लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०६

← अध्यायः ३०५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०६
[[लेखकः :|]]
अध्यायः ३०७ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! परे त्वाद्ये वैकुण्ठे प्रथमे तु यत् ।
सञ्जातं वै चतुर्दश्यां चरित्रं दुन्दुभेस्तु यत् ॥ १ ॥
अक्षरब्रह्मधाम्नस्तु सीम्नि संविद्यते तु यत् ।
वैकुण्ठं प्रथमं श्रेष्ठं गृहं गोलोकसदृशम् ॥ २ ॥
तत्र युक्तस्वरूपा वै वसन्ति कल्पशाखिनः ।
तत्पुत्री श्रीः सदा तत्र वर्तते वै कुमारिका ॥ ३ ॥
दिव्यभूमिस्वरूपा च दिव्या विभूतिरस्ति च ।
चेतनाधिष्ठिता देवी सर्वाधारस्वरूपिणी ॥ ४ ॥
तस्या विभूतेः पुत्री च माणिक्याऽस्ति कुमारिका ।
दिव्यदुग्धाऽमृताब्धिश्च वैकुण्ठे तत्र वर्तते ॥ ५ ॥
तस्य पुत्री कुमारी च लक्ष्मीस्त्वदात्मिकाऽस्ति च ।
ता एतास्तिस्र ईश्वर्यो राजन्ते धाम्नि तत्र वै ॥ ६ ॥
सख्यस्तिस्रः सवयस्याः कुमार्योऽतीव कोमलाः ।
माणिक्या श्रीश्च लक्ष्मीश्च ब्रह्मवेत्र्योऽभवन् सदा ॥ ७ ॥
ब्रह्मात्मज्ञानयोगिन्यो भक्तिमत्यश्च वै हरौ ।
कुर्वन्ति सेवनं नित्यं कृष्णनारायणस्य ताः ॥ ८ ॥
तस्यैव प्रतिमां नित्यं गृहे ध्यायन्ति भावतः ।
दिव्यविभूतिः कल्पद्रुः क्षीराब्धिश्चेति ते त्रयः ॥ ९ ॥
पुत्रीणां ध्यानसेवादि दृष्ट्वा तुष्यन्ति वै मुहुः ।
वितरन्त्याशिषस्ताभ्यो भवन्त्यानन्दमूर्तयः ॥ १० ॥
अनन्तधामसु कृष्णपत्न्यः सन्ति त्वनेकशः ।
भवत्यश्च भवन्त्येव परब्रह्मप्रियाः पराः ॥ १ १॥
राजाधिराजरूपिण्यो याभ्यो नान्याः पराः क्वचित् ।
इति पित्राशिषः प्राप्ता दीव्यन्ति नित्यवर्धिताः ॥ १२॥
प्रातः स्नान्ति हरिं स्मृत्वा ध्यायन्ति च हरिं ततः ।
कुर्वन्ति मण्डपं दिव्यं विद्युत्तोरणसूज्ज्वलम् ॥ १ ३॥
विचित्ररत्नमणिभिर्नद्धस्तंभादिमण्डितम् ।
कृत्रिमोद्यानसंव्याप्तं दिव्याम्बरविभूषितम् ॥ १४॥
कृष्णनारायणमूर्तिशोभितं सर्वतो दिशि ।
मध्ये सिंहासनं रम्यं मणिस्वर्णादिराजितम् ॥ १५॥
स्थापयन्ति च तास्तत्र तूलिकाश्च सुखावहाः ।
मूर्तिं विन्यस्य तन्मध्ये कृष्णनारायणस्य ताः ॥ १६॥
स्नापयन्ति क्षीरधाराभिश्चाद्भिः स्नापयन्ति च ।
सुगन्धं चन्दनं तैलं मर्दयन्ति च ता मुहुः ॥ १७॥
स्नापयित्वा च वस्त्राणि दिव्यानि ददति प्रगे ।
धारयन्ति विभूषाश्च शृगारं धारयन्ति च ॥ १८॥
पत्रैः पुष्पैः फलैस्तोयैः पूजयन्ति मुहुर्मुहुः ।
धूपं दीपं सुगन्धं च कुर्वन्ति कृष्णसन्निधौ ॥ १ ९॥
संवाहयन्ति चरणौ गृह्णन्ति चरणामृतम् ।
जिघ्रन्ति ता भक्तिमत्यो गन्धं कृष्णप्रसादजम् ॥२०॥
पश्यन्ति ता हरेः रूपं स्पृशन्ति कृष्णपत्कजम् ।
आस्वादयन्ति पूजायां दत्तं फलादिकं तु यत् ॥२१ ॥
शृण्वन्ति भगवत्स्तोत्रं गीतं परस्परेण यत् ।
वदन्ति गुणचारित्र्यं कृष्णनारायणस्य ताः ॥२२॥
आददति हरेः कार्ये गच्छन्ति च प्रदक्षिणम् ।
विलासं हावभावादि तथाऽऽनन्दं च मानसम् ॥२३॥
चिन्तनं निर्णयं स्वत्वं कुर्वन्ति कृष्णयोगजम् ।
मिष्टान्नामृतपात्राणि जलपात्राणि तत्पुरः ॥२४॥
स्वर्णस्थालानि नैवेद्यपूरितानि ददुश्च ताः ।
भोजयन्ति भावपूर्णं रामयन्ति हरिं पुनः ॥२५॥
वारिपानं कारयन्ति रमन्ते ता हरेः पुरः ।
वादयन्ति प्रवाद्यानि कुर्वन्त्यारार्त्रिकं मुदा ॥२६॥
नमन्ति हरये ताश्च प्रशंसन्ति च तद्गुणान् ।
वर्णयन्ति चरित्राणि कथयन्ति कथानकम् ॥२७॥
भावयन्ति कृष्णहृच्चार्पयन्ति हृदयं हरौ ।
पुष्पांजलिप्रदानैश्च तोषयन्ति नरायणम् ॥२८॥
स्तुवन्ति परमात्मानं स्मरन्त्यप्यभिधा हरेः ।
दास्यं कुर्वन्ति सततं सख्यं चात्मनिवेदनम् ॥२९॥
एवं भक्तिमयं दिव्यं कर्तव्यमाचरन्ति ताः ।
मध्याह्नेपि प्रपूज्यैनं श्रीः फलान्यर्पयंत्यपि ॥३०॥
कल्पद्रुकन्यका कल्पपादपेभ्यो नयंत्यपि ।
उत्तमं चोत्तमं रम्यं सुरसं मिष्टमम्ब्लकम् ॥३ १॥
नवं नवं फलं वृक्षपुत्री श्रीरर्पयत्यपि ।
कदलानि सुपक्वानि कदलीभ्योऽभिगृह्य सा ॥३२॥
आहृत्य चाम्रवृक्षेभ्यश्चाम्राणि तूत्तमानि च ।
कर्मदेभ्यः कर्मदानि चाम्ब्लमिष्टान्यवाप्य च ॥३३॥
कर्कटिकाश्च वल्लीभ्य आहृत्य पक्वसद्रसाः ।
कलिंगानि सुपक्वानि शैत्यावहानि यान्यपि ॥३४॥
कपित्थानि च तद्द्रुभ्यः पक्वान्यानीय चाप्यथ ।
काजूफलानि मिष्टानि काजू द्रुभ्योऽभिहृत्य च ॥३५॥
कटीङ्गुदीभ्य आहृत्य कटीङ्गुन्दीफलानि च ।
इङ्गुदानि महान्त्येव पक्वस्निग्धरसानि च ॥३६॥
आहृत्याऽर्पयति श्रीश्च भुंक्ते नारायणः स्वयम् ।
अंजीराणि सुमिष्टानि द्राक्षाणि सुरसानि च ॥३७॥
खर्जूरखारिकादीनि तालानि श्रीफलानि च ।
भूफलानि सुमिष्टानि चिक्कणानि फलानि च ॥३८॥
क्षीरिकाणि पिशंगानि पनसानि महान्ति च ।
गर्जराणि विविधानि घृतघटानि चैव ह ॥३९॥
शिङ्गवः पक्वास्तथा जम्बूफलानि रावणानि च ।
अमृतानि सुमिष्टानि टिटीमा मिष्टसद्रसाः ॥४० ॥
दाडिमानि चेक्षुदण्डान् बदराणि नवानि च ।
टिम्बूरवाँश्च मधुकान् बदामान् बहुबीजकान् ॥४१॥
रामफलानि च सीताफलानि मधुराणि च ।
नस्पतीन सन्तराँश्चापि जम्बीराणि च पुप्पिनान् ॥४२॥
चिर्भटानि च सफलजनानि टिम्टिमानि च ।
नवरंगानि चान्यानि फलान्याहृत्य श्रीर्ददौ ॥४३॥
कृष्णनारायणाय श्रीपुरुषोत्तममूर्तये ।
भगवानपि भावेन समत्तिश्र्यर्पितानि वै ॥४४॥
दिव्यविभूतिकन्या तु माणिक्या भगवत्कृते ।
समानयति रत्नानि धारयत्यच्युतं स्वयम् ॥४५॥
रत्नमालास्तथा मुक्ताहारान् मौक्तिककंकणान् ।
वज्रमणीन् पद्मरागमणीन् मरकतान् मणीन् ॥४६॥
इन्द्रनीलमणींश्चापि कौस्तुभान् भीष्मकाँस्तथा ।
वैदूर्यान्पुष्परागाँश्च कर्केतकान् सुवर्णकान् ॥४७॥
हारितान् पुलकाँश्चैव रुधिरान् स्फटिकाँस्तथा ।
विद्रुमाँश्च प्रवालाँश्च माणिक्यान् चित्रकाँस्तथा ॥४८॥
गोमेदाँश्च महानीलान् कूप्याँश्चादाय सन्ददौ ।
कृष्णनारायणस्तानि मणिरत्नमयानि च ॥४९॥
भूषणानि धृतवाँश्च प्रसन्नोऽभूदतीव सः ।
अथ क्षीराब्धिकन्या वै लक्ष्मीः क्षैराणि भावुकी ॥५०॥
भोजनं कारयामास पाययामास तानि वै ।
दुग्धसारं पायसान्नं दुग्धपाकं सतण्डुलम् ॥५ १॥
दुग्धस्तरं दुग्धमन्थं दुग्धघट्ट पयोबलिम् ।
दुग्धक्वाथं दुग्धपिण्डान् दुग्धमल्लयिनीं शुभाम् ॥५२॥
दधि सर्पिर्वृतं तक्रं नवनीतं पयःपुटम् ।
क्षीरौदनं पयोमिश्रं पयःपानादिकं ददौ ॥५३॥
कृष्णनारायणस्तत्तद् भुक्तवान् पीतवाँश्च वै ।
क्षीरोत्पन्नानि रत्नानि ददौ सा विविधानि च ॥५४॥
श्रिया माणिक्यया लक्ष्म्या यान्यर्पितानि भावतः ।
कृष्णनारायणस्तानि जग्राह भावपूरितः ॥५५॥
फलानि रत्नानि च पायसानि भुंक्ते दधात्यत्ति च भावगर्भम् ।
श्रियं च मणिक्यवरां च लक्ष्मीं सेवापरां वीक्ष्य हरिस्तुतोष ॥५६॥
सायं च ताः पूर्ववदेव पूजनं चक्रुः समाराधनतत्पराः सुताः ।
नीराजनं भोजनमन्यदर्पणं सदैव चक्रुर्बहुभक्तिभावतः ॥५७॥
चतुर्दश्यामधिमासे मध्याह्ने पूजनोत्तरम् ।
श्रुतस्ताभिर्दुन्दुभिश्च कृष्णनारायणस्य हि ॥५८॥
कुर्वन्तु पूजनं नित्यं कुर्वन्त्वाराधनं मम ।
अर्पयन्तु च मे किञ्चित्प्राप्नुवन्तु मम गृहम् ॥५९॥
पुरुषोत्तमसंज्ञोऽहं ब्रह्मधामाधिपः पुमान् ।
अधिमासाधिदैवोऽहं वदामि तद् ददामि वै ॥६ ०॥
गोलोकस्था अपि याश्च वैकुण्ठस्था अपि व्रतम् ।
अधिमासे चतुर्दश्यां कुर्वन्ति याश्च येऽपि च ॥६ १ ॥
तासां तेषां मनोलभ्यं करिष्ये भगवानहम् ।
दास्यामि परमं धामाऽक्षरातीतनिवासनम् ॥६२॥
फलैः रत्नैः पायसान्नैः पूजयिष्यन्ति मां जनाः ।
प्राप्स्यन्ति परमं धाम यत्रास्मि पुरुषोत्तमः ॥६ ३ ॥
अन्येभ्यो धामवासिभ्यः स्थितिं श्रेष्ठां ददाम्यहम् ।
गृह्णन्तु भक्तिमत्यो मे भक्ताश्च परमं पदम् ॥६४॥
नेदृशं त्वस्ति वैकुण्ठं गोलोकश्चापि नैव ह ।
मम धाम्ना समं त्वन्यद् विद्यते नैव नैव च ॥६५ ॥
न मत्समो वाऽप्यधिकोऽस्ति कश्चित्, न ब्रह्मणा सन्निभमस्ति किञ्चित् ।
नान्यत्सुखे मत्सुखसाम्यमस्ति, स्वल्पप्रदानेन लिहन्तु चार्याः ॥६६॥
भवन्तु दास्यः प्रभवन्तु भक्ता, आनन्दमात्रां मम मूर्तिलब्धाम् ।
भुञ्जन्तु नित्यं मयि संरमन्तु, चतुर्दशीसद्व्रतकल्पनेन ॥६७॥
मानव्यो मां समाराध्य भवन्तु दिवि देवताः ।
देव्यश्च मां समाराध्य भवन्त्वार्षिण्य एव च ॥६८॥
आर्षिण्यो मां समाराध्य भवन्त्वीशान्य एव वा ।
त्वीशान्यो मां समाराध्य भवन्त्वीश्वर्य एव च ॥६९॥
ईश्वर्यो मां समाराध्य नारायण्यो भवन्तु च ।
नारायण्यः समाराध्य गोप्यो भवन्तु मां मुदा ॥७०॥
ताश्च सर्वाः समाराध्य मां वरं पुरुषोत्तमम् ।
भवन्तु पुरुषोत्तम्यो नित्यमुक्तान्य एव ह ॥७ १ ॥
कृष्णनारायणं मां वै संराध्य पुरुषोत्तमम् ।
ममाऽक्षरं परं धाम गृह्णन्तु मद्व्रतार्थिनः ॥७२॥
चतुर्दश्यामधिमासे व्रतं श्रीपुरुषोत्तमे ।
कृतं येनाऽर्जितं तेन मामकं सर्वमेव ह ॥७३ ॥
वच्मि वच्मि पुनर्वच्मि ह्यागच्छन्तु मया सह ।
भवने त्वक्षरे मे वै निवसन्तु मया सह ॥७४॥
तुष्टोऽस्मि गर्जनां कृत्वा कथयामि पुनः पुनः ।
अधिमासे चतुर्दश्यां यान्तु व्रतेन मद्गृहम् ॥७५॥
वैकुण्ठे दुन्दुभिं श्रुत्वा कृष्णनारायणस्य ताः ।
सहर्षाः सत्वरं तत्र ययुर्यत्राऽस्ति घोषकृत् ॥७६ ॥
श्रीश्च हृष्टा च माणिक्या लक्ष्मीर्हृष्टा हृदन्तरे ।
नत्वा नत्वा पुनर्नत्वा प्राहुस्तं दुन्दुभिं हरेः ॥७७॥
नारायणस्य वैकुण्ठे वसामोऽत्र महासुखे ।
ततोऽतिश्रेष्ठसौभाग्यं प्रयच्छति यदि प्रभुः ॥७८॥
कन्यका स्मो वयं कुर्मोऽर्चनं तस्य हरेः सदा ।
अद्य व्रतं चतुर्दश्याः कुर्मोऽधिमासि निर्णयात् ॥७९॥
कदाऽक्षराधिपः कृष्णनारायणो मिलिष्यति ।
कदा नेष्यति परमः पुराणः पुरुषोत्तमः ॥८० ॥
दुन्दुभिस्तु तदाकर्ण्य प्राह ताश्चाऽद्य वै प्रभुः ।
निशि पूजोत्तरं त्वायास्यति कुर्वन्तु जागरम् ॥८ १ ॥
स्तुवन्तु परमात्मानं हृदयस्थं जनार्दनम् ।
भवतीनां सफलाश्च प्रभवन्तु मनोरथाः ॥८२॥
इत्युक्त्वाऽक्षतपुष्पैश्च पूजितो दुन्दुभिर्ययौ ।
कन्याः पुपूजुः श्रीकृष्णं निशीथे प्रतिघस्रवत् ॥८३॥
जागरं तत्र कुर्वन्त्यः श्रीश्चकार सुनर्तनम् ।
वाद्यं त्ववादयत्तत्र माणिक्या तालसंयुतम् ॥८४॥
लक्ष्मीस्तु गायनं चक्रे तिस्रश्च मिलिता जगुः ।
सुस्वरैश्च नद्धकिंकिणिका नूपुरकंकणैः ॥८५॥
सत्य ब्रह्माऽक्षरपरमपरं लोकेशं परलोकेशं, नित्यं ज्ञानमनन्तमपारमनेकाकारं कमलेशम् ।
शान्तं भास्करकान्तमघनुतं ब्रह्मानन्दमहानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८६॥
धाम्नि ब्रह्माऽक्षरमुक्तेश्वरपार्षदवृन्दार्चितचरणं, चैतन्यामृतधामविराजितमुक्तेशैकसुधाकरणम् ।
श्रीवत्सांकविरंचिगिरीशनतांऽघ्रितलं सुहृदानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८७॥
दिव्याऽखण्डमनन्तमुनीश्वरमण्डलमध्यगताकारं, निगमागमपटलैरभिवेद्यं साकारं परमाकारम् ।
दिव्यविहारमनुद्भवरूपमनादिं दिव्यगुणागारं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८८॥
सौम्याभं चिन्मालाकुण्डलमुकुटपिशंगसुचेलधरम्, सर्वज्ञामितशक्तियुतं हरिकृष्णमचिन्त्यानन्दकरम्।
निगमागमवन्दितयशसं शंसन्तं धर्मं वेदमतम्, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८९॥
लोकालोकविभासिविभूतिमलोकनिवासमनिर्वाच्यं, जन्माद्यस्य यतो भगवन्तमशरणाधारं वृषलालम् ।
कृष्णं करुणारसमयरूपं दीनदयालुं देववरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥९० ॥
भास्वरकार्तस्वरविद्युन्मणिभास्करचन्द्रविशेषाभं, सद्रूपं घनवर्णमतर्क्यमजं हृत्स्थं त्रिभुवननाभम् ।
श्यामसरोरुहदलसमनयनं स्मेरास्यं सर्वानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥९ १॥
श्यामं व्यापकमुत्तमपुरुषं परमात्मानं सुखकन्दं, स्वांघ्रिसरोजसमुद्भवकान्तिद्योतितयावज्जनवृन्दम् ।
सत्यं नारायणपरमेश्वरमायेशेश्वरमुक्तवरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥९२॥
कल्पद्रुमदुहिता श्रीर्नित्यं ध्यायति वल्लभमात्मानं, दिव्यविभूतिसुता माणिक्या प्रार्थयति स्वाम्यात्मानम् ।
दिव्यक्षीराब्धिदुहिता लक्ष्मीरपि चेच्छति पतिमनघं, पुरुषोत्तममक्षरधामस्थं स त्वं भवसि भवार्थकरः ॥९३॥
करान् गृहाण चास्माकं मा वै मुञ्च कदाचन ।
यावद्वै तेऽक्षरं धाम तावत्पत्न्यो भवामहे ॥९४॥
शीघ्रं कुरु कृपानाथ कृष्णनारायण प्रभो ।
वरमाला गृहाणाऽस्मद्धस्तेभ्यश्चैककालिकाः ॥९५॥
इति स्तुत्वा च तास्तिस्रो विरमुस्तावदेव तु ।
प्राविर्बभूव भगवान् कृष्णनारायणः प्रभुः ॥९६॥
सर्वाविर्भावहेतुर्यः सर्वकारणकारणम् ।
सर्वेशेशेश्वरः श्रेष्ठब्रह्म श्रीपुरुषोत्तमः ॥९७॥
श्वेतहस्तियुतं यानं विमानाख्यं चिदम्बरे ।
वाहयन् योजनकोटिविस्तृतं मुक्तपूरितम् ॥९८॥
तिस्र आश्वास्य वैकुण्ठे कल्पद्रून् दिव्यभूतिकम् ।
क्षीराब्धिं च नमस्कृत्य विधिना तैः समर्पिताः ॥९९॥
पितृभिस्त्वर्थितः कृष्णे जग्राह तिसृकन्यकाः ।
किन्त्वस्माभिर्वियोगो मा स्यात्तथा कुरु केशव ॥ १०० ॥
करे करान् समादाय ग्रहीता हरिणा तदा ।
श्रीश्च लक्ष्मीश्च माणिक्या कृष्णातुल्या विरेजिरे ॥ १० १॥
तासां द्वेद्वे स्वरूपे च कारयित्वा पुमुत्तमः ।
छायारूप त्रयं तासां पित्रधीनं सुरक्ष्य च ॥ १ ०२॥
दिव्यरूपं त्रयं तासां पुरुषोत्तमयोग्यकम् ।
अक्षरधामवासार्हं पत्नीरूपं प्रगृह्य च ॥ १०३॥
तिस्र आरोहयित्वैव विमाने पुरुषोत्तमः ।
ययौ दिव्याक्षरं धाम पत्नीयुक्तः स्वयं हरिः ॥ १ ०४॥
एवं चाधिकमासस्य चतुर्दश्या व्रतेन ताः ।
श्रीश्च लक्ष्मीश्च माणिक्या तिस्रः पत्न्यो हरेः सदा ॥ १ ०५॥
बभूवुः शाश्वते धाम्नि किमत्र खलु दुर्लभम् ।
श्रोतुर्वक्तरपि त्वेवं फलं स्यान्नात्र संशयः ॥ १ ०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैकुण्ठे दुन्दुभिश्रवणेन कल्पद्रुम- पुत्र्याः श्रियः दिव्यविभूतेः पुत्र्या माणिक्यायाः, दिव्यक्षीरोदधिपुत्र्या लक्ष्म्याश्च, अधिकमासस्य चतुर्दश्या व्रतेनाऽक्षरधाम्नि परब्रह्मपुरुषोत्तम-श्रीकृष्णनारायणपत्नीत्वप्राप्त्यादिनिरूपणनामा षडधिकत्रिशततमोऽध्यायः ॥ १.३०६ ॥