लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६७

← अध्यायः २६६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६७
[[लेखकः :|]]
अध्यायः २६८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! द्वितीयाया वार्षिकाणि व्रतानि वै ।
भोगमोक्षोभौ प्राप्नुवन्तीह मानवाः । । १ । ।
चैत्रशुक्लद्वितीयायां ब्रह्मा विवाहितोऽभवत् ।
सावित्र्या सह लग्नस्योत्सवं कुर्याद् व्रतं तथा ।। २ ।।
महान्तं मण्डपं कृत्वा सावित्र्यजौ तु कानकौ ।
पूजयित्वा सोत्सवौ च हविष्यान्नं प्रभोजयेत् ।। ३ ।।
व्रती स्यादेकभुक्तश्च सर्वयज्ञफलं लभेत् ।
कन्यादानं च गोदानं दद्यात् सद्वैभवे सति ।। ४ ।।
फलं लब्ध्वाऽखिलान्कामानन्ते ब्रह्मपदं व्रजेत् ।
अस्मिन्नेव दिने लक्ष्मि! चन्द्रो जातस्तु वारिधेः ।। ५ ।।
चन्द्रव्रतं ह्यतः कार्यं भुक्तिमुक्तिफलप्रदम् ।
समभ्यर्च्य निशारम्भे बालेन्दुमुदितं मुदा ।। ६ ।।
रूप्यचन्द्रं प्रदद्याद्वै दाने विप्रं च भोजयेत् ।
कुमुदैः पूजनीयश्च विप्रश्चन्द्रप्रतिकृतिः ।। ७ ।।
अर्थनीयस्तथा चन्द्रो द्वितीया जननीव मे ।
चुल्लिकां भ्राष्ट्रसंयुक्तां वृषभौ द्वौ गवां कुलम् ।। ८ ।।
धनधान्ययुतं गेहं समारोग्यं जनेषु मे ।
समादिशतु मे नित्यं द्वितीयेश नमोऽस्तु ते ।। ९ ।।
भवौषध्यन्नदाता मे तेजोवृद्धिं प्रदेहि मे ।
बालपुष्टिकरो मेऽत्र सर्वदा सुखदो भव ।। 1.267.१० ।।
अस्मिन्नेव दिने त्वश्वरूपात्सूर्यात्तु बालकौ ।
संज्ञानाम्न्या स्वपत्न्यां त्वश्विन्यां दस्रौ बभूवतुः ।। ११ ।।
अश्विनीबालकौ वैद्यौ पूजनीयौ व्रतं हि तत् ।
कर्तव्यं त्वेकभुक्तं च दाने त्वौषधमिष्यते ।। १२ ।।
सुवर्णरजते नेत्रे प्र दद्याच्च द्विजातये ।
अश्विन्या वाजिनश्चापि दानं देयं तु शक्तितः ।। १३ ।।
अश्वाऽश्विनीव्रतं कार्यं पुंसा नार्या च भक्तितः ।
अश्वेभ्यश्चणका देया व्रती त्वद्याद् घृतं दधि । १४ ।।
व्रतमेतद् द्वादशाब्दं नेत्राश्वदानपूर्वकम् ।
कृत्वा स्याद् भूपतिश्रेष्ठश्चातिरूपो नृपाग्रणीः ।। १५ ।।
राधशुक्लद्वितीयायां समारेभे तपो ह्यजः ।
तपोव्रतमिदं कुर्यात् कृत्वा कमलमुत्तमम् । । १६ ।।
ब्रह्माणं तापसं तत्र विन्यस्य पूजयेद् व्रती ।
सप्तधान्यान्वितं भद्रं मण्डलं कारयेच्च वा । । १७ ।।
तत्र कुंभोपरि विश्वसृजं विन्यस्य पूजयेत् ।
कमण्डलुं तथा धौत्रं वल्कलं चासनं तथा ।। १८ ।।
फलानि भोजनं दद्यात्पादुके ब्रह्मसूत्रकम् ।
गोदानं त्वन्यदानानि दद्याद् विप्राय साधवे । । १९ ।।
विष्णुलोकमवाप्नोति भुक्त्वा भोगान्मनोरमान् ।
ज्येष्ठशुक्लद्वितीयायां भास्करो द्युमणिर्महान् ।। 1.267.२० ।।
समुद्भूतो हरेर्नेत्रात् द्योतयन् भुवनत्रयम् ।
चतुर्वक्त्रस्वरूपं त गायत्रीसहितं हरिम् । । २१ ।
सरथाश्वाऽरुणं सूर्यं समभ्यर्च्य विधानतः ।
एकभुक्तं व्रतं कृत्वा भोजयित्वाऽर्भकान् सतः । । २२ । ।
स्वर्णसूर्यप्रदानं च हिरण्यार्पणमित्यपि ।
कृत्वा व्रती सुसमृद्धं भास्करं लोकमाप्नुयात् । । २३ ।।
अषाढशुक्लद्वितीया प्रोक्तं संकर्षणं व्रतम् ।
रामरूपेण जातोऽत्र शेषनारायणः स्वयम् । । २४ । ।
भद्रकया समं रामं देवा वै प्रथमे युगे ।
रथं त्वारोहयित्वा च परिक्रम्य पुरादिकम् ।। २५ ।।
जलाशयान्तिकं गत्वा पुपूजुस्तमनन्तकम् ।
ततो वै मानवैः सर्वैः कारणीयो महोत्सवः । । २६ । ।
तदन्ते देवभवने स्थापयित्वा यथाविधि ।
आरार्त्रिकं नमः कुर्याद् ब्राह्मणान् भोजयेद् बहून् । । २७। ।
सतश्च भोजयेत्साध्वीर्बालान् दाने हलादिकम् ।
रथदानं तथा क्षेत्रग्रामदानादिकं चरेत् ।। २८ ।।
श्रावणशुक्लद्वितीया विश्वकर्मव्रतं शुभम् ।
विश्वकर्मा स्वपित्यत्र ह्यशोकशयनं व्रतम् ।। २९ ।।
मूर्तिं चतुर्मुखीं पत्नीयुतां शय्यास्थितां शुभाम् ।
कृत्वा विश्वकर्मणश्च प्रपूज्य जगतां पतिम् । । 1.267.३० । ।
प्रार्थयेद् विश्वकर्माणं भगवन्तं जगत्करम् ।
श्रीवत्सधारिन् श्रीकान्त श्रीवास श्रीपते प्रभो ।। ३१ । ।
गार्हस्थ्यं भवनाद्यं च मा नाशं यातु मे विभो ।
धर्मार्थकाममोक्षाणां वियोगो माऽस्तु मे क्वचित् । । ३२ ।।
गृहदानं तथा पत्नीदानं चन्द्रार्धदानकम् ।
कन्यादानं सुवर्णादेर्दानं कुर्याद् व्रतेऽत्र वै ।। ३३ । ।
भाद्रशुक्लद्वितीयायामिन्द्रजन्माऽभवद् यतः ।
इन्द्रं हरिं प्रपूज्यैव सर्वक्रतुफलं लसेत् । । ३४। ।
तत्पुत्रश्च जयन्त्याख्यः शची विमानमित्यपि ।
सर्वं वै कानकं कृत्वा वज्रं धनुश्च मार्गणम् । । ३५ । ।
गजं स्वर्णमयं कृत्वा पूजयित्वा विधानतः ।
सर्वं वै गुरवे दद्यादेकभुक्तो व्रती भवेत् । । ३६ ।।
एवं कृत्वा व्रती स्वर्गं महेन्द्रालयमित्यथ ।
प्राप्नुयाच्चिरकालं च मुक्तिं वैराजलोकगाम् ।। ३७ ।।
आश्विनशुक्लद्वितीयाव्रतं दुर्गाकृतं मतम् ।
दानं प्रदत्तमेतस्यामनन्तफलदं भवेत् ।। ३८ । ।
ऊर्जशुक्लद्वितीयायां यमो यमुनया पुरा ।
भोजितः पूजितो भ्रात्रा स्वगृहे बहुमिष्टकैः ।। ३९ । ।
व्रतं यमद्वितीयायाः कुर्यात् स्वसा गृहे गृहे ।
पुष्टिविवर्धनं चेदं भगिन्यालयभो जनम् ।।1.267.४ ० । ।
भुक्त्वा भ्रात्राऽम्बरभूषाः स्वस्रे देया धनादयः ।
तेन स्वयं भवेत्स्वर्णधनधान्यप्रपूरितः ।।४ १ ।।
अस्यां तिथौ यमुनया यमराजः प्रभोजितः ।
तस्यां स्वसुर्हस्ततलात् सौहृदेन भुनक्ति यः ।। ४२ ।।
स भ्राता स्वर्णरत्नादिधनधान्यादिमान् भवेत् ।
दानं स्वस्रे भृशं देयं स्वस्रीयायाऽपि मुद्रिकाः ।। ४३ । ।
मार्गशुक्लद्वितीयायां पितरस्त्वर्यमादयः ।
समुत्पन्ना ब्रह्मदेहात् पितृश्राद्धव्रतं हि तत् । । ४४।।
प्रातः प्रपूजनं सूर्यनारायणस्य कारयेत् ।
मध्याह्नोत्तरकाले तु श्राद्धं कुर्याच्च तर्पणम् । । ४५ ।।
पितॄणां पूजनं चैव कारयेत् पिण्डमर्पयेत् ।
व्रतकर्ता भवेन्नक्तभोजी दाने तु धान्यकम् ।। ४६ ।।
भोजनं भूसुरायापि दद्याद् वस्त्रादिकं तथा ।
गोदानं च यथाशक्ति कर्तव्यं व्रतिना तदा ।। ४७ । ।
वृद्धान्सर्वान्पूर्वजान् संस्मृत्य द्विजाय वै नमः ।
कुर्यादारोग्यमाप्नुयाल्लभते पुत्रपौत्रकान् ।। ४८ ।।
पौषशुक्लद्वितीयायामुत्पन्नाः कामधेनवः ।
कामधेनुव्रतं कार्यं हविष्याशी भवेद् व्रती ।।४९।।
सर्वकामप्रदं कुर्याद् गोशृंगोदकमार्जनम् ।
गोशृंगोदकमृद्भ्यां च संस्नायात् पूजयेच्च गाम् ।।1.267.५० ।।
दद्याद्दानं गवादीनां धर्मकामार्थसिद्धये ।
तृणादिकं प्रदद्याच्च गवां ग्रासादिलब्धये ।।५ १ ।।
बालेन्दुदर्शनं सायं प्रकुर्याच्चार्घ्यसर्जनम् ।
भवेदेवं व्रतकर्ता गोधनोऽतिघनोऽपि च ।।५२ ।।
माघशुक्लद्वितीयायां भास्करो विश्वकर्मणा ।
शाणोपरि समन्यस्तः सुरूपः कृत एव वै ।।५३ ।।
भानुरूपं हरिं त्वत्र पूजयेद्रक्तपुष्पकैः ।
रक्तैर्गन्धैस्तथा स्वर्णमूर्तिं निर्माय शक्तितः ।।५४।।
ततः पूर्णं ताम्रपात्रं गोधूमैश्चापि तण्डुलैः ।
सूर्याय चार्पयेद् भक्त्या जलेनाऽर्घ्यं समर्पयेत् ।।५५।।
मूर्तिं दद्याद् साधवे च दानं विप्राय शक्तितः ।
एवं कृते व्रते लक्ष्मि! साक्षात् सूर्य इव व्रती ।।।५६।।
दुरासदो दुराधर्षो जायते भुवि भूसुरः ।
यद्वा राजा प्रजायेत चक्रवर्ती महान्नृपः ।।५७।।
इह कामान्वरान् भुक्त्वा यात्यन्ते च रवेः पदम् ।
सर्वदेवस्तुतस्त्वन्ते याति वा ब्रह्मणः पदम् ।।।८।।
अथ फाल्गुनशुक्लायां द्वितीयायां स्वयं हरः ।
तपसे प्रस्थितो हैमे शैले नारायणाश्रमे ।।५९।।
ततो हरस्य सौवर्णीं कार्या मूर्तिर्जटान्विता ।
पुष्पैः शिवः समभ्यर्च्यः सुश्वेतैश्च सुगन्धिभिः ।।1.267.६० ।।
पुष्पैर्वितानकः कार्यः पुष्पालंकरणैः शुभैः ।
नैवेद्यैर्विविधैर्धूपैर्दीपैर्नीराजनादिभिः ।।६१ ।।
तोषणीयो महादेवो व्रतिना सुखलब्धये ।
एवमभ्यर्च्य देवेशं व्रती व्याधिविवर्जितः ।।६२।।
धनधान्यस्मृद्धियुक्तो जीवेद्वर्षशतं ध्रुवम् ।
व्रतेष्वेतेषु होमादि कार्यं यथाधनादिकम् ।।६३।।
वह्निरेव पृथङ्मास्सु नानारूपो हरेर्वपुः ।
पूजनीयो होमकृता ब्रह्मचर्यादि रक्षता ।।६४।।
यद्विधानं द्वितीयासु शुक्लपक्षगतासु वै ।
प्रोक्तं तदेव कृष्णासु कर्तव्यं विधिकोविदैः ।।६५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकद्वितीयाव्रतेषु ब्रह्मसावित्रीलग्नचन्द्रोत्पत्त्यश्विनीकुमारोत्पत्तिब्रह्मतपःसूर्योत्पत्तिसंकर्षणरामोत्पत्तिविश्वकर्माऽशोक-
शयनेन्द्रजन्मदुर्गाव्रतयमयमुनाभोजनाऽर्यमपित्रुत्पत्तिकामधेनूत्पत्तिसूर्यशाणोल्लीढताशंभुतपइति-व्रतानां निरूपणनामा सप्तषष्ट्यधिकद्विशततमोऽध्यायः ।। २६७।।