वन्दे गुरूणां चरणारविन्दे
संदर्शितस्वात्मसुखावबोधे।
जनस्य ये जाङ्गलिकायमाने
संसारहालाहलमोहशान्त्यै।। 1।।

सदाशिवोक्तानि सपादलक्ष-
लयावधानानि वसन्ति लोके।
नादानुसंधानसमाधिमेकं
मन्यामहे मान्यतमं लयानाम्।। 2।।

सरेचपूरैरनिलस्य कुम्भैः
सर्वासु नाडीषु विशोधितासु।
अनाहताख्यो बहुभिः प्रकारै-
रन्तः पृवर्तेत सदा निनादः।। 3।।

नादानुसंधान नमोऽस्तु तुभ्यं
त्वां साधनं तत्त्वपदस्य जाने।
भवत्प्रसादात्पवनेन साकं
विलीयते विष्णुपदे मनो मे।। 4।।

जालन्धरोड्यानननमूलबन्धा-
ञ्जल्पन्ति कण्ठोदरपायुमूलान्।
बन्धत्रयेऽस्मिन्परिचीयमाने
बन्धः कुतो दारुणकालपाशात्।। 5।।

ओड्यानजालन्धरमूलबन्धै-
रुन्निद्रितायामुरगाङ्गनायाम्।
प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां
गमागमौ मुञ्चति गन्धवाहः।। 6।।

उत्थापिताधारहुताशनोल्कै-
राकुञ्चनैः शश्वदपानवायोः।
संतापिताच्चन्द्रमसः पतन्तीं
पीयूषधारां पिबतीह धन्यः।। 7।।

बन्धत्रयाभ्यासविपाकजातां
विवर्जितां रेचकपूरकाभ्याम्।
विशोषयन्तीं विषयप्रवाहं
विद्यां भजे केवलकुम्भरूपाम्।। 8।।

अनाहते चेतसि सावधानै-
रभ्यासशूरैरनुभूयमाना।
संस्तम्भितश्वासमनःप्रचारा
सा जृम्भते केवलकुम्भकश्रीः।। 9।।

सहरुाशः सन्तु हठेषु कुम्भाः
संभाव्यते केवलकुम्भ एव।
कुम्भोत्तमे यत्र तु रेचपूरौ
प्राणस्य न प्राकृतवैकृताख्यौ।। 10।।

त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे
खे स्तम्भिते केवलकुम्भकेन।
प्राणानिलो भानुशशाङ्कनाडौ
विहाय सद्यो विलयं प्रयाति।। 11।।

प्रत्याह्मतः केवलकुम्भकेन
प्रबुद्धकुण्डल्युपभुक्तशेषः।
प्राणः प्रतीचीनपथेन मन्दं
विलीयते विष्णुपदान्तराले।। 12।।

निरङ्कुशानां श्वसनोद्गमानां
निरोधनैः केवलकुम्भकाख्यैः।
उदेति सर्वेन्द्रियवृत्तिशून्यो
मरुल्लयः कोऽपि महामतीनाम्।। 13।।

न दृष्टिलक्ष्याणि न चित्तबन्धो
न देशकालौ न च वायुरोधः।
न धारणाध्यानपरिश्रमो वा
समेधमाने सति राजयोगे।। 14।।

अशेषदृश्योज्झितदृङ्मयाना-
मवस्थितानामिह राजयोगे।
न जागरो नापि सुषुप्तिभावो
न जीवितं नो मरणं विचित्रम्।। 15।।

अहंममत्वाद्व्यपहाय सर्व
श्रीराजयोगे स्थिरमानसानाम्।
न द्रष्टृता नास्ति च दृश्यभावः
सा जृम्भते केवलसंविदेव।। 16।।

नेत्रे ययोन्मेषनिमेषशून्ये
वायुर्यया वर्जितरेचपूरः।
मनश्च संकल्पविकल्पशून्यं
मनोन्मनी सा मयि संनिधत्ताम्।। 17।।

चित्तेन्द्रियाणां चिरनिग्रहेण
श्वासप्रचारे शमिते यमीन्द्राः।
निवातदीपा इव निश्चलाङ्गाः
मनोन्मनीमग्नधियो भवन्ति।। 18।।

उन्मन्यवस्थाधिगमाय विद्वन्
उपायमेकं तव निर्दिशामः।
पश्यन्नुदासीनतया प्रपञ्चं
संकल्पमुन्मूलय सावधानः।। 19।।

प्रसह्र संकल्पपरंपराणां
संभेदने संततसावधानम्।
आलम्बनाशादपचीयमानं
शनैः शनैः शान्तिमुपैति चेतः।। 20।।

निश्वासलोपैर्निभृतैः शरीरै-
र्नेत्राम्बुजैरर्धनिमीलितैश्च।
आविर्भवन्तीममनस्कमुद्रा-
मालोकयामो मुनिपुंगवानाम्।। 21।।

अमी यमीन्द्राः सहजामनस्का-
दहंममत्वे शिथिलायमाने।
मनोतिगं मारुतवृत्तिशून्यं
गच्छन्ति भावं गगनावशेषम्।। 22।।

निवर्तयन्तीं निखिलेन्द्रियाणि
प्रवर्तयन्तीं परमात्मयोगम्।
संविन्मयीं तां सहजामनस्कां
कदा गमिष्यामि गतान्यभावः।। 23।।

प्रत्यग्विमर्शातिशयेन पुंसां
प्राचीनगन्धेषु पलायितेषु।
प्रादुर्भवेत्काचिदजाड्यनिद्रा
प्रपञ्चचिन्तां परिवर्जयन्ती।। 24।।

विच्छिन्नसंकल्पविकल्पमूले
निःशेषनिर्मूलितकर्मजाले।
निरन्तराभ्यासनितान्तभद्रा
सा जृम्भते योगिनि योगनिद्रा।। 25।।

विश्रान्तिमासाद्य तुरीयतल्पे
विश्वाद्यवस्थात्रितयोपरिस्थे।
संविन्मयीं कामपि सर्वकालं
निद्रां सखे निर्विश निर्विकल्पाम्।। 26।।

प्रकाशमाने परमात्मभानौ
नश्यत्यविद्यातिमिरे समस्ते।
अहो बुधा निर्मलदृष्टयोऽपि
किंचिन्न पश्यन्ति जगत्समग्रम्।। 27।।

सिद्धिं तथाविधमनोविलयां समाधौ
श्रीशैलश्रृङ्गकुहरेषु कदोपलप्स्ये।
गात्रं यदा मम लताः परिवेष्टयन्ति
कर्णे यदा विरचयन्ति खगाश्च नीडान्।। 28।।

विचरतु मतिरेषा निर्विकल्पे समाधौ
कुचकलशयुगे वा कृष्णसारेक्षणानाम्।
चरतु जडमते वा सज्जनानां मते वा
मतिकृतगुणदोषा मां विभुं न स्पृशन्ति।। 29।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग-
वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
योगतारावली संपूर्णा।।

 

"https://sa.wikisource.org/w/index.php?title=योगतारावली&oldid=329120" इत्यस्माद् प्रतिप्राप्तम्