योगदीपिका
[[लेखकः :|]]

 ॥ श्रीः ॥
  
 ॥ श्रीशं वन्दामहे ॥
॥श्रीमदानन्दतीर्थहृदम्बरवासिश्रीवेदव्यासाय नमः ॥
श्रीकविकुलतिलकश्रीमत्‌त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यकृता
 ॥ श्रीयोगदीपिका ॥
पटल-1 विष्णुं श्रीवल्लभं नत्वा मध्वं च प्राणनायकम्‌ ।
पटल-1 गुरूंस्त्रिविक्रमार्यंश्च क्रियते योगदीपिका ॥ 1 ॥
पटल-1 विहितैः कर्मभिः पुंसो निषिद्धानि नकुर्वतः ।
पटल-1 परमाराधनं भक्‍्या योगः कर्मसु कौशलम्‌ ॥ 2 ॥
पटल-1 मयि स्थितो मदङ्गेषु स्वतन्त्रो व्याप्तवान्‌ हरिः ।
पटल-1 स सर्वस्याऽत्मतन्त्रो मां स्वेच्छयाऽऽवर्तयत्यजः ॥ 3 ॥
पटल-1 स्वात्मनस्तस्य पूजाः स्युर्मनोवाक्कायवृत्तयः ।
पटल-1 ममैता इति कर्तारमुद्देश्‍ं च हरिं स्मरेत्‌ ॥ 4 ॥
पटल-1 पूर्णप्रसादकृद्विष्णोर्योगोऽयं बन्धमोक्षदः ।
पटल-1 किमु साङ्‌ख्यमयश्चेत्स सुप्रयुक्तोऽधिकारिणा ॥ 5 ॥
पटल-1 योग्यं भागवतं गातं जातकर्मादिकर्मभिः ।
पटल-1 हरिपूजात्मके स्मार्ते स्वपुत्रं योजयेत्पिता ॥ 6 ॥
पटल-1 तं बाल्य एव पित्राद्याः शिक्षयेयुर्हरिप्रियाः ।
पटल-1 यथाशक्ति यथायोगं भक्तिधर्मव्रतादिकर्म ॥ 7 ॥
पटल-1 द्विजो गुर्वर्चकः शुद्धचरणो नित्यकर्मकृत्‌ ।
पटल-1 सायंप्रातः समिद्धोमी भैक्षान्नादः श्रुतीः पठेत्‌ ॥ 8 ॥
पटल-1 श्रीमद्भारततात्पर्यनिर्णयाद्यं समभ्यसेत्‌ ।
पटल-1 अनध्याये न तत्कुर्याद्‌व्युत्पन्नो न्यायशिक्षणम्‌ ॥ 9 ॥
पटल-1 उज्झेन्निषिद्धकर्माणि विहितानि समाचरेत्‌ ।
पटल-1 भजेन्नृसिंहकृष्णाद्यं ज्ञानविघ्नप्रशान्तये ॥ 10 ॥
पटल-1 अनादिभक्तिः परमे द्विजन्मभाक्‌ अपातकः शब्दनयानुशिक्षणः ।
पटल-1 अधीतवेदः सुतपा व्रती गुरोर्लभेत विद्यां परमां प्रसन्नतः ॥ 11 ॥
पटल-1 सूत्रभाष्यादिकं श्रुत्वा मन्वीत सखिभिः सह ।
पटल-1 सटीकमप्यनध्याये गीताप्रकरणादिकम्‌ ॥ 12 ॥
पटल-1 संस्कारवन्तमाचार्यो दीक्षयेत्तं हरिप्रियम्‌ ।
पटल-1 दीक्षयिष्यन्नमुं स्नातमाचान्तं प्रणतं परः ॥ 13 ॥
पटल-1 पादोदकं ""तदस्ये ति प्राशयेत्परमेशितुः ।
पटल-1 दीक्षितः स गुरूद्दिष्टैर्व्रतैरुपवसेद्दिनम्‌ ॥ 14 ॥
पटल-1 त्रीणि वा पञ्चगव्याशी सप्त पञ्च दशापि वा ।
पटल-1 शुचौ समे दृढे देशे गुरुश्चक्राब्जमालिखेत्‌ ॥ 15 ॥
पटल-1 स सन्निधानवृद्‌ध्यर्थं कलशस्नापनादिकम्‌ ।
पटल-1 कुर्याद्धरेस्तथोत्पातेष्वपि दृष्टेषु सर्वथा ॥ 16 ॥
पटल-1 असव्ये पुरतस्तस्य शुचौ देशेऽम्बुजं लिखेत्‌ ।
पटल-1 तन्मध्ये पूरयेच्छालींस्तेषु दर्भान्प्रसारयेत्‌ ॥ 17 ॥
पटल-1 कूर्चं तत्राक्षतैर्युक्तं ""विष्णुर्मे प्रीयता मिति ।
पटल-1 गोमयाद्भिर्बहिर्लिप्त्वाऽल'ुर्यात्कुसुमाक्षतैः ॥ 18 ॥
पटल-1 घटं प्रक्षाल्य सूत्रेण त्रिवृता वेष्टयेदथ ।
पटल-1 धूपायेद्बहिरन्तश्च पद्मेऽन्यत्सादयेत्पुनः ॥ 19 ॥
पटल-1 दर्भैर्द्वादशभिः कूर्चं नवभिस्त्रिभिरेव वा ।
पटल-1 हरेर्मूर्त्यात्मकं स्मृत्वा बध्वा तस्योपरि क्षिपेत्‌ ॥ 20 ॥
पटल-1 अथ मन्त्री कृतस्नानः स्वाचान्तः शुद्धदेहवान्‌ ।
पटल-1 कृत्वाऽऽत्मदीपविघ्नार्चां कलशार्चनमाचरेत्‌ ॥ 21 ॥
पटल-1 पूर्वं पीठार्चनं कृत्वा घटमुत्तानयेद्बुधः ।
पटल-1 चन्दनाक्षतपुष्पाणि तस्मिन्‌ स्वर्णफले क्षिपेत्‌ ॥ 22 ॥
पटल-1 अहन्युपाहतास्वप्सु वस्त्रपूतासु मूर्तिपैः ।
पटल-1 हरिमावाहये "" द्यासा मृचा मूलेन वारुणम्‌ ॥ 23 ॥
पटल-1 कृत्वा घटास्ये कूर्चाग्रं तत्राऽत्मानं प्रसेचयेत्‌ ।
पटल-1 जपंस्तु मूलमन्त्रादीन्‌ लिपीश्च प्रातिलोम्यतः ॥ 24 ॥
पटल-1 तारानष्टावष्टगन्धैर्जलमूलेन कम्पयेत्‌ ।
पटल-1 उशीरं कु'ुमं मांसी कुष्ठं मलयजोऽगरुः ॥ 25 ॥
पटल-1 हीरबेरं मुरं चेति गन्धाष्टकमुदीरितम्‌ ।
पटल-1 असौलभ्ये च गन्धानां चन्दनं च प्रशस्यते ॥ 26 ॥
पटल-1 कृत्वोदग्रं तत्र कूर्चं मूलेनाऽवाहयेद्धरिम्‌ ।
पटल-1 सत्कराञ्जलिना धूपं गन्धपुष्पाक्षतांस्तथा ॥ 27 ॥
पटल-1 शक्तिं सा'र्षणीं तस्मिन्‌ कृत्वा मूलं जपेत्त्रिशः ।
पटल-1 तारान्ते ""भगव न्नुक्‍्वा तथा""ऽऽगच्छेत्यनन्तरम्‌ ॥ 28 ॥
पटल-1 ""आवाहयामी ति चोक्‍्वा मूलं च त्रिर्जपेत्पुनः ।
पटल-1 चतुर्दश च बीजानि पुनर्मूलमुदाहरेत्‌ ॥ 29 ॥
पटल-1 एवमादित्यगाद्विष्णोर्दीपाद्दीपान्तरं यथा ।
पटल-1 व्यूढमञ्जलिना रूपमानीयावाहयेज्जले ॥ 30 ॥
पटल-1 मूलेन मुद्रयेत्पीठमङ्गुष्ठाभ्यां कनिष्ठयोः ।
पटल-1 मूले सम्मुटृर मूलं च स्वागतं चाप्युदीरयेत्‌ ॥ 31 ॥
पटल-1 अथानामिकयोः कृत्वा ""स्थिरो भव समीरयेत्‌ ।
पटल-1 मुष्टीकृत्य ततोऽङ्गुष्ठे ""सन्निरुद्दो भवेति च ॥ 32 ॥
पटल-1 मूलेन बिन्दुमुद्राभ्यां ब्रूयात्‌ ""सन्निहितो भव
पटल-1 मुष्टीकृत्य ततोऽङ्गुष्ठौ संहतौ तु परस्परम्‌ ॥ 33 ॥
पटल-1 सकृदावृत्य मूलेन ब्रूयात्‌ ""संस्थापितो भव
पटल-1 एवं सम्भाव्य मुद्राभिर्व्यापकन्यासमाचरेत्‌ ॥ 34 ॥
पटल-1 त्रिशस्तालेन मूलादीन्‌ मूलाङ्गनि न्यसेत्ततः ।
पटल-1 एवमावह्य लिप्यङ्गन्यासौ कृत्वा लिपीर्न्यसेत्‌ ॥ 35 ॥
पटल-1 सतारं वाऽपि साजाद्यं प्रतिलोमं कलाशतम्‌ ।
पटल-1 तत्वाङ्गानि तु तत्वानि स्थित्युत्पत्तिलयात्मना ॥ 36 ॥
पटल-1 मूलमन्त्राक्षराङ्गानि न्यसेदृष्यादिकं हरौ ।
पटल-1 चक्रश'गदापद्ममालाश्रीवत्सकौस्तुभान्‌ ॥ 37 ॥
पटल-1 किरीटं कुण्डले योनिं मृद्रयेच्छीभुवोश्च तान्‌ ।
पटल-1 अथ चन्द्रभुवोर्बीजं जप्त्वा बद्धाञ्जलिर्नतः ॥ 38 ॥
पटल-1 क्षमापये""त्क्षमस्वेति ""प्रसीदेति प्रसादयेत्‌ ।
पटल-1 पनसाश्वत्थचूतानां पल्लवान्कलशे क्षिपेत्‌ ॥ 39 ॥
पटल-1 चषके हेम्नि ताम्रे वा तण्डुलान्पल्लवोपरि ।
पटल-1 निक्षिप्य सफलं तस्मिन्घटं वस्त्रेण गूहयेत्‌ ॥ 40 ॥
पटल-1 सहस्रं परमं मूलं जपेद्‌ध्यात्वा श्रियः पतिम्‌ ।
पटल-1 स्नपनीयानुरूपेण पावयन्तं स्वतेजसा ॥ 41 ॥
पटल-1 अर्घ्यादिपञ्चकं कृत्वा पुनः षड्‌भिर्जलादिभिः ।
पटल-1 सम्पूर्णकलशं प्रीत्या पूजया तूपसंहरेत्‌ ॥ 42 ॥
पटल-1 कलशाङ्गतया हुत्वा सम्पातं तत्र पूजयेत्‌ ।
पटल-1 ततोऽङ्ग तत्र विन्यस्य चक्रादीनपि मुद्रयेत्‌ ॥ 43 ॥
पटल-1 ततस्त्रिरस्त्रमन्त्रेण अरिमुद्रां प्रदर्शयेत्‌ ।
पटल-1 अथ चक्राम्बुजे विष्णुं तच्छक्‍्युपचितैर्धनैः ॥ 44 ॥
पटल-1 पूजयेत्परमं तत्र कुर्युर्होमांश्च मूर्तिपाः ।
पटल-1 ततो दीक्षितमात्मानं प्रोक्षेत्तीर्थाम्बुना गुरुः ॥ 45 ॥
पटल-1 तालत्रयादिकं कुर्यात्तस्य मूर्धनि संस्पृशेत्‌ ।
पटल-1 तदन्तः पवनं स्मृत्वा तदन्तः परमं स्मरेत्‌ ॥ 46 ॥
पटल-1 क्षेत्रज्ञं बोधयेत्तारप्राणायामैस्त्रिभिः स्वयम्‌ ।
पटल-1 प्राणायामैः खगैः पञ्चदीर्घाजान्तैर्विलापेयत्‌ ॥ 47 ॥
पटल-1 क्ष्माद्यैस्तद्देहभूतानि स्मृत्वा ब्रह्मशरीरिणम्‌ ।
पटल-1 तद्गतं पापकर्माणं परीतं पापिनां शतैः ॥ 48 ॥
पटल-1 नानाकर्मेन्द्रियाधारैर्वाय्वायामेन शोषयेत्‌ ।
पटल-1 अग्निनाऽऽयम्य वायूंस्तान्निर्दहेत्पुंऋगात्मना ॥ 49 ॥
पटल-1 वारुणेन शिरश्चन्द्रात्पावयेद्गलितामृतैः ।
पटल-1 अमृतात्मनि मज्जन्तं मज्जायां परमेश्वरः ॥ 50 ॥
पटल-1 सद्रुणैर्ज्ञानभक्तयाद्यैर्विशिष्योत्पादयेदिति ।
पटल-1 स्मरंस्तारं जपेत्पञ्चविंशद्वारं समेशितुः ॥ 51 ॥
पटल-1 तत्वरूपाणि संस्मृत्य सृष्टिद्वारेण शक्तिमान्‌ ।
पटल-1 अथ ब्राह्मशरीरस्थं दीपोज्ज्वलितचित्प्रभम्‌ ॥ 52 ॥
पटल-1 पीयूषबुद्बदाकारं तत्वदेवोपबृंहितम्‌ ।
पटल-1 खादिद्वारेण सृजति परमात्मेति चिन्तयेत्‌ ॥ 43 ॥
पटल-1 प्राणायामान्पञ्च कुर्यादुदितान्प्रातिलोम्यतः ।
पटल-1 अथ सर्वाङ्गसम्पन्नममृतस्त्राविणं हरेः ॥ 54 ॥
पटल-1 भक्तिज्ञानादिपूर्णं तं सत्तमं संस्मरेद्रुरुम्‌ ।
पटल-1 न्यसेल्लिप्यादिकं सर्वं हरिं ध्यात्वा समाहितः ॥ 55 ॥
पटल-1 प्रणतः समनुज्ञातो हरिणा गुरुणा च सः ।
पटल-1 कूर्चपाणिः शनैर्गच्छेदैशान्यां स्नानमण्टपम्‌ ॥ 56 ॥
पटल-1 दृष्ट्‌वाऽऽदित्यं हरिं स्मृत्वोपविशेत्स्वस्तिकान्तरे ।
पटल-1 कुशव्रीह्यक्षतैः सिद्ध आसने तूर्ध्वजानुकः ॥ 57 ॥
पटल-1 आचार्यो जलगन्धाद्यैः कलशं पूजयेत्ततः ।
पटल-1 प्रस्थानार्घ्यं प्रदायाङ्गं न्यस्यैनं प्रोद्धरेच्छनैः ॥ 58 ॥
पटल-1 नयेत्प्रदक्षिणावर्तमातपत्रोपशोभितम्‌ ।
पटल-1 आर्यो वाद्यविशेषेण कलशं तमुपानयेत्‌ ॥ 49 ॥
पटल-1 मौलावक्षतमादाय धूपयेत्पल्लविप्लुषः ।
पटल-1 विन्यस्य कूर्चं स्नापयेत्प्राञ्जलिः कलशोदकैः ॥ 60 ॥
पटल-1 मूलमात्रं जपेद्धीमाननुलोमं तथा लिपीः ।
पटल-1 पुंसूक्तं च स्मरेदेतद्रूपं तस्मिन्समाहितः ॥ 61 ॥
पटल-1 पुनरङ्गानि विन्यस्य हृदयं तत्र संस्पृशेत्‌ ।
पटल-1 परिधाय नवं वासो धौतं वाऽऽचान्त आनतः ॥ 62 ॥
पटल-1 धृतोर्ध्वपुण्डो मौनी स मण्डपे प्रणमेद्धरिम्‌ ।
पटल-1 आचार्यो दक्षिणे पार्श्वे नतं तमुपवेशयेत्‌ ॥ 63 ॥
पटल-1 सपर्याहोमसम्पातेनाज्येनैनं समञ्जयेत्‌ ।
पटल-1 लिप्यादिकं पुनर्न्यस्य तं स्पृष्ट्‌वा प्रजपेन्मनुम्‌ ॥ 64 ॥
पटल-1 हृदये तस्य योगेन श्रीपतिं प्रतिदीपयेत्‌ ।
पटल-1 हरिप्रियैरनुज्ञातमपोह्य जनतां ततः ॥ 65 ॥
पटल-1 वेदाञ्जलिस्फुरत्कूर्चमूर्ध्वजानुमुपासितम्‌ ।
पटल-1 श्रावयेत्परमं तत्वं मूलमन्त्रानपीतरान्‌ ॥ 66 ॥
पटल-1 त्रिचतुःपञ्चवारं वा यथायोग्यं यथाविधि ।
पटल-1 गुरुर्वेदमयं हस्तं तस्य मूर्धनि विन्यसेत्‌ ॥ 67 ॥
पटल-1 भक्तिज्ञानादिकं दद्याद्वारं सम्प्रीतये हरेः ।
पटल-1 आचार्यमर्चयेत्सोऽथ दक्षिणाभिः समूर्तिपः ॥ 68 ॥
पटल-1 विष्णोर्निवेदितान्नेन भोजयेद्वैष्णवं जनम्‌ ।
पटल-1 स पूजामुपसंहृत्य प्रार्थयेत्परमेश्वरम्‌ ॥ 69 ॥
पटल-1 कर्मसिद्धिं हि शिष्यस्य स हि सर्वफलप्रदः ।
पटल-1 शनकैः श्रृणुयात्तन्त्रसारसङ्‌ग्रहमादरात्‌ ॥ 70 ॥
पटल-1 अनुतिष्ठेच्च तन्त्रोक्तं शास्त्रं विज्ञानदीपनम्‌ ।
पटल-1 तत्रोदिताञ्जपेन्मन्त्रांस्तद्देवध्यानमाचरेत्‌ ॥ 71 ॥
पटल-1 मन्त्रसिद्धस्य तस्याऽशु परमात्मा प्रसीदति ।
पटल-1 ईदृशः पुरुषो योगमर्हत्येव विशेषतः ॥ 72 ॥
पटल-1 तत्वदैवान्यनुग्राह्य स सुखी योगमाचरेत्‌ ॥ 73 ॥
पटल-1 इति योगदीपिकायां प्रथमः पटलः ।
 द्वितीयः पटलः ।
पटल-2 आचरिष्यन्पुमान्योगं स्वस्य देहेन्द्रियादिषु ।
पटल-2 भावयेत्सच्चिदानन्दं हरेर्देहेन्द्रियादिकम्‌ ॥ 1 ॥
पटल-2 अथ भावं समस्तं वा कुर्वाणो योगयेद्धरौ ।
पटल-2 मयि स्थितः करोतीशः कुर्यां तत्प्रीतये त्विति ॥ 2 ॥
पटल-2 परिव्रजेद्वा सोऽध्यायी वर्ण्येव परमाद्गुरोः ।
पटल-2 अतोऽन्यथा गुरुः प्राज्ञस्तं समावर्तयीत वा ॥ 3 ॥
पटल-2 शुश्रूषादक्षिणातृप्तद्गुरोर्लब्धवरः सुधीः ।
पटल-2 साङ्‌ख्ययोगसुधान्धिुः संश्रयेदाश्रमान्तरम्‌ ॥ 4 ॥
पटल-2 स्वाश्रमोचितया वृत्त्या भगवन्तं समर्चयेत्‌ ।
पटल-2 अन्यत्परित्यजेत्रित्यं किं तेनानर्थकारिणा ॥ 5 ॥
पटल-2 अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रही ।
पटल-2 शुचिस्तपस्वी सन्तुष्टाः स्वाध्यायाभ्यर्चनव्रती ॥ 6 ॥
पटल-2 सच्छास्त्रं श्रृणुयात्पृष्ट्‌वा बहुवीर्यः पुनः पुनः ।
पटल-2 मन्वीत सखिभिर्यावत्सर्वथा शास्रनिर्णयम्‌ ॥ 7 ॥
पटल-2 पद्माद्यं पवनायामैरूपसंहृतकिल्बिषः ।
पटल-2 हरिं ध्यायन्परं शास्रमवमर्शेत्पुनः ॥ 8॥
पटल-2 प्रबूयादपि शिष्येभ्य इत्युपास्तिसमग्रता ।
पटल-2 सत्सूत्तमेषु भक्तः स्यात्स्निग्धः सत्स्वधमेषु च ॥ 9॥
पटल-2 हरिभक्तेषु नो कुर्यादसूयाकोपमत्सरान्‌ ।
पटल-2 श्रीमदानन्दतीर्थपादरेणुनिषेविषु ॥ 10 ॥
पटल-2 कुर्याद्भक्तिं मनोरम्याममी हि भवभेषजम्‌ ।
पटल-2 किं पुनस्तत्देवेषु श्रीमध्वानादिसेविषु ॥ 11 ॥
पटल-2 वाण्यां च वेदविद्यायां श्रीमध्वे का कथा पुनः ।
पटल-2 ""यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ 12॥
पटल-2 तस्य पूर्णसुखान्याह श्रुतिरेषा सनातनी ।
पटल-2 मुहूर्ते ब्राह्य उत्थाय सर्वात्मानं हरिं हृदि ॥ 13 ॥
पटल-2 स्मृत्वाऽतो निर्गतोऽनेन जगर्मीत्यनुचिन्तयेत्‌ ।
पटल-2 स्वामिन्दासोऽस्मि ते नित्यं प्रियं ते किं करोम्यहम्‌ ॥ 14 ॥
पटल-2 अप्रिये भवतो नाथ मागान्मे मनआदिकम्‌ ।
पटल-2 इत्यभ्यर्थ्य रमानथं स कुर्यात्सततं क्रियाः ॥ 15 ॥
पटल-2 शरीरं शोघयेत्पूर्वं देवसन्निधिसिद्धये ।
पटल-2 गत्वा तु नैर्ऋतीमाशां गवादेरपुरोभुवि ॥ 16 ॥
पटल-2 विन्यस्य तृणमेकान्ते तत्र मूत्रं प्रवर्तयेत्‌ ।
पटल-2 उदङ्‌मुखोंऽशुकशिरा रात्रौ चेद्दक्षिणामुखः ॥ 17 ॥
पटल-2 शुष्कया दृढया यष्ट्‌या वामदोष्णा च रेचयेत्‌ ।
पटल-2 लिङ्गाग्रं वामहस्तेन सङ्गहणंस्तत उत्थितः ॥ 18 ॥
पटल-2 अविलोक्‍ समायातो मृत्स्नया शौचमादरेत्‌ ।
पटल-2 गन्धलेपापकर्षार्थं सकृल्लिङ्गे त्रिशः करे ॥ 19 ॥
पटल-2 मृद्‌ग्राह्या सप्तशोऽपाने पाण्योर्लिङ्गे त्रिशस्त्रिशः ।
पटल-2 कुर्यादुक्तं ततः शौचं सकृल्लिङ्गे मृदा त्रिशः ॥ 20 ॥
पटल-2 सव्ये च पञ्चशोऽपाने दशकृत्वश्च सव्यके ।
पटल-2 सप्तकृत्वो द्वयोः पाण्योर्लिङ्गे व्यक्तं पुनस्त्रिशः ॥ 21 ॥
पटल-2 प्रक्षाल्य सक्‍िदेशं च परिदध्यादथांशुकम्‌ ।
पटल-2 प्रक्षाल्य त्रिर्मुदा पादौ गण्डूषान्द्वादशाऽचरेत्‌ ॥ 22 ॥
पटल-2 आचान्तः शौचमृच्छेषं त्यक्‍्वा तत्क्षालयेत्स्थलम्‌ ।
पटल-2 प्रक्षाल्य जानुपद्धस्तान्‌ मुखं च सलिलैः शुभैः ॥ 23 ॥
पटल-2 आचम्यार्घ्यादिभिर्भूयोऽप्याचम्याऽचान्त उच्यते ।
पटल-2 जलाद्युगविदूरे तु प्राङ्‌मुखो मुनिरासितः ॥ 24 ॥
पटल-2 दन्तान्विशोध्य तत्स्थानं जलमानीय सिञ्चयेत्‌ ।
पटल-2 कण्टकाः क्षीरिणः काष्ठाः प्रादेशोत्तरमानकाः ॥ 25 ॥
पटल-2 प्रशस्तास्सिन्दुवाराद्या निषिद्धा दन्तधावने ।
पटल-2 अभावे दन्तकाष्ठानां निषिद्धे वा तथाऽहनि ॥ 26 ॥
पटल-2 अपां द्वादशगण्डूषैः पर्णैर्वा दन्तशोधनम्‌ ।
पटल-2 दन्तान्विशोध्य गण्डूषैः शोधयित्वा ततो मुखम्‌ ॥ 27 ॥
पटल-2 आचान्तो मृत्तिकां तीर्थात्पाणिभ्यामपवाहयेत्‌ ।
पटल-2 ""पञ्चपिण्डाननुद्धत्य न स्नायात्परवारिषु ॥ 28 ॥
पटल-2 इति स्मृतिवचोमानात्स्नानपर्याप्तिसिद्धये ।
पटल-2 ""उद्ध्रते ति मृदा लिम्पेद्देहे कक्षालिकेष्वथ ॥ 29 ॥
पटल-2 असंजानुरुपृष्ठेषु नमेत्कृष्णरमागुरून्‌ ।
पटल-2 तीर्थान्यावाहये ""च्चेम मृचाऽऽनाभि जले स्थितः ॥ 30 ॥
पटल-2 अपवाहयेच्च सलिलं ""यदपा मिति मन्त्रतः ।
पटल-2 तत्र मज्जेद्धरिं ध्यात्वा द्विषडष्टषडक्षरान्‌ ॥ 31 ॥
पटल-2 मन्त्रांश्च मनसा जप्त्वा तत्पादस्पर्शनं स्मरेत्‌ ।
पटल-2 ""आगच्छन्त्विति मन्त्रेण जलं त्रिरपसव्यतः ॥ 32 ॥
पटल-2 पितृभ्यः प्रक्षिपे ""द्विष्णुः प्रीयतामिति चिन्तयेत्‌ ।
पटल-2 उन्मृज्याङ्गानि चाऽचान्त आप्यमन्त्रैः समुक्षतात्‌ ॥ 33 ॥
पटल-2 पूर्वावन्मृदमालिप्य तथा मज्जे ""दृतं जपेत्‌ ।
पटल-2 पुंसूक्तेनाभिषिच्य स्वमाचामेज्जलतीरयोः ॥ 34 ॥
पटल-2 स आचामेऽन्तरङ्गानां स्नानरूपो निगद्यते ।
पटल-2 ऋग्यजुःसामवेदैस्तु चतुर्थ्यन्तैः स्वरद्वयैः ॥ 35 ॥
पटल-2 अश्‍ीत त्रिर्मुखं तिर्यङ्‌मार्जयेद्‌द्‌विः स्पृशन्नपः।
पटल-2 ""अथर्ववेदाय नम इति प्राच्यो मनुस्तयोः ॥ 36 ॥
पटल-2 ""इतिहासपुराणाभ्यां नम इत्यपरोमतः ।
पटल-2 ""अग्नये नम इत्युक्‍्वा मार्जयेदध आननम्‌ ॥ 37 ॥
पटल-2 ""विष्णवे नमइत्युक्‍्वा सिञ्चेत्प्रपदयोर्जलम्‌ ।
पटल-2 साङ्गुष्ठयाऽनामिकया स्पृशेच्चक्षुर्द्वयं क्रमात्‌ ॥ 38 ॥
पटल-2 स वामांसे तु तर्जन्या श्रोत्रेऽङ्गुत्न्या कनिष्ठया ।
पटल-2 समस्ताभिर्वामपाणिं सीमां मध्यमया स्पृशेत्‌ ॥ 39 ॥
पटल-2 हृदयं च समस्ताभिः सूर्यो वायुर्दिशस्तथा ।
पटल-2 वसिष्ठः श्रीः परात्मा च सोद्देशा हृद्वसानकाः ॥ 40 ॥
पटल-2 तत्र मन्त्राः प्रशस्यन्ते मन्त्राचामोऽयमीरितः ।
पटल-2 विष्णुपादोदकस्नायी शुचिनाऽऽवेष्ट्‌य वाससा ॥ 41 ॥
पटल-2 विमुच्याऽर्द्रं क्षालितायां कट्‌यामुद्‌ग्रथयेच्च तत्‌ ।
पटल-2 आचम्य पुनराचम्य गोप्या पुण्डाणि धारयेत्‌ ॥ 42 ॥
पटल-2 सलिलैर्वाऽप्यसौ कुर्याल्ललाटोदरहृद्गले ।
पटल-2 दक्षिणे पार्श्वदोर्मूलकण्ठपार्श्वेषु सव्यतः ॥ 43 ॥
पटल-2 पृष्ठमूले च ककुदि मूर्धन्याद्यन्तयोरपि ।
पटल-2 तन्मनुर्द्वादशार्णः स्यादपरे केशवादयः ॥ 44 ॥
पटल-2 सुदर्शनं च श'ं च मुद्रयेद्वाहुमूलयोः ।
पटल-2 स शुचिः स्नात आचान्तो बहिरन्तः स्मरन्‌ हरिम्‌ ॥ 45 ॥
पटल-2 त्रिरपामञ्जलिं दत्वा सावित्रीं शक्तितो जपेत्‌ ।
पटल-2 वन्देताथ परात्मादीन्दोःसंध्यादिपुरःसरम्‌ ॥ 46 ॥
पटल-2 प्राणायामत्रयं कृत्वा वर्णन्यासं समाचरेत्‌ ।
पटल-2 ""दोःपत्सन्धिषु साग्रेषु नाभिहृन्मुखकेष्विति ॥ 47 ॥
पटल-2 व्यापकं न्यस्य तारादीन्यङ्गान्यृष्यादिकान्न्यसेत्‌ ।
पटल-2 सूर्यमण्डलगं विष्णुं ध्यायन्‌ मध्वोक्तवर्त्मना ॥ 48 ॥
पटल-2 गायत्रीं प्रजपेन्मौनी प्रीयतां भगवानिति ।
पटल-2 समे रहः शुचौ देशे पद्मद्यन्यतमासनः ॥ 49 ॥
पटल-2 सिञ्चयेद्वा पुरो ब्रह्म प्राङ्‌मुखः प्राञ्जलिः स्मरन्‌ ।
पटल-2 मध्ये सव्येतरे सव्ये गुरून्सर्वाश्च देवताः ॥ 50 ॥
पटल-2 नमेत्सर्वगुरून्मूले सतारोद्देशहृत्स्वकैः ।
पटल-2 बुधस्तैः समनुज्ञातः करन्यासं समाचरेत्‌ ॥ 51 ॥
पटल-2 बाह्वोरन्तर्बहिः पार्श्वे कनिष्ठाद्यङ्गुलीषु च ।
पटल-2 न्यसेत्ताराग्निबीजेन करन्यासोऽयमीरितः ॥ 52 ॥
पटल-2 नृसिंहाग्निर्ज्वलत्पाणिस्तेन तालत्रयं क्रियात्‌ ।
पटल-2 तन्निर्गतैर्विष्फुलिङ्गप्रकरैर्विघ्नतो दहेत्‌ ॥ 53 ॥
पटल-2 स्फुटास्त्रमुद्रया वायुप्रेरितज्वलदर्चिषा ।
पटल-2 द्रावयेद्दह्यमानांस्तान्क्रमाद्बध्नन्‌ दिशो दश ॥ 54 ॥
पटल-2 प्राकारं परितोऽग्नेः स्वं कल्पयेदेकमुद्रया ।
पटल-2 ऋजुकायोपविष्टस्य सुषुम्नाऽस्य प्रकाशते ॥ 55 ॥
पटल-2 मूर्धन्योपरिगादित्यसुषुम्नाघृणिदीपिका ।
पटल-2 तन्मध्ये हदये पद्मे मूलसुष्ट्‌यादिकारणम्‌ ॥ 56 ॥
पटल-2 स्मरेन्नारायणं तस्य प्रतिबिम्बं पुरः स्वकम्‌ ।
पटल-2 ""बिम्बोऽसि प्रतिबिम्बोऽस्मि तव यद्यपि चान्तरम्‌ ॥ 57 ॥
पटल-2 स्वामिन्निर्दोष मद्दोषं विवे(रे) चय नमोऽस्तु ते
पटल-2 इत्यर्थितः स्वदासेन जप्त्राऽसौ दर्शनत्विषा ॥ 58 ॥
पटल-2 विवे(रे) चयति पाप्मानं तादृग्देहेन्द्रियात्ततः ।
पटल-2 प्राणायामं ततः कुर्याद्वायुबीजेन सोऽचलः ॥ 59 ॥
पटल-2 स त्र्यंशो रेचकश्चैव पूरकः कुम्भकस्त्विति ।
पटल-2 असव्यसब्यनास्यौ तावाद्यवन्त्यो मरुद्धृतिः ॥ 60 ॥
पटल-2 द्विगुणो रेचकात्पूरः कुम्भकस्त्रिगुणोऽथवा ।
पटल-2 पूरकास्फालनोद्बुद्धमूलशक्‍्या मुखोद्गलन्‌ ॥ 61 ॥
पटल-2 आस्फालयति पाप्मानं वायुः कौम्भकसंयुतः ।
पटल-2 स संशुध्यति तद्योगात्तत्र तत्र परिभ्रमन्‌ ॥ 62 ॥
पटल-2 जीवः सर्वशरीरान्तं स्थूलसूक्ष्मशरीरवान्‌ ।
पटल-2 वनिा पवनायामैर्वाय्वास्फालप्रसारिभिः ॥ 63 ॥
पटल-2 हृदब्जस्थनृसिंहाग्निज्वालैःपाप्मा स दह्यते ।
पटल-2 वायुना सानुबन्धेऽस्मिन्‌ भस्मरूपेण रेचिते ॥ 64 ॥
पटल-2 स्वर्णवन्निर्मलौ स्यातामदूनौ देहदेहिनौ ।
पटल-2 स्विन्नादिन्दोः कपद्मस्थात्सुधा वातायते हृदि ॥ 65 ॥
पटल-2 संस्रुताऽऽप्लावयत्येनमन्तः सर्वशरीरगम्‌ ।
पटल-2 अङ्गन्यासोङ्गमन्त्रेभ्यः परमङ्गानि निर्दिशेत्‌ ॥ 66 ॥
पटल-2 हृदयं शिरोऽपितु शिखाकवचास्त्राणि तानि च ।
पटल-2 सोद्देशानि नमःस्वाहावषट्‌हुंफट्‌पराणि च ॥ 67 ॥
पटल-2 षडङ्गानां तु नेत्राभ्यां वौषडित्यस्त्रतः पुरः ।
पटल-2 न्यासस्थानानि विज्ञेयान्यङ्गानां हृदयादिभिः ॥ 68 ॥
पटल-2 कवचं व्यापकं देहे त्वस्त्रं स्यात्तालपूर्वकम्‌ ।
पटल-2 ऋष्यादींश्च ततो न्यस्येन्मूर्ध्नि वाचि तथा हृदि ॥ 69 ॥
पटल-2 असावृषिरिदं छन्दस्तथाऽसौ देवतेति च ।
पटल-2 पञ्चव्याहृतिसत्यानि लिप्यङ्गानृषिपूर्वकान्‌ ॥ 70 ॥
पटल-2 अन्तर्याम्यस्य गायत्री परमात्मेति च न्यसेत्‌ ।
पटल-2 सताराश्च लिपीर्न्यस्येदलिके परितो मुखम्‌ ॥ 71 ॥
पटल-2 नेत्रश्रुन्नासिकागण्डे दन्तच्छदशिरोमुखे ।
पटल-2 दोः पत्सन्धिषु साग्रेषु पार्श्वपृङ्गुह्यनाभिषु ॥ 72 ॥
पटल-2 हृद्यात्र धातवः प्राणमहाप्राणनृसिंहकाः ।
पटल-2 अजादिरूपिणं विष्णुं ध्यात्वा न्यस्येल्लिपीरिति ॥ 73 ॥
पटल-2 प्राणायामत्रयं कुर्यान्मूलमष्टोत्तरं जपेत्‌ ।
पटल-2 क्रुद्धमहावीरद्युसहस्रसहितोल्ककैः ॥ 74 ॥
पटल-2 द्विरान्तैः पूर्वमृष्याद्यैस्तत्वाद्यङ्गादिकान्न्यसेत्‌ ।
पटल-2 सव्यादिपाददोरण्वाद्यङ्गुलीषूरूबाहुषु ॥ 75 ॥
पटल-2 न्यसेद्धदि च तत्वान्यत्रैकादशपरण्यपि ।
पटल-2 हृतिरेषामनुष्ठानं प्रातिलोम्येन सर्जनम्‌ ॥ 76 ॥
पटल-2 परावरप्रातिलोम्यानुलोम्येन स्थितौ न्यसेत्‌ ।
पटल-2 मूलेन व्यापकन्यास एषां स्यादन्तरेऽन्तरे ॥ 77 ॥
पटल-2 पज्जानुनाभिहृदयमुखानासाक्षिकेषु च ।
पटल-2 मूलमन्त्राक्षरन्यासः व्यापकान्तरितः क्रमात्‌ ॥ 78 ॥
पटल-2 स्थानानां प्रातिलोम्येन न्यासः सृष्टेस्तथा स्थितेः ।
पटल-2 हृन्मर्यादः पदारब्धस्तदूर्ध्वादिविधिक्रमः ॥ 79 ॥
पटल-2 तत्वमन्त्रोक्तमङ्गाद्यं मूलमन्त्रस्य च न्यसेत्‌ ।
पटल-2 हृदि नारायणं ध्यायन्‌ देहे चक्रादि मुद्रयेत्‌ ॥ 80 ॥
पटल-2 विशेषमन्त्रानादेशे मूलमन्त्रः प्रशस्यते ।
पटल-2 मन्त्राणां तारमूलत्वमनिर्देशेऽपि निश्चितम्‌ ॥ 81 ॥
पटल-2 दीर्घमञ्जलिमाबद्‌ध्य मूलमन्त्रं समाहितः ।
पटल-2 अष्टोर्ध्वत्रिशतीवारं जपेन्नारायणं स्मरन्‌ ॥ 82 ॥ षट्‌शतीवारमपि वा ""स्वाम्ययं पीयता मिति ।
पटल-2 स्वदेहे परमं ध्यात्वा चक्रमुद्रादि कल्पयेत्‌ ॥ 83 ॥
पटल-2 न्यस्याङ्गाद्यमनुप्राणायाम्युपासां समापयेत्‌ ।
पटल-2 सर्वे न्यासादयो मन्त्रा गुरुभिर्दर्शिताः स्फुटम्‌ ॥ 84 ॥
पटल-2 पुमानावर्तयेदेवं मन्त्रीति प्रणिगद्यते ।
पटल-2 देवं देवान्गुरून्नत्वा सुप्रसन्नः सुभक्तिमान्‌ ॥ 85 ॥
पटल-2 वेदान्तं श्रृणुयात्साकं वयस्यैर्मननं क्रियात्‌ ।
पटल-2 प्रतिभातश्रुतिशिरा भाष्याणि श्रृणुयाद्रती ॥ 86 ॥
पटल-2 ब्रूयाद्भागवतं विद्वाननध्याये सनिर्णयम्‌ ।
पटल-2 स एवं श्रवणं कुर्वन्मननं च यथामति ॥ 87 ॥
पटल-2 कुर्यादाचार्यशुश्रूषां तदुक्तनियमे स्थितः ।
पटल-2 व्यक्तशास्त्रस्तु शिष्येभ्यः प्रबूयात्प्रीतये हरेः ॥ 88 ॥
पटल-2 प्राज्ञान्भागवतश्रेष्ठान्परिपृच्छेत्पुनः पुनः ।
पटल-2 आचाराचार्यवेदादेर्मिथ्यात्वप्रतिपादकम्‌ ॥ 89 ॥
पटल-2 पाषण्डं खण्डयेद्युक्‍्या मायावादमतन्द्रितः ।
पटल-2 परिनिन्दा न कर्तव्या स्यात्समः सर्ववस्तुषु ॥ 90 ॥
पटल-2 इति मत्वा पुरीषादि को वा स्वीकुरुते बुधः ।
पटल-2 सौकर्ये स्नात आचान्तः कुर्यान्माध्याकिक्रियाम्‌ ॥ 91 ॥
पटल-2 तर्पणं चेशदेवादेर्गृही स्वाध्यायतर्पणम्‌ ॥ 92 ॥
पटल-2 इति योगदीपिकायां द्वितीयः पटलः ।
 तृतीयः पटलः
पटल-3 अथाचान्तः पुरो विष्णोरुपविष्टः स मान्त्रिकः ।
पटल-3 अब्गन्धकुसुमैरन्यैः कुर्यादात्मार्चनं हृदि ॥ 1 ॥
पटल-3 ब्रह्मरन्ध्रे सुषुम्नायां सुषुम्नाकिरणद्युति ।
पटल-3 अर्चयेत्पीठदेवादीन्‌ मध्ये मूलं समर्चयेत्‌ ॥ 2 ॥
पटल-3 दक्षिणे गुरवः पार्श्वे सम्पूज्याः सर्वदेवताः ।
पटल-3 सव्ये तु सर्वगुरवो दक्षिणे हरिमेधसः ॥ 3 ॥
पटल-3 मध्ये पूज्याः सर्वपीठदेवता एवमेव तु ।
पटल-3 अनन्तो योगपीठात्मा मन्त्रास्ते चार्धशः स्वयम्‌ ॥ 4 ॥
पटल-3 हृत्पद्मविष्टरासीनमुद्यदर्कोज्ज्वलप्रभम्‌ ।
पटल-3 सम्भाव्य चार्घ्यपाद्याद्यैरञ्चेदब्गन्धपुष्पकैः ॥ 5 ॥
पटल-3 श्रियं भुवं वासुदेवानन्तेन्द्राद्यावृतीरपि ।
पटल-3 धूपादीपावथाऽमुर्द्‌य त्रिशः पुष्पैश्च पूजयेत्‌ ॥ 6 ॥
पटल-3 गलितैरमृतस्यन्दैश्चिन्नभश्चन्द्रमण्डलात्‌ ।
पटल-3 सश्रीकपरिवाराय नैवेद्यं विष्णवेऽर्पयेत्‌ ॥ 7 ॥
पटल-3 सम्प्रीतिपूजां त्रिः पुष्पैस्तथा धूपादिमुद्रया ।
पटल-3 पुनश्च पुष्पाञ्जलिभिस्त्रिस्त्रिः कृत्वा प्रसादयेत्‌ ॥ 8 ॥
पटल-3 पुष्पाञ्जलिं त्रिशः कृत्वा मनसा तु प्रसादयेत्‌ ।
पटल-3 बहिरञ्चेत्तथा विष्णुं पुरस्तात्पीठदेवताः ॥ 9 ॥
पटल-3 पूर्ववद्देवगुर्वादींश्चतुर्भिर्मनुभिर्यजेत्‌ ।
पटल-3 अग्न्यादिकोणगानां चेत्पीठपादपदास्थितान्‌ ॥ 10 ॥
पटल-3 विपश्चिद्गरुडं व्यासं दुर्गां चैव सरस्वतीम्‌ ।
पटल-3 धर्मं ज्ञानं च वैराग्यमैश्वर्यं च ततः परम्‌ ॥ 11 ॥
पटल-3 तन्मूर्धगानधर्मादीन्पूर्वादौ फलकाश्रयात्‌ ।
पटल-3 मध्येऽध आदिपरमपुरुषाधारशक्ति च ॥ 12 ॥
पटल-3 कूर्मानन्तौ च पृथिवीं क्षीरार्णवमथोपरि ।
पटल-3 श्वेतद्वीपं तथा रत्नमण्डपं पद्ममेव च ॥ 13 ॥
पटल-3 अमुं मन्त्रार्कसोमं च वमिण्डलमेव च ।
पटल-3 सं सत्वं रं रजश्चैव तं तमश्च ततः परम्‌ ॥ 14 ॥
पटल-3 आत्मान्तरात्मपरमात्मज्ञानात्मन एव च ।
पटल-3 विमलादीनष्टदिक्षु मध्ये शक्तीर्नवार्चयेत्‌ ॥ 15 ॥
पटल-3 विमलोत्कर्षणी ज्ञाना क्रिया योगा तथैव च ।
पटल-3 प्रह्वी सत्या तथेशानाऽनुग्रहा नव शक्तयः ॥ 16 ॥
पटल-3 ताराद्या इम उद्देश्‍ा नत्यन्ता मनवः स्वयम्‌ ।
पटल-3 मध्येऽर्चये""त्सर्वपीठदेवताभ्यो नमस्त्विति ॥ 17 ॥
पटल-3 तथा पुन""रनन्ताय योगपीठात्मने नमः
पटल-3 इति पीठं समभ्यर्च्य स्वासीनं तत्र केशवम्‌ ॥ 18 ॥
पटल-3 विकासयिष्यन्कुर्वीत मूलेन कुसुमाञ्जलिम्‌ ।
पटल-3 मूलेन व्यापकान्कुर्यात्तालाद्यं च यथोदितम्‌ ॥ 19 ॥
पटल-3 पुष्पेणाऽराध्य मूलेन दत्वाऽर्घ्यं श'वारिणा ।
पटल-3 ब्रूयादर्घ्यमिदं न्याय्यं पाद्याद्येष्वेवमेव हि ॥ 20 ॥
पटल-3 पाद्ममाचमनीयं च मधुपर्कं ततः परम्‌ ।
पटल-3 पुनराचमनं चेति स्नानात्प्राच्यानि पञ्च च ॥ 21 ॥
पटल-3 तद्वत्स्नानं च स'ल्प्य वस्त्रं भूषणमेव च ।
पटल-3 यज्ञोपवीतं पुनराचमनं चासनं तथा ॥ 22 ॥
पटल-3 पुष्पाग्रेण जलं दद्यादपि गन्धं त्रिशस्त्रिशः ।
पटल-3 कूर्चाग्रेणापि वा तत्तत्कर्मसु श्रीपतिं स्मरन्‌ ॥ 23 ॥
पटल-3 उद्यन्नभोरत्नसपत्नरोचिः पद्मामहीबाहुलतोपगूढः ।
पटल-3 विभूतिमद्भूषणभूषणीयो नारायणोऽयं कमनीयरूपः ॥ 24 ॥
पटल-3 विदोषसम्पूर्णसुखावबोधः स्वामी गदापद्मदरारिधारी ।
पटल-3 भक्‍्या विरिञ्चादिभिरञ्चनीयो श्रीमध्वनाथो दृशमञ्चतान्नः ॥ 25 ॥
पटल-3 इति नारायणं ध्यायन्नम्भश्चन्दनपि'लान्‌ ।
पटल-3 अष्टादशावरान्‌ कुर्यान्मूलेन कुसुमाञ्जलीन्‌ ॥ 26 ॥
पटल-3 अथ श्रियं भुवं प्राञ्चेत्सव्यदक्षिणयोर्हरेः ।
पटल-3 दिक्ष्वङ्गानि च कोणेषु पञ्चमं तद्बहिः पुनः ॥ 27 ॥
पटल-3 वासुदेवादिकान्‌ दिक्षु केशवादींश्च राशिषु ।
पटल-3 मेषादिष्वथ मत्स्यादीन्‌ बहिरावरणं ततः ॥ 28 ॥
पटल-3 अनन्तस्तत्र तूपान्त्यो विश्वरूपोऽन्त्य उच्यते ।
पटल-3 तद्बहिः पृष्ठतोऽनन्तं ब्रह्माणं सव्यतो यजेत्‌ ॥ 29 ॥
पटल-3 पुरो वायुं च गरुडं रुद्रं दक्षिणतो यजेत्‌ ।
पटल-3 तद्वामतो वारुणीं च गायत्रीं भारतीं तथा ॥ 30 ॥
पटल-3 सुपर्णीमप्युमामञ्चेततस्तत्र हरिं स्मरेत्‌ ।
पटल-3 तद्बहिर्दशदिक्ष्वर्च्या इन्द्राग्नी यमनैर्ऋती ॥ 31 ॥
पटल-3 वरुणो वायुसोमेशानानन्तब्रह्मनामकाः ।
पटल-3 ताराद्याः स्वयमुद्देश्‍ाः मंत्रास्तदुपरीरयेत्‌ ॥ 32 ॥
पटल-3 सुरतेजः प्रेतरक्षो जलप्राणपदानि तु ।
पटल-3 नक्षत्रविद्यानागाख्यलोकेत्येकैकमेव तु ॥ 33 ॥
पटल-3 उक्‍्वाऽधिपतिमुद्देश्‍ं तत्रोक्तं विष्णुपार्षदम्‌ ।
पटल-3 नमोन्ता इति तन्मन्त्रा अत ऊर्ध्वमयं विधिः ॥ 34 ॥
पटल-3 महालक्ष्मीम हरिं चोर्ध्वमिति पुष्पैः समर्चयेत्‌ ।
पटल-3 घण्टामुद्धोष्य धूपं च दीपं चापि प्रदीपयेत्‌ ॥ 35 ॥
पटल-3 पुनः पुष्पैस्त्रिरभ्यर्चेत्पुष्पैः स्वान्योजयेद्रुरौ ।
पटल-3 पुरः स्थण्डिललमालिप्य प्रापणं तत्र वासयेत्‌ ॥ 36 ॥
पटल-3 सम्पूर्णं सविभागं च घृतेनैतद्विमिश्रयेत्‌ ।
पटल-3 विभजेत्संस्कृते पात्रे होमार्थं संविभागतः ॥ 37 ॥
पटल-3 पुराज्यैरुपस्तीर्य प्रोक्षेत्तीर्थेन मूलतः ।
पटल-3 गिरिमुद्रां पद्ममुद्रां दर्शयेदपि सौरभीम्‌ ॥ 38 ॥
पटल-3 भूमय्याः सुरभेरूधोगलितां संस्मरेत्सुधाम्‌ ।
पटल-3 मूलमन्त्रं हविः सृष्ट्‌वा जपेदष्टावरं सुधीः ॥ 39 ॥
पटल-3 पर्युक्षेत्सत्यमन्त्रेण मूलमन्त्रं च सञ्जपेत्‌ ।
पटल-3 यत्र मन्त्रो न निर्दिष्टस्तत्र मूलं प्रकल्पितम्‌ ॥ 40 ॥
पटल-3 अमन्त्रका क्रिया क्वापि नैवार्च्यादिषु विद्यते ।
पटल-3 अमृतोपस्तरं दद्यान्मूलेनाऽराधयेत्सकृत्‌ ॥ 41 ॥
पटल-3 ""जुषध्वमुक्‍्वा ""प्राणाय स्वाहे त्यादि शनैः स्मरेत्‌ ।
पटल-3 अङ्गुष्ठाद्यङ्गुलीमर्शं कृत्वा प्राणादिदैवतम्‌ ॥ 42 ॥
पटल-3 ""अभ्यवयिते सर्वमीशेनेदं सुधात्मकम्‌ ।
पटल-3 दैवतैः प्रेरितं चन्द्रबिम्बपात्रोपपादितम्‌ ॥ 43 ॥
पटल-3 इति स्मृत्वा चक्रमुद्रां मूलेन परिवर्तयेत्‌ ।
पटल-3 ततः स्थण्डिलमालिप्य दिश्‍ग्नेरग्निमावहेत्‌ ॥ 44 ॥
पटल-3 निक्षिपे ""दिन्ध इत्येध ""उद्दीप्यस्वेति दीपयेत्‌ ।
पटल-3 कुर्यात्परिसमूहादीन्‌ पूजयेत्पीठदेवताः ॥ 45 ॥
पटल-3 विकासयेत्सप्तजिह्वं जातवेदाग्निबीजकैः ।
पटल-3 तत्राथाऽवाहयेद्विष्णुमतः पूर्वोक्तवर्त्मना ॥ 46 ॥
पटल-3 स्वागताद्येन सम्भाव्य न्यसेत्सर्वं न निष्कलम्‌ ।
पटल-3 पुष्पैराराध्य पर्यग्निं कृत्वा हव्यं घृतप्लुतम्‌ ॥ 47 ॥
पटल-3 हुत्वा व्याहतिभिः पीठदेवेभ्योऽप्यथ मूलतः ।
पटल-3 उक्तावरणदेवेभ्योऽप्यथ सम्यक्‌ स्मरन्‌ हरिम्‌ ॥ 48 ॥
पटल-3 वैश्वदेवं गृही गृह्यं कुर्याद्भुवि हरेर्बलिम्‌ ।
पटल-3 आराध्य पुष्पमर्घ्यं च दत्वाऽङ्गन्यासमाचरेत्‌ ॥ 49 ॥
पटल-3 मूलेनोद्वासयेदुक्‍्वा ""भगवन्गच्छ गच्छ च
पटल-3 ""विसर्जयामीति चोक्‍्वा पुनर्मूलमुदाहरेत्‌ ॥ 50 ॥
पटल-3 आवाह्य व्यूहयेदङ्गं प्रवाहत्प्राक्‌ समूहयेत्‌ ।
पटल-3 ततो नत्वाऽभ्यवहृतं स्मृत्वा ह्याराधयेद्धरिम्‌ ॥ 51 ॥
पटल-3 जलमासिच्य मूलेन पिधानीयमिदं वदेत्‌ ।
पटल-3 विष्वक्‍ेनाय दत्वाऽस्मान्नैवेद्यमपवाहयेत्‌ ॥ 52 ॥
पटल-3 स्थलं विशोध्याऽचमनं मूलेन परिकल्पयेत्‌ ।
पटल-3 मुखवासश्च ताम्बूलमञ्जनं दर्पणं तथा । 53 ॥
पटल-3 चामरे पादुकं छत्रं दद्यादर्घ्यादिवत्पुनः ।
पटल-3 संप्रीतिजार्थं कुर्वीत त्रिशस्तु कुसुमाञ्जलिम्‌ ॥ 54 ॥
पटल-3 दीपाद्दीपान्तराणीव व्यूहयेत्स्वपदे स्वकात्‌ ।
पटल-3 धूपायेद्दीपयेत्पुष्पैस्त्रिश आराधयेत्पुनः ॥ 55 ॥
पटल-3 नारायणं नमस्कुर्या ""ज्जितन्ते त्यादिसंस्तवैः ।
पटल-3 दीर्घमञ्जलिमाबध्योपविश्‌याऽराधयेत्त्रिशः ॥ 56 ॥
पटल-3 अर्घ्यं समाहितो दद्यात्कुर्याद्‌ब्रह्मार्पणं पुनः ।
पटल-3 तीर्थीकृत्याम्भसः शेषं प्रोक्षेच्चाङ्गानि तैःशुभैः ॥ 57 ॥
पटल-3 दद्यात्तीर्थानि भक्तेभ्यो निर्माल्यं शिरसोद्वहेत्‌ ।
पटल-3 न्यस्याङ्गानि हरेः स्वस्य न्यस्येदङ्गादिकं पुनः ॥ 58 ॥
पटल-3 प्राणायामत्रयं कुर्याद्भूयो भूयः प्रसादयेत्‌ ।
पटल-3 अर्चाद्ययोग्यनिर्माल्यं पूर्वं स्पृष्ट्‌वा स्पृशेदपः ॥ 59 ॥
पटल-3 द्वात्रिंशदपराधांश्च ज्ञात्वा ज्ञात्वा विवर्जयेत्‌ ।
पटल-3 भुक्‍्वा पीत्वाऽर्चनं दन्तकाष्ठाभक्‍्युपसर्पणम्‌ ॥ 60 ॥
पटल-3 मैथुनानन्तरं चार्चा शवं दृष्ट्‌वोपसर्पणम्‌ ।
पटल-3 अर्चन्तरे मूत्रविष्ठाविसर्गौ साश्रुभाषणम्‌ ॥ 61 ॥
पटल-3 नीलवस्त्रावृतस्याप्ती राजान्नात्तिरुपागतिः ।
पटल-3 उपस्पृश्‍ाविधानैस्तु शुश्रूषोरपि रुष्टता ॥ 62 ॥
पटल-3 अकर्मण्यप्रसूनार्चा रक्तकौपीनवस्त्रता ।
पटल-3 कृष्णवस्त्रैर्हरेः कर्मविधिः स्पृष्टिस्तमस्यपि ॥ 63 ॥
पटल-3 कामानुसारिता कृष्णवस्त्रस्य परिधूननम्‌ ।
पटल-3 श्वस्पृष्टिः कोलमांसात्तिर्जालपादाशनं तथा ॥ 64 ॥
पटल-3 उपसर्पः पि'ले च चितिं स्पृष्ट्‌वोपसर्पणम्‌ ।
पटल-3 पिण्याकात्तिश्चोपसत्तुः पोत्रिमांसोपपदानम्‌ ॥ 65 ॥
पटल-3 उपयातुर्मद्यपानं कुसुम्भदलभक्षणम्‌ ।
पटल-3 परप्रावरणग्राहस्त्वंजनादेरकल्पनम्‌ ॥ 66 ॥
पटल-3 पुष्पादाने धूपदानं हरिधर्तुरुपानहौ ।
पटल-3 अभेरीहन्तुरभ्याप्तिरजीर्णान्नस्य पूजनम्‌ ॥ 67 ॥
पटल-3 द्वात्रिंशदपराधास्तु कथिता गुरुदोषदाः ।
पटल-3 वसुन्धरायै कोलेन विष्णुना प्रभविष्णुना ॥ 68 ॥
पटल-3 ""भावैरेवार्चन्त्येके ज्ञानविज्ञानकौशलाः ।
पटल-3 बुद्‌ध्याऽविहिंसन्‌ पुष्पैर्वा प्रणवेन समर्पयेत्‌ ॥ 69 ॥
पटल-3 वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः
पटल-3 इति व्यासस्मृतावुक्तेरपि भारतवर्णनाम्‌ ॥ 70 ॥
पटल-3 ""आराधयामि मणिसन्निभमात्मबिम्बे मायापुरे हृदयप'जसंनिविष्टम्‌ ।
पटल-3 श्रद्धानदीविमलचित्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामि ॥ 71 ॥
पटल-3 इति वाक्‍ोदितं पुष्पं विविच्योक्तं वचोऽन्तरे ।
पटल-3 ""अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ 72 ॥
पटल-3 सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते ।
पटल-3 ज्ञानपुष्पं तपः पुष्पं ध्यानपुष्पं च सप्तमम्‌ ॥ 73 ॥
पटल-3 सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः ।
पटल-3 इति भावाष्टपुष्पाणि विविक्तानि वचोन्तरे ॥ 74 ॥
पटल-3 अविद्वांसोऽप्यशक्ताश्चेज्जलैः कुर्युः परार्चनम्‌ ।
पटल-3 एवमभ्यर्च्य गोविन्दमश्‍ीतातिथिभिः सह ॥ 75 ॥
पटल-3 नैवाश्‍ीत न दद्याद्वा किञ्चिदप्यनिवेदितम्‌ ।
पटल-3 पुनश्च शास्त्रमभ्यस्येन्न कदाचित्परित्यजेत्‌ ॥ 76 ॥
पटल-3 आरभेतोत्तरं सान्ध्यमर्धमस्तमिते रवौ ।
पटल-3 मुहूर्तं द्विमुहूर्तं वा ध्यायन्ब्रह्म जपेन्मनून्‌ ॥ 77 ॥
पटल-3 अश्‍ीत वा हरेः प्रीत्यै शुद्धमन्नं निवेदितम्‌ .
पटल-3 ऋतौ भार्यामुपेयाच्च निषिद्धे नैव वासरे ॥ 78 ॥
पटल-3 पित्रोः क्षयदिने विष्णोर्वासरे तु विशेषतः ।
पटल-3 तत्पूर्वोत्तरयोर्वापि सङ्गच्छन्पितृहा भवेत्‌ ॥ 79 ॥
पटल-3 पञ्चदश्‍ोतुर्दश्‍ोः श्रवणे सड्‌क्रमे तथा ।
पटल-3 जन्मन्यपि व्यतीपाते न कुर्यात्स्त्रीरतिं बुधः ॥ 80 ॥
पटल-3 मुनिः सांशुक ईशाशाभिमुखः स्त्रीरतिं क्रियात्‌ ।
पटल-3 वामदेव्यो नाम यज्ञो व्यवायो हरिपूजनम्‌ ॥ 81 ॥
पटल-3 अथाऽचम्य मनुस्नायी नाडीस्थे परमात्मनि ।
पटल-3 विश्वादेरेकतां ध्यायन्‌ सम्पत्स्य इति चिन्तयेत्‌ ॥ 82 ॥
पटल-3 यत्प्राण्याद्यदपान्याच्च ताभ्यां परमपूरुषम्‌ ।
पटल-3 उपासेच्छ्रेष्ठयोगेन स मे सम्प्रीयतामिति ॥ 83 ॥
पटल-3 शौचमासा च धर्माङ्गे प्राणायामोऽपरिग्रहः ।
पटल-3 अहिंसा सत्यमस्तेयं ब्रह्मचर्या तपस्तथा ॥ 84 ॥
पटल-3 तुष्टिर्यज्ञादयो धर्माः स्वाध्यायोऽभ्यर्चनं हरेः ।
पटल-3 धारणा श्रवणं चाथ मननं ध्यानमेव च ॥ 85 ॥
पटल-3 समाधिर्निगमान्तानां व्याख्यानं भक्तिरेव च ।
पटल-3 उत्तरोत्तरमेतानि कर्तव्यानि विशेषतः ॥ 86 ॥
पटल-3 सौलभ्ये श्रवणादीनामन्यत्स'ोचमर्हति ।
पटल-3 ततोऽप्यल्पत्वमिच्छेच्चेत्पारिव्राज्यं चरेत्पुमान्‌ ॥ 87 ॥
पटल-3 श्रवणादेर्न स'ोचः कदाचित्क्वापि विद्यते ।
पटल-3 विशेषतोऽनुसन्दध्यान्नारायणदिनव्रतम्‌ ॥ 88 ॥
पटल-3 इति योगदीपिकायां तृतीयः पटलः
चतुर्थ पटलः
पटल-4 सर्वगीर्वाणमूर्धन्यशेखराङ्‌घ्रिसरोरुहः ।
पटल-4 श्रीमध्वः परमाराध्य एतमेवार्थमब्रवीत्‌ ॥ 1 ॥
पटल-4 ""यस्मिन्‌ सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
पटल-4 निराशीर्निर्ममो याति परं जयति सोऽच्युतः ॥ 2 ॥
पटल-4 स्मृत्वा हरिं समुत्थाय कृतशौचो यथाविधि ।
पटल-4 धौतदन्तः समाचम्य स्नानं कुर्याद्विधानतः ॥ 3 ॥
पटल-4 ""उद्धृतेति मृदाऽऽलिप्य द्विषडष्टषडक्षरैः ।
पटल-4 त्रिर्निमज्याऽऽप्यसूक्तेन प्रोक्षयित्वा पुनस्तथा ॥ 4 ॥
पटल-4 मृदाऽऽलिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम्‌ ।
पटल-4 स्त्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम्‌ ॥ 5 ॥
पटल-4 यतश्वासो निमग्नोऽप्सु प्रणवेनोत्थितस्ततः ।
पटल-4 सिञ्चेत्पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन्‌ ॥ 6 ॥
पटल-4 वसित्वा वास आचम्य प्रोक्ष्याऽचम्य च मन्त्रतः ।
पटल-4 गायत्र्या चाञ्जलिं दत्वा ध्यात्वा सूर्यगतं हरिम्‌ ॥ 7 ॥
पटल-4 मन्त्रतः परिवृत्याथ समाचम्य सुरादिकान्‌ ।
पटल-4 तर्पयित्वा निपीड्‌याथ वासो विस्तृत्य चाञ्जसा ॥ 8 ॥
पटल-4 अर्कमण्जलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत्‌ ।
पटल-4 सहस्रपरमां देवीं शतमध्यां दशावराम्‌ ॥ 9 ॥
पटल-4 आ सूर्यदर्शनात्तिष्ठेत्ततस्तूपविशेत वा ।
पटल-4 पूर्वां सन्ध्यां सनक्षत्रामुत्तरां सदिवाकराम्‌ ॥ 10 ॥
पटल-4 उत्तरामुपविश्‍ैव वाग्यतः सर्वदा जपेत्‌ ।
पटल-4 ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
पटल-4 केयूरवान्‌ मकरकुण्डलवान्‌ किरीटी हारी हिरण्यमयवपुर्धृतश'चक्रः ॥ 11 ॥
पटल-4 गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत्‌ ।
पटल-4 प्रणम्य देवान्‌ विप्रांश्च गुरूंश्च हरिपार्षदान्‌ ॥12 ॥
पटल-4 स्मृत्वा सर्वोत्तमं विष्णुं स्वाध्यायेनार्चयेद्धरिम्‌ ।
पटल-4 ध्यानप्रवचनाभ्यां वा यथायोगमुपासनम्‌ ॥ 13 ॥
पटल-4 धर्मेणेज्यासाधनानि साधयित्वा विधानतः ।
पटल-4 स्नात्वा सम्पूजयेद्विष्णुं वेदतन्त्रोक्तमार्गतः ॥ 14 ॥
पटल-4 वैश्वदेवं बलिं चैव कुर्यान्नित्यं तदर्पणम्‌ ।
पटल-4 इष्टं दन्तं हुतं तप्तं पूर्तं यच्चांत्मनः प्रियम्‌ ॥ 15 ॥
पटल-4 दारान्सुतान्‌ प्रियान्प्राणान्परस्मै संनिवेदयेत्‌ ।
पटल-4 भुक्तशेषं भगवतो भृत्यातिथिपुरःसरः ॥ 16 ॥
पटल-4 भुञ्जीत हृद्गतं विष्णुं ध्यायंस्तद्गतमानसः ।
पटल-4 आचम्य मूलमन्त्रेण कोष्ठं स्वमभिमन्त्रयेत्‌ ॥ 17 ॥
पटल-4 वेदशास्त्रविनोदेन प्रीणयन्‌ पुरुषोत्तमम्‌ ।
पटल-4 अहश्‍ेषं नयेत्सन्ध्यामुपासीताथ पूर्ववत्‌ ॥ 18 ॥
पटल-4 यामात्परत एवाथ स्वपेद्‌ध्यात्वा जनार्दनम्‌ ।
पटल-4 अन्तराले तथोद्बुद्धः स्मरेत बहुशो हरिम्‌ ॥ 19 ॥
पटल-4 कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वाऽनुसृतस्वभावः ।
पटल-4 करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत्‌ ॥ 20 ॥
पटल-4 द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
पटल-4 क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 21 ॥
पटल-4 उत्तमः पुरषस्त्वन्यः परमात्मेत्युदाहृतः ।
पटल-4 यो लोकत्रयमाविश्‍ बिभर्त्यव्यय ईश्वरः ॥ 22 ॥
पटल-4 यस्मात्क्षरमतीतोसावक्षराच्चोत्तमो हरिः ।
पटल-4 अतो हि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 23 ॥
पटल-4 यस्तमेवमसंमूढो जानाति पुरुषोत्तमम्‌ ।
पटल-4 स सर्वविद्भजति तं सर्वभावेन सर्वदा ॥ 24 ॥
पटल-4 इति गुह्यातमं शास्त्रमिदं तेनोक्तमेव च ।
पटल-4 एतद्बुद्‌ध्वा बुद्धिमान्‌ स्यात्कृतकृत्यश्च सर्वदा ॥ 25 ॥
पटल-4 रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
पटल-4 ब्रह्मा तमाश्रितो नित्यं न हरिः किञ्चिदाश्रितः ॥ 26 ॥
पटल-4 ये तन्मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
पटल-4 श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते संसृतेर्भयात्‌ ॥ 27 ॥
पटल-4 ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति तन्मतम्‌ ।
पटल-4 सर्वज्ञानविमूढांस्तान्‌ विद्यान्नष्टात्मचेतसः ॥ 28 ॥
पटल-4 द्वावेव सर्गौ लोकेऽस्मिन्‌ दैव आसुर एव च ।
पटल-4 विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥ 29 ॥
पटल-4 स्मर्तव्यः सततं विष्णुविंस्मर्तव्यो न जातुचित्‌ ।
पटल-4 सर्वे विधिनिषेधाः स्युरेतयोरेव कि'राः ॥ 30 ॥
पटल-4 धर्मो भवत्यधर्मोऽपि कृतो भक्तैरमेशितुः ।
पटल-4 पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरेः ॥ 31 ॥
पटल-4 तन्मना भव तद्भत्को तद्याजी तन्नमस्क्रियः ।
पटल-4 नित्यं भवेच्च तन्निष्ठो बुभूषुः पुरुषस्ततः ॥ 32 ॥
पटल-4 एष नित्यः समाचारो गृहिणो वनिनस्तथा ।
पटल-4 वैश्वदेवं बलिं दन्तधावनं चाप्यृते बटोः ॥ 33 ॥
पटल-4 एवमेव यतेः स्वीयवित्तेन तु विना सदा ।
पटल-4 मूलमन्त्रैः सदा स्नानं विष्णोरेव च तर्पणम्‌ ॥ 34 ॥
पटल-4 विशेषो निष्क्रिययतेरजलाञ्जलिता तथा ।
पटल-4 तर्पणं तु हरेरेव यतेर्नान्यस्य चोदितम्‌ ॥ 35 ॥
पटल-4 समिद्धोमो वटोश्चैव स्मृत्वा विष्णुं हुताशने ।
पटल-4 सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा ॥ 36 ॥
पटल-4 रमाब्रह्यादयस्तस्य परिवारत एव तु ।
पटल-4 कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेत्तम्‌ ।
पटल-4 सर्वस्य धातारमचिनत्यरूपमादित्यवर्णं तमसः परस्तात्‌ ॥ 37 ॥
पटल-4 वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसरस्तु पारे ।
पटल-4 सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते ॥ 38 ॥
पटल-4 धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
पटल-4 तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥ 39 ॥
पटल-4 आनन्दतीर्थमुनिना व्यासवाक्‍समुद्धृतिः ।
पटल-4 सदाचारस्य विषये कृता सङ्‌क्षेपतः शुभा ॥ 40 ॥
पटल-4 अशेषकल्याणगुणनित्यानुभवसत्तनुः ।
पटल-4 अशेषदोषरहितः प्रीयतां पुरुषोत्तमः ॥ 41 ॥
पटल-4 इति योगदीपिकायां चतुर्थः पटलः
 पंचमः पटलः
पटल-5 दशम्यां वर्जयेद्भोगानञ्जनाभ्यञ्जनादिकान्‌ ।
पटल-5 अमधुक्षारलवणस्सकृदश्‍ीत सुव्रतः ॥ 1 ॥
पटल-5 परेद्युः प्रातरुत्थाय हरिं स्मृत्वा वशेषतः ।
पटल-5 स'ल्पयेदद्य कुर्यामुपवासव्रतं त्विति ॥ 2॥
पटल-5 ततस्त्रिषवणास्नायी कृत्वोक्तं तदनन्तरम्‌ ।
पटल-5 आवर्तयेच्छूतिगिरो निशि जागरणं चरेत्‌ ॥ 3॥
पटल-5 श्रुत्वा व्याख्याय वा किञ्चित्कालं साकं हरिप्रियैः ।
पटल-5 कुर्याच्च पुरतो विष्णोनृत्तस'ीर्तनादिकम्‌ ॥ 4॥
पटल-5 अन्त्ययामे ततः स्नातो जपेन्मूलं समाहितः।
पटल-5 विष्णोः सपर्यां कुर्वीत यथाशक्तिप्रपञ्चनाम्‌ ॥ 5॥
पटल-5 निवेद्य तत्र नैवेद्यं स्नपयेत्पौरुषं चरुम्‌ ।
पटल-5 ईशस्य दक्षिणे भागे स्वासीत प्राङ्‌मुखो मुनिः ॥ 6॥
पटल-5 कारयेत्स्थाण्डिलं शुच्यामिषुमात्रं परं भुुवि।
पटल-5 उल्लिखेत्समिधा रेखाः षट पश्चादुदगायताः ॥ 7 ॥
पटल-5 प्रागायते दक्षिणोदग्भागयोस्तदमिश्रिते ।
पटल-5 त्रिस्त्रो मध्ये तथाऽभ्युक्षेत्तत्राग्निं प्रणिधापयेत्‌॥ 8॥
पटल-5 समिद्‌भ्यां परिगृह्यान्वादध्यात्तत्राथ देवताः।
पटल-5 अग्निः सोमश्च पुरुषस्तथाऽग्निस्विष्टकृच्च ताः ॥ 9॥
पटल-5 कृत्वा रज्जुं बर्हिरिध्मौ निबध्योदगधो न्यसेत्‌ ।
पटल-5 त्रिशः परिसमूह्याथ प्रागादिषु परिस्तरेत्‌ ॥ 10॥
पटल-5 दक्षिणं तूर्ध्वमूलाग्रमधोमूलाग्रमुत्तरम्‌।
पटल-5 त्रिः पर्युक्ष्योदगग्नेस्तु न्यंचि पात्राणि सादयेत्‌ ॥11॥
पटल-5 द्विशः प्रणीतज्यस्थाल्यौ स्त्रक्‍्त्रुवौ पाककर्मणे ।
पटल-5 चरुस्थालीं मेक्षणं च प्रोक्षणीं संविभाजिनीम्‌ ॥12॥
पटल-5 कुर्यात्पवित्रौ प्रादेशौ कुशौ साग्रावगर्भकौ।
पटल-5 अङ्गुष्ठानामिकाभ्यां ते त्रिर्नासोर्ध्वं परीमृजेत्‌॥ 13॥
पटल-5 उत्तान्यप्रोक्षणीपात्रं पवित्रे तत्र विन्यसेत्‌ ।
पटल-5 आसिच्यापः पवित्राभ्यां त्रिः प्रागुत्पवनं क्रियात्‌ ॥14॥
पटल-5 अङ्गुष्ठानामिकाभ्यां सङ्गह्य नासांतयोः पृथक्‌।
पटल-5 उत्तानाभ्यां तु पाणिभ्यां सर्वत्रोत्पवनं मतम्‌॥ 15 ॥
पटल-5 ताभिरुक्षेत्त्रिशस्ताभ्यः पवित्रोत्तानपाणिना।
पटल-5 पात्राण्युत्तान्यापः स्पृष्ट्‌वा प्रोक्षेत्मेध्मानि पूर्ववत्‌ ॥16॥
पटल-5 ब्रह्मा स्याच्चेद्दक्षिणतो निरस्योपविशेत्पुनः।
पटल-5 प्रणीतपात्र आधाय पवित्रे तत्र पूर्ववत्‌ ॥17॥
पटल-5 अप आसिच्य पाणिभ्यां प्रणयेत्प्राणसम्मितः।
पटल-5 कुशेष्वग्नेरुदङून्यस्येत्परिदध्यात्कुशैरपि॥18॥
पटल-5 निर्वपेच्चतुरो मुष्टीन्पुरुषायाथ तण्डुलान्‌ ।
पटल-5 पवित्राभ्यां तथा प्रोक्ष्य त्रिक्षालं श्र0 पयेद्वमौ॥19॥
पटल-5 स्थाल्यां पवित्रे विन्यस्य तत्राभ्यासेचयेत्‌ धृतम्‌।
पटल-5 अपवाह्योदगङ्गारान्‌ बहिस्तत्र च विन्यसेत्‌ ॥20॥
पटल-5 ततःप्रज्वाल्य दर्भाभ्यां कुशाग्रे क्षालिते क्षिपेत्‌।
पटल-5 ततः पर्यग्नि कुर्वीत त्र्यावर्तं हविषा सह॥ 21॥
पटल-5 अपः सृष्ट्‌वोदगुद्वास्य तदङ्गारांश्च योजयेत्‌।
पटल-5 ""सवितुष्ट्‌वेति मन्त्रेण कुर्यात्पूर्ववदुत्पवम्‌॥22॥
पटल-5 सकृन्मन्त्रेण तूष्णीं द्विः प्रोक्ष्य प्रास्येद्विभावसौ।
पटल-5 बहिष्कृत्य प्रणीतास्तु बर्हिरानीय पश्चिमे॥ 23॥
पटल-5 अग्नेर्विश्‍थ्य तद्रज्जुं न्यस्य तत्र प्रसारयेत्‌।
पटल-5 तत्र न्यस्याऽज्यमुत्ताप्य दर्भमुष्टिस्त्रुषौ स्त्रुचम्‌॥24॥
पटल-5 अन्तर्बहिश्च मूलं च संमृजेद्दर्भमुष्टिना।
पटल-5 प्रोक्ष्योत्ताप्य पुनर्मुष्टि प्रहरेत्प्रोक्ष्य तं वसौ॥25॥
पटल-5 पक्वं स्त्रुवेणाभिघार्य हविरुद्वासयेदुदक्‌।
पटल-5 तत्राभिघार्य बर्हिष्यादधीताऽज्यस्य दक्षिणे॥26॥
पटल-5 पाणिना ""पुरुषस्येद मिति स्मृत्वाऽभिमृश्‍ तु।
पटल-5 स्मृत्वा सुधामयं तस्य प्रोक्षणं चोपरि क्षिपेत्‌॥27॥
पटल-5 निदध्यात्परिधीन्पश्चाद्दक्षिणोत्तरतः क्रमात्‌।
पटल-5 स्मृत्वा प्राक्‌ सूर्यमादध्यादिध्मादूर्ध्वं समिद्‌द्‌वयम्‌॥28॥
पटल-5 संसाध्य यज्ञपुरुषमग्नावावाहयेत्सुधीः।
पटल-5 इध्मादानाय तद्रुज्जुं प्रणीताप्सु विनिक्षिपेत्‌ ॥29॥
पटल-5 अभिघार्य प्रणीतासु तत एतां निधापयेत्‌।
पटल-5 संस्कृत्य पुरुषं गृहणन्निध्मं दक्षिणपाणिना॥30॥
पटल-5 जुहुयानमन्त्रमुक्‍्वा ""ऽयमिति मन्त्रं सुमन्त्रितम्‌।
पटल-5 प्राजापत्याथाऽघारौ वायुनैर्तदिक्‍्पृशौ॥31॥
पटल-5 अग्नीशानावासानौ द्वौ स्त्रुवाज्येनाभिघारयेत्‌।
पटल-5 जुहुया""दग्नये स्वाहा""सोमायेति तु चक्षुषि॥32॥
पटल-5 उदग्दक्षिणतश्चाथ पुंग्भिर्जुहुयात्क्रमात्‌।
पटल-5 स्त्रुवाज्यं प्रथमं पश्चाद्धविषो द्विरवद्य च॥33॥
पटल-5 पञ्चावत्त्यवदाय त्रिर्हविः प्रत्यभिघारयेत्‌।
पटल-5 अवत्तमभिघार्याग्नौ पुरस्ताज्जुहुयाद्धृतम्‌॥34॥
पटल-5 वामेनाऽऽमृद्य हृदयं हविर्दक्षिणपाणिना।
पटल-5 गृह्णन्‌ मन्त्रं समुच्चार्य स्वाहान्ते जुहुयात्सुधीः॥35॥
पटल-5 उपरिष्टाच्च हुत्वाऽऽज्यं सौविष्टीकृतमन्त्रतः।
पटल-5 अवद्येत्सकृदाज्यं द्विर्हविर्नाऽघारयेदिह॥36॥
पटल-5 पुरो हुत्वा""यदस्येति मन्त्रान्ते होममाचरेत्‌।
पटल-5 हुत्वाऽऽज्यं परिधेरन्तः स्त्रुवा सिञ्चेदपो बाहिः॥37॥
पटल-5 हुत्वा तु याजसमिधं व्याहृत्या तु समस्तया।
पटल-5 स्त्रौवीं पूर्णाहुतिं कृत्वा परिधीर्जुहुयात्ततः॥38॥
पटल-5 अथ रज्जुं च विश्‍थ्य प्रोक्ष्य प्रास्येद्विभावसौ।
पटल-5 अपः स्पृष्ट्‌वा हरिं स्मृत्वा पुष्पैराराधयेत्सुधीः॥39॥
पटल-5 स्त्रुवेण जुहुयाद्‌ब्रह्म प्रायश्चित्ताहुतीरथ।
पटल-5 ""अया""अत इदं मन्त्रैः शुक्‍ैश्चाथ समापयेत्‌॥40॥
पटल-5 अभ्यानीय प्रणीतापो मार्जयेत्पञ्चदिक्षु च।
पटल-5 दक्षिणां विष्णुभक्तेभ्यो यावत्सामर्थ्यमर्पयेत्‌॥41॥
पटल-5 बर्हिष्यापोऽथ निनयेत्‌ सपर्यां च समापयेत्‌।
पटल-5 पुरुषाय पुनः प्रार्प्य हुतशेषं हविर्घृतम्‌॥42॥
पटल-5 गुरुभ्यः प्रापणं प्रार्प्य शेषाभ्यां पारणं क्रियात्‌।
पटल-5 अथ नारायणश्रीमल्लीलावहमहोत्सवैः॥43॥
पटल-5 नृत्तस'ीर्तनावर्तैदिनशेषं समापयेत्‌।
पटल-5 उक्तन्यायेन जन्मर्क्ष आयुष्यं होममाचरेत्‌॥44॥
पटल-5 पुमा""न्मुञ्चामि सूक्तेन त्विन्द्राग्नी तत्र देवते ।
पटल-5 प्राजापत्यऋषिर्विष्णुर्भक्तिमान्यक्ष्मनाशनः ॥ 45 ॥
पटल-5 छन्दस्त्रिष्टुबनुष्टुप्‌ च इन्द्राग्नी नृहरी समृतौ ।
पटल-5 नृवाज्यायुःस्ममृद्‌ध्यै स्मान्नृसिंहो मृत्युनाशनः ॥ 46 ॥
पटल-5 ऋचाऽन्त्यया यजेच्चन्द्रमण्डलस्थं नृवाजिनम्‌ ।
पटल-5 इत्यैतरैयिनः प्राहुस्तैत्तिरीये विशिष्यते ॥ 47 ॥
पटल-5 समिधा स्थण्डिले विध्येन्मध्ये त्रिः प्रत्यगादिकम्‌ ।
पटल-5 तथा दक्षिणतश्चैव त्रिश उत्तरस्त्रिशः ॥ 48 ॥
पटल-5 अभ्युक्ष्य सिकतास्तत्र सर्वतश्च प्रसारयेत्‌ ।
पटल-5 रेखाः प्रागायता मध्ये दक्षिणोत्तरतो लिखेत्‌ ॥ 49 ॥
पटल-5 मध्ये प्रत्यक्‍ूर्वतश्च तिस्रः स्युरुदगायताः ।
पटल-5 दर्भेष्वत्राग्निमाधाय समिध्य ज्वलितं वसुम्‌ ॥ 50 ॥
पटल-5 बद्धाञ्जलिर्दर्भपाणिर्जुष्ट इत्युपतिष्ठतात्‌ ।
पटल-5 अन्वाधाय न्यसेद्बर्हिर्न रज्ज्वा तत्र बन्धनम्‌ ॥ 51 ॥
पटल-5 परिसम्मूह्य पर्युक्षेत्सकृत्पश्चात्परिस्तरः ।
पटल-5 आज्योद्वासात्पूर्वमेव पात्रसम्मार्जनं भवेत्‌ ॥ 52 ॥
पटल-5 आज्यस्योत्पवनं तूष्णीं पुनराधारसंयुतः ।
पटल-5 इध्मं गृहीत्वा ""तदित इत्याद्यैः परिषेचयेत्‌ ॥ 53 ॥
पटल-5 तारेण जुहुयादिघ्मं तत्र नारायणं स्मरन्‌ ।
पटल-5 प्रजापतय इन्द्राय स्वाहेत्याघारयोर्हुतिः ॥ 54 ॥
पटल-5 चक्षुरन्ते ""युक्त आद्या मुख्या स्युर्द्वादशाहवाः ।
पटल-5 ""युक्तो वह ""चतस्रश्चे""त्यानो भद्रास्ततः परम्‌ ॥ 55 ॥
पटल-5 ""विरूपाक्ष""विरूपाक्षं""यातिरश्चीनि पद्यसे
पटल-5 ""संरादिन्यै""प्रसादिन्यै व्याहृत्यन्ता इतीरिताः ॥ 56 ॥
पटल-5 अथ स्वावत्तधर्मेण पक्वहोमं समाचरेत्‌ ।
पटल-5 ""पुरुषः""सतदित्याभ्यां द्विरन्ते तारयोगतः ॥ 57 ॥
पटल-5 ""सहस्रशीर्षेत्याद्यैश्च मन्त्रैराज्याहुतीः क्रियात्‌ ।
पटल-5 विभज्य स्विष्टहोमार्थं संपातैः सेचयेच्चरुम्‌ ॥ 58 ॥
पटल-5 ""हव्यवाहं""स्विष्टमिति मन्त्रौ सन्धाय तारतः ।
पटल-5 स्वाहन्ते तु हरिं स्मृत्वा स्विष्टकृद्‌होम इष्यते ॥ 59 ॥
पटल-5 परिध्यन्तर्बहिश्चेति स्विष्टकृद्धर्मिससेचनम्‌ ।
पटल-5 अनुयाद्रज्जुपूर्णांस्तु हुत्वा तान्परिधीनथ ॥ 60 ॥
पटल-5 जयाद्यैराहुतीः कुर्याच्चतुर्नवतिसङ्‌ख्यकाः ।
पटल-5 परिषिच्यादितेयाद्यैः परिधीन्जुहुयात्पुनः ॥ 61 ॥
पटल-5 पश्चिमे द्वे समर्प्याग्नौ प्रणीतं निनयेत्ततः ।
पटल-5 न्यायेनानेन कुर्वीत महायुष्यं विचक्षणः ॥ 62 ॥
पटल-5 ब्रह्मानारायणौ विश्वरूपा लक्ष्मीस्ततः परम्‌ ।
पटल-5 वसरुद्रादित्यमरुत्साध्यर्षय उदाहृताः ॥ 63 ॥
पटल-5 यक्षगन्धर्वपितरो विश्वेदेवास्तथर्भुवः ।
पटल-5 सर्पाङ्गिरस इत्येते देवताः परिकीर्तिताः ॥ 64 ॥
पटल-5 ""यो ब्रह्मेत्युपरिष्टात्तु ""भ्राजमान इतीरयेत्‌ ।
पटल-5 सतारसन्धिस्वाहान्तपक्वहोमं समाचरेत्‌ ॥ 65 ॥
पटल-5 दाक्षयिण्यः श्रियं देवीमेको ब्रह्म वसूनिति ।
पटल-5 अष्टाभिर्ऋग्भिरेताभिः प्रत्येकं जुहुयाद्धृतम्‌ ॥ 66 ॥
पटल-5 शतं शतं सहस्रं वा सम्पातं चावसेचयेत्‌ ।
पटल-5 तत्र तत्र स्मरन्‌ विष्णुं स्विष्टाद्यं पूर्ववत्क्रियात्‌ ॥ 67 ॥
पटल-5 सम्यातशेषं सञ्जप्य यजमानाय सन्दिशेत्‌ ।
पटल-5 चरुणा सह तत्प्राश्‍ दीर्घमायुः प्रपद्यते ॥ 68 ॥
पटल-5 इति श्रीयोगदीपिकायां पंचमः पटलः
 षष्ठः पटलः
पटल-6 नित्यं संप्रीतये विष्णोराचरन्वासरव्रतम्‌ ।
पटल-6 कार्तिके श्रावणे मासे माघे वा पूजयेद्धरिम्‌ ॥ 1 ॥
पटल-6 सुलक्षणे महीभागे मण्डलं कारयेद्बधः ।
पटल-6 मृदमूर्ध्वां परित्यज्य शुद्धया तत्प्रपूरयेत्‌ ॥ 2 ॥
पटल-6 चतुस्तुङ्गं तु पादोनसप्तहस्तमितं शुभैः ।
पटल-6 लक्षणैश्चित्रितं चारुफलकैः परिवारितम्‌ ॥ 3 ॥
पटल-6 स्तम्भाद्बहिर्वृतं भित्त्या चतुर्द्वारोपशोभितम्‌ ।
पटल-6 तन्मध्ये वेदिकां कुर्यान्मण्डलस्यानुकूलतः ॥ 4 ॥
पटल-6 सुलक्षणां दृढां श्‍क्ष्णां किञ्चिदुन्नतमध्यमाम्‌ ।
पटल-6 कुर्याद'ुरपात्राणि द्वादश द्विस्त्रिरेव वा ॥ 5 ॥
पटल-6 पालिका घटिकाश्चाथ शारावा इति ते त्रिधा ।
पटल-6 पालिकानां तु पीठस्य चतुरङ्गुलमुन्नतिः ॥ 6 ॥
पटल-6 द्विस्तावद्वृत्तविस्तारः सन्धिरेकाङ्गुलोन्नतिः ।
पटल-6 सन्धेरुपरि पात्रस्य विंशदङ्गुलमुन्नतिः ॥ 7 ॥
पटल-6 षोडशाङ्गुलविस्तारं तदन्तर्बिलमुच्यते ।
पटल-6 तदर्धविस्तरः कण्ठो मुखं षोडशविस्तरम्‌ ॥ 8 ॥
पटल-6 घटिकापीठवृत्तं तु चतुरङ्गुलविस्तृतम्‌ ।
पटल-6 उत्सेधो द्‌व्यङ्गुलमितः सन्धिरेकाङ्गुलोन्नतिः ॥ 9 ॥
पटल-6 स्वयं तु षोडशोत्सेधो बिलं तावत्सुविस्तृतम्‌ ।
पटल-6 चतुरङ्गुलविस्तारं मुखं तु परितोऽस्य च ॥ 10 ॥
पटल-6 तावन्मानानि वक्‍्राणि चत्वारि स्युः पदं हरेः ।
पटल-6 पीठसन्धी शरावस्य घटिकावदुदाहृतौ ॥ 11 ॥
पटल-6 द्वादशाङ्गुलमुत्सेधो बिलं तावत्सुविस्तृतम्‌ ।
पटल-6 तयोश्च पालिकावद्वा पीठलक्षणमुच्यते ॥ 12 ॥
पटल-6 एवम'ुरपात्राणि कारयेदौपदेशिकः ।
पटल-6 वायुसोमेशशक्राणां दिक्ष्वासामन्तरेऽपि वा ॥ 13 ॥
पटल-6 मण्डलस्याविदूरे तु कुर्याद'ुरमण्टपम्‌ ।
पटल-6 तत्र कुर्याच्चतुष्षष्टिपदानि सुसमाहितः ॥ 14 ॥
पटल-6 द्‌व्यन्तरे वीथिकां कुर्यादेवं पड्‌क्‍ित्रयं भवेत्‌ ।
पटल-6 अथ पड्‌क्‍िद्वयं वा स्यादेका वा पात्रसङ्‌ख्यया ॥ 15 ॥
पटल-6 प्रतिकोष्ठं स्वस्तिकानि कृत्वा चूर्णैः प्रपूरयेत्‌ ।
पटल-6 पीतरक्तासितसितैरग्निकोणादिकान्‌ गृहान्‌ ॥ 16 ॥
पटल-6 अग्नयादीशानपर्यन्तं व्रीहींस्तेषु प्रयूरयेत्‌ ।
पटल-6 कुशानास्तारयेत्तेषु साक्षतेषु सकूर्चकान्‌ ॥ 17 ॥
पटल-6 पालिकापूर्वतो मध्ये घटिकाः पश्चिमे तथा ।
पटल-6 शरवा दक्षिणाद्यं वा वस्वादिस्वस्तिकान्तरे ॥ 18 ॥
पटल-6 तां भुवं परित्मे लिप्त्वा दूर्वाक्षतपुरोगमैः ।
पटल-6 अल'त्य प्रदीपं च कारयेद्यावदुत्सवम्‌ ॥ 19 ॥
पटल-6 मृद्वालुकारीषैः स्वशिष्यैरेव समाहृतैः ।
पटल-6 श्‍क्षणैः संशोधितैस्तानि पूरयेदुत्तरोत्तरम्‌ ॥ 20 ॥
पटल-6 सकेशवाद्यैद्विंषडक्षराक्षरैर्बीजानि वा गन्धपयोनिशाम्बुभिः ।
पटल-6 विशोधितानि क्रमशः पृथक्‌ पृथक्‌ पात्रेषु तेषां पुरतो निधापयेत्‌ ॥ 21 ॥
पटल-6 मृद्गाढयवनिष्पावान्‌ सर्षपान्‌ माषकङ्गुकान्‌ ।
पटल-6 तिलशालिश्‍ामराजमाषखल्वांश्च साधयेत्‌ ॥ 22 ॥
पटल-6 पुरतः पालिकादीनां शरावेषु पृथक्‌ पृथक्‌ ।
पटल-6 बीजानां देवता एषां विष्णुश्रीब्रह्मवायवः ॥ 23 ॥
पटल-6 ईशेन्द्रस्कन्दधर्मार्काश्चन्द्रवारीशवयः ।
पटल-6 चक्रश'गदापद्मधरं नारायणं त्विह ॥ 24 ॥
पटल-6 प्रसाद्य स्थण्डिले विघ्नं दीपाद्यैः पूजयेत्सुधीः ।
पटल-6 नान्दीपूजां ततः कृत्वा पुण्याहं वाचयेन्निजैः ॥ 25 ॥
पटल-6 स्वस्ति वाच्य द्विजश्रैष्ठैः स्वाध्यायमपि जापयेत्‌ ।
पटल-6 देवं समासतोऽभ्यर्च्य पालिकादिषु चार्चयेत्‌ ॥ 26 ॥
पटल-6 केशवादींश्चतुर्विंशद्‌द्‌वादशात्मादिकानपि ।
पटल-6 केशवादीनेव चार्चेत्तदादीन्द्वादशैव वा ॥ 27 ॥
पटल-6 बीजेषूद्यत्सुधारशिंम तद्देवान्तः स्थितं हरिम्‌ ।
पटल-6 तत्तन्नामानमभ्यर्चेत्तत्तन्मन्त्रैः पृथक्‌ पृथक्‌ ॥ 28 ॥
पटल-6 धूपदीपनिवेद्याद्यं सहैवैषां प्रकल्पयेत्‌ ।
पटल-6 पात्रे मूलेन संयुक्तबीजेष्वर्चेत्सुधारुचिम्‌ ॥ 29 ॥
पटल-6 स्पृष्ट्‌वा तान्यौषदीसूक्तं जपेत्तन्न हरिं स्मरन्‌ ।
पटल-6 शुभं मुहूर्तं विप्रेन्द्रैर्विधाप्य कृतदाक्षिणम्‌ ॥ 30 ॥
पटल-6 वाद्यान्यावाद्य श'ादीनातोद्यन्वाद्य उद्यतः ।
पटल-6 प्रणतः समनुज्ञातो देवब्राह्मणपुङ्गवैः ॥ 31 ॥
पटल-6 ""जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
पटल-6 सुब्रह्मण्य नमस्तेऽस्तु नमःपुरुषपूर्वज ॥ 32 ॥
पटल-6 इति मन्त्रेण बीजानि पूर्वोक्तक्रमयोगतः ।
पटल-6 आवपेत्पालिकाद्येषु कूर्चपाणिः स्मरन्हरिम्‌ ॥ 33 ॥
पटल-6 तथैव तेन मन्त्रेण सेचयेच्च निशाम्बुभिः ।
पटल-6 सान्द्रेण महता तानि बहिर्योगेन वेष्टयेत्‌ ॥ 34 ॥
पटल-6 जलपुष्पनिवेद्याद्यैस्त्रिकालं तान्प्रपूजयेत्‌ ।
पटल-6 कूर्चपाणिर्जलं सिञ्चेद्गुरुर्न्यूनातिरेकवित्‌ ॥ 35 ॥
पटल-6 निशास्वैन्द्राद्यष्टदिक्षु स्थण्डिलान्यपलिप्य तु ।
पटल-6 तत्र दर्भांश्च कूर्चं च प्राङ्‌मुखोक विन्यससेत्क्रमात्‌ ॥ 36 ॥
पटल-6 ""भूतग्रहेभ्यो नम इत्याद्यैर्दद्याद्दिने बलिम्‌ ।
पटल-6 पितृणां यक्षगन्धर्वब्रह्मणां च ततः क्रमात्‌ ॥ 37 ॥
पटल-6 ""ग्रहेभ्यो नम इत्युक्‍्वा रुद्रविष्णवोस्ततः परम्‌ ।
पटल-6 ""तत्पार्षदेभ्य इत्युक्‍्वा परितो विकिरेद्वलिम्‌ ॥ 38 ॥
पटल-6 भूतक्रूरेण मिश्रं तु सप्तरात्रमितीरितम्‌ ।
पटल-6 अतिरेके तु रात्रीणां वैष्णवानेव पूजयेत्‌ ॥ 39 ॥
पटल-6 तत्तद्विशेषान्कूरेषु सौलभ्ये योजयेत्सुखम्‌ ।
पटल-6 न मायिभिः प्रवेष्टव्यं नाशुद्धैर्न च लालसैः ॥ 40 ॥
पटल-6 सुगुप्ते मण्डले तस्मिन्वैष्णवाः सुखमासताम्‌ ।
पटल-6 महादिनत्रयत्पूर्वं शुद्धैर्भागवतैर्द्विजैः ॥ 41 ॥
पटल-6 स्वाध्यायानाचरेद्भक्तया श्रीविष्णुः प्रीयतामिति ।
पटल-6 अश्वत्थौदुम्बरवटल्पक्षानि फलकानि वै ॥ 42 ॥
पटल-6 एकहस्तमितान्यष्टाङ्गुलविस्तारभाञ्जि च ।
पटल-6 तावतोर्ध्वाधरोर्ध्वाणि तद्दण्डान्पञ्चहस्तकान्‌ ॥ 43 ॥
पटल-6 हस्तार्धानि च शूलानि तोरणार्थं विधापयेत्‌ ।
पटल-6 विद्यापयेद्‌ध्वजानष्टौ संक्षिप्तान्वा सुयाज्ञिकान्‌ ॥ 44 ॥
पटल-6 विनिर्मेयाः पताकाश्च तत्तद्वर्णविशेषतः ।
पटल-6 शोणो रौग्मस्तथा नीलः सितः पीतोऽपरः शितिः ॥ 45 ॥
पटल-6 सितो विविधवर्णश्च पताकावर्णविभ्रमः ।
पटल-6 होतृको वेदिकां मुक्‍्वा वारीशमरुदन्तरे ॥ 56 ॥
पटल-6 मण्डपे कुण्मादध्याद्दीपविघ्नार्चनादिकम्‌ ।
पटल-6 स्थण्डिले तत्र सूत्राणि पातयेत्सुसमस्थले ॥ 47 ॥
पटल-6 चतुर्विंशाङ्गुलमितं चतुरस्त्रं यथा भवेत्‌ ।
पटल-6 अथ तां प्रखनेद्भूमिं तावदङ्गुलमानतः ॥ 48 ॥
पटल-6 तदर्धं षष्ठभागं वा तां मृदं पूर्वतस्त्यजेत्‌ ।
पटल-6 तिस्रस्तु मेखलाः कार्या एका सङ्‌क्षेपकर्मणि ॥ 49 ॥
पटल-6 आद्यादित्र्यङ्गुलोपेतां वसुमानेन मध्यमाम ।
पटल-6 अन्त्या वेदाङ्गुलिमिता खातैकाङ्गुलिदूरगा ॥ 50 ॥
पटल-6 चतुरङ्गुलविस्तारा प्रत्यग्योनि प्रकल्पयेत्‌ ।
पटल-6 द्वादशाङ्गुलविस्तारा दीर्घा पञ्चदशाङ्गुला॥51॥
पटल-6 निविष्टार्धाङ्गुलीकुण्डमध्ये सूत्रक्रमोन्नता ।
पटल-6 पूर्वतोऽश्वत्थपत्राभा प्रत्यङ्गुलं च कल्पयेत्‌ ॥ 52 ॥
पटल-6 चतुरस्रस्थलारब्धं तिथ्यङ्गुलमितोन्नतम्‌ ।
पटल-6 परिधेस्तत्र कुर्याद्‌द्‌वारेधिमध्यममेखलम्‌ ॥ 53 ॥
पटल-6 अलक्षणकृतं कुण्डं कुलक्षयकरं भवेत्‌ ।
पटल-6 सर्वत्र सुसमं कुर्यादतो मानैः समाहितः ॥ 54 ॥
पटल-6 कोणेषु याज्ञियान्वार्क्षान्श'ून्विस्रम्भयेदिह ।
पटल-6 वर्तयेत्परितो वेदिं दिक्षुकुण्डानि चाष्टसु ॥ 55 ॥
पटल-6 तुर्यस्रं सुभगाकारमर्धेन्द्वाभं त्रिकोणगम्‌ ।
पटल-6 वृत्तं षडस्रं पद्माभमष्टास्रं चेशादिग्गतम्‌ ॥ 56 ॥
पटल-6 आचार्यकुण्डमानेन प्रोक्तं तुर्यस्रलक्षणम्‌ ।
पटल-6 तुर्यस्रं प्रकृतिं कृत्वा वर्ण्यन्यन्यानि सर्वशः ॥ 57 ॥
पटल-6 कुर्वीत कोणसूत्राणि मूलपश्चिमकोष्ठयोः ।
पटल-6 तन्मध्ये सूत्रमाविध्य भ्रामयेन्मूलतो बहिः ॥ 58 ॥
पटल-6 मध्यसूत्रस्य षष्ठांशे पूर्वतो बहिर'येत्‌ ।
पटल-6 वृत्तान्तयोस्तु तत्रा'े कुर्यात्सूत्रद्वयं बुधः ॥ 59 ॥
पटल-6 उदक्‍ं चाङ्गुलं त्यक्‍्वा वर्तयेदार्धचन्द्रकम्‌ ।
पटल-6 मध्यसूत्रचतुर्भागे बहिः प्राक्‌ प्रत्यग'येत्‌ ॥ 60 ॥
पटल-6 तन्मध्यात्प्रत्यगापादम'येत्पार्श्वयोर्द्वयोः ।
पटल-6 तयोर्मिथश्च तत्रा'े सूत्राण्येवं त्रिकोणगम्‌ ॥ 61 ॥
पटल-6 मध्यसूत्राष्टमांशेन बहिर्वृत्तं तु वर्तुलम्‌ ।
पटल-6 मध्यसूत्राद्बहिः प्रत्यक्‌ प्राक्‌ च षष्ठांशतोऽ'येत्‌ ॥ 62 ॥
पटल-6 मत्स्यौ कुर्यादुभयतो मध्याद'ाच्च पार्श्वयोः ।
पटल-6 तेषु सूत्राणि गृहणीयात्कुण्डमेवं षडस्रकमक्‌ ॥ 63 ॥
पटल-6 मित्रांशतोत्तराङ्गांशान्बहिर्दिक्ष्व'येद्बधः ।
पटल-6 तत्र तत्र मिथो गृहणन्नष्टौ मत्स्यान्प्रकल्पयेत ्‌ ॥ 64 ॥
पटल-6 एवं लक्षणयुक्तानि कुर्यात्कुण्डानि वैष्णवः ।
पटल-6 तुर्यस्रकुण्डवत्तेषां मानखातादिलक्षणम्‌ ॥ 65 ॥
पटल-6 इति योगदीपिकायां षष्ठः पटलः
 सप्तमः पटलः
पटल-7 आचार्यो विधिवत्स्नात एकादश्‍ां धृतव्रतः ।
पटल-7 सन्तर्प्य पूज्यदेवादि कुर्यान्मण्डलसंस्कृतिम्‌ ॥ 1 ॥
पटल-7 चतुर्भिंर्मूतिंपैः सार्धं संवीतो नववाससा ।
पटल-7 स्वलक'तः सोत्तरीयः प्रत्यगद्वास्स्थौ प्रपूजयेत्‌ ॥ 2 ॥
पटल-7 प्रविश्‍ मण्डपं विप्रैरनुज्ञातः समूर्तिपः ।
पटल-7 वेद्याः पश्चिमतस्तिष्ठन्नस्त्रदृष्ट्‌याऽवलोकयेत्‌ ॥ 3 ॥
पटल-7 तालत्रयं च दिग्बन्धं कुर्यात्प्राकारमर्चिषः ।
पटल-7 स्मरेद्बद्धाञ्जलिर्दिक्षु सायुधानिन्द्रपूर्वकान्‌ ॥ 4 ॥
पटल-7 वज्राद्यायुधमुद्राश्च दर्शयेत्तत्र तत्र च ।
पटल-7 वज्रशक्ती दण्डखड्‌गौ पाशा'ुशगदास्तथा ॥ 5 ॥
पटल-7 शूलार्यब्जान्यधश्चोर्ध्वमितीन्द्राद्यायुधानि च ।
पटल-7 ततः प्रदक्षिणीकृत्य नैर्ऋते मण्डपस्य च ॥ 6 ॥
पटल-7 आसीनः संस्मरन्‌ विष्णुं देहशुद्धिं समाचरेत्‌ ।
पटल-7 समाधानेन पूर्वोक्तषडध्वक्रमयोगतः ॥ 7 ॥
पटल-7 तत आत्मानमभ्यञ्चेद्दूपविघ्नेश्वरानपि ।
पटल-7 पलाशशाखादर्भार्घ्या सहदेवीसमन्विता ॥ 8 ॥
पटल-7 गोमयाम्बूनि सिद्धार्थान्दर्भमुष्टिद्वयं तथा ।
पटल-7 दशपुष्पाणि सत्सूत्रदर्भरामोषधीव्रजः ॥ 9 ॥
पटल-7 एकं दर्भाग्रमूलं च चन्दनं पञ्चगव्यकम्‌ ।
पटल-7 देवी च दूर्वामधुकृन्मुसल्यः क्रान्ता हरेरञ्जलिकारिका च ।
पटल-7 लक्ष्मी च भद्रा मघवल्लिका च सम्मोहिनीत्थं कुसुमा दशैते ॥ 10 ॥
पटल-7 इत्येतानि पुरस्तत्र साधयेयुर्हि मूर्तिपाः ।
पटल-7 स्पृशेत्तान्यस्त्रमन्त्रेण गुरुश्चक्रायुधं स्मरन्‌ ॥ 11 ॥
पटल-7 मार्जयेद्विष्णुगायत्र्या ब्रह्मवृक्षस्य शाखया ।
पटल-7 आग्नेयादीशपर्यन्तं मण्डपं सर्वतः सुधीः ॥ 12 ॥
पटल-7 विश्‍थ्य मार्जनी प्रास्य दूरतोऽप उपस्पृशेत्‌ ।
पटल-7 तत्रोक्षेद्गोमयाम्बूनि वायुबीजेन कौशलात्‌ ॥ 13 ॥
पटल-7 तेन बीजेन लिम्पेच्च सम्यक्‌ प्रक्षालयेत्करौ ।
पटल-7 सिद्धार्थानस्त्रमन्त्रेण शतवाराभिमन्त्रितान्‌ ॥ 14 ॥
पटल-7 पात्रात्त्रिरञ्जलौ कृत्वा विकिरेन्मनुनाऽमुना ।
पटल-7 तालत्रयादिकं कृत्वा माजरयेद्दर्भमुष्टिना । 15 ॥
पटल-7 तस्मिञ्‌ शरावे सम्मार्ज्य न्यस्य तानन्तरे क्षिपेत्‌ ।
पटल-7 स्पृष्ट्‌वाऽपश्चक्रमन्त्रेण पुष्पैरस्त्रं प्रयोजयेत्‌ ॥ 16 ॥
पटल-7 दर्शयेच्चक्रमुद्रां च पूर्वादिदशदिक्षु च ।
पटल-7 वेदिकायां समासीनो दर्भाभ्यां तत्स्थलं स्पृशेत्‌ ॥ 17 ॥
पटल-7 आपातालं स्मरन्‌ देवीं भुवं तेजःसुधामयीम्‌ ।
पटल-7 तत्तत्तत्वगतान्दोषानाधारोद्भूतवायुना ॥ 18 ॥
पटल-7 शोषयेत्परमं ध्यायन्‌ प्राणायामेन सर्वतः ।
पटल-7 अनन्तोत्थनृसिंहाग्निज्वलाभिस्तान्‌ दहेत्पुनः ॥ 19 ॥
पटल-7 महीगतौषधीशानमण्डलोद्गलितामृतैः ।
पटल-7 प्लावयेत्सर्वतो देशं न्यसेल्लिप्यादिकं ततः ॥ 20 ॥
पटल-7 तां देवीं सन्निधाप्यैवं षडध्वक्रमतोऽपि वा ।
पटल-7 पूजयेज्जलगन्धाद्यैः पुष्पैश्चैव समाहितः ॥ 21 ॥
पटल-7 अथर्गादिमयान्‌ स्मम्भानाग्नेयादि प्रपूजयेत्‌ ।
पटल-7 वस्त्रैरावेष्ट्‌य जाताख्यविद्यात्माग्न्युत्तरेण च ॥ 22 ॥
पटल-7 पूर्वद्वारेण निर्गत्य सहायैर्मूर्तिपैरथ ।
पटल-7 नीप्रान्ते कलयेत्सूत्रमीशानाद्यस्त्रमन्त्रतः ॥ 23 ॥
पटल-7 तथैव दर्भदामापि मूलद्यग्रावसानकम्‌ ।
पटल-7 प्राग्द्वारि फलके शूलं ""देवस्य त्वेति विन्यसेत्‌ ॥ 24 ॥
पटल-7 ओतयेत्फलके तस्याः शोभनेऽश्वत्थपल्लवैः ।
पटल-7 सदर्भैर्गूहयेद्दण्डा ""वश्वत्थे वइतीरयेत्‌ ॥ 25 ॥
पटल-7 ""उत्तिष्ठेति तदुत्थाप्य गर्तयोर्हस्तमात्रयोः ।
पटल-7 संस्थाप्य तोरणान्येवं क्रमाद्‌द्‌वारान्तरेष्वपि ॥ 26 ॥
पटल-7 सुशोभनः सुभद्रश्च सुकर्मा च सुहोत्रकः ।
पटल-7 देवतास्तोरणानां स्युर्ध्वजानां कुमुदादयः ॥ 27 ॥
पटल-7 कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
पटल-7 श'ुकर्णः सर्पनेत्रः सुमुखः सुप्रतिष्ठितः ॥ 28 ॥
पटल-7 अष्टस्वपि ध्वजाग्रेषु स्थाप्याः पौरन्दरादितः ।
पटल-7 पताका अपि सन्नह्येद्‌ध्वजाग्रेषु स्मरन्नजम्‌ ॥ 29 ॥
पटल-7 तोरणध्वजदेवेभ्यो बलिं दद्याज्जलादिभिः ।
पटल-7 ततः प्रागादितन्मन्त्रैस्तत्र तत्र हरिं स्मरन्‌ ॥ 30 ॥
पटल-7 पूर्वद्वारान्तरागत्य पूरयेत्कलशानिह ।
पटल-7 पार्श्वयोर्द्वारकलशावसव्ये तोरणात्मकम्‌ ॥ 31 ॥
पटल-7 तत्तद्देवांश्च कलशेष्चर्चयेत्संस्मरन्हरिम्‌ ।
पटल-7 द्वारान्तरेष्वपि तथा पूरयेत्कलशान्क्रमात्‌ ॥ 32 ॥
पटल-7 पूर्णः पुष्कर आनन्दनन्दनौ वीरसेनकः ।
पटल-7 सुषेणस्सम्भवश्चाथ प्रभवो द्वारदेवताः ॥ 33 ॥
पटल-7 इन्द्रो यमश्च वरुणः सोमश्चापरदेवताः ।
पटल-7 तारादयश्च सोद्देशा नमोऽन्ता मनवः स्मृताः ॥ 34 ॥
पटल-7 पञ्चगव्यमथ प्रोक्षेद्गायंत्र्याऽग्निदिगादिकम्‌ ।
पटल-7 विकिरान्विकिरेच्च त्रिर्द्वादशाक्षरविद्यया ॥ 35 ॥
पटल-7 तयैव मर्जयेद्दिक्षु मुष्टिना चोत्तरे क्षिपेत्‌ ।
पटल-7 मुष्टिं विश्‍थ्यापः स्पृष्ट्‌वा यजुर्वेदाभिमन्त्रितम्‌ ॥ 36 ॥
पटल-7 दर्भाग्रमूलं विकिरेद्वारिणोक्षेच्च चन्दनम्‌ ।
पटल-7 ऐशान्यां पद्ममाधाय कुम्भेशं तत्र पूजयेत्‌ ॥ 37 ॥
पटल-7 वेष्टयेद्युग्मवस्त्रेण पूजयेदस्त्रदेवताम्‌ ।
पटल-7 प्रसादयेन्निवेद्याद्यैः कुम्भेशं कर्करीमपि ॥ 38 ॥
पटल-7 भित्तिप्रान्ते तु परितः स्त्रावयेत्करकोदकम्‌ ।
पटल-7 कुम्भेशं गुरुरेवानुयजेच्च शुभसिद्धये ॥ 39 ॥
पटल-7 विन्यस्य स्वस्तिके कीर्णान्‌ सर्षपान्‌ कर्करीं न्यसेत्‌ ।
पटल-7 विन्यस्य पद्मे विकिरान्‌ कुम्भेशं पूर्ववन्न्यसेत्‌ ॥ 40 ॥
पटल-7 पुनः करकमापूर्य पूजयोद्दक्षिणायतौ ।
पटल-7 स्नात आचान्त आसीनः शुद्धदेहोऽथ मूर्तिपः ॥ 41 ॥
पटल-7 पुरस्ताद्देवमुख्यस्य कुर्यात्कुण्डस्य संस्कृतिम्‌ ।
पटल-7 तालत्रयादिकं गव्यप्रोक्षणान्तं यथोदितम्‌ ॥ 42 ॥
पटल-7 कुर्यात्तत्र न दिक्‍ालक्‍ृप्तिं नो तोरणादिकम्‌ ।
पटल-7 सुपुष्पास्तृतकीर्णानां रक्षणं च मनीषितम्‌ ॥ 43 ॥
पटल-7 कुण्डे त्वेकोनपञ्चाशत्पदानि समिधोल्लिखेत्‌ ।
पटल-7 अकाराद्यास्तु परितो हान्तास्तत्र यजेल्लिपीः ॥ 44 ॥
पटल-7 मध्ये ळक्षौ च तारं च तारांशान्मेखलासु च ।
पटल-7 पुनर्योनौ स्वरानर्चेदन्त्ययोन्यग्रतोऽर्चयेत्‌ ॥ 45 ॥
पटल-7 तत्तद्दैवानि चाभ्यर्च्य गायत्रीं वैष्णवीमपि ।
पटल-7 रेखा उल्लिख्य षट्‌कूर्चं तत्रास्येद्योगविष्टरम्‌ ॥ 46 ॥
पटल-7 पूजयेत्पीठदैवानि ध्यायेत्तत्र परां श्रियम्‌ ।
पटल-7 रममाणं स्मरेद्देव्या परं नारायणं ततः ॥ 47 ॥
पटल-7 ज्ञानानन्दशरीरिण्या ज्ञानानन्दशरीरिणम्‌ ।
पटल-7 अङ्गारान्सुशुभाञ्‌ शुद्धाञ्‌ शरावे परिपूर्य च ॥ 48 ॥
पटल-7 ""योनावस्या हरेर्वीर्यमिति स्मृत्वा समर्चयेत्‌ ।
पटल-7 कुण्डे न्यस्ये ""द्धरिर्गर्भमाधत्त इति चिन्तयन्‌ ॥ 49 ॥
पटल-7 ""इन्धे राजेति मन्त्रेण निक्षिपेदिन्धनानि च ।
पटल-7 औपतन्त्रिकमार्गेण कुर्यादग्निमुखं सुधीः ॥ 50 ॥
पटल-7 उल्लेख्याद्याज्यसस्कारानन्तरं शुक्‍कैर्हुतिः ।
पटल-7 व्यस्तैः पूर्णां समस्तेनेत्यौपतन्त्रिकमुच्यते ॥ 51 ॥
पटल-7 न प्रणीता न च ब्रह्मा न बन्धो न चरुश्रपः ।
पटल-7 नेध्मो न चक्षुस्स्विष्टाद्यमौपतन्त्रिकमुच्यते ॥ 52 ॥
पटल-7 गर्भाधानं करिष्यामीत्यनुस्मृत्य कृताञ्जलिः ।
पटल-7 मूलेन पुष्पमाराध्य संस्मरेत्तत्र देवताः ॥ 53 ॥
पटल-7 वासुदेवादिकास्ताभ्यः शुक्‍कैर्जुहुयाद्धृतम्‌ ।
पटल-7 पूर्णामन्त्यां समस्तेभ्यः पर्युक्षेच्च ततः परम्‌ ॥ 54 ॥
पटल-7 नारायणोऽपि ता वासुदेवाद्याः कर्मदेवताः ।
पटल-7 इति पञ्चविधं विष्णुं ""स्वाम्यसीति क्षमापयेत्‌ ॥ 55 ॥
पटल-7 ""गर्भाधानं कृतं स्वामिन्निति बद्धाञ्जलिः स्मरेत्‌ ।
पटल-7 एवं पुंसवानं कार्यं सीमन्तोन्नयनं तथा ॥ 56 ॥
पटल-7 अथ विष्णुबलिं चैव जातकर्म ततः परम्‌ ।
पटल-7 अपनिष्क्रमणं नामकरणं च ततः परम्‌ ॥ 57 ॥
पटल-7 अन्नप्राशनचौले च तथोपनयनं महत्‌ ।
पटल-7 महाव्रतानि चत्वारि विवाहो विहृतिर्वसोः ॥ 58 ॥
पटल-7 षोडशैताः क्रियाः कार्या अपि चोपनयान्तिकाः ।
पटल-7 काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
पटल-7 स्फुलिङ्गिनी विश्वरुचीति वेर्जिह्वाभ्य आभ्यो जुहुयाद्धृतानि ॥ 59 ॥
पटल-7 नारायणं संनिदधानमग्रौ तं पञ्चरूपान्नमयादिरूपम्‌ ।
पटल-7 सञ्चिन्तयन्नष्टशतानुवृत्त्या घृतानि जुह्वीत परामृतानि ॥ 60 ॥
पटल-7 पूर्णामृतानन्दकरानुसन्ध्या पूर्णां च सव्योत्तरया विदध्यात्‌ ।
पटल-7 आनन्दगायत्रिकया द्विरुक्तया तारान्तरं नेत्रकृतावसित्या ॥ 61 ॥
पटल-7 अभ्युक्ष्य सम्पातकृतावशेषं वेद्यां हरेः संनिधिसाधनाय ।
पटल-7 विधापयेन्मण्डलमादिपुंसः सुदर्शनाम्भोजमतीव चित्रम्‌ ॥ 62 ॥
पटल-7 इति योगदीपिकायां सप्तमः पटलः
 अष्टमः पटलः
पटल-8 विधास्यन्नथ चक्राब्जमल'ुर्वीत मण्डलम्‌ ।
पटल-8 वितानैः फलपुष्पादिमालामुक्तावलम्बनैः ॥ 1 ॥
पटल-8 साष्टाङ्गुलं चतुर्हस्तं तुर्यस्रं मण्डपे क्रियात्‌ ।
पटल-8 कोणसूत्रे च कृत्वाऽस्य कर्णसूत्राणि पातयेत्‌ ॥ 2 ॥
पटल-8 बाहुसूत्राणि चत्वारि विभजेच्च त्रिधा त्रिधा ।
पटल-8 सूत्राणि पातयेत्तेषु प्राक्‌ प्रत्यक्‌ दक्षिणोत्तरम्‌ ॥ 3 ॥
पटल-8 पुनश्च कर्णसूत्राणि तेषु सूत्रान्तराणि च ।
पटल-8 पड्‌क्‍ीस्ता द्विगुणीकुर्यात्ताः पुनस्त्रिगुणीक्रियात्‌ ॥ 4 ॥
पटल-8 चतुविंशच्चतुर्विंशत्पदपड्‌क्‍ीरिमा विदः ।
पटल-8 वीथ्यर्थं वर्तदेद्धत्तं मुक्‍्वा पड्‌न्क्‍द्वयं बहिः ॥ 5 ॥
पटल-8 पड्‌न्क्‍द्वयं पुनर्मुक्तवा कुर्यादास्यं तु वर्तुलम्‌ ।
पटल-8 वीथी सार्धैकपड्‌न्क्‍ः स्यात्तदन्तर्भ्रामयेत्समम्‌ ॥ 6 ॥
पटल-8 चतुर्धा राश्‍रान्नाभिपद्मान्येषु प्रकल्पयेत ्‌।
पटल-8 राश्‍न्तर्वर्तुलादन्तर्वलयेत्पञ्चमांशतः ॥ 7 ॥
पटल-8 द्विरन्तर्भ्रामयेन्नाभौ यथावृत्तत्रयं भवेत्‌ ।
पटल-8 राश्‍न्तर्वर्तुला पद्ममध्यमानेन लाञ्छयेत्‌ ।
पटल-8 पार्श्वयोर्वर्तुले तस्मिन्‌ दिग्विदिग्गतसूत्रतः ॥ 8 ॥
पटल-8 तेषु षोडशमस्येषु कुर्यात्सूत्राष्टकं मिथः ॥ 9 ॥
पटल-8 सूत्राण्येवं चतुर्विंशपरितश्चक्रवर्तुले ।
पटल-8 भवेयुस्तैररं कुर्यादन्योन्याबद्धसूत्रकैः ॥ 10 ॥
पटल-8 मध्यसूत्रे यथाग्रं स्यान्मूलं तत्पार्श्वसूत्रयोः ।
पटल-8 अराग्रसूत्राद्राश्‍न्तर्वृत्ते सन्धाय वर्तयेत्‌ ॥ 11 ॥
पटल-8 चक्रवृत्तशतात्पार्श्वसूत्राद्यन्तं यथा भवेत्‌ ।
पटल-8 अन्तर्वृत्ताद्बहिः कुर्याद्राश्‍ग्राणि दलाग्रवत्‌ ॥ 12 ॥
पटल-8 द्वाराणि तद्बहिदिंक्षु तेषामुभयपार्श्वतः ।
पटल-8 शोभोपशोभायुग्मानि कोणन्येषां च पार्श्वतः ॥ 13 ॥
पटल-8 पद्मं द्वादशपत्रं स्याद्वासुदेवाभिराधने ।
पटल-8 नायायणस्य पूजायां भवेदष्टदलोचितम्‌ ॥ 14 ॥
पटल-8 सितेन रजसा तत्र सूत्रवृत्तानि बृंहयेत्‌ ।
पटल-8 कर्णिकां पूरयेत्पीतैर्दलानि सितचूर्णकैः ॥ 15 ॥
पटल-8 केसराग्राणि रक्तेन श्‍ामेन च तदन्तरम्‌ ।
पटल-8 दलाग्राणि च रक्तेन श्‍ामेन च तदन्तरम्‌ ॥ 16 ॥
पटल-8 वृत्तत्रयं क्रमाच्छ्वेतरक्तनीलैः प्रपूरयेत्‌ ।
पटल-8 अरान्नेमींश्च रक्तेन पीतेन च तदन्तरम्‌ ॥ 17 ॥
पटल-8 वीथीं श्‍ामेन सम्पूर्य लतां तत्र समालिखेत्‌ ।
पटल-8 तत्कोणानि च रक्तेन द्वाराणि सितचूर्णकैः ॥ 18 ॥
पटल-8 शोभोपशोभके रक्तपीताभ्यां परिपूरयेत्‌ ।
पटल-8 कृष्णचूर्णेन तत्कोणान्येवं चक्रसरोरुहम्‌ ॥ 19 ॥
पटल-8 मण्डले तण्डुलप्रस्थान्नव द्वादश वा शुभान्‌ ।
पटल-8 पूरयित्वा प्रसार्यात्र कुशान्कूर्चांश्च विन्यसेत्‌ ॥ 20 ॥
पटल-8 गैरिकं तत्र विन्यस्य कौशेयाद्यं प्रासारयेत्‌ ।
पटल-8 स्वाध्यायं परितः कुर्युर्मण्डलं रक्षितुं द्विजाः ॥ 21 ॥
पटल-8 प्रागेव सव्यतो विष्णोः शुचौ देशेऽब्जमालिखेत्‌ ।
पटल-8 कलशं पूजयेत्तत्र पूर्ववत्सुसमाहितः ॥ 22 ॥
पटल-8 अर्धरात्रात्यये स्नात आचान्तः शुद्धदेहवान्‌ ।
पटल-8 देवं तमभिषिच्येशदिशि स्नातः प्रसादयेत्‌ ॥ 23 ॥
पटल-8 द्वादशावरसुलक्षणशालिग्रामसङ्गतचतुर्भुजमूर्तिम्‌ ।
पटल-8 द्वारकानुगतमेत्य रमेशं प्रार्चयेत्सुकृतमेतदमुष्मिन्‌ ॥ 24 ॥
पटल-8 तत्र स्वस्तिकविन्यस्तवरासनगतं हरिम्‌ ।
पटल-8 अभिमृश्‍ जपेत्सूक्तं पौरुषं मूलमेव च ॥ 25 ॥
पटल-8 त विकासयितुं पुष्पैश्चन्दनाद्यैरथाञ्चयेत्‌ ।
पटल-8 आराधयन्मूलमन्त्रैर्विज्ञानानन्दविग्रहम्‌ ॥ 26 ॥
पटल-8 व्यापकाद्यं यथापूर्वं कृत्वा सङ्‌क्षेपतोऽर्चयेत्‌ ।
पटल-8 जलगन्धैः पुष्पधूपदीपनैवेद्यतर्पणैः ॥ 27 ॥
पटल-8 निर्माल्यं परिहृत्याथ सम्यक्तमभिषेचयेत्‌ ।
पटल-8 मूलमन्त्रैस्तथा पुंसः श्रुत्या नारायणस्य च ॥ 28 ॥
पटल-8 अङ्गानि न्यस्य गत्वाऽञ्चेत्कलशं गन्धपुष्पकैः ।
पटल-8 प्रस्थानार्घ्यं प्रदायाङ्गं न्यस्यैनं प्रोद्धरेच्छनैः ॥ 29 ॥
पटल-8 नयेत्प्रदक्षिणावर्तमातपत्रोपरिच्छदम्‌ ।
पटल-8 नानावाद्यकुताघोषं कलशसं तमुपानयेत्‌ ॥ 30 ॥
पटल-8 मौलावक्षतमाधाय धूपेत्पल्लवविप्लुषः ।
पटल-8 कूर्चं मूर्ध्निं हरेर्न्यस्य कलशस्नापनं क्रियात्‌ ॥ 31 ॥
पटल-8 मूलमन्त्रान्जपन्धीमाननुलोमं तथा लिपीः ।
पटल-8 पुंसूक्तं च स्मरेदेतद्रूपं तत्रैकतां गतम्‌ ॥ 32 ॥
पटल-8 अङ्गन्यासं ततः कृत्वा प्रोक्षेत्पादोदकैः स्वकम्‌ ।
पटल-8 अङ्गवस्त्रेण संमृज्य मण्डले तं प्रसादयेत्‌ ॥ 33 ॥
पटल-8 तुषारोदकसंमृष्टचन्दनेनोपगूहयेत्‌ ।
पटल-8 चन्दनोपरि कर्पूरपरागानपि धूलयेत्‌ ॥ 34 ॥
पटल-8 पात्राणि पञ्च धूपाद्यैः संस्कृतानि हरेः पुरः ।
पटल-8 सादितानि सुमुत्तान्य तेषु द्राव्याणि निक्षिपेत्‌ ॥ 35 ॥
पटल-8 अथापः पूरयेत्तुर्ये निक्षिपेद्दधिमाक्षिके ।
पटल-8 सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेव च ॥ 36 ॥
पटल-8 यवं गन्धं फलं पुष्पमर्घ्यद्रव्याणि चक्षते ।
पटल-8 पाद्यं श्‍ामाकदूर्वाब्जविष्णुक्रान्तिभिरिष्यते ॥ 37 ॥
पटल-8 लवङ्गजाति(कं) तक्कोलद्रव्यैराचमनीयकम्‌ ।
पटल-8 शुद्धाम्बुतुलसीमिश्रं पुनराचमनीयकम्‌ ॥ 38 ॥
पटल-8 षडाचमनपात्राणि त्रीणि त्रीण्यर्घ्यपाद्ययोः ।
पटल-8 एकं तु मधुपर्कस्येत्येवं देचित्प्रचक्षते ॥ 39 ॥
पटल-8 नवकृत्वो जपेन्मूलं गृहीत्वा तानि मन्त्रवित्‌ ।
पटल-8 अथाऽचार्यः समाचान्त आसीनः स कुशासने ॥ 40 ॥
पटल-8 विन्यस्य मूलमन्त्राङ्गान्यारभेतार्चनं हरेः ।
पटल-8 ततः स्नात्वा समाचम्य होतृकाः शुद्धविग्रहाः ॥ 41 ॥
पटल-8 स्वस्वकुण्डानि संस्कुर्युः पुरस्तादुक्तवर्त्मना ।
पटल-8 परिकर्मी शरावेण वमिाचार्यकुण्डतः ॥ 42 ॥
पटल-8 होतृकेभ्यो नयेदन्तः स्वयं गच्छन्बहिः शुचिः ।
पटल-8 प्राक्कुण्डे विहर्‌ेपूर्वं ततः पूर्ववदानयेत्‌ ॥ 43 ॥
पटल-8 विहृताग्नेर्बहिर्नीत्वा दक्षिणां विहरेच्च ताम्‌ ।
पटल-8 एवं प्रत्यगुदक्कुर्यात्तथाऽऽग्नेयादिषु क्रमात्‌ ॥ 44 ॥
पटल-8 समिध्योद्दीप्यते कुर्युरूपस्थानादिकं क्रमात्‌ ।
पटल-8 ऐतरेयेण मार्गेण तैत्तिरीयेण चोक्तवत्‌ ॥ 45 ॥
पटल-8 न चरुश्रपणं कुर्युरिहाग्नौ केऽपि होतृकाः ।
पटल-8 बहिःश्रितेन हविषा पक्वहोमादि तन्मते ॥ 46 ॥
पटल-8 आचार्यो जलगन्धाद्यैः पूजयेत्पीठदेवताः ।
पटल-8 हरिं विकासयन्कुर्यान्मूलेन कुसुमाञ्जलिम्‌ ॥ 47 ॥
पटल-8 कुर्याद्‌व्यापकतालाद्यं यथापूर्वमुदाहृतम्‌ ।
पटल-8 अजानन्दादि विन्यस्येदनुलोमं कलाशतम्‌ ॥ 48 ॥
पटल-8 पुष्पमाराध्य मूलेन कुर्यादर्घ्यं सुसाधितम्‌ ।
पटल-8 अन्ते""ऽर्घ्यमिदमित्युक्‍्वा पुष्पमाराधयेत्पुनः ॥ 49 ॥
पटल-8 न्यायेनानेन पाद्याद्यं तत्तत्पात्रे प्रसेचयेत्‌ ।
पटल-8 मुखासेचनमर्घ्यं स्यात्पाद्यं पादावसेचनम्‌ ॥ 50 ॥
पटल-8 उक्तं तृतीयमाचान्तं तुर्यं धातुप्रसादनम्‌ ।
पटल-8 पञ्चमं पुनराचान्तं विष्णोर्लोकविडम्बिनः ॥ 51 ॥
पटल-8 ईशानासनगस्नानस्मृत्याऽऽराध्य प्रसूनकम्‌ ।
पटल-8 मूलेन सलिलं दत्त्वा वदे""तस्नानमिदत्विति ॥ 52 ॥
पटल-8 पुनराराध्य कौशेयं निदध्यात्परितो हरेः ।
पटल-8 ततो ""वस्त्रमिदं ब्रूयात्तत्र तत्र कृताञ्जलिः ॥ 53 ॥
पटल-8 आराध्य हारमालाद्यैर्भूषयेद्भूषणोत्तमैः ।
पटल-8 तं ""भूषणामिदं चोक्‍्वा पुनः पुष्पैः समर्चयेत्‌ ॥ 54 ॥
पटल-8 रौक्‍ं यज्ञोपवीतं च दद्यादर्घ्यं रमेशितुः ।
पटल-8 ""यज्ञोपवीतमिदमित्युक्‍्वाऽऽचमनमर्पयेत्‌ ॥ 55 ॥
पटल-8 आराध्याभ्यर्थितं योगविष्टरं समधिष्ठितम्‌ ।
पटल-8 हरिं स्मृत्वा""ऽऽसनमिदमित्युक्‍्वैनं प्रसादयेत्‌ ॥ 56 ॥
पटल-8 तत्तत्कर्मविशेषेषु मूलं सर्वत्र संहितम्‌ ।
पटल-8 हरिस्मृतिश्च सर्वत्र संहितेति न संशयः ॥ 57 ॥
पटल-8 पुष्पं हिमाम्बुकर्पूरघृष्टगन्धद्रवद्रुतम्‌ ।
पटल-8 अञ्जलौ पूर्णमादाय सम्यड्‌नारायणं स्मरेत्‌ ॥ 58 ॥
पटल-8 यथोक्तं परमं ध्यायन्‌ भक्तया गद्गदया गिरा ।
पटल-8 उपांशु मन्त्रमुच्चार्य कुर्यात्पुष्पाञ्जलिं हरौ ॥ 59 ॥
पटल-8 कुर्यात्पुष्पाञ्जलीनेवमष्टोत्तरशतावरान्‌ ।
पटल-8 अपि वा द्वादशाक्षर्या वासुदेवं चिचिन्तयन्‌ ॥ 60 ॥
पटल-8 शुद्धस्फटिकस'ाशं सारिश'वराभयम्‌ ।
पटल-8 अभितः श्रीभुवावर्चेदङ्गाद्यावरणानि च ॥ 61 ॥
पटल-8 लोकेशान्सप्रियान्सास्त्रान्सावाहान्सपरिग्रहान्‌ ।
पटल-8 गुग्गुल्वगरुकर्पूरदन्दनोशीरसर्पिषा ॥ 62 ॥
पटल-8 धूपयेन्नीचकैः स्वैरं घण्टामुद्धोषयन्धनाम्‌ ।
पटल-8 कर्पूरमिश्रया वर्त्या सर्पिषोच्चैः प्रदीपयेत्‌ ॥ 63 ॥
पटल-8 पुनः पुष्पैस्त्रिरभ्यञ्चेत्पुष्पैः स्वान्योजयेद्धरौ ।
पटल-8 अङ्गानि तत्तदङ्गेषु दीपाद्दीपान्तरानिव ॥ 64 ॥
पटल-8 पुरः स्थण्डिलमालिप्य प्रापणं तत्र वासयेत्‌ ।
पटल-8 सम्पूर्णं संविभागं च गुडाज्यैः प्लावयेच्च तत्‌ ॥ 65 ॥
पटल-8 मोदकैः कादलैः साकं योग्यैश्च मधुरान्तरैः ।
पटल-8 विभज्य वैश्वदेवार्थमतःपूर्वोक्तवर्त्मना ॥ 66 ॥
पटल-8 समर्पयेद्रमेशाय प्रभूतं पायसादिकम्‌ ।
पटल-8 होतृका मुख्यदिश्‍ेष्वावहयेयुस्ततोऽग्निषु ॥ 67 ॥
पटल-8 क्रमान्नारायणं वासुदेवं स'र्षणं तथा ।
पटल-8 प्रद्युम्नमनिरुद्धं च वकिोणादविषिु ॥ 68 ॥
पटल-8 ब्रह्मविष्णुवराहांश्च नारसिंहं ततः क्रमात्‌ ।
पटल-8 वासुदेवसपर्यायामाद्ययोः स्याद्विपर्ययः ॥ 70 ॥
पटल-8 आहुस्तथैव तत्पक्षे भवेद्विहरणं वसोः ।
पटल-8 स्वागताद्यं च ते कुर्युर्लिपिन्यासादि चोदितम्‌ ॥ 71 ॥
पटल-8 अथाभ्यर्च्येध्महोमाद्यं कुर्युश्चकुर्भवान्तिकम्‌ ।
पटल-8 पक्वहोमं ततः कुर्युरवदोनोक्तवर्त्मना ॥ 72 ॥
पटल-8 तारसंहितया विष्णोर्गायत्र्या तु द्विरुक्तया ।
पटल-8 स्वाहाकारान्तया तत्तद्गायत्र्या चोक्तलक्षणान्‌ ॥ 73 ॥
पटल-8 समिदाज्यचरूनाज्यं क्रमेण जुहुयुस्ततः ।
पटल-8 अष्टोत्तरशतावृत्त्या सौकर्ये च ततोऽधिकम्‌ ॥ 74 ॥
पटल-8 आज्येनाभ्यज्य मूलाग्रे समिधा होम इष्यते ।
पटल-8 पूर्णं कुर्युः प्रतिद्रव्यमाधिक्‍े तु शते शते ॥ 75 ॥
पटल-8 पुरस्तादुक्तरूपिण्या गायत्र्या वौषडन्तया ।
पटल-8 पलाशाश्वत्थजापार्ग्या औदुम्बरसमुद्भवाः ॥ 76 ॥
पटल-8 खदिरल्पक्षबिल्वोत्थाः काश्‍र्यः समिधो मताः ।
पटल-8 पलाशकदिराश्वत्थल्पक्षन्यग्रोधबिल्वजाः ॥ 77 ॥
पटल-8 औदुम्बराश्च काश्‍र्य इति पक्षान्तरक्रमः ।
पटल-8 पलाशा एव मुख्याग्नेः सर्वत्रापि त एव वा ॥ 78 ॥
पटल-8 समिदाज्यचरून्‌ लाजान्‌ सर्षपांश्च यवांस्तिलान्‌ ।
पटल-8 व्रीहीनाज्यं पुनश्चेति नव केचन जुह्वते ॥ 79 ॥
पटल-8 जुहुवुः परिवारेभ्यो घृतं चरुमधापि वा ।
पटल-8 पक्वहोमेष्वतीतेषु तत्र तत्र हरिं स्मरन्‌ ॥ 80 ॥
पटल-8 वैश्वदेवं तत्र कुर्यादपि चोदितवर्त्मना ।
पटल-8 स्विष्टाद्यं होतृकाः कृत्वोद्वासयेयुर्महेश्वरम्‌ ॥ 81 ॥
पटल-8 इति योगदीपिकायां अष्टमः पटलः
 नवमः पटलः
पटल-9 ततो गत्वा गुरुः कुर्यान्निवेद्योद्वासनादिकम्‌ ।
पटल-9 मुखवासादिकांश्चार्घ्यन्यायेनैवोपचारकान्‌ ॥ 1 ॥
पटल-9 तुषारवारिकर्पूरगण्डूषो मुखवासकः ।
पटल-9 सिताः कोलकलाश्चूर्णं तुषारोदकसंस्कृतम्‌ ॥ 2 ॥
पटल-9 सुशुभं घनसारं च ताम्बूलमिति कीर्तितम्‌ ।
पटल-9 तृतीयमज्जनं प्रोक्तं कर्पूराद्यैः सुसंस्कृतम्‌ ॥ 3 ॥
पटल-9 चतुर्थं सुखदं तेजोमणिरूपं च दर्पणम्‌ ।
पटल-9 मणिदण्डं सितं श्‍क्ष्णं चामरं पञ्चमं विदुः ॥ 4 ॥
पटल-9 षष्ठं पादुकमब्जादिचितिं रत्नहाटकम्‌ ।
पटल-9 सप्तमं पट्टकौशेयपरीतं छत्रमिष्यते ॥ 5 ॥
पटल-9 एषु येषाम सौलभ्यं तेषां प्रतिनिधिर्भवेत्‌ ।
पटल-9 तस्याप्यलाभे सलिलं क्वचित्पुष्पं क्वचिद्भवेत्‌ ॥ 6 ॥
पटल-9 परितो मण्डलस्याथ स्वस्तिकानि विधापयेत्‌ ।
पटल-9 पात्रसङ्‌ख्यानुसारेण तेषु व्रीह्यादिकं न्यसेत्‌ ॥ 7 ॥
पटल-9 मूर्तिपोऽ'ुरमभ्यर्चेदर्घ्याद्यैः सनिवेद्यकैः ।
पटल-9 दत्त्वा बलिं निशावर्तान्यादाय स्वस्तिकं न्यसेत्‌ ॥ 8 ॥
पटल-9 मेषादीशानपर्यन्तं तत्तद्रूपं हरिं स्मरन्‌ ।
पटल-9 मालतीकुन्दमन्दारयूथिकाजातिचम्पकैः ॥ 9 ॥
पटल-9 नन्द्यावर्तोत्पलाम्भोजैः केतकीगिरिकर्णिकैः ।
पटल-9 एतैः कृष्णार्चनादामैः सुलभैरपि राधयेत्‌ ॥ 10 ॥
पटल-9 मण्डले च किरेदेतैस्तुलसीभिर्विशेषतः ।
पटल-9 दीपावलिं ततः कुर्युः परितो भक्तिसम्भृताः ॥ 11 ॥
पटल-9 जपेयुर्वैदिका उच्चैः स्वाध्यायं लघु सुष्ठ च ।
पटल-9 स'ूर्तनैः सुगान्धर्वं कीर्तयेयुस्तथाऽपरे ॥ 12 ॥
पटल-9 तत्तत्तालानुसारेण नृत्येयुर्बटवोऽपरे ।
पटल-9 अन्ये जय जयेत्युच्चैर्घोषयेयुर्दिशो दश ॥ 13 ॥
पटल-9 यजमानः समाचान्तः समेत्यासव्यतो गुरोः ।
पटल-9 कृताञ्जलिपुटः स्थित्वा जपेन्मन्त्रं शतावरम्‌ ॥ 14 ॥
पटल-9 ततः पुष्पाञ्जलिं कृत्वा सम्यगाचार्यपादयोः ।
पटल-9 नमोन्नारायणं देवं गुरुं च प्रणमेत्पुनः ॥ 15 ॥
पटल-9 गुरुः सम्प्रीतिपूजाद्यं कुर्यादुक्तं सविस्तरं ।
पटल-9 गुरुः सम्प्रीतिपूजार्थं कुर्यात्‌ त्रीन्‌ कुसुमांजलीन्‌ ॥ 16 ॥
पटल-9 पंच वा सपत वा तत्र धूपादीपान्‌ प्रकल्पयेत्‌ ।
पटल-9 पुनः पुष्पं पुनश्चार्घ्यं पुनश्च कुसुमाञ्जलिम्‌ ॥ 17 ॥
पटल-9 ततः प्रणामानष्टाङ्गान्‌ कुर्यादष्टादशावरान्‌ ।
पटल-9 अभिष्टय हरिं स्तोत्रै""र्जितं तइतिपूर्वकैः ॥ 18 ॥
पटल-9 नीराजयेच्च देवेशं दीपमण्डलङ्‌क्‍िभिः ।
पटल-9 वादयेयुस्ततो वाद्यान्यनवद्यानि वादकाः ॥ 19 ॥
पटल-9 पुनः पुष्पाञ्जलिं कृत्वा दद्यादर्घ्यं समाहितः ।
पटल-9 सुगन्धापि'लैः श'जलैः पाद्यं च सेचयेत्‌ ॥ 20 ॥
पटल-9 तच्छेषसलिलैः प्रोक्षेदात्मानं याजकं ततः ।
पटल-9 जनान्भागवतान्सर्वानपः सम्यगुपस्पृशेत्‌ ॥ 21 ॥
पटल-9 पादमूलमुपस्पृश्‍ पुंसूक्तं प्रजपेद्धरेः ।
पटल-9 अष्टोत्तरशतं मूलमथाङ्गानि च विन्यसेत्‌ ॥ 22 ॥
पटल-9 न्यसेच्च चक्रमुद्राद्यं मूलेन परमात्मनः ।
पटल-9 ततः क्षमापयेद्देवं भूयो भूयः प्रसादयेत्‌ ॥ 23 ॥
पटल-9 स्वस्वाङ्गानि च विन्यस्य प्राणायामत्रयं क्रियात्‌ ।
पटल-9 हृदि सञ्चिन्त्य कर्तारं हरिं तत्र समर्चयेत्‌ ॥ 24 ॥
पटल-9 यजमानो दक्षिणाभिस्तोषयेद्गुरुमञ्जसा ।
पटल-9 स्वयं चेद्यजमानोऽपि स्वगुरुं तोषयेद्धनैः ॥ 25 ॥
पटल-9 दक्षिणां होतृकादिभ्यो यावत्सामर्त्यमर्पयेत्‌ ।
पटल-9 तोषयेद्‌ब्राह्मणान्‌ भोज्यैःर्विष्णवे सुसमर्पितैः ॥ 26 ॥
पटल-9 प्रापणं गुरवे दत्त्वा तच्छेषेण समन्वितम्‌ ।
पटल-9 संविभागं समश्‍ीयाद्‌द्‌वादश्‍ामनपक्रमैः ॥ 27 ॥
पटल-9 नित्यमभ्यर्चयेद्देवं न तत्रा'ुरमण्टपौ ।
पटल-9 असौकर्यान्न कलशो न होमो नापि मण्डलम्‌ ॥ 28 ॥
पटल-9 अर्घ्यादिकं जलैर्दद्यान्नैवेद्यं कुसुमैरपि ।
पटल-9 तत्तद्‌द्रव्यविभूषादेरसौलभ्यान्न सङ्‌ग्रहः ॥ 29 ॥
पटल-9 पुष्पाञ्जलय उद्दिष्टा अष्टाविंशदथापि वा ।
पटल-9 त्रिशः सप्प्रीतिपूजायामादावन्ते ततस्त्रयः ॥ 30 ॥
पटल-9 अतोऽपि यदि सङ्‌क्षेपः पीठार्चादिचतुष्टयम्‌ ।
पटल-9 आदावन्ते द्वयं कुर्यान्मूलार्चाष्टादशावरम्‌ ॥ 31 ॥
पटल-9 वासुदेवाद्यावरणमनन्तादि ततः परम्‌ ।
पटल-9 पूज्यमिन्द्रादिकं नान्यत्सङ्‌क्षिप्तत्वान्मनीषितम्‌ ॥ 32 ॥
पटल-9 एवं स्याद्वैश्वदेवं तु सम्प्रीत्यर्चां स्कृत्सकृत्‌ ।
पटल-9 अचलप्रतिमा चेत्स्यान्न्यायेनानेन पूजयेत्‌ ॥ 33 ॥
पटल-9 कलशान्पूरयेत्पूर्वं विस्तारे नव पञ्च वा ।
पटल-9 प्रथमं पूरयेन्मूख्यं कर्णिकायां ततोऽपरान्‌ ॥ 34 ॥
पटल-9 प्रागादिदिक्षु पात्रेषु ततोऽग्न्यादिविदिक्षु च ।
पटल-9 अथ चोक्तक्रमेणैव पद्मस्वस्तिकमण्डले ॥ 35 ॥
पटल-9 मुख्ये मूलं तु विश्वाद्यानात्माद्यान्‌ परितो यजेत्‌ ।
पटल-9 वासुदेवादिकान्‌ केचिद्‌ब्रह्मादीश्च प्रचक्षते ॥ 36 ॥
पटल-9 ब्रह्मेति ब्रह्मणा पूज्यो विष्णुरेव न पद्मभूः ।
पटल-9 कृत्वा चतुर्दलं पद्मं पञ्च चेत्तत्र पूरयेत्‌ ॥ 37 ॥
पटल-9 मध्ये नारायणं वासुदेवादीन्‌ परितोऽर्चयेत्‌ ।
पटल-9 एकं चेदुक्तमार्गेण सम्यगाराधयेच्च तान्‌ ॥ 38 ॥
पटल-9 अथापवरकद्वारि द्वस्स्थावञ्चेज्जलादिभिः ।
पटल-9 प्रविश्‍ान्तर्हरेर्भक्‍्या तारेण चरणौ स्पृशेत्‌ ॥ 39 ॥
पटल-9 स्पृष्ट्‌वा तत्पीठमासीनः शोषणादिकमाचरेत्‌ ।
पटल-9 अमृताप्लाविते स्थाने संस्मरन्पीठदेवताः ॥ 40 ॥
पटल-9 पूजयेज्जलगन्धाद्यैस्तत्तदन्तर्हरिं स्मरन्‌ ।
पटल-9 अथोत्थाय स्थितं विष्णुं पीठे तस्मिन्‌ सुखात्मकम्‌ ॥ 41 ॥
पटल-9 विकासयंस्तु मूलेन कुर्यात्पुष्पाञ्जलिं हृदि ।
पटल-9 व्यापकाद्यं यथापूर्वं कृत्वाऽर्घ्यादींश्च कल्पयेत्‌ ॥ 42 ॥
पटल-9 ईशानदिग्गतं स्नातं स्मरन्‌ पुष्पेण राधयेत्‌ ।
पटल-9 यथोक्तं स्नपनं कृत्वा न्यासान्सर्वान्समाचरेत्‌ ॥ 43 ॥
पटल-9 विधीयते वैश्वदेवमिहापवरकाद्बहिः ।
पटल-9 असव्यकोणे शेषेण तन्मन्त्रैर्बलिमावहेत्‌ ॥ 44 ॥
पटल-9 अथ प्रदक्षिणीकृत्य नमस्कृत्यार्पयेत्सुधीः ।
पटल-9 द्वारस्थानुज्ञाय घण्टामुद्धोष्यान्तः शनैरियात्‌ ॥ 45 ॥
पटल-9 तन्निवेद्यमथोद्वास्य प्रोक्तामर्चां समापयेत्‌ ।
पटल-9 इति योगदीपिकायां नवमः पटलः
 दशमः पटलः
पटल-10 देवं सुषुम्नामार्गेण आनीय ब्रह्मरन्ध्रकम्‌ ।
पटल-10 वामनासापुटाट्‌ध्यात्वा निर्गतं स्वाञ्जलिस्थितम्‌ ॥ 1 ॥
पटल-10 सम्पूज्य प्रतिमादौ च पुष्पमारोप्य मन्त्रतः ।
पटल-10 अष्टाक्षरेण मन्त्रेण कुर्यादावाहनं विभोः ॥ 2 ॥
पटल-10 हृत्स्थं देवं समावाह्य बहिर्बिम्बे नियोजयेत्‌ ।
पटल-10 प्रतिमांशास्समस्ताश्च प्रत्येकममितांशकाः ॥ 3 ॥
पटल-10 एकैकांशं पुनर्ध्यायेन्मध्यादिप्रतिमांशकान्‌ ।
पटल-10 यथा चित्रे हि दृश्‍न्ते अचिन्त्येश्वरशक्तितः ॥ 4 ॥
पटल-10 हस्तपादोदराद्यङ्गाः नवनार्यो गजात्मना ।
पटल-10 एकस्याः प्रतिमायाश्च हस्ताद्येवंपरास्तथा ॥ 5 ॥
पटल-10 अन्यस्याः प्रतिमायास्तु ह्यन्यावयवरूपताम्‌ ।
पटल-10 चिन्तयेद्भक्तिमान्विष्णोः पूजाकाले समापतेः ॥ 6 ॥
पटल-10 अर्चारूपे विशेषेण ह्यणोरणुतरान्बहून्‌ ।
पटल-10 समग्रप्रतिमायास्तु अंशाशान्कोशरूपकान्‌ ॥ 7 ॥
पटल-10 निस्सङ्‌ख्याकांस्तथा ध्यायेत्तत्तद्विग्रहरूपकान्‌ ।
पटल-10 कालो व्याप्तस्तथा ह्यंशाः कालिका व्याप्य संस्थिताः ॥ 8 ॥
पटल-10 आकाशश्च तथा व्याप्तः वेदास्सर्वेऽप्यनन्तकाः ।
पटल-10 तद्वर्णा अप्यनन्ताश्च प्रत्येकं व्याप्य संस्थिताः ॥ 9 ॥
पटल-10 प्रकृतिश्च तथा व्याप्ता वर्णाः पञ्चाशदेव वा ।
पटल-10 व्याप्ताः सर्वेऽपि वर्तन्ते तादृशासस्तत्र सर्वदा ॥ 10 ॥
पटल-10 प्रतिमारूपकेष्वद्धा ह्यंशेष्वपि पृथक्‌ पृथक्‌ ।
पटल-10 एवं ध्यात्वा च देवेशं मुख्यप्राणं जगद्गुरुम्‌ ॥ 11 ॥
पटल-10 घ्यायेत्तदन्तः सर्वत्र महालक्ष्मीं विशेषतः ।
पटल-10 अंशशेषु स्वरूपेण स्थितां ध्यायेत्समस्तशः ॥ 12 ॥
पटल-10 एवं ध्यात्वा ह्यर्चकस्तुत्तन्न ह्यर्चूापं ततः परम्‌ ।
पटल-10 सान्निध्यं प्रार्थयेत्तत्र ह्यर्चारूपे विशेषतः ॥ 13 ॥
पटल-10 मत्स्यकूर्मादिकान्‌ सर्वान्‌ केशवादींस्तथैव च ।
पटल-10 क्रुद्धोल्कादींस्तथा पञ्च विमलादींस्तथा नव ॥ 14 ॥
पटल-10 वासुदेवादिकान्यञ्च व्यूहतः संस्थितांस्ततः ।
पटल-10 सविश्वतैजसप्राज्ञतुरीयात्मन्तरात्मकान्‌ ॥ 15 ॥
पटल-10 परमात्मज्ञानात्मयुजान्सर्वत्र व्यूह्य संस्थितान्‌ ।
पटल-10 पञ्चाशद्वर्णवाच्यानप्यजानन्दादिरूपकान्‌ ॥ 16 ॥
पटल-10 शतं नारायणादींस्तु विश्वादींस्तु सहस्रशः ।
पटल-10 स्थितांस्तथा बहूंश्चापि परेत्याद्यभिधायुतान्‌ ॥ 17 ॥
पटल-10 अजिताद्यनन्तरूपांश्च हि'ाराद्यभिधायुतान्‌ ।
पटल-10 लोमादिनिष्ठान्सर्वांश्च पञ्चशो व्यूह्य संस्थितान्‌ ॥ 18 ॥
पटल-10 अजाद्यादिषु सर्वत्र प्रत्येकं पञ्चधा स्थितान्‌ ।
पटल-10 द्वासप्ततिसहस्रेषु नाडीषु स्त्रीपुमात्मना ॥ 19 ॥
पटल-10 स्थितान्हस्रबृहीतनाम्नस्तद्गान्‌ विशेषतः ।
पटल-10 पुरुषायुरहोरात्रसंस्थितान्स्त्रीपुमात्मकान्‌ ॥ 20 ॥
पटल-10 द्वासप्ततिसहस्रांश्च प्रत्येकं व्यूह्य संस्थितान्‌ ।
पटल-10 अनन्तवेदगान्सर्वपुराणादिषु च स्थितान्‌ ॥ 21 ॥
पटल-10 श्रीब्रह्मसूत्रगाध्यायवाच्यानंशान्पृथक्‌ पृथक्‌ ।
पटल-10 वासुदेवादिकांस्तत्तत्पदवाच्यांस्तथैव च ॥ 22 ॥
पटल-10 तद्भेदान्वासुदेवादीन्सम्यक्‌ षोडशधा स्थितान्‌ ।
पटल-10 प्रतिसूत्रं प्रतिपदं प्रत्यक्षरगतांस्तथा ॥ 23 ॥
पटल-10 सदोदितान्प्रतिपदैरक्षरैश्च विशेषतः ।
पटल-10 व्याप्तानां सर्ववस्तूनां प्रत्येकममितेष्वपि ॥ 24 ॥
पटल-10 अंशांशेषु च सर्वत्र तत्सन्ध्यादिषु संस्थितान्‌ ।
पटल-10 देहस्थास्थिगरूपाणां षष्ठ्‌युत्तरशतत्रयम्‌ ॥ 25 ॥
पटल-10 तथा मज्जास्वरूपाणि तथा सर्वगतानि च ।
पटल-10 अशीत्युत्तरसाहस्ररूपाण्येवं परेशितुः ॥ 26 ॥
पटल-10 हरेरंशानचिन्त्यांश्च रमाया अपि सर्वशः ।
पटल-10 तेषां ज्ञानबलौदार्यभक्तयानन्दादिषु स्थितान्‌ ॥ 27 ॥
पटल-10 गतन्ससप्तावरणब्रह्माण्डवयवेष्वपि ।
पटल-10 लोकेष्वपि च सर्वेषु समागरमहीतले ॥ 28 ॥
पटल-10 समुद्रसप्तके सप्तद्वीपेषु च पृथक्‌ पृथक्‌ ।
पटल-10 नवखण्डेषु मेर्वादिपर्वतादिषु च स्थितान्‌ ॥ 29 ॥
पटल-10 तदण्डेष्वपि सर्वेषु सर्वतो व्याप्य संस्थितान्‌ ।
पटल-10 विष्णोरंशंस्तथाज्ञानबलानन्दादिकानपि ॥ 30 ॥
पटल-10 ज्ञात्वा तान्रामकृष्णादिरूपस्यांशान्‌ परन्पृथक्‌ ।
पटल-10 रामरामो रामकृष्णः कृष्णराम इति क्रमात्‌ ॥ 31 ॥
पटल-10 शक्तीः सर्वा हरेरंशा एकस्य च हरेस्तथा ।
पटल-10 रूपाणि चिन्तयेत्पश्चाज्ज्ञानानन्दबलादिकान्‌ ॥ 32 ॥
पटल-10 रामकृष्णादिरूपेण संस्थितांश्च पृथक्‌ पृथक्‌ ।
पटल-10 ज्ञानरामो ज्ञानकृष्णः ज्ञानव्यास इति क्रमात्‌ ॥ 33 ॥
पटल-10 संस्थितान्गुणगुण्यादिक्रियावयवरूपकान्‌ ।
पटल-10 ध्यात्वा विष्णौः परानंशान्श्वेतद्वीपादिषु स्थितान्‌ ॥ 34 ॥
पटल-10 मुक्तामुक्तेषु जीवेषु तत्वेषु च विशेषतः ।
पटल-10 तन्नियामकदेवेषु तद्गुणादिषु च स्थितान्‌ ॥ 35 ॥
पटल-10 श्रीरङ्गादिषु सर्वत्र सालिग्रामादिकेष्वपि ।
पटल-10 श्रीमदानन्दतीर्थार्यकरकञ्जार्चितासु च ॥ 36 ॥
पटल-10 कृष्णरामव्यासपूर्वप्रतिमास्वपि सर्वशः ।
पटल-10 ज्ञात्वैषां परमैक्‍ं च पूर्णस्वातन्त्र्ययोगतः ॥ 37 ॥
पटल-10 निस्सीमशक्तिमत्त्वाच्च तत्तत्स्थानस्थितानपि ।
पटल-10 अविहाय स्थितिं तत्र स्वार्चाबिम्बगतान्सदा ॥ 38 ॥
पटल-10 पूर्णत्वाद्देहकालादिव्यवधानोज्झितान्सदा ।
पटल-10 सम्पूज्य मानसे पूर्वं स्वरतं तं रमापतिम्‌ ॥ 39 ॥
पटल-10 गन्धपुष्पादिभिस्सम्यगर्चाबिम्बे विशेषतः ।
पटल-10 पूर्वोक्तेषु च सर्वेषु प्रतिमावयवेषु च ॥ 40 ॥
पटल-10 तद्गतेषु च सर्वेषु प्रतिमारूपकेष्वपि ।
पटल-10 चिन्तायित्वा सन्निधानं प्रार्थयेत्परमात्मनः ॥ 41 ॥
पटल-10 पूजोपयुक्तद्रव्येषु गन्धपुष्पादिकेषु च ।
पटल-10 तथोपहाररूपेषु भक्ष्यभोज्यादिकेष्वपि ॥ 42 ॥
पटल-10 चामरव्यजने छत्रगीतवाद्यादिकेष्वपि ।
पटल-10 स्थितः स्वरूपभोक्ताऽसौ पूज्यबिम्बस्थितो हरिः ॥ 43 ॥
पटल-10 कृत्वाऽर्चादिसपर्याश्च पुजां कुर्याद्विधानतः ।
पटल-10 हरिर्बिम्बस्थितः स्वात्मभोक्ता भोग्यस्थितो विभुः ॥ 44 ॥
पटल-10 पूजोपहाररूपेषु गन्धपुष्पादिवस्तुषु ।
पटल-10 स्थितो विष्णुः पूज्यबिम्बगतं स्वात्मानमेव हि ॥ 45 ॥
पटल-10 गन्धपुष्पादिरूपेण स्वीकुर्यात्परमेश्वरः ।
पटल-10 पूजकान्तर्गतो विष्णुः पूज्यबिम्बगतो हरिः ॥ 46 ॥
पटल-10 पूज्यपूजकरूपेण भोक्तृभोज्यात्मना तथा ।
पटल-10 रमते हरिरैवैकः क्रीाडया परमेश्वरः ॥ 47 ॥
पटल-10 एवं सञ्चिन्त्य मनसा सर्वत्र जगदीश्वरम्‌ ।
पटल-10 पूजयेज्जगतामीशं यथाविभवमर्चकः ॥ 48 ॥
पटल-10 दयाळुत्वं परेशस्य वर्णयेत्कः पुमान्भुवि ।
पटल-10 द्रव्यसम्पादनायासः पूजार्थं नैव विद्यते ॥ 49 ॥
पटल-10 निष्किञ्चनैरपि हरिः पूज्यते हि धनं विना ।
पटल-10 स्वरूपलाभपूर्णस्य भक्तिरेव प्रयोजिका ॥ 50 ॥
पटल-10 वासनारूपके बिम्बे भक्तिचिन्ताप्रकल्पिते ।
पटल-10 अनेकरत्नखचितदिव्यभूषणसंयुते ॥ 51 ॥
पटल-10 स्थितो विष्णुर्भक्तपूजां स्वीकरोति रमापतिः ।
पटल-10 वासनारूपकोन्भोज्यान्भुङ्‌क्‍े तत्प्रविचिन्तितान्‌ ॥ 52 ॥
पटल-10 गन्धमाल्याम्बरादींश्च भक्ष्यभोज्यादिकानपि ।
पटल-10 भुङ्‌क्‍े विष्णुः पूर्णशक्तिः बाह्यभोगविलक्षणान्‌ ॥ 53 ॥
पटल-10 पानीयादीन्बहुविधान्स्वर्णपात्रेषु संस्थितान्‌ ।
पटल-10 वासनारूपकेष्वद्धा पदार्थेषु पृथक्‌ पृथक्‌ ॥ 54 ॥
पटल-10 तत्तदाकारसंयुक्तन्स्वरूपान्स्वीकरोत्यजः ।
पटल-10 इति विज्ञानमात्रेण पूजितो भवति स्फुटम्‌ ॥ 55 ॥
पटल-10 तत्तदाकारसंयुक्ता देवाः सर्वेऽपि सर्वदा ।
पटल-10 स्थिता भोज्यपदार्थेषु ह्यर्पयेयुः स्वरूपकान्‌ ॥ 56 ॥
पटल-10 महालक्ष्मीस्वरूपाणि भोज्यवस्तुस्थितानि च ।
पटल-10 तत्तदाकारयुक्तानि रसगन्धात्मकानि च ॥ 57 ॥
पटल-10 पूर्णभोग्यस्वरूपात्मा पुनर्भोगान्करोत्यजः ।
पटल-10 ब्रह्मादिसर्वजीवानं स्वरूपं स्वीकरोत्यसौ ॥ 58 ।
पटल-10 स्वरूपानन्दभोक्ता च तेषां विष्णुस्सनातनः ।
पटल-10 अजादिसर्वमुक्तानां विचित्रानन्दसन्तितम्‌ ॥ 59 ॥
पटल-10 मुक्तभोग्यानचिन्त्यांश्च भुङ्‌क्‍े देवोऽमितद्युतिः ।
पटल-10 सुस्वादु महदाश्चर्यं लोकतोऽतिविलक्षणम्‌ ॥ 60 ॥
पटल-10 महालक्ष्मीस्वरूपं च भोग्यजातं महाद्भुतम्‌ ।
पटल-10 स्वस्वरूपात्मकं दिव्यं मनोवाचामगोचरम्‌ ॥ 61 ॥
पटल-10 अनन्तेन्द्रियसम्भोग्यं भुङ्‌क्‍े ह्यानन्दसागरः ।
पटल-10 इति विज्ञानमात्रेण प्रीतो भवति नित्यशः ॥ 62 ॥
पटल-10 पूजकान्तर्गतो विष्णुः स्वरूपं स्वयमेव हि ।
पटल-10 लीलयाऽर्चयति श्रीशः तदधिष्ठानमात्रतः ॥ 63 ॥
पटल-10 भक्तानां फलदो विष्णुर्भवत्येव न संशयः ।
पटल-10 चेतनान्तर्गतो विष्णुरिच्छाज्ञानप्रयत्नकान्‌ ॥ 64 ॥
पटल-10 उत्पाद्य चेतनेष्वीशः दत्त्वा स्वाधीनकर्तुताम्‌ ।
पटल-10 स्वभक्तं फलभाजं हि करोति जगदीश्वरः ॥ 65 ॥
पटल-10 वनस्थान्फलमूलादीन्‌ विना द्रव्यं सुखागतान्‌ ।
पटल-10 ईषत्प्रयत्नतस्साध्यान्यो नित्यं ह्यर्पयेद्बुधः ॥ 66 ॥
पटल-10 तस्य प्रीतो जगन्नाथो भवत्येव न संशयः ।
पटल-10 भक्तानुकम्पी विष्णुर्हि किमु वक्तव्यमेव हि ॥ 67 ॥
पटल-10 पत्रं पुष्पं फलं तोयं यो मे भक्तया प्रयच्छति ।
पटल-10 तदहं भक्तयुपहृतमश्‍ामि प्रयतात्मनः ॥ 68 ॥
पटल-10 इति विष्णोर्हि वचनं कृपा विष्णोः परात्मनः ।
पटल-10 भक्तेषु वर्तते नित्यमिति ज्ञेयं बुभूषुभिः ॥ 69 ॥
पटल-10 शरीरयात्रासिद्‌ध्यर्थमन्नपानधनादिकान्‌ ।
पटल-10 सम्पादयति यानेव पूजार्थं तान्प्रकल्पयेत्‌ ॥ 70 ॥
पटल-10 फलपुष्पादिकेष्वीशः जडेष्वपि हरिः परः ।
पटल-10 स्वमात्रभोग्यसारांश्च महालक्‍्प्यास्तथैव च ॥ 71 ॥
पटल-10 ब्रह्मेशशक्रकामादिदेवानां च पृथक्‌ पृथक्‌ ।
पटल-10 एवं मानुषपर्यन्तं स्थितानामधिकारिणाम्‌ ॥ 72 ॥
पटल-10 योग्यान्सारांस्तथा श्रीशः पूर्णानन्दः परात्परः ।
पटल-10 भुङ्‌क्‍े देवः परानन्दो ह्यचिन्त्यैश्वर्ययोगतः ॥ 73 ॥
पटल-10 मानुषेन्द्रियभोग्यांस्तु स्वदृष्ट्‌वा स्वीकरोत्यजः ।
पटल-10 इति ज्ञात्वा रमेशस्य ह्यर्पणादेव सर्वदा ॥ 74 ॥
पटल-10 प्रीतो भवेत्परानन्दविग्रहः परमेश्वरः ।
पटल-10 महाकारुणिको विष्णुः यस्माद्भूतभविष्यगान्‌ ॥ 75 ॥
पटल-10 कर्मसङ्घान्देवसङ्घान्दारापत्यधनादिकान्‌ ।
पटल-10 सकृत्समर्पणादेव ह्यनन्तफलदो भवेत्‌ ॥ 76 ॥
पटल-10 विधिवाक्‍ानुसारेण कृतं विष्णौ समर्पयेत्‌ ।
पटल-10 तथा निषेधतस्त्यक्तान्‌ सर्वांस्तस्मै समर्पयेत्‌ ॥ 77 ॥
पटल-10 तस्मादीश्वरपूजार्थं न द्रव्यार्जनवान्भवेत्‌ ।
पटल-10 तस्मान्महाकारूणिको हरिरेव न चापरः ॥ 78 ॥
पटल-10 त्रिषु धामसु यद्भोज्यं भोक्ता यस्तु प्रकीर्तितः ।
पटल-10 वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ 79 ॥
पटल-10 अन्यादृशी भवेद्भुक्तिरचिन्त्या दैवतैरपि ।
पटल-10 इत्यादि च यथाशक्तिं संस्मरेद्धरिमोजने ॥ 80 ॥
पटल-10 मानुषा वर्णभेदेन तथैवाऽश्रमभेदतः ।
पटल-10 क्षितिपा मनुष्यगन्धर्वाः देवाश्च पितरश्चिराः ॥ 81 ॥
पटल-10 आजानजाः कर्मजाश्च जयाद्याः सनकादयः ।
पटल-10 पुष्करः शिष्टदेवाश्च शनिश्चोषा बुधस्तथा ॥ 82 ॥
पटल-10 स्वाहा तथैव पर्जन्यो मनवो वायुजस्तथा ।
पटल-10 विघ्नेश्वरश्च मित्रश्च वसिष्ठोऽग्निश्च नारदः ॥ 83 ॥
पटल-10 वरुणो विधुश्च प्रवहः अनिरुद्धश्च तैजसः ।
पटल-10 इन्द्रोमे मित्रविन्दा च रुद्रो वाणी च मारुतः ॥ 84 ॥
पटल-10 उत्तरोत्तरतस्त्वेते भगवद्भक्तिगोचराः ।
पटल-10 तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ॥ 85 ॥
पटल-10 सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ।
पटल-10 तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम्‌ ॥ 86 ॥
पटल-10 उमादिमारुतान्तेषु समः समगुणोऽपि सन्‌ ।
पटल-10 ध्यातः प्रीतिं हरिर्यायादधिका उत्तरोत्तरे ॥ 87 ॥
पटल-10 नामादिमारुतान्तेषु देवेष्वेभ्यश्च भेदतः ।
पटल-10 उपासितो हरिर्मुक्तिं दद्यान्नास्त्यत्र संशयः ॥ 88 ॥
पटल-10 इति योगदीपिकायां दशमः पटलः
पटल-10 इति कविकुलतिलकश्रीमत्त्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचायरविरचिता योगदीपिका
पटल-10 सम्पूर्णा ।
पटल-10 ॥ श्रीलक्ष्मीवेंकटेशः प्रसीदतु ॥
पटल-10 ॥ श्रीकृष्णार्पणमस्तु ॥

"https://sa.wikisource.org/w/index.php?title=योगदीपिका&oldid=399670" इत्यस्माद् प्रतिप्राप्तम्