लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७९

← अध्यायः २७८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७९
[[लेखकः :|]]
अध्यायः २८० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि चतुर्दशीव्रतानि ते ।
कृत्वा यानि व्रती चात्र परत्रेष्टमवाप्नुयात् ।। १ ।।
चैत्रकृष्णचतुर्दश्यां । पुरा युगे महोत्सवः ।
नारायणेन वै श्रिया विवाहस्य कृतोऽभवत् ।। २ ।।
व्रतिनैकाशनेनात्र कार्यः कदलीमण्डपः ।
मण्डले सर्वतोभद्रे स्थापनीयो घटस्तथा ।। ३ ।।
तन्मुखे तिलपात्रं च वह्निकुण्डसमीपतः ।
स्थापनीयं पूजनं च कृष्णलक्ष्म्योस्तदन्तरे ।। ४ ।।
उपचारैः षोडशभिः कर्तव्यं च निवेदनम् ।
ततो बहूनि वाद्यानि वादयेद् वै व्रती निशि ।। ५ ।।
कृष्णनारायणलक्ष्म्योः शोभां प्रकारयेत्तथा ।
श्रांगारिकद्रववस्त्रविभूषाः परिधापयेत् ।। ६ ।।
लोकाचारं कारयित्वा वरमालां समर्प्य च ।
देवानां पूजनं सर्वं विनिर्वर्त्याऽभिवन्दनम् ।। ७ ।।
वस्त्रान्तरं ततः कृत्वा कारयेद्धस्तसंग्रहम् ।
वह्नौ होमं कारयित्वा गापयित्वा च मंगलम् ।। ८ ।।
प्रदक्षिणं कारयित्वा दत्त्वा च यौतकं तदा ।
लोकाचारेण संपूज्य वस्तून्युत्तार्य मस्तकात् ।। ९ ।।
पूर्णं होमं समाप्यैव गृहमध्ये निवेशयेत् ।
कृष्णलक्ष्म्योर्भोजनं कारयित्वा स्वापयेद् गृहे ।। 1.279.१० ।।
प्रातर्जाते ग्रन्थिबन्धं गंगायां वै वियोजयेत् ।
दद्याद् दानानि बहूनि गोभूहिरण्यकानि वै ।। ११ ।।
भोजयेद् ब्राह्मणान् देवान् मुनीन् साधून् सतीस्तथा ।
बालकान् बालिकादीनान् कृपणान्धान् निराश्रितान् ।। १२।।
भृत्याँश्च भिक्षुकाँश्चाप्यनाथान् गुरून् महत्तमान् ।
ब्रह्मधामसुगोलोकवैकुण्ठामृतधामगान् ।। १३ ।।
श्वेतद्वीपाऽव्याकृतस्थान् वैराजान् सत्यनाकगान् ।
ब्रद्रीगानागतान्मुक्तान् विष्णुपत्नीश्च देविकाः ।। १४।।
मातॄश्च मानुषीर्नारीर्भोजयेत्स त्वताँस्तथा ।
शष्कुलीः खाजकान् रम्यान् शतच्छिद्राणि फेणिकाः ।। १५ ।।
घृतपूराँश्च रेवालीः पीतसाराणि पर्पिकाः ।
पिण्डकान् शर्क रैलाश्च शार्कराँश्चणकाँस्तथा ।। १ ६।।
मेशुभं शाटकाँश्चापि मोहनस्थालकाँस्तथा ।
भर्जिकान् ग्रन्थकाँश्चैव प्रफुल्लवटिकास्तथा ।। १७ ।।
दुग्धसारं पायसान्नं दधिश्रीखण्डमित्यपि ।
शाकानि विविधान्येव मौक्तिकाँश्चूर्णमोदकान् ।। १८ ।।
द्विदलाश्च क्वथिकाश्च राजिकाराद्धकाँस्तथा ।
श्रेष्ठानि त्वारनालानि पेयानि तक्रकाणि च ।। १ ९।।
भोजयेज्जलपानानि कारयेन्मुखशुद्धिकाम् ।
ताम्बूलानि दापयेच्च दानानि दापयेत्तथा ।। 1.279.२० ।।
कृष्णनारायणलक्ष्म्य१ प्रपूज्य च विसर्जयेत् ।
अमायां तु व्रती पश्चात् कुर्याद्वै भोजनं शुभम् ।। २१ ।।
एवं कृत्वा व्रतं कृष्णलक्ष्म्योर्विवाहसंभृतम् ।
तयोरनुग्रहादत्र दाम्पत्यं शाश्वतं भवेत् ।। २२ ।।
धाम्नि चापि व्रतिनो वै दाम्पत्यं दिव्यमुत्तमम् ।
शाश्वतं स्यात्तु गोलोके श्रीकृष्णस्य प्रसादतः ।। २३ ।।
चैत्रशुक्लचतुर्दश्यां महालक्ष्मीव्रतं मतम् ।
कार्या त्वत्र महालक्ष्मीयात्रा पूज्या विधानतः ।। २४।।
जानक्याः शिवराजस्य पूजनं चात्र वै सह ।
कारणीयं प्रभक्ताया भक्तस्यापि विशेषतः ।। २५।।
नक्तं कार्यं व्रतिनात्र जागरं नृत्यगीतिभिः ।
भोज्याः पूज्याः पुनः प्रातर्विसर्जनीयाऽतिभावतः ।। २६ ।।
एवं समर्चनं कृत्वा महालक्ष्म्या नरो व्रती ।
नारी। चापि धनधान्यप्रजासौख्यं लभेत वै ।। २७।।
अत्रापि च चतुर्दश्यां कुंकुमागुरुचन्दनैः ।
गन्धाद्यैर्वस्त्रमणिभिः कार्यं शिवस्य पूजनम् ।। २८ ।।
वितानध्वजछत्राणि दत्वा पूज्याश्च मातरः ।
अश्वमेधादिसत्पुण्यं लभते मानवो व्रती ।। २ ९।।
अत्रैव दमनार्चां च कारयेद् गन्धपुष्पकैः ।
दमनं तु शिवायैवाऽर्पयेत् पूजोत्तरं व्रती ।। 1.279.३० ।।
सुवर्णस्य महालिङ्गं पातालात् हाटकाह्वयम् ।
समायातं पृथिव्यां वै हाटकेश्वर ईश्वरः ।। ३१ ।।
स एवात्र पूजनीयः षोडशादिसुवस्तुभिः ।
स्नानशृंगारनैवेद्यपूजानीराजनादिभिः । । ३२ ।
हाटकेशस्तोषणीयो हाटकं वितरेद्धि सः ।
व्रती भोगप्रसंपूर्णो यायात् कैलासमुत्तमम् ।। ३३ ।
वैशाखस्य तु कृष्णस्य चतुर्दश्यां निशागमे ।
लिंगमभ्यर्चयेद् गन्धाद्युपचारैश्च बिल्वकैः । । ३४।
भोजयेत्पूजयेच्चापि प्रार्थयेच्च विसर्ज्जयेत् ।
एवं शिवव्रतं कार्यं धनसन्तानमिच्छता । । ३५ ।
वैशाखशुक्लपक्षे तु नरसिंहचतुर्दशी ।
नृसिंहजन्मनश्चात्रोत्सवं सायं प्रकारयेत् । । ३६ ।.
एकभोजी चोपवासी नरसिंहं सुवर्णजम् ।
षोडशाद्यैरुपचारैः स्नानैः पंचामृतादिभिः ।। ३७।
धूपदीपसुपुष्पैश्च भोजनैः पानचर्वणैः ।
आरार्त्रिकादिभिश्चैव प्रदक्षिणास्तवादिभिः । । ३८ ।।
पूजयित्वा नृहरिं च स्थापयेद्वै व्रती निशि ।
दानानि विविधान्यत्र तदा दद्याद् यथाधनम् । । ३९ । ।
तप्तहाटककेशान्तं ज्वलत्पावकलोचनम् ।
वज्राधिकनखस्पर्शे दिव्यसिंहं भयंकरम् ।। 1.279.४० ।।
पीनस्कन्धकटिग्रीवं कृशमध्यं कृशोदरम् ।
सिंहाननं नृदेहं च सर्वाभरणभूषितम् ।। ४१ ।।
ज्वालामालाकुलाऽऽस्य च ललज्जिह्वाग्रदंष्ट्रकम् ।
हिरण्यकशिपोर्वक्षः पाटयन्तं नखाग्रकैः ।। ४२ ।।
प्रह्लादं च कयाधूं च पुनः प्रातः प्रपूजयेत् ।
भोजयेद् विविधान्नानि नीराजयेद् विसर्जयेत् । ।४३ ।।
स्वयं च पारणां कुर्याद् व्रती नृहरितोषणात् ।
नखदंष्ट्रिभयान्मुक्तो याति विष्णोः परं पदम् ।।४४ ।।
ओंकारेश्वरयात्रा च कर्तव्यात्र व्रतार्थिना ।
पंचामृतैश्च संस्नप्य लिंगमालिप्य. कुंकुमैः ।।४५ ।।
नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः ।
आरार्त्रिकादिभिर्लिंगं पैष्टं संपूजयेद् व्रती ।।४६ ।।
भुक्तिं मुक्तिं स लभते महादेवप्रसादतः ।
यत्कुर्यात् तद्भवेत् सर्वं ज्ञानमोक्षप्रदं नृणाम् ।।४७ ।।
ज्येष्ठशुक्लचतुर्दश्यां स्नानयात्रार्थमुत्तमम् ।
जलमाहारयेत् तस्याधिवासादिसमाचरेत् ।।४८ ।।
पूर्णिमायां तज्जलेन स्नापयेच्छ्रीहरिं प्रगे ।
पूजयेद् विविधैर्द्रव्यैः कारयेदुत्सवं व्रती । ।४९ ।।
चतुर्दश्यां दिवा पञ्चतपा रात्रिमुखेऽर्पयेत् ।
होमधेनुं रुद्रव्रतमेतत्कुर्यात्प्रयत्नतः । ।1.279.५० । ।
अषाढे तु चतुर्दश्यां रुद्रं सम्पूज्य वै व्रती ।
देशकालार्ज्यवस्त्वाद्यैः सर्वसम्पदमाप्नुयात् । । ५१ । ।
श्रावणे शुक्लपक्षे तु चतुर्दश्यां तु शार्ङ्गिणे ।
पवित्रारोपणं कुर्याल्लक्ष्म्यै चाथाऽर्पयेत्तथा । । ५२ । ।
नरो नारी हरिं लक्ष्मीं सम्पूज्यापि विधानतः ।
तयोः प्रसन्नतालभ्यां भुक्तिं मुक्तिमवाप्नुयात् ।।५३ ।।
भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमम् ।
अनन्ताख्यं तदा शेषं तथा नारायणं हरिम् । । ५४ । ।
सौवर्णं कारयेत्पश्चात्पूजयेद् विधिना व्रती ।
कार्पासं पट्टजं सूत्रं चतुर्दशसुग्रन्थिकम् । ।५५ ।।
कृत्वाऽभ्यर्च्य कुंकुमाद्यैर्बध्नीयात् स्वे भुजे व्रती ।
नारी वामे पुमान् दक्षे पुराणं तु क्षिपेज्जले । । ।५६ । ।
ततो गोधूमपिष्टस्य प्रस्थं शर्करया युतम् ।
सम्पच्य सघृतं स्वादु त्वनन्ताय निवेदयेत् ।।५७। ।
भोजयित्वाऽर्भकाँश्चापि ततस्त्वद्याद् व्रती स्वयम् ।
द्विसप्तवर्षपर्यन्तं व्रतं तद्दक्षिणायुतम् । । ५८ ।।
प्रकुर्यादाविदायं वै तत उद्यापयेद् व्रती ।
मण्डलं सर्वतोभद्रं सप्तधान्यैः प्रकल्पयेत्। ।।५ ९ । ।
ताम्रजे कलशे स्थाल्यामनन्तप्रतिमां न्यसेत् ।
पूजयेद् विधिना तां च नीराजयेच्च भोजयेत् । । 1.279.६० ।।
गणेशं मातृकाः खेटान् लोकपालान् यजेत् पृथक् ।
होमं घृतहविष्यैश्च कृत्वा पूर्णाहुतिं चरेत्। ।। ६१ ।।
शय्यां प्रतिमां धेनुं च दद्याच्छ्रीमुखे व्रती ।
भोजयित्वाऽर्भकान् साधून् दक्षिणाभिः प्रतोषयेत्। ।। ६२ । ।
ददेद् दानानि बहूनि साधून् साध्वीः प्रभोजयेत् ।
एवमनन्तव्रतकृज्जायते भुक्तिमुक्तिभाग् ।। ६३ ।।
कदलीव्रतमप्यत्र कर्तव्यं भूतिमिच्छता ।
नरो नान्यतरन्नारी रंभां वनान्तरस्थिताम् ।। ६४। ।
स्नात्वा सम्पूजयेद् गन्धपुष्पधान्यांकुरादिभिः ।
दधिदूर्वाऽक्षतैर्दीपैर्वस्त्रपक्वान्नसंचयैः । । ६५ ।।
नत्वा प्रदक्षिणीकृत्य ततः संप्रार्थयेच्च ताम् ।
अप्सरोऽमरकन्याभिर्नागकन्याभिरर्चिते । । ६६ ।।
शरीरारोग्यलावण्यभूतीन् देहि नमोऽस्तु ते ।
ततः कन्याश्चतस्रश्च सुवासिनीः सतीश्च वा । । ६७ ।।
भोजयित्वांऽशुकसिन्दूरकैरलक्तकज्जलैः ।
पूजयित्वा समाप्यैव व्रती स्वस्य गृहं व्रजेत् ।। ६८ ।।
एवं कृते व्रते लक्ष्मि! लब्ध्वा सौभाग्यमुत्तमम् ।
लसेत् स्वर्गं विमानेन परं लोकं ततो यजेत् ।। ६९ ।।
परीभिः सेवितः सत्ये महानन्दान् प्रभुज्य च ।
यात्यन्तेऽक्षरधामाख्यं दिव्यलोकं हरेः पदम् ।।1.279.७०।।
इषकृष्णचतुर्दश्यां विषशस्त्राम्बुवह्निभिः ।
सर्पश्वापदवज्राद्यैर्हतानां ब्रह्मघातिनाम् ।।७१ ।।
श्राद्धं कुर्याद् यथायोग्यमेकोद्दिष्टविधानतः ।
बालान् संभोजयेन्मिष्टैः साधून् साध्वीश्च भूसुरान् ।।७२।।
तर्पणं च गवां ग्रासान् बलिर्दानं श्वकाकयोः ।
कृत्वाऽऽचम्य व्रती स्वीयैर्भुञ्जीयाद् बन्धुभिः सह ।।७३।।
एवं कृत्वा महच्छ्राद्धं पितॄनुद्धृत्य पूर्वजान् ।
गच्छेत्सनातनं स्वर्गं त्वन्ते ब्रह्मपदं हरेः ।।७४।।
इषशुक्लचतुर्दश्यां धर्मराजं तु कानकम् ।
गन्धाद्यैः सम्यगभ्यर्च्य भोजयेन्मिष्टमुत्तमम् ।।७५।।
नीराजयेद् विसर्जयेद्दानं श्रीगुरवेऽर्पयेत् ।
व्रतिनं त्रायते धर्मराजः स्वर्गं नयेत्तथा ।।७६।।
ऊर्जकृष्णचतुर्दश्यां तैलाभ्यंगं विधूदये ।
कृत्वा स्नात्वाऽर्चयेद् धर्मराजं प्रतर्पयेद् यमम् ।।७७।।
प्रदोषे तैलदीपाँश्च दीपयेद् यमतुष्टये ।
चतुष्पथे गृहाद् बाह्यप्रदेशे स्थापयेद् व्रती ।। ७८।।
भोजयेन्नमनं कुर्याद् विसर्जयेत् यमाधिपम् ।
एवं कृत्वा व्रतं स्वर्गं नरकादभयं व्रजेत् ।।७९।।
अथात्रैव चतुर्दश्यां कुर्यात् हनुमदर्चनम् ।
तैलसिन्दूरार्कपुष्पस्रङ्माषवटकादिभिः ।।1.279.८ ०।।
अर्चकानां पुत्रपौत्रा वृद्धिमेष्यन्ति पुष्कलाम् ।
अन्ते वैराजलोकाँश्च प्राप्स्यन्ति नैष्ठिकाञ्चितान् ।।८ १।।
भूतप्रेतपिशाचादितामसानां प्रसाधनम् ।
राजसानां च देवानां मन्त्राणामपि साधनम् ।।८२।।
लौकिकानां सात्त्विकानां विषाग्निजडकारिणाम् ।
आवेशानां डाकिनीयोगिनीनां च प्रसाधनम् ।।८३।।
श्मशानवासिनां चापि साधनं भैरवार्थिनाम् ।
प्रकुर्याच्चात्र रात्रौ च यथादेशं विधानतः ।।८४।।
तत्तद्व्रतं बलिं पूजां जपं नाम विसर्जनम् ।
होमं क्रियां यथातन्त्रं कुर्याद्वै क्रमतो व्रती ।।।८५।।।
ऊर्जशुक्लचतुर्दश्यां काश्यां श्रीशंकरः स्वयम् ।
चकार विधिना स्नात्वा श्रेष्ठं पाशुपतं व्रतम् ।।८६।।
ततश्चात्र महापूजां लिंगे गन्धादिभिश्चरेत् ।
द्रोणपुष्पैर्बिल्वदलैरर्कपुष्पैश्च केतकैः ।।८७।।
पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि ।
एकभुक्तो व्रती शंभोस्तोषात् कैलासमाप्नुयात् ।।८८ ।।
ब्रह्मकूर्चव्रतं चात्र कर्तव्यं भूतिमिच्छता ।
पञ्चगव्यं पिबेद् रात्रौ प्रातर्देवाँश्च तर्पयेत् ।।८ ९।।
ब्राह्मणाँस्तोषयित्वा च भुञ्जीतापि व्रती स्वयम् ।
सर्वपापानि नश्यन्ति ब्रह्मकूर्चव्रताद् ध्रुवम् ।। 1.279.९० ।।
कपिलायास्तु मूत्रं वै कृष्णायास्तु शकृत्तथा ।
श्वेतायास्तु पयो ग्राह्यं रक्तायास्तु शुभं दधि ।। ९१ ।।
कर्बुराया घृतं ग्राह्यं कुशाद्भिस्तानि मेलयेत् ।
तत्पानेन तु पापानि नश्यन्त्यार्द्राणि मूलतः ।। ९२ ।।
पाषाणव्रतमप्यत्र नक्तं कृत्वा कृतं भवेत् ।
गौरीं गन्धादिभिः प्राऽर्च्याऽर्पयेद् घृतेन पाचितम् ।। ९३ ।।
पिष्टं पाषाणसदृशं पिण्डकाकारमित्यथ ।
ऐश्वर्यसुखसौभाग्यस्वरूपाण्याप्नुयाद् व्रती ।। ९४।।
मार्गशुक्लचतुर्दश्यां वृषं स्वर्णं प्रपूज्य च ।
एकभुक्तं व्रतं कुर्यादथ रात्रौ महेश्वरम् ।। ९५ ।।
पूजयेत् कमलैः पुष्पैर्गन्धमाल्यानुलेपनैः ।
भोजयेद्बहुपक्वान्नैस्ततो देवं विसर्जयेत् ।। ९६ ।।
दद्याद् दानानि गुरवे भोजयेत्तु सतः सतीः ।
एवं शिवव्रतं कृत्वा भुक्तिं मुक्तिमवाप्नुयात् ।। ९७।।
अत्रैव च हरिर्ब्रह्मा शिवो दत्तोऽत्रिसंभवः ।
एकीभूय त्रयो देवा बभूवुर्दत्रनामिनः ।।९८ ।।
अनसूयां तथाऽत्रिं च दत्तात्रेयं च कानकान् ।
कृत्वा तु मण्डपे भद्रमण्डले च घटोपरि ।। ९ ९।।
स्थाल्यां संपूजयेत् सम्यग् भोजयेच्च विसर्जयेत् ।
दद्याद् दानानि सर्वाणि व्रती वैकुण्ठमाप्नुयात् ।। 1.279.१०० ।।
पौषशुक्लचतुर्दश्यां विरूपाक्षव्रतं चरेत् ।
स्नात्वा शिवं विरूपाक्षं पूजयेत् सर्ववस्तुभिः ।। १०१ ।।
भोजयेत्तर्पयेच्छंभुं विधितः सं सर्जयेत् ।
दानं द्विजातये दत्वा कैलासे मोदते व्रती ।। १० २।।
माघकृष्णचतुर्दश्यां यमतर्पणमीरितम् ।
सूर्योदयात्पूर्वकाले स्नात्वा संतर्पयेद् यमम् ।। १०३ ।।
तिलदर्भांबुभिः पश्चाद् भोजयेदन्नमुत्तमम ।
विसर्जयेद् द्विजान् साधून् भोजयेद् भक्षयेद् व्रती ।। १ ०४।।
फाल्गुनस्य कृष्णचतुर्दशी शंभुनिशाव्रतम् ।
निर्जला शिवरात्रिस्तु तदोपोष्या सुभावतः ।। १०५ ।।
ज्योतिर्लिंगं पार्थिवं वा मूर्तिमन्तौ शिवाशिवौ ।
गन्धाद्यैर्बिल्वपत्राद्यैर्नैवेद्यै_ पानसद्रसैः ।। १०६ ।।
पूजयेद्भोजयेन्नीराजयेद्विसर्जयेन्नमेत् व्रती ।
व्रती व्रतप्रभावेण कैलासं समवाप्नुयात् ।। १० ७।।
फाल्गुनस्य शुक्लचतुर्दशी दुर्गाव्रतं मतम् ।
एकभुक्तो व्रती दुर्गां पूजयेद्भोजयेत्तथा । । १०८ ।।
नीराजयेन्नमेद्विसर्जयेत् कैलासभाग्भवेत् ।
उद्यापनं व्रतानां तु कर्तव्यं फलमिच्छता ।। १०९ ।।
कुंभाश्चतुर्दशैवात्र सपूगाऽक्षतमोदकाः ।
सदक्षिणांऽशुकास्ताम्रा मृन्मयाश्चाऽव्रणा नवाः । । 1.279.११० ।।
तावन्तो वंशदण्डाश्च पवित्राण्यासनानि च ।
पात्राणि यज्ञसूत्राणि तावन्त्येव हि कल्पिताः ।। १११ ।।
मण्डपे सर्वतोभद्रमण्डले सफला घटाः ।
स्थापनीयाः पूजनीया भोजनीयाश्च देवताः ।। ११२ ।।
विसर्जनीया दातव्या गुरवे दानरूपतः ।
भोजनीयाः सुसन्तश्च साध्व्यो विप्राश्च बालिकाः ।। ११३ ।।
सोत्साहं सर्वथा कार्यमुद्यापनं सहोमकम् ।
सजपं सांगमेवाऽस्य फलं स्वर्गं च मोक्षणम् ।। ११ ४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिंकचतुर्दशीव्रतेषु श्रीकृष्णनारायणलक्ष्मीविवाहमहालक्ष्मी-
यात्राशिवार्चनदमनार्चनश्रीहाटकेश्वरजयन्तीनरसिंहजयन्त्योंकारेश्वरयात्रास्नानयात्राजलाहरणरुद्रव्रतपवित्रारोपणानन्त-
चतुर्दशीकदलीव्रतहतादिश्राद्धधर्मराजपूजननरकचतुर्दशी-यमतर्पणाभ्यंगस्नानहनुमदर्चनभूतार्चनमन्त्रसाधना-
पाशुपतव्रतब्रह्मकूर्चव्रतदत्तात्रेयजयन्तीशिवरात्रि प्रभृतिव्रतनिरूपणनामैकोनाशीत्यधिक द्विशततमोऽध्याय । ।। २७९ ।।