लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५४

← अध्यायः २५३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २५४
[[लेखकः :|]]
अध्यायः २५५ →

श्रीकृष्ण उवाच-
राधिकेऽश्वपाटलश्च पप्रच्छ देवतोषणम् ।
आत्मनो रमणं चापि निर्विघ्नं येन जायते ।। १ ।।
अश्वपाटल उवाच-
महर्षे सुरलोकेषु वासो वै सुरयाजिनाम् ।
ब्रह्मलोके निवासश्च जायते ब्रह्मयाजिनाम् ।। २ ।।
ईश्वराणां तु लोकेऽपि तत्तदीश्वरयाजिनाम् ।
धामसु चावताराणां यजनाद्वसतिर्भवेत् ।। ३ ।। ५
देवानां तोषणं येन येनोपायेन जायते ।
वदाऽत्र मे कृपां कृत्वेतरेषामपि धामिनाम् ।। ४ ।।
श्रीलोमश उवाच-
देवास्तुष्यन्ति यज्ञेन पूजयोपास्तिभिस्तथा ।
नैवेद्यबलिभिश्चापि मन्त्राराधनतद्व्रतैः ।। ५ ।।
सत्येनाऽहिंसया शुद्ध्या शीलेन च वृषेण च ।
आत्मसमर्पणेनाऽपि मानताशरणादिभिः ।। ६ ।।
अनुष्ठानेन कृच्छ्रेण दानेन स्मरणेन च ।
उत्सवेन कीर्तनाद्यैर्देवास्तुष्यन्ति भूपते ।। ७ ।।
आत्मशुद्ध्या विवेकेन पुण्यकर्मभिरादरात् ।
तुष्टा देवा ददत्येवैहिकं स्वर्ग्यं सुखं निजम् ।। ८ ।।
ईश्वराः पितरः श्राद्धैर्महोद्यापनकर्मभिः ।
पारायणैर्वेदविद्याध्ययनैः प्रतिमार्हणैः ।। ९ ।।
मन्दिरे विधितः प्रतिष्ठापनैः पूजनादिभिः ।
महोत्सवैर्वेदधर्मैस्तुष्यन्तीश्वरकोटयः ।। 2.254.१ ०।।
अवतारा हरेर्भावा भक्त्याराधनया तथा ।
पूजया मूर्तिसेवाद्यैस्तीर्थतद्व्रतभावनैः ।। ११ ।।
आज्ञयाऽर्पणरीत्या च तत्कथाश्रवणदिभिः ।
अनन्यशरणागत्या निष्ठ्यैकैकतानया ।। १२।
सततं चानुवृत्त्या च स्मृत्या ध्यानेन सेवया ।
पवित्रतया वृत्त्या च नैर्मल्ययुतयाऽनिशम् ।। १३ ।।
तच्छक्तितत्पार्षदादिसेवयाऽर्पणताश्रयैः ।
तत्तच्छृंगारदानाद्यैर्मानसैः पूजनादिभिः ।। १४।।
तद्भक्तानां स्त्रीनराणां सेवनैर्भोजनार्पणैः ।
अवताराः प्रतुष्यन्ति तत्तदैश्वर्यदायिनः ।। १५।।
तत्तद्धामप्रदातारो भवन्ति भक्तितोषिताः ।
परमात्माऽनादिकृष्णनारायणस्तु भूपते ।। १६ ।।
सर्वार्पणात्मभक्त्यैव तुष्यत्यत्र श्रियः पतिः ।
विश्वासभक्त्या न्यासेन दास्येन स्थिरसेवया ।। १७।।
आनुकूल्यानुवृत्त्या च वरणेनाऽर्हणेन च ।
कैंकर्येणाऽप्यसंगेन पूजनेन वृषेण च ।। १८ ।।
ध्यानेन भजनेनापि चाऽऽत्माऽर्पणेन तुष्यति ।
भावना तु महान् हेतुः स्नेहस्तस्य प्रतोषणे ।। १ ९।।
स्वल्पं वापि महद्वापि पूजनं भावनान्वितम् ।
तोषयत्येव गोविन्दं सर्ववृत्त्यैकनिर्मितम् ।।2.254.२० ।।
येन केनापि भावेन सततस्मरणेन च ।
तन्मयवित्प्रवाहेण प्रेमरज्जुमयेन च ।। २१ ।।
सर्वान्तरात्मदृष्ट्या च सर्वतृप्तिक्रियादिभिः ।
तदीयानां स्वागतैश्च साधूनां सेवनादिभिः ।।२२।।
सात्त्वतानां तोषणैश्च दीनानामुपकारतः ।
अनाथानां पोषणैश्चाऽद्रोहैश्च सर्वदेहिनाम् ।।२३ ।।
सर्वैर्भागवतैर्धर्मैस्तत्त्वज्ञानैः स्ववेदनैः ।
तत्कथाकरणैश्चापि तद्गुणानां च वर्णनैः ।।२४।।
तन्नामरटणैश्चापि तदर्थन्यासयोजनैः ।
तन्मयाकारवृत्त्या च तत्सृष्टिधर्मरक्षणैः ।। २५।।
तत्स्नेहार्पणसर्वस्वैः परब्रह्म प्रतुष्यति ।
जडचेतनवर्गाणां यथापेक्षप्रदानकैः ।। २६ ।।
दानधर्मैः सत्त्वव्रतैरद्रोहाऽवञ्चनादिभिः ।
सतां धर्मैश्च भक्तानां भक्तानीनां च तोषणैः ।। २७।।
सर्वेषु संस्थितश्चास्ते हरिः श्रीकृष्णवल्लभः ।
सर्वास्त्वस्यैव कृष्णस्य प्रतिमा जडचेतनाः ।। २८।।
नरा नार्यश्चेतरच्च सर्वसृष्टिस्थदेहिनः ।
तत्र सर्वत्र तद्बुद्ध्या सत्त्वरजस्तमस्स्वपि ।।२९ ।।
तन्मूर्तिं सेवयाम्येव स वै तुष्यतु मत्पतिः ।
अनादिश्रीकृष्णनारायणः श्रीकम्भरासुतः ।। 2.254.३ ०।।
गोपालनन्दनः कृष्णस्य वल्लभो प्रेष्ठ ईशिता ।
लक्ष्मीराधारमामाणिक्यारमापद्मजापतिः ।।३ १ ।।
ब्रह्मप्रियापतिर्मुक्तपतिः श्रीपुरुषोत्तमः ।
सतां पतिश्चात्मपतिः सर्वपतिः पतिर्मम ।।३२।।
इतिकृत्वा भजेत्तं चाऽन्तर्यामिणं हि देहिषु ।
तद्दृष्ट्या तद्भावनया तदर्पणक्रियादिभिः ।।३३ ।।
अफलाकांक्षिणा भाव्यं तत्र सर्वत्र पूजने ।
तुष्यत्येव तथा कृष्णश्चादृतः सर्वदेहिषु ।। ३४ ।।
तवाऽस्मीह परित्राहि रक्षेति प्रार्थयेत् सदा ।
हरेनाथ हरेकृष्ण बालकृष्ण तवास्म्यहम् ।। ३५।।
यथा वर्तयसे मां च तथा वर्ते तवाऽऽज्ञया ।
तवैव सर्वमेवेदं नान्यत् त्वामन्तरा न्विह ।।३६।।
मम दृष्टिपथे सर्वं तवैव च त्वमेव च ।
इत्येवं भगवद्दृष्ट्या भावितस्य तु देहिनः ।।३७।।
कामात् क्रोधाच्च मोहाच्च स्वार्थाद् भक्त्याऽऽश्रयादपि ।
वर्तमानस्य शरणे पतितस्य तदात्मनः ।।३८।।
तूर्णं तुष्यति भगवान् दयालुर्भक्तवत्सलः ।
नाऽत्राऽन्यत् साधनं वापि द्रव्यं वा हवनादिकम् ।।३९।।
अपेक्षते तोषणार्थं यस्तस्य तस्य तुष्यति ।
अयं मे नाऽपरस्येति हरेः कृपा हि तत्प्रसूः ।।2.254.४०।।
कृपया लभ्यते कृष्णः कृपया नीयतेऽक्षरम् ।
कृपया स्वपदं चापि समर्पयति सत्पतिः ।।४१ ।।
हीनभावनया नैव भवन्ति वै सुरादयः ।
सन्तुष्टाः सर्वधर्मेभ्यो बहिष्कृतेन कर्मणा ।।४२।।
भक्तैः सह सुराद्या वै स्वामिनः सेवकैस्तथा ।
दासैर्नियामकाश्चापि तुष्टा रमन्त ईश्वराः ।।४३ ।।
अज्ञानावृतसत्त्वानां मात्सर्यादिमषीजुषाम् ।
लोभादिदोषकृष्टानां स्वर्गो मोक्षो न तोषणम् ।।४४।।
प्राज्ञो भक्तोऽक्षरं याति रमते सुखिभिः सह ।
बलं निजेष्टदेवस्य प्राप्य शान्तिं समश्नुते ।।४५।।
दैवत देहिनां कर्म कृष्णार्थं यत् कृतं हि तत् ।
देवत्वं कृष्णभजनं शुद्धिः स्वाध्याय इत्यपि ।।४६।।
व्रतं शीलं जयश्चापीन्द्रियाणां साधुना मता ।
कलहो निन्दनं चापि कापट्यं धूर्ततादिकाः ।।४७।।
असाधुत्वं वेदितव्यं मृत्युस्तैः सह वर्तते ।
परीक्ष्य मृत्युर्यत्रास्ते विहाय तानि बुद्धिमान् ।।४८।।
मृत्युं विवासयेद् दूरे हरेराश्रयणादिह ।
मृत्युभीतिरहितश्च चरेदाक्षरसाधनम् ।।४९।।
परब्रह्मालयलब्धिर्यथा स्यात्तच्चरेन्नृप ।
इत्येवं वर्तमानस्य यस्मान्नैव निवर्तते ।।2.254.५०।।
तदक्षरस्य लोकस्य प्राप्तिर्भर्वेद्धि शाश्वती ।
भक्त्या संप्राप्यते धाम वासो निरवधिर्यतः ।।५१ ।।
अश्वपाटल उवाच--
आत्मानात्मविवेकेन मुक्तिर्वै कीदृशी भवेत् ।
हरेरुपास्त्या मुक्तिश्च कीदृशी संभवेद् गुरो ।।५२।।
योगाभ्यासेन वा मुक्तिः कीदृशी स्याद् वदात्र मे ।
धर्ममात्राश्रयेणाऽपि मुक्तिर्वै कीदृशी मता ।।।५३ ।।
गुरोराश्रयमात्रेण भवेद्वा न भवेच्च सा ।
निःसंशयो मोक्षलाभः केनेति वद मे गुरो ।।५४।।
श्रीलोमश उवाच-
देहो वै पञ्चभूतैश्चेन्द्रियैरान्तरिकैरपि ।
करणैः प्राणैस्त्रिगुणैस्तन्मात्रैः संहतो मतः ।।५५।।
आत्मा तेभ्यः पृथङ् नित्यश्चेतनश्चाऽविबन्धनः ।
नित्यमुक्तो नित्यशुद्धो नित्यबुद्धो वसन् सदा ।।५६।।
जडचेतनविज्ञानादृज्ञानक्षयकारणात् ।
तत्त्वाभ्यासान्नास्मि न मे नाऽहं चेति प्रकाशनात् ।।५७।।
कर्मक्षयेन देहाद्वै मुक्तो मुक्तो हि निर्गुणः ।
सच्चिदानन्दरूपो वै जन्यप्रकाशवर्जितः ।।५८।।
स्वरूपकल्पस्थितिको मुक्त्यात्मा चाभिपद्यते ।
न वै सुखी न चाकारः सदा जाड्याश्रयो भवेत्। ।।५९।।
जाड्यस्य हारिणं कृष्णं परमेशं भजेद् यदि ।
ब्रह्मधाम्नि परमेशस्वरूपोऽभिनिष्पद्यते ।।2.254.६ ० ।।
यथा हरिस्तथा भक्तः सालोक्यं सार्ष्टिमन्तिकम् ।
सारूप्यं समवाप्नोति सर्वामोदान् समश्नुते ।।६ १ ।।
ब्रह्मह्रदे कृतस्नानो ब्राह्मीं तनुं ह्यवाप्य च ।
ब्राह्ममुक्तो दिव्यगुणः सम्पद्यते हरीच्छया ।।६२।।
न तत्राऽयं हि संघातो देहः प्राकृतकारणः ।
आत्मैव तत्त्वमेकं च समूर्तं स्वप्रभावतः ।।६३।।
उपासितहरेर्योगात् समर्थो मूर्तिरूपकः ।
मुक्तो भवति मुक्तौ वै माया तत्र न वर्तते ।।६४।।
सर्वकामरसस्वादः सर्वगन्धसुखाश्रयः ।
सर्वैश्वर्ययुतो नित्यानन्दामोदस्य शेवधिः ।।६५।।
अव्ययानन्दमग्नश्च ब्रह्मणा सह मोदते ।
सर्वान् कामानात्मसंस्थान् भुंक्ते ब्रह्मस्वरूपवान् ।।६६।।
परब्रह्माप्तयोगश्च सर्वानन्दभृतो भवेत् ।
न न्यूनं श्रीहरेश्चास्ति भक्तमुक्तस्य तत्र ह ।।६७।।
एवं चोपास्तियोगेन मुक्तिं श्रेष्ठा भवेत्परा ।
योगिनो योगयत्नस्था यदि कृष्णमुपासते ।।६८।।।
तदा चोक्तां परां मुक्तिं विन्दति नात्र संशयः ।
यदि चान्यानीश्वरादीन् वैराजादीनुपासते ।।६९।।
तदेश्वरकृतान् लोकानाप्नुवन्तीश्वरा यथा ।
प्राकृतैश्वर्यमुक्तिः सा महालये क्षयावहा ।।2.254.७०।।
सिद्धीः प्राप्य स्थितिं लब्ध्वा चान्ते निजाऽवशेषवत् ।
लयं वाऽन्येश्वरभावं देवत्वं वाऽभियन्ति च ।। ७१।।
सहस्रधाभवनादिसमैश्वर्याणि भुंजते ।
सा निकृष्टा पातदा च मुक्तिर्निम्नस्थलात्परा ।। ७२।।
ध्यानयोगाच्च वा मूर्तौ हरेर्लीनत्वरूपिणी ।
ऐकात्म्यमुक्तिरेतेषामभिन्नादिसमाधिभिः ।।७३।।
स्वामिसेवकभावादिवर्जिता सा प्रजायते ।
परमेशे सदा तिरोभावरूपा न वै पृथक् ।।७४।।
राजन् ध्यानवशात्ते च तल्लीनास्तन्मयाः खलु ।
परमेशे परमेशाः सम्पद्यन्तेऽभवाः पुनः ।।७५।।
एषा श्रेष्ठतरा मुक्तिर्या स्थितिः पारमेश्वरी ।
दासरूपेण सेवाऽत्र शिष्यते न कथंचन ।।७६।।
धर्ममात्रेण या मुक्तिः सा तु भोगाऽवियोगिनी ।
स्वर्गसत्यादिलोकेषु सदेहो वास एव ह ।।७७।।
धर्मं भुक्त्वा पुनः पृथ्व्यां जन्मना च वृषार्जनम् ।
पुनः स्वर्गं पुनः पृथ्वी पुनरेव प्रचक्रकम् ।।७८।।
एवं जातेऽपि धर्मः स यदि भागवतात्मकः ।
ब्रह्मसम्बन्धरूपो वा नैर्गुण्यनामधेयकः ।।७९।।
सेवात्मको हरेः स्याच्चेदध्वरे दक्षिणात्मकः ।
दानात्मको हरेस्तुष्ट्यै तदा मुक्तिर्हि शाश्वती ।।2.254.८० ।।
धर्मो वै स्वार्थमात्रेण कृतो नैव हि मुक्तये ।
परार्थबुद्ध्याऽनुष्ठितः कल्याणाय स जायते ।।८१।।
परमेशाऽर्पणबुद्ध्या कृतश्चेन्मोक्षदोऽक्षरे ।
एवं राजन् क्रियाः सर्वाः शुभा वाऽप्यशुभास्तथा ।।८२।।
असंगभावजाः कृष्णार्पणभावेन निर्वृताः ।
कृष्णस्मरणसम्पाद्याः सर्वा मोक्षप्रदा हि ताः ।।८३।।
अपि क्षेत्राधिपः क्षेत्रं संस्कृत्योत्खात्य कर्षति ।
वपते सस्यकणिशान् लुनात्यपि च खादति ।।८४।।
सर्व ब्रह्मार्पणं कृत्वा करोति कुरुराजवत् ।
यद्वा जनकवच्चापि कूर्मिब्रह्मर्षिवच्च वा ।।८५।।
तत्सर्वं जायते निर्दोषकं कल्मषवर्जितम्।
स्वर्णकारः सत्यवृत्त्या सम्पादयति भूषणम् ।।८६।।
कृष्णार्पणं कृतं चेत्तत् शैल्प्यं मोक्षप्रदं भवेत्। ।
हर्यर्थं यत्कृतं सर्वं निर्गुणं मोक्षदं मतम् ।।८७।।
हरिं विना कृतं सर्वं निष्फलं दुःखदं च वा ।
अभ्यस्यन्ति द्विजा वेदान् हर्यनुस्मृतिवर्जितान् ।।८८।।
चेत्तदाऽभ्यसनं शुनो भक्षणं चेव जायते ।
विना मणेर्हि माहात्म्यं गोपालो महिषीगले ।।८९ ।।
बध्नाति कंकरं मत्वा मूल्यं तस्य फलं न च ।
अपि शालग्रामशिलां मत्वा विष्णुं सनातनम् ।।2.254.९ ० ।।
रक्षन्ति वैष्णवाः सन्तः सेवयन्ति दिवानिशम् ।
तेषां विष्णुर्हि तद्रूपः सेवां मत्वा विभाविताम् ।।९ १ ।।
चतुर्भुजः प्राविर्भूय् दृश्यते चाक्षिगोचरः ।
स एव भावभिन्नश्चेत् तिरोभवति द्राक् ततः ।।९२।।
स एवाऽऽराधनास्नेहपाशितश्चेत् परेश्वरः ।
परब्रह्माऽवतार्येव कृष्णनारायणः प्रभुः ।।९३ ।।
अवतारावतार्येवाऽनाद्यनन्तस्तथाऽऽन्तरः ।
प्रकाशते हृदि चाग्रे ततो नयति चाक्षरम् ।।९ ४।।
तस्माद् राजन् क्रियायोगाः कृता देहेन्द्रियादिभिः ।
स्वार्थार्थं बन्धका ह्येते हर्यर्थं मोक्षदा हि ते ।।९५ ।।
सन्तः कृष्णप्रसंगेन दिव्याः कृष्णहृदात्मकाः ।
कृष्णैश्वर्यभृता मोक्षप्रदा भवन्ति सौख्यदाः ।।९ ६ ।।
दिव्यलोकप्रदा दिव्यानन्ददाश्चाक्षरप्रदाः ।
भगवत्प्रतिमायोगप्रदाश्च ज्ञानदायिनः ।।९७।।
विघ्नघ्नाः प्राकृतावर्तनाशका भ्रमवारकाः ।
दुःखदोषनिवाराश्च ब्रह्मलोकस्य दायकाः ।। ९८।।
तेषां सेवा प्रकर्तव्याः सर्वाः संशयवर्जिताः ।
यथा ते भगवन्मूर्तिविशेषा इतिमत्य वै ।।९९।।
यथा पत्न्यां च पुत्रे च पित्रोश्च बान्धवे निजे ।
प्रीतिश्चास्ते स्वार्थपराऽहममत्वप्रयोजिता ।। 2.254.१०० ।।
तथा प्रीतिः सदा कार्या सद्गुरौ मोक्षदा हि सा ।
धर्मो वा धर्मयज्ञो वा पुण्यं दानं शुभा क्रिया ।। १०१ ।।
अनादिश्रीकृष्णनारायणे सर्वं समर्पयेत् ।
तदा मुक्तिर्महामुक्तिर्ब्रह्मसायुज्यरूपिणी ।। १ ०२।।
ब्रह्मसार्ष्टिस्वरूपा च ब्रह्मलोकप्रदायिनी ।
परब्रह्मसममूर्तिकारिणी चोत्तमात्तमा ।। १ ०३।।
प्राप्यते मानवेनैव देहेन प्रभविष्णुना ।
प्रभुणा सह संयोगः प्राप्तव्यं नावशिष्यते ।। १ ०४।।
गोप्यः प्राप्ताः परं योगं तथा ब्रह्मप्रियाः खलु ।
मुक्ताः प्राप्ताः परं योगं नाऽन्ययोगस्य वाञ्छया ।। १ ०५।।
इत्येवं त्वं भूपतेऽत्र प्रत्यक्षं योगमावह ।
वपुः कृत्वा परं दिव्यं शाश्वतं योगमावह ।। १ ०६।।
राधिके! लोमशस्त्वेवं राज्ञे प्रदाय चान्तरम् ।
विररामोपदेशं च मुमुदे नृपतिर्बहु ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां नृपकृतो देवादीनां तोषणहेतुप्रश्नः, विवेकोपासनायोगधर्मगुरुभिः कीदृशी मुक्तिरितिप्रश्नः, लोमशोक्तोत्तराणि चेत्यादिनिरूपणनामा चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ।। २५४ ।।