याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/साक्षिप्रकरणम्

← उपनिधिप्रकरणम् याज्ञवल्क्यस्मृतिः
साक्षिप्रकरणम्
याज्ञवल्क्यः
लेख्यप्रकरणम् →

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः । । २.६८ । ।

त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः । । २.६९ । ।

स्त्रीबालवृद्धकितव मत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारिपाखण्डि कूटकृद्विकलेन्द्रियाः । । २.७० । ।

पतिताप्तार्थसंबन्धि सहायरिपुतस्कराः ।
साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः । । २.७१ । ।

उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् ।
सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे । । २.७२ । ।

साक्षिणः श्रावयेद्वादि प्रतिवादिसमीपगान् ।
ये पातककृतां लोका महापातकिनां तथा । । २.७३ । ।

अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
स तान्सर्वानवाप्नोति यः साक्ष्यं अनृतं वदेत् । । २.७४ । ।

सुकृतं यत्त्वया किंचिज्जन्मान्तरशतैः कृतम् ।
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा । । २.७५ । ।

अब्रुवन्हि नरः साक्ष्यं ऋणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि । । २.७६ । ।

न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि । । २.७७ । ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः । । २.७८ । ।

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः । । २.७९ । ।

उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः । । २.८० । ।

पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः । । २.८१ । ।

यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः ।
स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् । । २.८२ । ।

वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः । । २.८३ । ।