लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०८८

← अध्यायः ०८७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ८८
[[लेखकः :|]]
अध्यायः ०८९ →

श्रीकृष्ण उवाच-
श्रूयतां राधिके दिव्यं चमत्कारं पुनर्हरेः ।
प्रयागे कुंभयोगे तु कोटिशो देहिनो ययुः ।। १ ।।
मानवा नागदैत्याश्च सुराः ऋषिगणास्तथा ।
पितरो मुनयः सिद्धाः श्रावणे तत्र चाययुः ।। २ ।।
दशक्रोशेषु सर्वत्र नगरं नूतनं ह्यभूत्। ।
तद्बहिर्देववृक्षाश्च वल्लिका ऊषुरुत्सुकाः ।। ३ ।।
दिव्यान्यपि च तीर्थानि दिव्यान्यपि सरांसि च ।
सरितः सर्वतो दिव्याः कूपा वाप्यश्च दीर्घिकाः ।। ४ ।।
आययुस्तत्र वै स्नातुं कुंभयोगे तु सङ्गमे ।
गंगायमुनयोर्योगे सरस्वत्याः समागमे ।। ५ ।।
श्रावणे च तथा भाद्रपदे सस्नुश्च तीर्थके ।
तैर्थिकैर्निजपापानि त्रिवेण्यां क्षालितानि वै ।। ६ ।।
अथ तत्र महात्यागी साधुः सनत्कुमारकः ।
ब्रह्मपुत्रः पञ्चवर्षबालरूपः समाययौ ।। ७ ।।
दिव्याऽणुव्योमयानस्थोऽयुतभास्करसन्निभः ।
द्योतयन् भूतलं सर्वं दिशोऽम्बरं समन्ततः ।। ८ ।।
आश्चर्यं देहिनः प्रापुर्देवाद्यास्तोषमाययुः ।
विमानं सूक्ष्मरूपं तद्विकासमगमत् पुनः ।। ९ ।।
यत्र दिव्यस्वरूपः स योगी बालो ह्यदृश्यत ।
शनैरवातरद् भूमावक्षयवटसन्निधौ ।। 2.88.१ ०।।
तत्र तस्थौ महायोगी शीघ्रं चादृश्यतां गतः ।
प्राविरास त्रिवेण्यां सः सस्नौ शीघ्रं हरिं स्मरन् ।। १ १।।
तिरो भूत्वा क्षणाद् यत्र विमानं तत्र चाययौ ।
वटस्पर्शं ततः कृत्वा ननाम वटशायिनम् ।। १२।।
पुपूज दिव्यकुसुमैर्ववन्दे वेदसंस्तवैः ।
तावत्तत्राऽऽययुर्ज्ञात्वा देवर्षिपितृमानवाः ।। १३।।
दर्शनार्थं समागत्य पुष्पाद्यैस्तमपूजयन् ।
स्वागतं कुशलं पृष्ट्वा परस्परं च ते ततः ।। १४।।
तस्थुश्चापि निषेदुश्च विशाले भूतले दिवि ।
तावत्तत्र तु तीर्थानि नदा नद्यः समाययुः ।। १५।।
प्रयागो मूर्तिमाँश्चापि सरांसि कूपवापिकाः ।
पूषा कट्वी च पन्नारी चन्द्रावती च मञ्जिरा ।। १६।।
इन्द्रावती कुशी महानदी हुहूगली तथा ।
गण्डकी कञ्चनगंगा शतलाजा च गोगरा ।। १७।।
चम्बला चीनपा नन्दा झेलमा काबिला नदी ।
लुणी सिन्धुस्तथा चान्या मिलित्वा ब्रह्मणः सुतम् ।। १८।।
सनत्कुमारं पप्रच्छुर्नत्वा पापविनाशकम् ।
ऋषिे द्वादशवर्षेषु यानि पापानि देहिनाम् ।। १९।।
अस्मासु तु समागत्य क्षालितानि भवन्ति वै ।
तानि तिष्ठन्ति सर्वाणि द्वादशवत्सराणि च ।।2.88.२० ।।
कुंभस्नानप्रसंगेन त्यक्तान्यत्र प्रयागके ।
तदा वयं सुखं शान्तिं प्राप्नुमः पापवर्जिताः ।। २१।।
किन्तु वर्षे वत्सरे च प्रतिवर्षं कथमृषे ।
पापनाशो भवेन्नस्तु येन शान्तिर्भवेत् सदा ।।२२।।
मासे मासे तथा पक्षे घोरपापदिने तथा ।
यत्र गत्वा पापशान्तिर्यथा भवेत् प्रदर्शय ।।।२३।।
महापापातिपापानां ज्वलनं यत्र जायते ।
तत्स्थलं दाहकं विप्र प्रदर्शय च नः प्रभो ।।२४।।
प्रयागश्च हरिद्वारः पुष्करो नाशिकस्तथा ।
कुंभे पापहराः सर्वे पापवन्तो भवन्ति ते ।।२५। ।
ततस्ते पापनाशार्थं यान्ति श्रीकृष्णगोमतीम् ।
इत्येवं नारदात् पूर्वं श्रुतं गोदावरीतटे ।।२६।।
तत्र यामोऽथवा श्रेष्ठं तीर्थोत्तमं भवेद् भुवि ।
कथयाऽत्र ऋषे सर्वं विदितं तेऽस्ति मानसे ।।२७ ।।
इति पृष्टो ब्रह्मपुत्रः सनातनहरिः स्वयम् ।
सनत्कुमारनामाऽसौ प्राह तिर्थानि तादृशम् ।।२८।।
श्रेष्ठाच्छ्रेष्ठतमं सद्यः प्रत्यहं पापदाहकम् ।
महापापातिपापानां यावद्ब्रह्माण्डवर्तिनाम् ।।२९।।
ईश्वराणामीश्वरो यश्चावताराधिपः प्रभुः ।
परमात्मा? महाकृष्णोऽनादिकृष्णनरायणः ।।2.88.३ ०।।
परब्रह्माऽक्षरमुक्तपतिः परतरात्परः ।
परधामनिवासश्च स्वामी स्वामिनिकेश्वरः ।। २१ ।।
भगवतां यावतां यो भगवान् यस्य नो समः ।
अधिकस्तु भवेन्नैव यत्र काष्ठा परा गतिः ।।३२।।
सोऽयं राजाऽधिराजश्च स्वमूर्तेः क्षणमात्रतः ।
राधापतिं श्रीपतिं च लक्ष्मीपतिं सतीपतिम् ।।३ ३ ।।
आविश्चकार वसितुं तेभ्यो धामानि संददौ ।
ददावैश्वर्यसिद्धीश्च ददौ निजगुणाँस्तथा ।। ३४।।
सोऽयं श्रीकम्भरापुत्रः श्रीमद्गोपालनन्दनः ।
सृष्ट्यादौ यत्र प्रथमं प्राविर्बभूव बालवत् ।। ३५।।
वर्तते कुंकुमवापीक्षेत्रे मुक्तप्रसेवितः ।
मुक्तानीभिः सेवितश्च ब्रह्मप्रियाप्रसेवितः ।।३६।।
मुनिभिर्लोमशाद्यैश्च ब्रह्मविष्णुमहेश्वरैः ।
अवतारैः सेवितश्च सहस्रभुजविष्णुभिः ।। ३७।।
लक्षमस्तकवेधोभिर्वासुदेवादिभिस्तथा ।
सेवितो वन्दितो यत्र भूमावक्षरसंज्ञके ।।३८।।
क्षेत्रेऽश्वपट्टसरसोऽभितः क्रीडति माधवः ।
लोमशस्याश्रमस्याप्यन्तिके सर्वत्र वर्तते ।।३९।।
यत्र मुक्ता वृक्षरूपा सुरपत्न्यश्च वल्लयः ।
मुक्ताः स्तम्बस्वरूपाश्च वर्तन्ते दर्शनेच्छया ।।2.88.४० ।।
यत्प्रसादेच्छुका देवा भूत्वा पिपीलिकात्मकाः ।
अपि हंसचटकाद्याश्चरन्त्यश्वसरोऽभितः ।।४१ ।।
दशयोजनकं क्षेत्रं चाक्षरब्रह्म तन्मतम् ।
यद्रजसा परिव्याप्ताः कीटा यान्ति परां गतिम् ।।५८२।।
प्रत्यणुभूतलं तत्तु दिव्यं मोक्षप्रदं शुभम् ।
परमेश्वरयोगेन पवनोऽपि प्रमोक्षदः ।।४३।।
वल्लयश्चापि वृक्षा वै लोकान् पवित्रयन्ति हि ।
अश्वपद्रृसरस्येव भगवान् नित्यमेव तु ।।४४।।
स्नाति खेलति भक्तैश्च ब्रह्मह्रदोऽत्र वर्तते ।
गंगाद्यानि सुतीर्थानि वर्तन्ते तज्जलादिषु ।।४५।।।
अमृताख्यो ह्रदश्चापि विरजा यमुनादिकाः ।
वर्तन्ते तत्र सरसि श्रीहरेर्योगलालसाः ।।४६ ।।
तादृशं पावनं लोके स्वर्गे सत्ये रसातले ।
वैकुण्ठादौ च वा नद्यो वर्तन्ते नाधिकं ततः ।।४७।।
पुरुषोत्तमयोगात् तत् सरोऽक्षरस्वरूपताम् ।
प्राप्तं सर्वोकृष्टतां च पापतापनिवारकम् ।। ४८।।
नित्यं गत्वैव तत्रैव स्नातव्यं सायमित्यपि ।
दिवाजातानि पापानि दह्यन्ति तत्प्रसंगतः ।।४९।।
प्रातर्गत्वाऽऽप्लवनं च कार्यं तेन निशोद्भवम् ।
पापं सर्वं विलीयेत स्नातुश्चाऽश्वसरोवरे ।।2.88.५ ० ।।
प्रतिपर्व प्रगन्तव्यं स्नातव्यं तत्र देहिभिः ।
दिव्याऽदिव्यैरात्मभिश्च वासनाकल्मषापहे ।।५१ ।।
मासे मासे च वा वर्षे ऋतौ वा चायनेऽपि वा ।
स्नातव्यं तत्र गत्वैव सर्वपापं दहेद्धि तत् ।।५२।।
तत्राऽऽस्ते कुंकुमवापी यस्या जलं हरिः स्वयम् ।
सदा पिबति नैवेद्यैः सह वाप्या जले तथा ।।५३।।
अश्वपट्टसरश्चेदं नित्यं स्नाति प्रगे ह्यगे ।
सेयं कुंकुमवापीति श्रीहरेर्हृदयं मतम् ।।५४।।
तत्परं नास्ति तीर्थं वै धामलोकेषु कुत्रचित् ।
देवलोकेषु वा नास्ति नास्तीश्वरादिधामसु ।।५५।।
कुतः पृथ्व्यां तु लभ्येत विना कुंकुमवापिकाम् ।
कुंकुमवापिकातुल्या कुंकुमवापिका स्वयम् ।।५६।।
कृष्णनारायणतुल्यः कृष्णनारायणः स्वयम् ।
कंभराश्रीसतीतुल्या कंभराश्रीसती स्वयम् ।।१७।।
गोपालकृष्णतुल्यश्च गोपालकृष्ण एव सः ।
अक्षरं चाक्षरतुल्यं परं तुल्यं न विद्यते ।।५८।।
एतद्ब्रह्माण्डतुल्यं च एतद्ब्रह्माण्डमेव हि ।
यत्राऽनादिः परब्रह्म कृष्णनारायणोऽस्ति हि ।।५९।।
तत्र नद्यो भवत्यस्तु गत्वा कुर्वन्तु चाप्लवम् ।
अश्वपट्टसरोदिव्यवारिणि प्रातरेव च ।।2.88.६०।।
पिबन्तु कुंकुमवापीजलं हरिपदामृतम् ।
प्रत्यक्षं बालकृष्णं च प्रसेवन्तां दिवानिशम् ।।६ १।।
वसन्तु देव्यस्तत्रैव मूलरूपैः सदा सुखम् ।
कार्यरूपैर्विहरन्तु देशेषु जलरूपिकाः ।।६२।।
बालकृष्णस्य योगेन यूयं प्राप्स्यथ सत्सुखम् ।
लानिर्देश्यमवर्ण्यं चाऽसीमात्यानन्दलक्षणम् ।।६३।।
यन्मूर्तिस्थः परानन्दोऽक्षरे ब्रह्मणि नास्ति च ।
अन्यत्र तु कुतः स्याद्वै तत् सुखं लप्स्यथ ध्रुवम् ।।६४।।
सर्वात्मनाऽर्पणेनैव बालकृष्णस्य सेवने ।
सर्वं सुखं हरिस्तुष्टो दास्यत्येव निजप्रियम् ।।६५।।
यत्राऽन्तरं मनाक् चास्ते तत्राऽऽनन्देऽपि चान्तरम् ।
यत्रान्तरं न तत्रास्ति तत्रानन्दे न चान्तरम् ।।६६ ।।
द्वयोरैक्ये प्रवाहाश्च सुखस्याऽऽविर्भवन्ति वै ।
सच्छ्रीकृष्णो नरश्रेष्ठः, चित् भवत्यस्तु सेविकाः ।।६७।।
तयोरानन्द एवायं तत्र दुःखस्य का कथा ।
पापानि कृष्णयोगेन विलीयन्ते क्षणे क्षणे ।।६८।।
पुण्यानां पर्वतास्तत्र प्रोद्भवन्ति क्षणे क्षणे ।
आनन्दानां प्रवाहाश्च सामुद्रा इव सर्वशः ।।६९।।
जायन्ते श्रीहरेर्योगात् सेवन्तां यान्तु तं हरिम् ।
इत्येवं कथ्यमानानां नदीनां रोममण्डलात् ।।2.88.७०।।
निर्ययुः सूक्ष्मकीटा वै कृष्णवर्णाः समन्ततः ।
तेभ्यः पृष्टं तदा ताभिः के भवन्तोऽत्र निर्ययुः ।।७१ ।।
ऊचुः कीटा वयं पापान्यघिनां पापरूपिणः।
भवतीषु समुत्सृज्य पापिनो यान्ति वै गृहम् ।।७२।।
वयं तानि निर्गता वो देहेभ्योऽश्वसरःस्मृतेः ।
गमिष्यामो वयं नद्यस्त्वन्यत्र पर्वतादिषु ।।७३।।
अन्यथा वस्तत्र गत्वा स्नानमात्रेण नः क्षयः ।
इत्येवं भयमासाद्य निर्गतान्यत्र जीवतः ।।७४।।
ये स्मृत्वा कुंकुमवापीं बालकृष्णं परं प्रभुम् ।
अश्वपट्टसरःक्षेत्रमक्षरं यान्ति तत्प्रति ।।७५।।
तैः कृते संक्रमे शीघ्रं नश्यन्त्यघानि सर्वशः ।
तस्माद्वयं जीवनेच्छावन्तो यामः स्थलान्तरम् ।।७६ ।।
मरणाज्जीवनं श्रेष्ठं तपसा वा क्षुधाऽपि वा ।
क्वचिदवश्यं जायेत जीवत भद्रदर्शनम् ।।७७।।
पुरुषार्थोऽपि जायेत लभ्येतेष्टं पुनः पुनः ।
इत्युक्त्वा निर्ययुः सर्वाघानि सरिद्गणात्तदा ।।७८।।
तीर्थानि चापुराश्चर्यं यस्य श्रवणतः खलु ।
पापानि यान्ति वै दूरं तत्तीर्थं कीदृशं भवेत् ।।७९।।
तस्माद् गत्वैव सेव्यं तत् वस्तव्यं तत्र चैव नु ।
इति निश्चित्य च मुनिं प्रशशंसुः पुनः पुनः ।।2.88.८०।।
पुपूजुश्चातिभावेन समूचुश्च मुनिं मुहुः ।
सनत्कुमार भगवन् प्रापय क्षेत्रमेव नः ।।८ १ ।।
त्वया सहैकवारं त्वमुपकारं विधेहि नः ।
ओमित्येवं जगादाऽसौ मुनिस्तीर्थानि तत्क्षणम् ।।।८२।।
पृथिव्यां यानि कान्येव जहृषुश्चाति सर्वशः ।
शीघ्रं वार्ता प्रकाशं साऽभवत् कुंभाऽऽगतेषु तु ।।८२ ।।
सनत्कुमारो भगवान् सर्वपापविशुद्धये ।
अनादिश्रीकृष्णनारायणं प्रति प्रयाति वै ।।८४।।
सर्वतीर्थानि चादाय सह कुंकुमवापिकाम् ।
यत्र साक्षाद्धरिश्चास्ते बालकृष्णः परेश्वर ।।८५।।
अश्वपट्टसरःक्षेत्रे यत्रास्ते लोमशो मुनिः ।
कुंभं कृत्वा तु गच्छामो दिव्यताप्राप्तये खलु ।।८६ ।।
इत्येवं निश्चयं कृत्वा धृत्वोपकरणानि च ।
तीर्थयात्राविधानार्थं तीर्थानि निर्ययुस्तदा ।।८७।।
सर्वखण्डस्थनद्यस्तु सर्वखण्डसरांसि च ।
सर्वखण्डगताः कूपा वाप्योऽखाताश्च सागराः ।।८८।।
निर्झरणानि सर्वाणि तटाका दीर्घिकास्तथा ।
संगमानि नदीनां च समुद्रसरितां तथा ।।८९।।
जलतीर्थानि चालोक्य पृथ्वीतीर्थानि यान्यपि ।
पार्वतानि स्थलानि गह्वराण्युच्छ्रयाणि च ।। 2.88.९०।।
वनान्यरण्यवर्याणि घाटानि सरितस्तथा ।
द्वीपानां सरितश्चापि तीर्थयात्रार्थमागताः ।।९१।।
मिमिलुः सहयोगिन्यः सहयोगा यथायथम् ।
पर्वताः शृंगशैलाश्च तद्देवा देविकास्तथा ।।१२।।
ह्रदा हदिन्यः सर्वास्तु पद्भिर्यात्रां व्यधुर्हिताम् ।
लक्षसंख्यानि तीर्थानि तथाऽन्ये लक्षशोऽपि च ।।९३।।
वाद्यैर्वादित्रकैर्वंशैस्त्रासकैः करतालकैः ।
मृदंगैर्द्विमृदंगैश्च भेरीभिः स्वरवाद्यकैः ।।९४।।
तारतन्त्रीभिरेवापि तुम्बुराद्यैस्तथेतरैः ।
सुवाद्यैः सह गायन्तः कीर्तनानि हरेस्तु वै ।।९५।।
आश्वीनमासमासाद्य प्रयागान्निर्ययुः सुखम् ।
मार्गे ते पुष्करं कृत्वा गत्वा सिद्धाश्रमं तथा ।।९६।।
सतीं बहुचरां नत्वा चतुष्टिलकपर्वतम् ।
दृष्ट्वा तीर्थानि देवाश्च सिद्धा महर्षयस्तथा ।।९७।।
पितरः पर्वताद्याश्च दिव्यरूपधराः खलु ।
आययुः कुंकुमवापीक्षेत्रसीमान्तिकं मुदा ।।९८।।
सनत्कुमारसहिताः ऋषयश्च महार्षयः ।
तथाऽन्ये दिव्यदेहाश्च योगिनोऽपि समाययुः ।।९९।।
विशश्रमुस्तु ते क्षेत्रादुत्तरात् शांकरीं दिशम् ।
क्रमव्यूहं ततश्चक्रुः समाजोत्सवबोधकम् ।। 2.88.१० ०।।
राधिके स्वर्गवासिन्यो देव्यो गान्धर्व्य इत्यपि ।
सत्यः साध्व्यः समाजग्मुस्तीर्थदर्शनलालसाः ।। १० १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीसनत्कुमारर्षिप्रदर्शिताऽश्वपट्टसरोमाहात्म्येन सर्वतीर्थानां प्रयागतः कुंकुमवापीं प्रति यात्रानिर्देश-
नामाऽष्टाशीतितमोऽध्यायः ।। ८८ ।।