← शाल्यादिवर्गः राजनिघण्टुः
मांसादिवर्गः
[[लेखकः :|]]
मनुष्यादिवर्गः →

राजनिघण्टु, मांसादिवर्गः
मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् ।
पललं जाङ्गलं कीरमामिषं च तदुच्यते ॥ १७.१
सद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस्तु ।
ज्ञेयं सुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमम् ॥ १७.२
बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु ।
त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥ १७.३
सर्वं मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तच्च मांसम् ।
देशस्थानाच्चात्मसंस्थं स्वभावैर्भूयो नानारूपतां याति नूनम् ॥ १७.४
तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखराद्युद्भवं जाङ्गलीयम् ।
पुष्टिं दीप्तिं च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं वृष्यं बल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणाम् ॥ १७.५
मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोषापहम् ।
पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात्परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशम् ॥ १७.६
द्रुतो विलम्बितश्चैव प्लवश्चेति गतैस्त्रयः ।
स्थानतोऽपि त्रयस्ते तु बिलस्थलजलाश्रयाः ॥ १७.७
पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति ।
स्वभावतस्त्रयः प्रोक्ताः क्रमशो मृगपक्षिणः ॥ १७.८
अथैषां क्रमशो लक्ष्मगुणान् वक्ष्यामि वर्गशः ।
एवं नवविधाः प्रोक्तास्त एव मृगपक्षिणः ॥ १७.९
अजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते ।
तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥ १७.१०
गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते ।
बलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात् ॥ १७.११
सारसहंसबलाकाश्चक्रक्रौञ्चादयो जले प्लवनात् ।
प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥ १७.१२
अहिनकुलशल्यगोधामूषकमुख्या बिलेशयाः कथिताः ।
श्वासानिलकासहरं तन्मांसं पित्तदाहकरम् ॥ १७.१३
क्रोडरुरुकुरङ्गाद्या विविधा ये मृगादयः ।
स्थलेशयास्तु ते सर्वे मांसं सर्वगुणावहम् ॥ १७.१४
झषमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः ।
मांसं तेषां तु सरं वृष्यं गुरु शिशिरबलसमीरकरम् ॥ १७.१५
शार्दूलसिंहशरभर्क्षतरक्षुमुख्या येऽन्ये प्रसह्य विनिहन्त्यभिवर्तयन्ति ।
ते कीर्तिताः प्रसहनाः पललं तदीयमर्शःप्रमेहजठरामयजाड्यहारि ॥ १७.१६
भोक्ता निष्कृष्यामिषं स प्रतुदः प्रोक्तो गृध्रश्येनकाकादिको यः ।
मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि ॥ १७.१७
भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षौणीं विलिख्य नखरैः खलु वर्तयन्ति ।
ते विष्किराः प्रकथिताः पिशितं तदीयं वृष्यं कषायमधुरं शिशिरं च रुच्यम् ॥ १७.१८
अयमेव गुणो ज्ञेयः पक्षिणां च यथाक्रमम् ।
सर्वस्थानविशेषेण संख्या च गतिरुच्यते ॥ १७.१९
यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः ।
स्वस्वोचितस्थाननिवर्तनेन मांसेऽपि तेषां गुणपर्ययाः स्युः ॥ १७.२०
मांसं खड्गमृगोत्थं तु बलकृद्बृंहणं गुरु ॥ १७.२१
गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ १७.२२
रुरुक्रव्यं गुरु स्निग्धं मन्दवह्निबलप्रदम् ॥ १७.२३
अपूतं गोभवं क्रव्यं गुरु वातकफप्रदम् ॥ १७.२४
वनमहिषामिषं स्यादीषल्लघु दीपनं च बलदायि ॥ १७.२५
ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरम् ॥ १७.२६
हस्तिक्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् ।
बहुपुष्टिप्रदं चैव दुर्जरं मन्दवह्निदम् ॥ १७.२७
अश्वमांसं भवेदुष्णं वातघ्नं बलदं लघु ।
पित्तदाहप्रदं नृणां तदेतच्चातिसेवनात् ॥ १७.२८
उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु ।
बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥ १७.२९
गर्दभप्रभवं मांसं किंचिद्गुरु बलप्रदम् ।
रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदम् ॥ १७.३०
एणस्य मांसं लघुशीतवृष्यं त्रिदोषहृत्षड्रसजं च रुच्यम् ॥ १७.३१
कुरङ्गमांसं मधुरं च तद्वत्कफापहं मांसदपित्तनाशि ॥ १७.३२
सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् ॥ १७.३३
शिखरीसम्भवं मांसं लघु हृद्यं बलप्रदम् ॥ १७.३४
वराहमांसं गुरु वातहारि वृष्यं बलस्वेदकरं वनोत्थम् ॥ १७.३५
तस्माद्गुरु ग्रामवराहमांसं तनोति मेदो बलवीर्यवृद्धिम् ॥ १७.३६
शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफप्रदम् ।
बल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ १७.३७
छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदम् ।
निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदम् ॥ १७.३८
छागपोतभवं मांसं लघु शीतं प्रमेहजित् ।
ईषल्लघु बलं दत्ते तदेव तृणचारिणः ॥ १७.३९
औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणम् ॥ १७.४०
आविकं मधुरं मांसं किंचिद्गुरु बलप्रदम् ॥ १७.४१
शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ॥ १७.४२
पिच्छिलं नाकुलं मांसं वातघ्नं श्लेष्मपित्तकृत् ॥ १७.४३
गोधामांसं तु वातघ्नं श्वासकासहरं च तत् ॥ १७.४४
शशमांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ॥ १७.४५
अन्ये बिलेशया ये स्युः कोकडोन्दुरुकादयः ।
मांसं च गर्हितं तेषां मान्द्यं गौरवदुर्जरम् ॥ १७.४६
आरण्यकुक्कुटक्रव्यं हृद्यं श्लेष्महरं लघु ॥ १७.४७
ग्राम्यकुक्कुटजं स्निग्धं वातहृद्दीपनं गुरु ॥ १७.४८
हारीतपललं स्वादु कफपित्तास्रदोषजित् ॥ १७.४९
वर्धनं वीर्यबलयोस्तद्वदेव कपोतजम् ॥ १७.५०
पारावतपलं स्निग्धं मधुरं गुरु शीतलम् ।
पित्तास्रदाहनुद्बल्यं तथान्यद्वीर्यवृद्धिदम् ॥ १७.५१
स्निग्धं तित्तिरिजं मांसं लघु वीर्यबलप्रदम् ।
कषायं मधुरं शीतं त्रिदोषशमनं परम् ॥ १७.५२
तद्वच्च लावकं मांसं पथ्यं ग्राहि लघु स्मृतम् ॥ १७.५३
तद्वच्च वर्तकमांसं निर्दोषं वीर्यपुष्टिदम् ॥ १७.५४
चटकायाः पलं शीतं लघु वृष्यं बलप्रदम् ॥ १७.५५
तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदम् ॥ १७.५६
चटकाच्छीतलं रुच्यं वृष्यं कापिञ्जलामिषम् ॥ १७.५७
तद्वच्चकोरजं मांसं वृष्यं च बलपुष्टिदम् ॥ १७.५८
क्रव्यं तु चक्रवाकस्य लघु स्निग्धं बलप्रदम् ।
वह्निकृत्सर्वशूलघ्नमुष्णं वातामयापहम् ॥ १७.५९
सारसस्य तु मांसं च मधुराम्लकषायकम् ।
महातीसारपित्तघ्नं ग्रहण्यर्शोरुजापहम् ॥ १७.६०
स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् ॥ १७.६१
तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ १७.६२
अन्ये बकबलाकाद्या गुरवो मांसभक्षणात् ।
अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ १७.६३
मत्स्याः स्निग्धोष्णगुरवो वातघ्ना रक्तपित्तदाः ।
तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥ १७.६४
रोहितो गर्गरो भीरुर्बालको बर्बरस्तथा ।
छागलो रक्तमत्स्योऽथ महिषश्चाविलस्तथा ॥ १७.६५
वातूकोऽलोमशा चापि ज्ञेया कर्णवशादयः ।
लक्ष्यलक्षणवीर्यादीन् कथयामि यथाक्रमम् ॥ १७.६६
कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः ।
कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमाप्नोति वीर्यम् ॥ १७.६७
यः पीतवर्णोऽपि च पिच्छिलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः ।
स गर्गरो बर्बरनादरूक्षो जडश्च शीतः कफवातदायी ॥ १७.६८
पृष्ठे पक्षौ द्वौ गले पुच्छकं चेत्सर्पाभः स्यात्फूत्कृतो वृत्ततुण्डः ।
ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥ १७.६९
नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तान् श्मश्रुलो दीर्घकायः ।
संध्यायां वा रात्रिशेषे च वर्यः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥ १७.७०
पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सोऽप्ययं बर्बराख्यः ।
वाताटोपं सोऽपि दत्ते जडश्च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥ १७.७१
श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति ।
नले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः ॥ १७.७२
यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः ।
शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥ १७.७३
यः कृष्णो दीर्घकायः स्यात्स्थूलशल्को बलाधिकः ।
मत्स्यो महिषनामासौ दीपनो बलवीर्यदः ॥ १७.७४
शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गश्चाविलाह्वयः ।
सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥ १७.७५
यः स्थूलाङ्गो माहिषाकारको यस्तालुस्थाने नीरजाभां दधाति ।
शल्कं स्थूलं यस्य वातूककोऽसौ दत्ते वीर्यं दीपनं वृष्यदायी ॥ १७.७६
वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः ।
अलोमशाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥ १७.७७
यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः ॥ १७.७८
दीपनः पाचनः पथ्यो वृष्योऽसौ बलपुष्टिदः ॥ १७.७९
निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः ।
वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ॥ १७.८०
ह्रदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः ।
ते तु जडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥ १७.८१
क्षाराम्बुमत्स्या गुरवोऽस्रदाहदा विष्टम्भदास्ते लवणार्णवादिजाः ।
तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥ १७.८२
शैलाटवीनगरभूजलचारिणो ये ये केऽपि सत्त्वनिवहाः खलु सप्तसंख्याः ।
तन्मांसमत्र न वितथ्यमथाभ्यधायि ग्रन्थस्य विस्तरभयाच्च नवोपयोगात् ॥ १७.८३
पक्वं मांसं हितं सर्वं बलवीर्यविवर्धनम् ।
भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ॥ १७.८४
पूर्वार्धं पुरुषस्य तद्गुरुतरं पश्चार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः ।
पक्षी चेत्पुरुषो लघुः शृणु शिरःस्कन्धोरुपृष्ठे क्रमात्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ १७.८५
रसरक्तादिधातूनां गुरुः स्यादुत्तरोत्तरं मेढ्रवृक्कयकृन्मांसं वार्षणं चातिमात्रतः ॥ १७.८६
इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णयपूर्णमेनम् ।
वर्गं विचार्य भिषजा विनियुज्यमानो भुक्त्वाशनं न विकृतिं समुपैति मर्त्यः ॥ १७.८७
यस्यासीत्समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिषप्रायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् ।
तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुर्वर्गः सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥ १७.८८