लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७६

← अध्यायः २७५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७६
[[लेखकः :|]]
अध्यायः २७७ →

श्रीनारायण उवाच-
प्राक् कथितानि ते लक्ष्मि! ह्येकादशीव्रतानि यत् ।
तानि त्रिदिनसाध्यानि सम्पूर्णानि व्रतानि वै । । १ । ।
त्यजेच्चत्वारि भुक्तानि पद्मजे वै दिनत्रये ।
आद्यन्तयोरेकमेकं मध्यमे द्वयमेव च ।। २ ।।
कांस्यं मांसं मसूरान्नं चणकान्कोद्रवाँस्तथा ।
शाकं मधु परान्नं च पुनर्भोजनमैथुनं ।। ३ ।।
दशम्यां दश वस्तूनि वर्जयेत्तु व्रती सदा ।
द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनम् ।। ४ ।।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ।
कोपं ह्यनृतवाक्यं च ह्येकादश्यां विवर्जयेत् ।। ५ ।।
कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम् ।
व्यायामं च प्रवासं च पुनर्भोजनमैथुने । । ६ ।।
अस्पृश्यस्पर्शमित्येतान् द्वादश्यां दश वर्जयेत् ।
एकभुक्तं च वा नक्तं कृत्वाऽपि व्रतमाचरेत् ।। ७ । ।
श्रावणशुक्लैकादश्यां पवित्रं हरयेऽर्पयेत् ।
हैमं रौप्यं कौशेयजं क्षौमं कौशं कार्पासजम् । । ८ ।।
षष्ट्याधिकत्रिशततन्तुजं श्रेष्ठं पवित्रकम् ।
साधारणं त्रिसूत्रोत्थं मध्यमं तु यथेष्टकम् । । ९ ।।
उत्तमं शतग्रन्थि षड्त्रिंशद्ग्रन्थि कनिष्ठकम् ।
श्रेष्ठमाजानुलम्बि कनिष्ठं नाभिस्पृशं मतम् ।। 1.276.१० ।।
पूजनं श्रीकृष्णनारायणस्य रमया सह ।
कुर्वीतेह सुखी देवा वैकुण्ठं चाप्नुयात्परम् ।। ११ ।।
द्वादश्यामपि गुरवे श्रीकृष्णायापि चार्पयेत् ।
पवित्राणि तु रम्याणि सुखसम्पत्कराणि हि ।। १२ ।।
अथ भाद्रपदे मासि शुक्लैकादशिकादिने ।
दानिलीलां हरेः कुर्यात् कालिन्द्यां नावि तु प्रभोः ।। १३ ।।
दधि नीत्वा विक्रयार्थं यान्तीर्गोपीरयाचत ।
करं दाणमिति तस्य तदा पदानि गापयेत् । । १ ४।।
नैवेद्ये च दधिं भक्तं दद्यात् कृष्णाय वै व्रती ।
कटिदानं दधिदानं श्रीकृष्णाय प्रकल्पयेत् ।। १५ ।।
अथ कार्तिकशुक्लैकादश्यां धर्मार्चनोत्सवः ।
धर्मजन्मनिमित्तो मध्याह्ने कार्यो व्रतार्थिना । । १६ ।।
स्वर्णमूर्तिं रचयित्वा सर्वतोभद्रमण्डले ।
मण्डपान्तर्गते ताम्रे घटे निधाय पूजयेत् ।। १७ ।।
चतुर्वक्त्रं चतुर्बाहुं चतुष्पादं सिताम्बरम् ।
श्वेतवर्णं करे दक्षे मालां वामे च पुस्तकम् ।। १ ८।।
दधानं दक्षिणे पार्श्वे व्यवसायं सुमूर्तकम्!
वामपार्श्वे सुखं न्यस्य सान्निध्ये भक्तिमेव च ।। १ ९।।
पूजापात्रं धृतवतीं पूजयेद् भावतो व्रती ।
षोडशकैरुपचारैः पूजयित्वाऽथ भोजयेत् ।।1.276.२० ।।
विसर्जयेन्निशि कृत्वा जागरं पूजनं प्रगे ।
दद्याद् दानानि चान्यानि धर्मभक्तिबलं भवेत् ।।।२ १।।
धर्मेण सह तत्पत्न्य श्रद्धाद्या वै त्रयोदश ।
दक्षपुत्र्यः सुसंस्थाप्या भोज्याः पूज्या विधानतः ।।२२।।
धर्मस्येमा धर्मपत्न्यः श्रद्धा शान्तिर्दया गतिः ।
मेधा तुष्टिस्तथा पुष्टिर्मैत्री लज्जा क्रियोन्नतिः ।।२३।।
मूर्तिबुद्धिर्दिव्यरूपा नामान्तरेण वापि ताः ।
सुवर्णमूर्तयः कार्यास्तासां वंशोऽपि विस्तृतः ।।२४।।
पूजनीयो विशेषेण परलोकं समिच्छता ।
तन्निमित्तानि दानानि प्रदेयान्युत्तमान्यपि ।।२५।।
इत्येकादशिकासाध्यं तपो व्रतं व्रती चरेत् ।
भुक्तिं मुक्तिं व्रजेद् यद्यदिष्टं तत्सर्वमाप्नुयात् ।।२६।।।
एकादशीनां सर्वासां व्रतान्युक्तानि प्राग्यथा ।
विधिवत् तद्व्रतान्यत्र कृतौ ग्राह्याणि सर्वथा ।।२७।।
उद्यापनानि सर्वेषां कर्तव्यानि विधानतः ।
भुक्तिं मुक्तिं व्रजेत् कर्ता नरो नारी नपुंसकम् ।।।२८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने एकादशीपाल्यनियमपवित्रारोपणव्रतदानिलीलाव्रतधर्म-
जयन्त्यादिव्रतनिरूपणनामा षट्सप्तत्यधिकद्विशततमोऽध्यायः ।।२७६ ।।