लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १०५

← अध्यायः १०४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १०५
[[लेखकः :|]]
अध्यायः १०६ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चाद् यज्जातं कथयामि ते ।
कृष्णनारायणः प्राह हेमशालायनाय यत् ।। १ ।।
कमण्डलुं गृहीत्वा श्रीहनुमान् व्योममार्गगः ।
जलं काञ्चनगंगाया आनयत्पावनं द्रुतम् ।। २ ।।
ददौ नारायणाय द्राङ् नारायणोऽञ्जलिं ददौ ।
तापसीभ्यां तु शुष्काभ्यां यावत् तावत्तु वै द्वयोः ।। ३ ।।
ब्रह्मरन्ध्राच्चेतनस्य सञ्चारो हृदयेऽभवत् ।
प्राणोऽप्यसञ्चरद् देहे नेत्रे चोद्धाट्य ते तदा ।। ४ ।।
पुरो व्यलोकयतां श्रीनारायणं परेश्वरम् ।
प्रापतुस्तु परं हर्षं विलोक्य पुरुषोत्तमम् ।। ५ ।।
सौवर्णमुकुटं रत्नमणिमौक्तिकशोभितम् ।
धारयन्तं मस्तके स्वे वक्रस्निग्धजटायुते ।। ६ ।।
कर्णयोः कुण्डले चापि पार्श्वयोः शेखरालिकाम् ।
ललाटे तिलकं चन्द्रं नेत्रयोः कज्जलं शुभम् ।। ७ ।।
परितः परिधिं शुक्लतैजसं त्वाननस्य वै ।
हास्ययुक्तमुखं कृष्णं हारकौस्तुभशोभितम् ।। ८ ।।
रशनाशृंखलाभिश्च कटकैरुर्मिकादिभिः ।
अङ्गुलीयककटकैर्वेषकुसुमहारकैः ।। ९ ।।
शोभितं परमेशानं परब्रह्म जनार्दनम् ।
सर्वशोभास्पदं रम्यं किशोरं स्वर्णरूपिणम् ।। 2.105.१ ०।।
चम्पकाभं वह्निधौतदिव्याम्बरविराजितम् ।
शंखचक्रगदापद्मवनमालाविभूषितम् ।। १ १।।
वरदानं प्रदातुं वै त्वागतं कमलापतिम् ।
भक्तपतिं कृपापारावारं शान्तमनोहरम् । १२।।
पुनर्जलेन ' संप्रोक्ष्य शान्तयन्तं तपोऽनलम् ।
आह्वयन्तं कमलेति उर्वशीति पुनः पुनः ।। १३।।
वदन्तं युवयोः सिद्धिं दातुं चागतवानिति ।
वरं' वृणुत कमले प्रिये पुत्रि तथोर्वशि ।। १४।।
युवाभ्यां चातिकष्टं वै मदर्थं प्राप्तमित्यतः ।
प्रसन्नोऽस्मि ददाम्यद्य वरं भवत्यपेक्षितम् ।। १५।।
तपोयोगान्निवर्तेथां कमले चक्रवाकि च ।
शोपस्याऽन्तो भवत्वद्य ददामीष्टतमं च वाम् ।। १६।।
कमला प्राह भगवन् विवाहविधिना तु माम् ।
गृहाण निजपत्नीं वै चापराधं क्षमस्व मे ।। १७।।
यद्यप्यहं सदा पत्नी तवाऽस्मीति न गुप्तता ।
तथापि शिवराजस्य कन्यां मां विधिना वह ।। १८।।
तथाऽस्त्विति हरिः प्राह याहि पितृगृहं प्रिये ।
पूर्णे द्वादशवर्षे ते पिता माता च बान्धवौ ।। १९।।
स्वसा त्वेते प्रयास्यन्ति काशीवासार्थमेव तु ।
तत्राऽहं प्रसमागत्य ग्रहीष्ये त्वामनिन्दिताम् ।।2.105.२०।।
तत्र त्वामुद्वहिष्यामि नेष्यामि मम मन्दिरम् ।
जलं पिब फलं भुंक्ष्व मेंऽके निषीद वै रमे ।।२१ ।।
इत्युक्ता सा तपस्त्यक्त्वा नारायणान्तिकं ययौ ।
अंके निषद्य कान्तं तं समाश्लिषत् क्षणं रमा ।।२२।।
दत्तं फलं जलं चापि पुत्रीं विहाय पद्मजा ।
नाऽग्रहीदथ भगवानुर्वशीं प्राह पुत्रिके ।।२३।।
शीघ्रमायाहि भुंक्ष्वेदं फलं पिब जलं ततः ।
पुत्री प्राह पितनैवं ग्रहीष्ये तु फलं जलम् ।।२४।।
पितर्यदि प्रसन्नोऽसि तपः पूर्णं च मे यदि ।
भक्तेष्टदाताऽसि नाऽदेयं विद्यते यदि ।।२५।।
अपात्रभृतवार्यत्र शिखरे तपसः स्थले ।
प्रापयाऽन्यत् सलिलं न पिबामि देहिनाऽर्पितम् ।। २६।।
यद्येवं न ददास्यत्र वारि तर्हि पिबामि न ।
प्राणान् जह्यां शिखरेऽत्र त्वदग्रे जलमन्तरा ।। २७।।
विश्वंभरेति च पितस्तव नाम प्रसिद्ध्यति ।
भक्तवत्सलनामा च भक्तार्थं श्रीवियोगवान् ।। २८ ।
मम माता रमा लक्ष्मीं त्यक्तवान् धामसंस्थिताम् ।
ततोऽहं यदि भक्ताऽस्मि पुत्री स्नेहस्य पात्रिका ।। २९।।
वात्सल्येन प्रयुक्तस्त्वं किं करोषि विलोकये ।
मया वृष्टिजलं पात्राऽभृतं चात्र समिष्यते ।। 2.105.३० ।।
तत् पिबामि ततः शापान्मोक्षणं चास्तु मे पितः ।
इत्युक्त्वा नाऽऽगता चाऽङ्के जलार्थं तूर्वशी सुता ।।३ १ ।
सर्वं त्यजति भक्तार्थं मदर्थं कि त्यजत्ययम् ।
पितो मद्भक्तिवशतां प्राप्तश्चेद् भगवान् स्वयम् ।। ३५।।
विचार्येत्थं हठान्नैवाऽगमत् पितुः समीपतः ।
पिता नारायणः प्राह सुते तत्र जलाप्तये ।। ३३ ।।
वृष्ट्या द्रोण्यां संभृतायां जलं शृंगगतं भवेत् ।
उच्छ्रिते वृष्टिसलिले शिखरान्निम्नभूमिकाः ।। ३४।।
सर्वा मग्ना जलेषु स्युः प्राणिनां प्रलयो भवेत् ।
तत्पापं ते भवेत् पुत्रि ततोऽत्राऽऽगत्य वै पिब ।। ३५ ।।
उर्वशी प्राह भगवन् वरदानवचस्तव ।
अभीष्टदानवाक्यं चेत् सत्यं त्वत्र जलं नय ।। ३६।।
यदि सत्यं न ते वाक्यं याहि कुर्वे तपः पितः ।
अत्रैव तु मया पेयं जलं नान्यत्र कुत्रचित् ।। ३७।।
अपात्रसंस्थितं पेयं स्थिरं पेयं न चञ्चलम् ।
न वा दिव्यं बिन्दुरूपं त्बम्बरात् प्रपतत् किल ।। ३८ ।।
अहं चेत्तव भक्तास्मि भक्तावाक्यं प्रपूरय ।
अवाक्यपूरणे ते स्यात्पापं त्वसत्यवाग्भवम् ।। ३९ ।।
मृषाऽभीष्टप्रदं वाक्यं नोच्चार्यं वा कदाचन ।
शंकरार्थं कृतं सर्वं मदर्थे न कथं पितः ।।2.105.४० ।।
कृष्णार्थं च कृतं सर्वे मदर्थं न कथं पितः ।
कृष्णनारायणस्वामिन् जनार्दन कृपालय ।।४१ ।।
मां भक्तां शिखरे चात्र पानीयं न ददासि चेत्। ।
संकरिष्ये तपश्चोग्रं सर्वसंसारभस्मकृत् ।। ४२।।
बहूनां देहिनां नाशे तव पापं भविष्यति ।
जलमग्ने जगत्येव मम पापं यथोदितम् ।। ४३ ।।
किमत्र चातिवक्तव्यं पापनाशकरो भवान् ।
वर्ततेऽत्र तथाप्यत्र पापभीतिं ददाति चेत् ।।४४।।
पितः पापविनाशार्थं कस्त्वां वै संभजिष्यति ।
पुष्पोद्यानानि नैवेद्यमिष्टान्नानि त्वदर्शकम् ।।४५।।
कः करिष्यति तेऽर्थं वै यदि पापं न नाश्यसे ।
पापहन्ता भवेद् भीरुः पापी कं शरणं व्रजेत् ।।४६।।
इत्युक्तो भगवानाह पिबेदं पातुमिच्छसि ।
त्वयाऽर्थितं जलं तत्र नागमिष्यति पुत्रिके ।।५८७।।
लक्ष्मि त्वं च जलं त्वेतद् पिब चेत् पातुमिच्छसि ।
एषोऽन्यथा तु गच्छामि यथेष्टं चर भामिनि! ।।४८।।
इत्युक्त्वा भगवाँस्तत्र क्षणादन्तरधीयत ।
लक्ष्मीः पुत्रीं विना नैव पपौ वारि मनागपि ।।४९।।
पुत्री जलं न जग्राह यथेष्टं नार्पितं यतः ।
इत्येवं च जलाऽपाने पुनस्तपः प्रचक्रतुः ।।2.105.५०।।
पुत्रीं विहाय वै माता गन्तुं गृहं शशाक न ।
पुनर्घोरं तपश्चोग्रं जलार्थं ते प्रचक्रतुः ।।५१ ।।
सर्वं ददाति भक्तार्थं जलं ददाति नौ न किम् ।
इत्येवं ते विनिश्चित्य तृषिते तपसि स्थिते ।।५२।।
नारायणेन चैकात्म्यं कृत्वा संयमसाधनैः ।
तपस्ते चेरतुश्चोग्रं शुष्ककण्ठौष्ठतालुके ।।९३ ।।
चक्रतुस्ते तपश्चोग्रं मासं चैकात्म्ययोगतः ।
तदा पुत्र्यास्तथा पत्न्यास्तृषायोगाद्धरेस्तृषा ।।५४।।
ववृधे प्रतिदिवसं कण्ठदाहोऽप्यजायत ।
भक्तैर्भक्ताभिरत्यर्थं पायितं जलममृतम् ।।५५।।।
पुनः पुनः स पिबति नारायणो जलाञ्जलीन् ।
तथाप्यस्य तृषायास्तु निरोधो नैव जायते ।।५६।।
श्वेतद्वीपे क्षीरवार्धौ वैकुण्ठे बदरीवने ।
अक्षरे चामृते चाव्याकृते चान्यत्र यत्र च ।।५७।।
नारायणः स्वयं त्वास्ते तत्र तत्र तु सर्वथा ।
असंख्यबलपानेऽपि तृषा निवर्तते न वै ।।५८।।
जलं पीत्वा स्वयं नारायणः श्रममवाप्तवान् ।
उदरं संभृतं वार्भिः कण्ठः शुष्कायते मुहुः ।।५९ ।।
उर्वश्यास्तृषितायास्तु तथा लक्ष्म्यास्तपो बहु ।
वेगेन वर्धते नारायणः शान्तिं न विन्दति । ।2.105.६०।।
तृषादाहाग्निना दग्धो विचित्त इव वर्तते ।
उत्थायोत्थाय पतति चोन्मत्त इव धावति ।।६ १ ।।
मूर्छां प्राप्नोति तृषितो निद्रां सुखं न विन्दति ।
क्वचिदुत्थाय सलिले वार्धौ पतति वै मुहुः ।।६२।।
भक्ताभिः सेवकैश्चापि पवनैः सेवितो जलैः ।
सिक्तश्चापि न शैत्यं स प्राप्नोति परमेश्वरः ।।६३।।
सर्वान्तरात्मनश्चैवं जाते तृषातिशोषणे ।
अन्तःस्थितस्य देहा वै सर्वे स्थावरजङ्गमाः ।। ६४।।
अवापुः शोषणं चाति तृषाजन्यं जगत्त्रये ।
ईश्वराः ऋषयो देवाः पितरो मानवाः खगाः ।।६५।।
पशवो जलगाः सर्वे दैत्याद्या अपि सर्वशः ।
तृषादोषैर्हता भ्रान्ता धावन्ति च पतन्ति च ।।६६ ।।
त्रैलोक्यं तृषितं सर्वं तदा नाशोन्मुखं ह्यभूत्। ।
जलार्तिपानकर्तृत्वे तुन्दनाशे विनाशनम् ।६७।
जलाऽपाने कण्ठशोषः पानेऽपि शोषणं तथा ।
उभयथाऽपि नाशोऽत्र जगतां समुपस्थितः ।।६८।।
तदा ब्रह्मा हरो विष्णुः कृत्वा समाधिमेव ते ।
ज्ञात्वा हेतुं तृषायास्तु रमोर्वशोतृषातपः ।।६९।
शीघ्रं ययुर्भूतले ते सौराष्ट्रेऽक्षरभूतले ।
अश्वपट्टसरःक्षेत्रे यत्राऽनादिनरायणः ।।2.105.७० ।।
वर्तते कुंकुमवापीक्षेत्रे निजालये प्रभुः ।
सर्वावतारतृषया मूर्छितस्तृषितो भृशम् ।।७१।।
ब्रह्माद्यास्तृषिताश्चापि मृत्युसंयोगिनोऽपि ते ।
यथाकथंचिद्भगवत्पादयोः पतितास्तथा ।।७२।।
शुष्ककण्ठौष्ठताल्वाद्या मृत्युक्षणगता इव ।
त्रूटितया तदा वाण्या जगदुः परमेश्वरम् ।।७३ ।।
शीघ्रं नाथ रमायाश्चोर्वश्याः प्रापय वै जलम् ।
अवृष्टिजं चाऽपात्रस्थं चाऽन्याऽस्पृष्टमनाहुतम् ।।७४।।
अन्यथा वै जगत् सर्वं क्षणान्ते वा विनश्यति ।
सर्वनाशे समुत्पन्ने स्वल्पनाशो हितावहः ।।७५।।
यदि दृश्येत च तदा स्वल्प त्यक्त्वा परानवेत् ।
शीघ्रं वृष्ट्या हिमशैले शिखरे वानराश्रमे ।।७६।।
रमोर्वशीतपोभूमौ जलं प्रापय चेष्टकृत् ।
इत्यर्थितः सुरैः कृष्णनारायणः परेश्वरः ।।७७।।
द्रुतं मेघान् समाहूयाऽऽज्ञापयामास वृष्टये ।
मेघा वृष्टिं प्रचक्रुश्च सम्भूय द्वादशैव ते ।।७८।।
द्रोणीश्चोपत्यकाः क्षेत्रं शैलप्राकारमध्यगम् ।
सर्वं त्वाप्लावयामासुराशृंगान्तं जलैर्लयः ।।७९।।
वर्यवर्ति महान् घोरो द्रोण्यां वै पशुपक्षिणाम् ।
अरण्यानि निमग्नानि मग्नो हनुमदाश्रमः ।।2.105.८०।।
दशयोजनविस्तारः सर्वो मग्नः प्रदेशकः ।
जलं शिखरपर्येन्तं संमतं क्षितिपात्रके ।।८ १ ।।
निम्नदेशा निम्नभागा निम्नानि शिखराणि च ।
द्रोण्यश्च गह्वराण्येव निमग्नानि जलैर्लये ।।८२।।
लक्ष्म्युर्वश्योः पादयोश्च जलं सामुद्रजं यथा ।
तयोः प्राप्तं च शिखरे तपःस्थल्यां पुरः स्थितम् ।।८३।।
तदा नारायणो देवा गत्वा च प्रार्थयन्मुहुः ।
जलपानार्थमेताभ्यां ते पानं चक्रतुस्तदा ।।८४।।
तृषा नारायणानां च द्रागेव निवृताऽभवत् ।
देहिनां स्थावराणां जङ्गमानामपि सर्वशः ।।८५।।
तृषा शान्ताऽभवत्तूर्णं जलानि हरिवाञ्च्छया ।
पृथ्व्यां समपसस्नुश्च दिव्या मेघा ययुर्लयम् ।।८६।।
श्रीशृंगं चोर्वशीशृंगं ख्यातं तत्तपसः स्थलम् ।
लक्ष्मीवनं चक्रवाकीवनं ख्यातमभूद् वनम् ।।८७।।
लक्ष्मीगंगोर्वशीगंगा ख्याता गंगा तु कांचनी ।
हनुमद्गह्वरं चापि नारायणगुहाभिधम् ।।८८।।
जलं सरोवरं लक्ष्मीसरोवरमभूत्ततः ।
कांचनगंगातीर्थं च ब्रह्मगंगाऽधिकं ह्यभूत् ।।८९।।
कुश्यां कांचनगंगायां जलान्यासन् गतानि वै ।
निम्नदेशेषु लोकानामधैर्यं जलदर्शनात् ।।2.105.९०।।
जातं जललयः स्याद्वै गन्तव्यमितरत्र तु ।
एवं कोलाहलो जातो देशेषु सरितां जलैः ।।९ १।।
तन्मिषेण ततो लोकाः काशीं श्रीपुरुषोत्तमम् ।
क्षेत्रं च कौरवं क्षेत्रं ययुर्यात्रानिमित्ततः ।।९२।।
शिवराजो जानकी च कृष्णा जयश्च चन्द्रकः ।
धेनुपालं प्रदायैव राज्यं काशीं ययुस्तदा ।।९३।।
देशान्तरेषु ये दासा दास्यो वैकुण्ठवासिनः ।
प्राकट्यं जगृहुस्तेऽपि काश्यामागत्य चोत्तरे ।। ९४।।
वरणायास्तटे रम्ये न्यूषुश्चाम्रवणेषु ते ।
फलिद्रुमसमाकीर्णे पुष्पवल्ल्यादिगन्धिते ।।९५।।
काशीराजस्य सैन्यैश्चाधिश्रितोद्यानशोभिते ।
काशीराजस्य सौवर्णे प्रासादे वरणातटे ।।९६।।
सर्वोपस्कारसंयुक्ते काशीराजेन मानिताः ।
सत्कृताः स्वागतैश्चाति शतहस्तिविमानकैः ।।९७।।
बहुवाद्यादिभिश्चापि लक्षशैर्मानवैः सुरैः ।
विद्वद्भिर्ब्राह्मणैर्ब्राह्मैर्बृहस्पतिपुरोगमैः ।। ९८।।
देवीभिः शक्तिभिश्चापि गणैर्वीरैरसंख्यकैः ।
सर्वतीर्थैश्च यतिभिः सतीभिश्चाप्सरोगणैः ।। ९९।।
पूजितं शिवराजस्य कुटुम्बं गुप्तमानवम् ।
नित्यावासं साप्तभौमे सौधे सुवर्णनिर्मिते ।। 2.105.१० ०।।
कल्पवल्लीसमायुक्ते चकार शंभुमानितम् ।
सतीपतिः स्वयं काशीविश्वनाथोऽन्नपूर्णिका ।। १०१ ।।
शंभोर्दास्यस्तथा दासाः शंभुरूपं कुटुम्बकम् ।
शिवराजं शिवं चैवाश्लिष्य स्वागतमाचरत् ।। १ ०२।।
मधुपर्कं चामृतादि ददौ जहर्ष चाप्यति ।
एवं वासं चकारैतत् कुटुम्बं हरिवाञ्च्छया ।। १ ०३।।
सर्वं कालेन भवति यथा कृष्णः समिच्छति ।
वैष्णवाः पार्षदाश्चाऽन्ये पार्षदान्यश्च याः स्त्रियः ।। १ ०४।।
मानव्यश्चाऽभवँस्ताश्च काशिकानृपमानिताः ।
शंभुना मानिताश्चापि न्यूषुः राजाऽऽलयेष्वधि ।। १ ०५।।
अनादिश्रीकृष्णनारायणं स्मरन्त एव ते ।
नरनारायणं चापि लक्ष्मीनारायणं तथा ।। १ ०६।।
लक्ष्मीं च तापसीं देव्यः स्मरन्त्यो न्यूषुरेव च ।
राधिके चोर्वशीलक्ष्म्यौ सस्मरतुः कुटुम्बकम् ।। १ ०७।।
चक्रवाक्यभवच्छापान्मुक्ता कन्या रमासमा ।
उर्वशीतिस्वरूपाढ्या नेमे स्वपितरं हरिम् ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नारायण-प्रोक्षितजलेन तपसि लक्ष्मीचक्रवाक्योः प्राणसंचारे सति चक्रवाकी शिखरे जलपानं ततो मोक्षं च वव्रे, हरिर्वृष्टिभिर्देशं निमज्जयित्वा शिखरे जलं ददौ, पीत्वा शापमुक्तिः, वृष्टिभयात्
शिवराजकुटुम्बस्य वैकुण्ठीयपार्षदादीनां मानवरूपाणां काश्यामागत्य वरणातटे काशीराजसौधेषु चाम्रवणे वासादिः, शंभुकृतसत्कारादि चेतिनिरूपणनामा पञ्चाऽधिकशततमोऽध्यायः ।। १०५ ।।