लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १८०

← अध्यायः १७९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १८०
[[लेखकः :|]]
अध्यायः १८१ →

श्रीकृष्ण उवाच-
ततः श्रीमद्धरिः स्वामी राधिके स्वविमानकम् ।
वल्गुरायर्षिणा सार्धं तीराणेन च भूभृता ।। १ ।।
प्रदर्शितेन मार्गेण समवातारयत् क्षितौ ।
ततश्चान्यविमानानि त्ववतेरुस्तु पृष्ठतः ।। २ ।।
जयशब्दास्तु तूर्याणां निनादाश्च तदाऽभवन् ।
हर्षशब्दाश्च नारीणां बालानां कलघोषणाः ।। ३ ।।
प्रजानां स्वागतशब्दाश्चाभवम् परितस्तदा ।
पुष्पवर्षाऽक्षतवर्षा चान्दनी वृष्टिरित्यपि ।। ४ ।।
अभूत्तदा विमानाद्वै यदा हरिर्बर्हिर्ययौ ।
अन्ये चापि महीमानाश्चावतेरुर्विमानतः ।। ५ ।।
तीराणाख्यनृपस्तत्र नेमे चरणयोर्हरेः।
कुटुम्बं राजकीयं च नेमे चरणयोर्हरेः ।। ६ ।।
प्रक्षाल्य चरणौ पानं व्यधुः सर्वे कुटुम्बिनः ।
हेमहारान् रत्नहारान् मौक्तिकमणिसञ्जितान् ।। ७ ।।
हरेः कण्ठे न्यधुः सर्वे परब्रह्मपरात्मनः ।
स्वागतं पुष्पमालाभिर्जयशब्दैः प्रचक्रिरे ।। ८ ।।
रेण्डियारसप्तवाह्ये रथे राजा हरिं तदा ।
श्वेते निषादयामास तथाऽन्यान् वाजिवाहने ।। ९ ।।
राजसैन्यैः कृतमानः प्रधानैहरिपूजितः ।
छत्रचामरशोभाढ्यो रेजे श्रीकृष्णवल्लभः ।। 2.180.१ ०।।
तीराणाख्यनगर्यां वै बहुमानपुरःसरम् ।
श्रीहरिं सार्थसहितं भ्रामयामास भूपतिः ।। ११ ।।
पूजयामासुरत्यर्थं प्रजाः सर्वाः स्थले स्थले ।
आमध्याह्नं प्रदायैव दर्शनं च नृपालयम् ।। १२।।
देवसभासमं चेन्द्रसौधामं प्राप वै प्रभुः ।
विश्रान्तिं च क्षणं कृत्वा स्नानादिकमथाचरत् ।। १३ ।।
दुग्धपानादिकं सर्वानकारयदति नृपः ।
कृतपूजो हरिश्चापि भोजयित्वा कुटुम्बिनः ।। १४।।
महीमानान् ऋषीन् सर्वान् ब्रह्मप्रियाश्च सेवकान् ।
स्वयं च बुभुजे स्वामिकृष्णनारायणः प्रभुः ।। १५।।
राजाद्याश्च प्रसादं श्रीहरेरापुस्तदाशुभम् ।
आरामं कृतवन्तश्च सर्वे मध्याह्नकोत्तरम् ।। १६।।
राजा कुटुम्बसहितः कृष्णपादावमर्दयत् ।
देहसंवाहनं चक्रे सेवालाभमवाप ह ।। १७।।
अथ सायं सभास्थाने विशालाऽभूत् सभा तदा ।
लक्षशो मानवा यत्र निषेदुः सन्निधौ हरेः ।। १८।।
नार्यो नराश्च परितो निषेदुस्तस्थुरित्यपि ।
अथ राजा पुपूजैनं चोपदाभिः परेश्वरम् ।। १९।।।
निषसादाऽऽसने राजा पप्रच्छ विनयान्वितः ।
कथं कृष्ण कृते राज्ये बन्धनं नोपसर्पति ।।2.180.२० ।।
भवत्प्राप्त्या बन्धनानि छिन्नानीति च वेद्म्यहम् ।
तथापि बद्धभावत्वाद् यथा न बन्धनं भवेत् ।।२१ ।।
तथा शाधि महाराज कुटुम्बं वद शान्तिदम् ।
श्रुत्वैवं भगवानाह सभायां सर्वशृण्वताम् ।।२२।।
भवसागरतीरस्य प्रापकं प्रवदामि ते ।
यथा न बन्धनं मध्ये कुत्रचित् स्यात् कदाचन ।।२३।।
प्राणस्याऽन्नमिदं सर्वं नात्मनस्तु कदाचन ।
स्थावरं जंगमं सर्वं प्राणस्यैवास्ति भोजनम् ।।२४।।
स्थिते प्राणे तु तत्त्वानामपेक्षा वर्ष्मणि स्थिता ।
प्राणो वै प्रकृतेः कार्यं गते प्राणे न तृष्णिका ।।२५।।
मत्वैवं तु बुधो भक्ष्ये भोग्ये वर्तेत निस्पृहः ।
लुब्धवन्नैव वर्तेत विरागस्य न बन्धनम् ।।२६।।
यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु ।
वृक्षं त्यजति तत्रैव भुक्त्वा मधु ततः परम् ।।२७।।।
मलं त्यजति तत्पश्चाद् देहस्त्याज्यो भविष्यति ।
इत्येवं चानुसन्धाय वर्तते न स बध्यते ।।२८।।।
यथा मार्गं महान्तं वै जनस्त्वाशाशताकुलः ।
पतन् फलं न विन्देत निराशः सम्प्रजायते ।।२९।।
स्मृत्वा सर्वं तथा विज्ञश्चलं मत्वा न बध्यते ।
आपत्काले यथा शक्तजनोऽपि याति मार्दवम् ।।2.180.३० ।।
तथा वर्तेत मायायां मार्दवेन न बध्यते ।
यथा च जरया व्याप्तः शनुहस्तगतोऽपि वा ।।३ १ ।।
भोग्याशां प्रजहात्येव तथावृत्तिर्न बध्यते ।
पर्वताश्च द्रुमाश्चापि नित्यसंन्यासयोगिनः ।।३२।।
ममकारं परित्यज्य वर्तन्ते निष्परिग्रहाः ।
तथावृत्तिः राज्यकर्ता निर्लेपो नहि बध्यते ।।३३।।
औदकाः सृष्टयः सर्वा आत्मभरणतत्पराः ।
परिग्रहं न कुर्वन्ति तथावृत्तिर्न बध्यते ।।३४।।
शृणु चात्रेतिहासं त्वं तापसानां हितावहम् ।
पुरा गृहान् परित्यज्य द्विजाः केचन वैष्णवाः ।। ३५।।
वनमभ्यागमन् धीरा ब्रह्मचर्यपरायणाः ।
यतितुल्या रूपवन्तो ह्यजातश्मश्रवोऽपि ह ।। ३६।।
इन्द्रो दयापरो भूत्वाऽऽबभाषे पक्षिरूपधृक् ।
अहो भवन्तो बाल्याद्वै त्यागमार्गमुपाश्रिताः ।।३७।।
कथं गता न गार्हस्थ्ये को हेतुस्त्यजनेऽनघाः ।
श्रुत्वा तदृषयः प्राहुर्निस्पृहस्य तृणं जगत् ।।३८।।
गार्हस्थ्ये वा वने वापि तस्य बन्धो न विद्यते ।
वयं वै निस्पृहास्तस्माद्वनमार्गमुपाश्रिताः ।।३९।।
प्रक्षालनाद्धि पंकेन पंकाऽस्पर्शो हि चोत्तमः ।
पकस्पर्शो यस्य जातस्तस्याऽपेक्षा जलस्य वै ।।2.180.४०।।
जलात्मकेन ज्ञानेन प्रक्षालनं वरं मतम् ।
यद्वा चातपयोगेन शुष्कभावो वरो मतः ।।४१ ।।
कर्दमः कृकचीभूत्वा स्वयं वियोगमाश्रयेत् ।
आराधनं हरेश्चास्त्यातपरूपं विशोधकम् ।।।४२।।।
यद्वा च वायुना शुष्कभावोऽपि चोत्तमो मतः ।
गुरुं वायुं समाश्रित्याऽविद्याकर्दमनाशनम् ।।४३।।
तस्माद् गुरुं महान्तं वै सन्तं वा परमेश्वरम् ।
तद्विज्ञानं समाश्लिष्य मायां विनाशयेत् सुधीः ।।४४।।
कर्माऽपि सर्वमेवैतल्लौकिकं वैदिकं च वा ।
कुर्वन्नैष्कर्म्यभावेन सिद्धिं विन्दति मानवः ।।४५।।
सिद्धिक्षेत्रमिदं पुण्यं पक्षिन् कर्मफलप्रदम् ।
देववंशान् पितृवंशान् ब्रह्मवंशान् सतो जनान् ।।४६।।
अनुसृत्यैव यत्कर्म तत्कर्म फलदं नृणाम् ।
वयं वर्तामहे ब्रह्मवंशमाश्रित्य वैदिकम् ।।४७।।
गार्हस्थ्यं चेत् तपोयुक्तं युज्यते मोक्षदायकम् ।
किन्तु विघ्नगृहं तद्वै वयं शान्ता यतस्ततः ।।४८।।
नैर्बल्ये सति सारल्यं चात्ममार्गस्य संश्रयेत् ।
सबलानां महामार्गो गार्हस्थ्यं बहुतापिनाम् ।।४९।।
न वयं प्रभवो वोढुं गृहधर्मानतो यमान् ।
साधुधर्मान् संश्रिताः स्मो यत्र श्रेयो ध्रुवं भवेत् ।।2.180.५०।।
संशये निर्णये चाद्यं त्यक्त्वा निर्णयमाश्रयेत् ।
श्रुत्वैवं वचनं तेषामृषीणां पक्षिराट् स्वयम् ।।५१।।
जगाद तान् गृहधर्मान् कठिनान् परमोत्तमान् ।
जले निमज्जितश्चापि जलस्पर्शातिरेकवान् ।।५२।।
वह्नौ तु पतितश्चापि दाहभावातिरेकवान् ।
कामधर्मे स्थितश्चापि कामनांशविवर्जितः ।।५३।।
कश्चिदेव भवेल्लोके समर्थः पुण्यावानपि ।
तादृशः स्याद् गृहस्थश्चेल्लभते श्रेय उत्तमम् ।।५४।।
त्यागेन त्वात्ममात्रस्य कल्याणं लभते जनः ।
गृहधर्मैरसंख्यानां कल्याणकृद्भवेज्जनः ।।५५।।
यथा सर्वास्तु सरितो विश्रान्तिं यान्ति वारिधौ ।
तथा सर्वाणि भूतानि विश्रमन्ते गृहिगृहे ।।५६।।
त्यागवन्तो महात्मानो निस्पृहा अपि योगिनः ।
गृहधर्मस्थितान् वृक्षान् सफलानाश्रयन्ति वै ।।५७।।
परोपकरणं तत्र गृहधर्मे प्रजायते ।
अतिथीनामाश्रयो वै पक्षिणां गृहधर्मवान् ।।५८।।
अर्जितं गृहधर्मैश्च नीत्या सत्येन युक्तया ।
विभज्यैव गृही भुंक्ते कुटुम्बाश्रितभिक्षुकान् ।।५९।।
नृपं चागन्तुकं चाप्यनाथं पिपीलिकादिकान् ।
स्मृत्वा तेभ्यो यथायोग्यं दत्वा भुंक्ते गृही सदा ।।2.180.६०।।
प्रातर्देवा हि तृप्यन्ति मध्याह्नेऽतिथिभिक्षुकाः ।
ततः परं च पितरश्चान्ते वै क्षुद्रजन्तवः ।।६१ ।।
गृहिणा रन्धितं चान्नं भुञ्जते सर्वदेहिनः ।
विघसाशी गृही तस्माद् दत्वा गृह्णाति नान्यथा ।।६२।।
घसं पापं स्वात्ममात्रोदरंभरत्वमुच्यते ।
विगतं तु घसं पापं यत्राऽन्ये यान्ति तर्पणम् ।।६३।।
यज्ञो दानं तपो होमः स्वाध्यायश्चेश्वरार्पणम् ।
षडेतानि यत्र सन्ति विघसाशित्वमेव तत् ।।६४।।
श्रेष्ठं वै सर्वधर्मेभ्यो विघसाशित्वमुत्तमम् ।
पालयित्वा च तद्धर्मं श्रेयः परममर्जयेत् ।।६५।।
लोकोऽयं भोगदस्तेषां स्वर्गोऽपि चातिसौख्यकृत् ।
ततोऽपि च फलाधिक्ये परं श्रेयो भवेदपि ।।६६।।
सर्वार्पणविधानेन प्राप्तव्यं परमं पदम् ।
नेदृशं कर्मभूमौ वै श्रेष्ठं त्वन्यद् गृहाश्रमात् ।।६७।।
अहमिन्द्रोऽस्मि यतयः कर्मणाऽऽप्तः सुरेशताम् ।
सूर्यचन्द्रादयः सर्वेऽभवन् प्राग् विघसाशिनः ।।६८।।
वर्तन्ते त्वधुना स्वर्गे विघसाशिन एव ते ।
वैकुण्ठस्थो हरिः साक्षाद् विघसाशी विराजते ।।६९।।
गोलोकेऽपि तथा कृष्णो विघसाशी विराजते ।
चतुर्भुजो वासुदेवो विष्णुश्च विघसाशनः ।।2.180.७०।।
हरो ब्रह्मा वसिष्ठाद्या विघसाशिन एव ते ।
वर्तन्ते भोगमार्गस्था अपि द्वन्द्वविवर्जिताः ।।७ १ ।।
ईश्वरार्पणधर्माणो गमिष्यन्ति परं पदम् ।
एवं वै यतयो ब्रह्म गच्छन्ति विघसाशिनः ।।७२।।
सायं प्रातर्विभज्याऽन्नं कुटुम्बेऽतिथिभिक्षुके ।
परेशे च सुरे भूते पितरि स्वजनेऽपि च ।।७३।।
अनाथे चाश्रिते भृत्ये श्वादौ चानाथके तथा ।
नार्यां गवि च सम्प्राप्ते याचके च गुरावपि ।।७४।।
दासे दास्यां कर्मचारे प्रजायां भौतिकात्मसु ।
विभज्यान्नादिकं सर्वं यथायोग्यं तु धर्मतः ।।७५।।
अवशिष्टं समश्नन्ति ये ते स्युर्विघसाशिनः ।
ते लोकगुरवो भूत्वा जायन्ते शाश्वताशिनः ।।७६।।
त्रिदिवं च महद्राज्यं प्राप्य शाश्वतवार्षिकम् ।
ईश्वरार्पणपुण्येन प्रयान्त्यपुनरागमम् ।।७७।।
तस्माद् विघसभोक्तारो भवन्ति बन्धनोज्झिताः ।
गृहधर्मान् समाश्रित्य बहवस्तत्पदं ययुः ।।७८।।
तस्माद् भवन्तो बालाश्च भवन्तु विघसाशिनः ।
एतद् विदुस्तपो विप्राः सप्तर्षयस्तथा परे ।।७९।।
इत्युक्तास्ते धर्मयुक्तं वचः श्रुत्वा यतीश्वराः ।
त्यागाश्रमं विहायैव गार्हस्थ्यं समुपाश्रिताः ।।2.180.८०।।
चक्रुः सर्वार्पणं कृष्णे विघसाशा महर्षयः ।
आत्मनिवेदनधर्माश्रयाः सर्वे ततोऽभवन् ।।८ १।।
सस्त्रीपुत्रकुटुम्बाढ्याश्चान्ते ब्रह्म ययुः पुरा ।
तस्माद् राजन् गृहधर्मः कठिनोऽपि सुखावहः ।।८२।।
परोपकारपुण्याढ्यः सत्सेवाप्रापकः सदा ।
परमेश्वरसेवादेर्लाभदः श्रेष्ठको यतः ।।८३।।
विघसाशी भवान् नित्यं वर्तयतु सहाश्रितैः ।
सर्वेन्द्रियक्रियास्वेव कृष्णं ध्यायतु मां मुहुः ।।८४।।
बन्धनं ते न वै भावि मम योगात् कदाचन ।
मम योगात् सदा शान्तिस्तव राजन् भविष्यति ।।८५।।
रक्षाऽत्र प्रतिमां मे च कुरु सर्वार्पणं मयि ।
अनन्यभक्तं त्वां भूभृत् नयिष्ये ब्रह्मधाम ते ।।८६।।
ये ये ममार्पणधर्मपरायणा जना इह ।
तेषामहं समुद्धर्ता कर्मबन्धनसागरात् ।।८७।।
इत्युक्त्वा भगवाँस्तत्र विरराम प्रजास्तु ताः ।
पुपूजुः परमात्मानं मन्त्रान् जगृहुरादरात् ।।८८।।
विघसाशिव्रतवत्यो जाताः सर्वाश्च तद्दिनात् ।
इत्येवं राधिके सभां समाप्य भगवाँस्ततः ।।८९।।
स्नानसन्ध्यादिकं चक्रे ततश्च भोजनादिकम् ।
सर्वे ते महीमानाश्च भुक्तवन्तो विशश्रमुः ।।2.180.९० ।।
राजा कुटुम्बसहितं सिषेवे निद्रितं हरिम् ।
प्रातर्बुबोध निनदैर्वाद्यानां श्रीहरिस्ततः ।।९ १ ।।
कृत्वा नित्यविधिं सिंहासने चागत्य संस्थितः ।
तावद् राजादयः सर्वे त्वायन् पूजयितुं हरिम् ।।९२।।
बहुपदा अर्पिताश्च राज्ञा तीराणकेन वै ।
तस्य राज्ञ्यस्तथा कन्याः समाजग्मुः करेषु तु ।।९३ ।।
धृत्वा पूजनपात्राणि पुपूजुः परमेश्वरम् ।
राधिके! कन्यकाः षट् च जगृहुः श्रीहरेः करम् ।।९४।।
कुमारदानमासाद्य कृतकृत्यास्तदाऽभवन् ।
अथ विश्रान्तिमासाद्य कृत्वा वै भोजनादिकम् ।।९५।।
अल्वीनरनरेशेन प्रार्थितो गन्तुमुत्सुकः ।
गिरीशर्षिवन्दितश्च सज्जोऽभवद्धरिस्तदा ।।९६।।
तदा वाद्यान्यवाद्यन्ताऽगायन्त गीतिकास्तथा ।
जयशब्दान् प्रशृण्वानः प्राप्य सत्करणादिकम् ।।९७।।
हरिर्नैजं विमानं चाध्यारुरोह तथा परे ।
आरुरुहुर्व्योममार्गे विमानान्यभवँस्तदा ।।९८।।
मांगलिकनिनादैश्च यन्त्रशब्दादिभिस्तथा ।
वर्धितश्चाशिषा कृष्णनारायणस्तथा परे ।।९९।।
प्रतस्थिरेऽतिवेगेन विमानैः क्षणमात्रतः ।
गिरीशाख्यां भुवं प्राप्याऽब्धियुतं राष्ट्रमुत्तमम् ।। 2.180.१ ००।।
प्रसन्नोऽभूद्धरिः शृण्वन् जयशब्दान् विलोकयन् ।
अल्वीनरः पुरो गत्वा स्वागतार्थमुपस्थितः ।। १०१ ।।
एति हरिर्महाराज इति प्रजाः समुत्सुकाः ।
द्रष्टुं स्वागतमाधातुं सज्जाश्चासन् भुवस्तले ।। १ ०२।।
विलोकयन्त्यश्चाकाशं कीर्तनं चक्रुरुत्सुकाः ।
राधिकेऽक्षतपुष्पादिधृतहस्ताः स्त्रियो नराः ।। १० ३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने तीराणनृपराज्यं गत्वा तीराणानगर्यां ससैन्यस्वागतरूपेण भ्रमित्वा भोजनादि कृत्वा सायं सभायां विघसाशित्वधर्मोपदेशेन निर्बन्धनतामुक्त्वा रात्रौ विश्रम्य प्रातः पूजां प्रगृह्य भुक्त्वा सज्जो भूत्वा हरिर्द्वितीयायाम् अल्वीनरराज्यमाजगामेत्यादिनिरूपणनामाऽशीत्यधिकशततमोऽध्यायः ।। १८० ।।