याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/आपद्धर्मप्रकरणम्

क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ।
निस्तीर्य तां अथात्मानं पावयित्वा न्यसेत्पथि । । ३.३५ । ।

फलोपलक्षौमसोम मनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् । । ३.३६ । ।

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः । । ३.३७ । ।

कौशेयनीललवण मांसैकशफसीसकान् ।
शकार्द्रौषधिपिण्याक पशुगन्धांस्तथैव च । । ३.३८ । ।

वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः । । ३.३९ । ।

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु । । ३.४० । ।

आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः । । ३.४१ । ।

कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षं आपत्तौ जीवनानि तु । । ३.४२ । ।

बुभुक्षितस्त्र्यहं स्थित्वा धान्यं अब्राह्मणाद्हरेत् ।
प्रतिगृह्य तदाख्येयं अभियुक्तेन धर्मतः । । ३.४३ । ।

तस्य वृत्तं कुलं शीलं श्रुतं अध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् । । ३.४४ । ।