रामाष्टकम्
रामस्तोत्राणि
[[लेखकः :|]]

॥ अथ रामाष्टकम् ॥

सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् ।
कारुण्य पात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥ १॥

संसारसारं निगमं प्रचारं धर्मावतारं हत भूमि भारम् ।
सदा निर्विकारं सुख सिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥ २॥

लक्ष्मी विलासं जगतां निवासं भूदेव वासं सुख सिन्धु हासम् ।
लङ्का विनाशं भवनं प्रकाशं श्रीरामचन्द्रं सततं नमामि ॥ ३॥

मंदारमालं वचने रसालं गुणयं विशलं हत सप्ततालम् ।
क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥ ४॥

वेदांत ज्ञानं सकल सतानं हंतारमानं त्रिदशं प्रधानम् ।
गजेन्द्रपालं विगता विशालं श्रीरामचन्द्रं सततं नमामि ॥ ५॥

खेलाऽतिभीतं स्वजने पुनीतं स्यामो प्रगीतं वचने अहीतम् ।
रागेनगीतं वचने अहीतं श्रीरामचन्द्रं सततं नमामि ॥ ६॥

लीलाशरीरं रणरङ्ग धीरं विश्वै कवीरं रघुवंशधारम् ।
गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥ ७॥

श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामं ।
विश्वप्रणामं कतभक्तिकामं श्रीरामचन्द्रं सततं नमामि ॥ ८॥

॥ इति रामाष्टकं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=रामाष्टकम्&oldid=32609" इत्यस्माद् प्रतिप्राप्तम्