लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८१

← अध्यायः २८० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८१
[[लेखकः :|]]
अध्यायः २८२ →

श्रीनारायण उवाच-
अथ द्वादशमासेषु यान्यन्यानि व्रतानि च ।
कर्तव्यान्यपि ते वक्ष्ये शृणु पुण्यानि पद्मजे! ।। १ ।।
चैत्रमासस्य शुक्लायामेकादश्यां तु वैष्णवैः ।
आन्दोलनीयो भगवान् लक्ष्मीयुक्तो महोत्सवैः ।। २ ।।
सुगन्धिपुष्पमय्यां तु तस्यां त घटिकाद्वयम् ।
आन्दोलयित्वा नीराजयित्वा चोत्तारयेत्प्रभुम् ।। ३ ।।
भोजयेच्च व्रती नत्वा तं क्षमाप्य विसर्जयेत् ।
आषाढे शुक्लके पुष्ये रथयात्रां समाचरेत् ।। ४ ।।
साश्वं रथं स्थापयेच्च कृष्णनारायणाग्रतः ।
वासांसि राजयोग्यानि धारयेद् भूषणानि च ।। ५ ।।
श्रेष्ठान् हैमान् शस्त्रवर्यान् खड्गादीन् धारयेत्प्रभुम् ।
दधि भक्तं लड्डुकाँश्च भोजयित्वा रथेऽर्चयेत् ।। ६ ।।
हरिं नीराजयित्वा च चतुर्वारं पुनः पुनः ।
उत्तारयेद् रथात् तत्र गापयेत् कीर्तनानि वै ।। ७ ।।
ततश्च भोजनं कुर्याद् व्रती मोक्षप्रदं व्रतम् ।
आषाढकृष्णद्वितीयादिनादारभ्य मासिकः ।। ८ ।।
श्रावणकृष्णतृतीयावधिं दोलोत्सवो मतः ।
वृषराशेश्चन्द्रबले कुर्याद् दोलां स्वलंकृताम् ।। ९ ।।
नित्यं नवीनवस्त्वाद्यैर्नवीनां श्रीहरेः प्रियाम् ।
सायाह्ने प्रत्यहं कृष्णनारायणं निधारयेत् ।। 1.281.१० ।।
नीराजयित्वा नैवेद्यं समर्प्याऽऽन्दोलयेद् व्रती ।
दोलापद्यानि रम्याणि गापयेन्नृत्यमाचरेत् ।। १ १।।
नभःकृष्णतृतीयायां प्रपूज्योत्तारयेद्धरिम् ।
श्रावणः सर्वथा मासो व्रतैश्च नियमैर्यमैः ।। १ २।।
यापनीयो विशेषेण भुक्तिं मुक्तिं समिच्छता ।
कार्तिकोऽपि तथा नेयो व्रतदानजपादिभिः ।। १ ३।।
मार्गशीर्षे धनूराशौ धनुर्लग्ने रवौ गते ।
विधायाऽभ्यंगमुष्णेन स्नपयेद्वारिणा हरिम् ।। १४।।
धारयित्वा सुवासांसि तदग्रेऽग्निष्टिकामपि ।
निधाय नैत्यकं कुर्याच्छृङ्गारं सश्रियः प्रभोः ।। १५।।
नैवेद्ये मोदकान् दद्यान्नवनीतं घृतं दधि ।
रोटकं तरलां भर्जितं वृन्ताकं समर्पयेत् ।। १६ ।।
क्वथिकां पाययेत् कृष्णमध्ययनाय योजयेत् ।
एवं वै मासपर्यन्तं शिक्षार्थं तूत्सवं चरेत् ।। १७।।
पौषमासे मकरे च यदा सूर्यायनं भवेत् ।
चत्वारिंशद्धटिका वै पुण्यकालो विशेषतः ।। १८।।
दानस्नानार्चनाद्यं तु कर्तव्यं तिललड्डुकाः ।
मिष्टान्नानि च देयानि ह्यनाथेभ्यो विशेषतः ।। १९।।
गवां ग्रासादि देयं च श्राद्धं पुण्यप्रदं तथा ।
माघमासे तु पञ्चम्यां वसन्तोत्सवमुत्तमम् ।।1.281.२०।।
तत आरभ्य नित्यं च होलिकावधिकं सदा ।
कुंकुमरंगगुलालार्पणपूजनभोजनैः ।।२ १।।
प्रकुर्यात् श्वेतवासांसि हरिं नवानि धारयेत् ।
रंगान् लक्ष्मीहरिकृष्णवासस्सु प्रक्षिपेद् व्रती ।।२२।।
गुलालं स्थलपद्माम्बु निक्षिपेच्च पुनः पुनः ।
शेखरं त्वाम्रपुष्पाणां धारयेद् भोजयेद्धरिम् ।।२३।।
कैसराण्यंशुकानि श्रीकृष्णं लक्ष्मीं च धारयेत्
होलिकान्तां च वासन्तीं क्रीडां गायेत्तु फाल्गुनीम् ।।२४।।
अथाऽऽविर्भावदिवसाद् यावत्षट्दिवसावधिम् ।
पालने रोहयेत् कृष्णनारायणमपि व्रती ।।२५।।
पाययेत् तं तु दुग्धादि ह्यान्दोलयेत्सगीतिकम् ।
सेवयेद् बालभावेन मुहुर्नाथं प्रसादयेत् ।।२६।।
वैशाखशुक्लतृतीयादिनाच्छ्रीकृष्णमूर्तये ।
केसराक्तैश्चन्दनाद्यैर्लेपनं मासिकं चरेत् ।।२७।।
सूर्यचन्द्रग्रहाहस्सु कुर्यात्स्नानजपादिकम् ।
आषाढशुक्लषष्ठ्यां तु कौसुंभाम्बरमर्पयेत् ।।२८।।
हरये सूक्ष्मसुस्निग्धतन्तुजं कोमलं शुभम् ।
आश्विनकृष्णपक्षे तु श्राद्धैः संतर्पयेत् पितॄन् ।।२९।।।
आश्विने शुक्लपक्षे तु मूलेनाऽऽवाहयेत् तथा ।
पूजयेद्भोजयेद्दुग्धपाकाद्यं तु सरस्वतीम् ।।1.281.३ ०।।
विसर्जयेच्छ्रवणेन विद्वान् भवति वै व्रती ।
स्वजन्मदिवसः सर्वैर्वर्धनीयः समुत्सवैः ।।३ १।।
दानभोजनवृद्धाभिवन्दनैर्देवदर्शनैः ।
एकादशीतो द्वादश्यो मोक्षदा हरिवासराः ।।।३२।।
कर्तव्या भोजनैदानैः पूजनोत्सवतर्पणैः ।
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं पदम् ।।३३।।
येन केनाप्युपायेन प्रसन्नो यस्य वै हरिः ।
इहामुत्र सुखं तस्य पुण्यवृद्धिर्व्रतं भवेत् ।।३४।।
द्वादश्यां मार्गशुक्लस्य पूजयेज्जलशायिनम् ।
उपचारैः षोडशकैः पौण्डरीकफलं लभेत् ।।३५।।
द्वादश्यां पौषशुक्लस्य पूजयेत् प्रयतो हरिम् ।
उपचारैः षोडशकैरग्निष्टोमफलं लसेत् ।।३६।।
माघधवलद्वादश्यां पूजयेन्माधवं प्रभुम् ।
षोडशाद्यैरुपचारैर्वाजपेयफलं व्रजेत् ।।३७।।
फाल्गुनशुक्लद्वादश्यां गोविन्दं पूजयेज्जनः ।
वस्तुषोडशकैः श्रेष्ठैर्गोमेधस्य फलं जयेत् ।।३८।।
चैत्रधवलद्वादश्यां विष्णुं कृष्णं समर्चयेत् ।
षोडशाद्युपचारैर्वै स्यादग्निष्टोमपुण्यभाग् ।।३९।।
वैशाखशुक्लद्वादश्यां पूजयेन्मधुमूदनम् ।
षोडशोत्तमसामग्र्या त्वश्वमेधफलं भवेत् ।।1.281.४० ।।
ज्येष्ठधवलद्वादश्यां पूजयेद्वै त्रिविक्रमम् ।
षट्दशभिस्तूपचारैर्नरमेधफलं भवेत् ।।४१ ।।
आषाढशुक्लद्वादश्यां वामनं पूजयेद् व्रती ।
षोडशाख्योपचारैश्च शताग्निष्टोमपुण्यभाग् ।।४२।।
श्रावणशुक्लद्वादश्यां श्रीधरं पूजयेद् व्रती ।
षोडशाऽऽमितवस्त्वाद्यैर्वाजिमेधसहस्रभाक् ।।४३।।
भाद्रधवलद्वादश्यां हृषीकेशं प्रपूजयेत् ।
षोडशाऽभ्युपचारैश्च ब्रह्ममेधफलं लभेत् ।।४४।।
आश्विनशुक्लद्वादश्यां पद्मनाभं प्रपूजयेत् ।
षोडशाभ्युपचाराद्यैरीशमेधसहस्रभाक् ।।४५।।
कार्तिकशुक्लद्वादश्यां दामोदरं प्रपूजयेत् ।
षोडशाभ्युपचाराद्यैर्द्व्यश्वमेधसहस्रभाक् ।।४६।।
होमो जपस्तपो दानं साधुविप्रादिभोजनम् ।
दक्षिणाप्रार्थनाजागरणानीत्याचरेद् व्रते ।।४७।।
अल्पपरिकरस्याऽल्पं विशालस्य महत् फलम् ।
भक्तियुक्ते व्रते जाते फलं प्राप्येत मोक्षणम् ।।४८।।
व्रतं संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ।
प्रातः स्नात्वाऽम्बरे शुद्धे धृत्वा भाले सुपुण्ड्रवान् ।।४९।।
मण्डपं कारयेद् भव्यं विशालं चतुरस्रकम् ।
घण्टाचामरकलशाऽऽदर्शकिंकिणिकायुतम् ।।1.281.५०।।
पुष्पमाल्यध्वजतोरणवितानाम्बराऽञ्चितम् ।
दीपमालाचतुर्द्वारकोमलास्तरणान्वितम् ।।५१।।
तन्मध्ये सर्वतोभद्रं कुर्याद्धान्याद्यलंकृतम् ।
तस्योपरि न्यसेत् कुंभान् द्वादशाऽम्बुप्रपूरितान् ।।५२।।
शुक्लाम्बरैश्छादिताँश्च पञ्चरत्नसमन्वितान् ।
तत्र संस्थापयेत् हैमीं राजतीं ताम्रजां च वा ।।५३।।
लक्ष्मीनारायणमूर्तिं तिलपात्रे घटोपरि ।
अथावाहनमारभ्य पूजांगानि समारभेत् ।।५४।।
पञ्चामृतैः स्नापयेच्च भूषावस्त्राणि दापयेत् ।
सुगन्धचन्दनादीनि प्रापयेत् धूपदीपकान् । ।५५।।
श्रांगारिकद्रवान् दद्यान्नीराजयेच्च भोजयेत् ।
पानं ताम्बूलकं दद्यात् प्रस्वापयेत् क्षमापयेत् ।।५६।।
रात्रौ जागरणं कुर्यात् प्रातर्होमं समाचरेत् ।
पूजनं भोजनं वैसर्जनं देवस्य चार्पणम् ।।।५७।।
पारणां च स्वयं कुर्याद् व्रतं समापयेद् व्रती ।
प्रतिमां दक्षिणायुक्तामाचार्याय समर्पयेत् ।।५८।।
एवमुद्यापनकर्ता व्रतकर्ताऽत्र भोगवान् ।
त्रिसप्तकुलसंयुक्तो याति विष्णोः परं पदम् ।।५९।।
य इदं शृणुयाल्लक्ष्मि! व्रताख्यानं च वाचयेत् ।
सर्वव्रतफलं लब्ध्वा त्वन्ते यायाद्धरेः पदम् ।।1.281.६०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकप्रकीर्णकव्रतेषु दोलाव्रतरथयात्रादोलोत्सव-
श्रावणकार्तिकधनुर्मासमकरसंक्रान्तिवसन्तोत्सव-पालनारोहणहोलिकापुष्पदोलकैसरचन्दनाम्बर-श्राद्धसरस्वत्युत्सवद्वादशीव्रतफलोद्यापन-
प्रभृतिनिरूपणनामैकाशीत्यधिकद्विशततमोऽध्यायः ।।२८ १ ।।