमर्वेश्वराश्च वेदान्तवेद्याः सूच्यन्ते । अत्र समवाक्यत्वेन नान्दलक्षणं च सिद्धम् । रङ्गमङ्गलनिधिरिति रङ्गप्रमाधर्न च कृतं भवति ?' इति व्याख्यायां नाटकलक्षणममन्वयप्रकार: प्रदर्शर्यते । नाटकलक्षणानां समन्वय; स्त्रधारः - मारिषं प्रस्तुताक्षेपि म्वकार्यै ब्रूत इति, प्रम्तावनालक्षणमन्वितं भवते । तत्र 'उपकर्तुः ' इति श्लोक, आत्मविद्या - अध्यात्मविद्या, भरतमुख्य मुनयः--- ब्रह्मविदश्शुकादयः, आत्मलाभ:-जीवारमामलाम:-इत्यादयो वेदान्नौपयिका विषयाः सूच्यन्ते । प्रज्ञाशोधनाय ‘ चित्रकू 'टेनि प्रहेलिकामुक्तवान् । रसों- ब्रह्म, ' रसों वै सः ' इति श्रुतेः । भावाः -- चिदचित्पदार्थाः । वेदमैलिः-वेदान्तॊ नायकः । स्थायिभावाः - स्थावरजङ्गमाः । तेष्वन्तर्यामितया अक्लाररूपेण वा विहरति । मुक्ताः---अनादिसंसारवन्धरहिताः । '* सोऽश्नुते सर्वान् कामान् ', कामरूंध्यनुसञ्चरन्" इत्यादिपुश्रुतिपु, “ भोगमात्रसाम्यलिङ्गा " ििन सूत्रपु, च मुक्तम्य कल्याणगुणग्राहिभिः तज्ज्ञैः---मुक्तिम्बरुपज्ञैः अप्राकृते-वेदान्तविषयक्या प्राकृतलोकांतिवार्मिनि । 'तत्र नाटकधर्म पुरस्कृष्य वदान्तार्थो व्यङ्गध: ! तस्यैव प्राधान्यार्दिद काव्यं ध्वन्नेिः | इति व्याग्न्यायामुच्यते । `' बकुलाभिराम शब्देन तत्प्रबन्धो लक्ष्यते । श्रुतिः -- वेदसारः, शृकमुखाः-ब्रह्मविद. । हरिरेव तत्त्वपू–हरितत्त्वम्। तत्त्वान्नराणा हरितत्त्वविशेयणन्चात । उच्चै:-सर्वस्मात् परम । शाखाकोटिपु-काण्वमाध्यदिनावृपनिपत्यु । मानागमसीहः। तीर्थीकृत्य - शाम्त्रीकृत्य । माधवः - विष्णुः, सुरम्यः - सारवन्तः, समयःसिद्धान्तः । सुमनसः - विद्वांसः । प्रबन्धाः - ग्रन्थाः । श्रुतियुग्खर्परेः · · पूर्वाचार्यैः | पृष्टाः - पंीधिताः । षट्पदालापाः - शरणागतिमन्त्राः । सुदृशाम् - सुधियाम् ।

  • प्रपञ्च निह्नुवानमन्धकारम् – इत्यन्वयः । अनेन काव्यार्थः पृच्यते । DD DDD SDDDSSAAAS S DDDDDDSS S DuSDDD S DDD S विशिष्टाद्वैतमिति वा ' इति व्याग्व्यायां प्रतिपाद्यते ।

' शास्त्रानामधिदेवताश्ध' इति श्लोकेन भारतीवृोरङ्ग प्रराचना - प्रशासात उन्मुखीकरणम्, निरूपितम् । '* सरलवकुलाभिराम ' इति श्लोकेन रङ्गप्रसाधनं कृतं भवतिं ।। ' सुरभिसुमनःप्रबन्धाः ' इति श्लोकन वसंतर्तुवर्णनमपि कृतम् । A-8 వrr

    • सर्वैर्विलुमविषयः ' इति श्लोकं स्वेतिवृत्तसमं सूत्रधारम्य गृहीत्वा, पात्रस्य नारदम्य प्रवेश्ात्, अत्र ** कथोद्वानः ' इति आमुखाङ्गमुक्तम् । मृणवर्णनात्। प्रवर्तकमपि भवितुमर्हनि ।

एवं प्रस्तावनया मनाक्र कन्यार्थ: सूचत एव । भुग्घमन्धि ---- तदङ्गानां ममन्वयः ` 'वैर्विश्र्मविषयः ' इत्यादिश्के सचिवोत्तमेन यीश्रेण अद्विनीयं म्वपदवैभवं सम्प्रापितॊऽमै वेदमैलिः सम्राड् खलु भविष्यति – इति सन्दर्भेण बीजन्यामरूप उपक्षेप:, ' निरस्य तिमिरम ' इत्यनन बीजम्य बहूकरणान् परिकम्:, S DBDDDS DDD DDD DDD DDDDS S DDDDSDDD टिनम् ’ इत्यनेन पैलमयेन यथा ' इत्यनेन च वीजय श्रेीयॊऽनुबन्धरुपत्वात् विलोभनम् , भेर्द्रोपजीव्यपि ' इत्यनेन ग्रुग्वदु:श्वहेतुभृतं विधानम्, त्रिदण्टुकाषाय' इत्यनेन वंजिप्रकाशनात उद्भेद:, ' आत्मारामम्य मे . क्रमित्युद्योग गाव श्रेयान्', ' तदवाग्माभिरुद्योग कार्यः ' ' महोत्सवे विष्णुपदाश्रिनानां मया विधेयो महतां द्विजानाम् ' इति च आरम्भः, बीजानुगुणास्म्भन्फपं करणं च न्यन्यानपिघानाम् । एवै. प्रथमाङ्क -- आरम्भवीजसम्बन्धरूप साङ्गो मुग्वसन्घर्निरूषनः । प्रतिमुग्घ्वंम्पन्धि ---- तदङ्गानां समन्वयः ' मथ्र्यव राज्यमविलम्र ' इनि श्लोकेन, विच्छिन्नम्य प्रकृतार्थस्य अवमर्शान चॆन्दु' रुपतिः | साधुवि*ित्तममात्येन ' इति. भगवान ! हितमेव कथितबानस ?' इनं च, परिजनवचनोत्था प्रतिः –- नर्मद्युतिः निरुपिता । एवं द्वितीयाङ्क - प्रतिमुग्वमन्धिर्निरूपितः । गर्भसन्धि - तदङ्गनभं समन्वयः । पधार्थपदवीम ' इनेि लोकेन, ' नष्टगज्योऽपि केदान्त: " इति श्रोकेन च नाटकलक्षणानां समन्वयः η και वंजस्य अन्वषणात् गर्भैसन्धिरुदाहृतः ।। ** संप्रति अमात्यराजभावयोर्विपर्ययोऽम्तु इत्यनन • गण्ड' मुदाहृनम्। 'रे वृथा पण्डिमिन्य ! फश्य: पृतमाल्मानम् ' इत्यादिन। रोपसम्बन्धवचनथ्र्पे तीठकम् निम्नपिनम् | tावै तृतीयाङ्क गर्भसन्धन्यरूपि । अवमर्शमन्धि-त:ङ्गानां समन्यः ' गीता - (विहस्य) मिथ्यादृष्टिविमोहितम्य न कदाचिदपि तत्सम्भवति : तथापि, यतिराजशष्याभ्यां प्रवश्य प्रकाशितवहनीतिवgवे ' इत्यादिना वीजन्य अवमर्शात् अवमर्शसन्धिर्निरूप्यते । प्रामातभेगावली :- आद्यन्नपद्यसंयुक्ता संस्कृतप्राकृतात्मिक। अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता । प्रतिस्कन्ध भिन्नवाक्यरीनिर्देक्यूपंचिंता । सर्व तों देवशब्दादिरया भोगाक्ली मला । इनि नछक्षणम् | एवं, चतुर्थे - पञ्चमाङ्कयोरवमर्शसन्धिनिरुप्यते । निर्वगभन्धि ~~ तदङ्गानां समन्वयः ' शुकासितभरद्वाज ' इत्यादिना बीजभ्यपगमात् निर्बहणसन्धिनिन्ध्यते । 'काले वर्षीने वासव: ' इत्यादिना प्रकृतानुगुण्येन अन्योन्यपरिभाषणात परिभापणम् । ** महाराजसैौभाग्यं कथङ्कारं वर्णयामि ' इत्यादिना नरेश्वरपर्युपासनात् प्रसादः । ' देव ! प्रसन्नस्ने भगवान् वासुदेव ' इत्यनेन वाक्यार्थपरिसमन्थ्पिा संहृतिः : ' मायावी सचिवो निरासि ' इत्यनेन वाछिलार्थप्रारुिप आनन्दः, ' काले वयंतु ' इत्यनेन शुभाशंसनरुपा प्रशतिश्च समुपवर्णिताः । ार्व पgाङ्क निर्वहरणसधिर्निरूपित | इति नाटकलक्षणसमन्वर्ये दिक्प्रदर्शिता; अन्यत्सर्वै बुद्विमद्भिः स्वयमूह्यम् yo. यनिराजविजयनाटकानुबन्घः । योर स्d }; अत्र उदाहुनानि सुभापितानि, लोकोक्तयश्व माम्वानष तमो निहन्नि सकलप्रह्लादकारी शशी किं तावेव फलादिभिश्च तरव: किं नोपकुर्वन्ति नः । एवं वस्तु परोपकारि सकलें दृष्टाप नष्टाशयो यम्स्वार्थैकपरो भवत्ययमहं दृष्टान्तशून्यो जनः ।। १.४ ।। सुरनरतिर्यक्स्थावरदेहास्यर्थेऽपि नश्वरा एव । तत्क्षणमपि यदि जीवत् जीवतु देही परोपकारेण । १-६ । शाम्त्रपु शस्त्रपरुषा अपि नाश्वमार्ग कर्णामृनानि च भवन्ति कवीन्द्रवाचः | नाथम्य कमलमुदाहरणं नग्वे नः || १-१० ।। विगुणकृनाऽपि मुग्धैः सदपि गुणग्राहिभिम्तज्ज्ञैः । मुतावली व हृद्या सम्यक सन्धीयते विद्या । ? ?' । अन्त्र्पोऽपि रिपुराक्रामन्नसह्यः श्वच्छ्रं मानिनाम् । नेवे परागलेठीऽपि निपतन कुरुते रुजम् ।। १ २६ । प्रकृतिनिर्मले स्फटिकमर्णी प्रकृनोपराग: कियचिरं तिष्ठति ? " (८. पुटे) हिनम्य करणान्नित्यमहितेभ्यः निवारणात् । मातुरप्यधिको बन्धुः प्राप्तो धर्मोऽयमात्मनाम् ।। १-३८ ।। राहुगृहीने रजनीकर: कर्थ दृश्यते ? ' (११. पुटे) नापरैः परिभूयन्ते नद्यरण्यं पुमानपि । तं विना धीरसत्त्वैर्भैः चिरं परिचिनोति यः ।। १-४० ।। उदाहृतानि सुभक्तािनि - लोकोक्तयश्व १३ प्रायश्च सोदरत एव भय नृपाणां, दृष्ट च तद्भवति वालेिनि रावणे च। २-३। न हि कस्यापि रत्नभूतस्य द्रीषोऽस्ति । ' १०... (पुटे २-३) चन्द्रदर्शनमात्रण चन्द्रकान्तशिलाऽपि यत् । द्रर्वीभवति तन्रुसि न्निह्यति स्त्रीति नाद्भुतम् ॥ २-९ ॥ गर्दर्भवत स्ववादपंण हतासि ' (२५ पृछे) अत्र कथा व्याख्याने (१३ पुष्टे) विलिख्यते; यथा'कश्धद्रजक: क्षमकाले भक्षणार्थ व्याघ्रचर्मणा समाच्छाय गर्दर्भीं विसृष्टवान् । सा प्रयत्नसंवर्धनान् कलमान् भक्षयन्ती व्याधभयेन मञ्चगर्ने कम्बलावृर्त कलमवाचक दृष्ट गर्दभशंकया। ररास । तदा निभय तां कलमपाली जधान ' इति । ‘ छायासम्बन्धमपि न सहन्ते हि यौक्ति: ' (२७ पुटे) मतिनीतिविहीनस्य महतेऽपि विनश्यति । राज्यमित्यत्र दृष्टान्तॊ रावणस्य यथा पुरीं ।। २-२७ ।।

  • महापुरुषमुखात् प्रमाणवन्त्यैव वचांसि निस्सरन्नि (३२ पुटे)

मिथ्येति विदितैरर्थैर्न विचित् कर्तुमर्हति । म्वमलब्धयुवर्णन कि कार्य कर्णभूषणम् ॥ ३-६ । ‘ न ह्यवमात्मविदामकायें मतिरवतरनि ' (३७ पुटे) 'न हि कण्ट्रकः पादुकामभिन्दन पादतलमुछिखनि ” (४३, ६२ पुष्ठयो:) न हि कश्चिदात्तगन्धं पुष्पमवतंसयति ' (४३ पुटे) * राहुगृहीतः शशी किं तथैव तिष्ठति ? (४४ पृष्ठे) “उन्मुखेन शिरःकडूयनमेव' (४७ पुढे) * प्रणयरसपारभूमिः खलु दाम्पत्यम्' (४८ पुटे) ' भौगँव खलु नारीणा प्रथममाभरणम् " (५७ पुटे) चतराजविजयनाटकानुबन्धः “' काष्ठीरवः पतति किं करियूधयोर्धी संघेऽपि सम्मुखनिपातिनि सैरिमाणाम् ' ॥ ५-९ ।। 'त्रीहिंकोशः स्वात्मानमदग्ंवा किं गृहूं दहति ? (६५ पृष्ठ) " आज्ञाभङ्गो नरेन्द्राणा विदुषमुक्तिदूषणम् । पृथक्शध्या च नारीणामशास्त्रवध उच्यते || ५ ११ || ‘ महोरगे निपतन गरुड: किं मण्डूके निपनति : कन्चुक पातिनः स्वद्रो न म्यूशेत्। किं कलेवरम् ? (६६ पृष्ट). मनङ्गमेव लक्षीकुर्वन् मृगपतिः महिषे किं निपतति ? ** • प्रत्येकं मालभेदाय न रामः सन्द्धे शारान' (५-१०) ' म्फटिक: किं प्रदुष्येन वर्णभेदैलपत्रैिः ' (५-२७) ' वृश्धिकधानेन विषधर्गेऽपि हत: ' (७२ पृष्छे) ' सुनीतिरव राज्ञी महाराजशब्द स्थापयति ’ (७९, पृष्ठ, अतिभूमिं गनस्त्राणामनुरागं हर्गे तु यः । म एव भक्तिश् पेण पच्यने मेंौक्षकरणम। ६ ५5 । | ziा स्तु { अनुवन्धः ५ कठिनपद टिप्पणी महिनैः - पूर्जिन, नॉर्थीकृष्य - शास्त्रीकृष्य विद्वन - भगिनीपनि: शुण्डीरः - समर्थः संग्ल्यम् - युद्धम मानार्थयो: · प्रमाणप्रमेययोः शृण्डाल: - गजः पट्टञ्चरम - जीशैवश्वम् अञ्जीवः - जीवनम् वर्गधर्माः - अर्थकामाः नार्मीरै: - अग्रेसरैः। ईषणा - इच्छा अपहतविषयः - दृतिप्रमेयः निक्षेपविद्या - प्रपतिविद्या निरनुक्रोग्ने. - 麻 अहिभयम् - अन्तर्वरंधः वारी - ग1झबन्धनी काष्ठा - चर्मर्षीमा मायाक्लिपिन्या - अविद्यया सुनीतिः - प्र*छन्नपात्रम् सदृहः - युविचारः शंसर्ने - प्रार्थनमू उपजापः - अन्नदः वहुमानम् - बहुप्रमाणम् जाल्मः - कुहकः अरण्यानी • भहारण्यमू मन्त्रमाया मन्त्रकपटमू मृगतृष्णा - मरीचिकाजलमू यथाञ्जातः • अज्ञः अयथाजातः - यथेष्टजनितः नरेन्द्रैः - विपवैद्यैः, अतिगन्धः - अभिभूतः तारक - कनीनिकों समये - सिद्धान्ते, काले च वैदेशिक - दशान्तरगनम् कोठ्यन्तरे - विसदृशपक्ष कठिनपद टिप्पणी 9. वर्धकी - सकलपुरषार्थच्छेदकरी सद्धिः - प्रामाणिकै: सुदृशाम् विदुयाम्, योर्ताि च ग्वण्डनहेतवः - सम्भोगचिह्नानि च चन्द्रशाला - शिरीगृहम् नीवी - शूलधनम्। मन्यासी - विवरणकरः शृङ्कपटः - वाचस्पतिः नग्नम् - दिगम्वरम् निर्वाणम् - नम्रत्वम् द्वैतमिरा - द्वैतस्थापनमार्गः कन्था -- जीर्ण कन्बलम्। लवनम् छेदनम् कतरी - छेदनी वांतूल: - वाल्या रविः । अर्कवृक्षः संशप्तक: - संग्रामादनिवर्ती अपार्थैः - असमर्थश्च रामानुजः - कृष्णश्च मैरिभाः - महिषाः विंतण्डा - परपक्षप्रक्षेिपः पैौनःपुनी - पौनःपुन्यम् पारीणः - पटीयांसः चिखण्डिषा - खण्डयितुमिच्छा समितिः - सभा, युद्धं च मिनि: -प्रमिनि: o 1 9, 2-v v, د کS که १६ यतििराजविजयनाटकानुबन्धः समितिः - विद्वात्सभा, युद्धं च अशुकम् - विरणम्, वस्त्रं च पदेपु - स्थानपु सुनीनि: - सामान्यविशेषादिन्याय साप्तपद्रीन्मू • सग्ल्यमू मूलमन्त्रम - श्रीमदष्टाक्षरम् अनुबन्धाः - सहायाः क्षेत्रज्ञा: · जीवः बन्दीग्राहम् - बन्द्री यथा गृह्रन्नि, तथा वर्ननीम् - क्षुद्रमार्गमू अहीरसाः - मेवकाः याम्यमू - यमलोकमार्गम उपाधयः जपाकुसुमादयः अचिरादेिं: - अर्चिर,दिमारी विश्वमुपॅ1; · विश्वचारथी' उठ्ठीच; - वित्नानम् म्वराट - अकर्मवश्यः प्रत्यचि - प्रत्यगात्मतत्त्वान्ि लब्धामिके लब्धप्रतििष्ठे, गृहंसिनग्वङ्गं च स्वयचिन्न - ज्ञानैकमयः अनार्मिकों - अप्रतिष्ठा, नासिकोरहिना च विपश्चिना - सर्वजन परा कोटिम - उन्नने पदम अक्षम् - इन्द्रयम् अनुपहिर्न - उपाधिरहिलमू परिकरः - उपकरणम् ग्निवम - मर्वमङ्गलमाणाम्पदम चिरन्-नवचः - वेदः एव कठिनपदानामर्थ: व्याग्ळ्याने प्रतिपाद्यते । तत्र थिना केचन विशेपा उपोद्धाने समुपवर्णिताः । कुत्र कुत्रचिन् नाटकलक्षणसमन्वय: विष्टपदानां विभिन्नार्थ विवरणम् , वेदान्नवाक्यानां तात्पर्यनिर्णयः, तत्र तत्र अभिसन्धीनामुद्धटनम् , सर्वत्र अवतारकाप्रदानम् , मूलग्रन्थसमर्थनैपयिकानां विपयाणां क्रीडकिरणम् - इत्यादय बहवो विशेषाः, सारसंग्रहरूपेऽस्मिन् व्याग्व्याने त्रिद्योतन्ते । ते सँर्वऽपि निर्मत्सरः पहृदयै स्वयमेव अनुभूयन्तान -- इति विस्तरभांन्या विरम्युत Z ఆళ్సా

"https://sa.wikisource.org/w/index.php?title=यतिराजविजयम्&oldid=155865" इत्यस्माद् प्रतिप्राप्तम्