लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/विषयानुक्रमणिका


श्रीलक्ष्मीनारायणसंहितायाः
द्वितीयखण्डस्य त्रेतासन्तानस्याऽनुक्रमणिका

१. श्रीपुरुषोत्तमनारायणस्वामिनः सार्वभौममहिम्नो वर्णनम् ।
२. अक्षरपरधामाधिपतेर्बहुधा वंशविस्तारे हिरण्याण्डकोशकूर्चजन्ययोर्हिरण्यकूर्चहिरण्याण्डयोरसुरयोः संकर्षणद्वारा नाशः, पृथ्वीगोलकस्य तु मेरोर्दक्षिणखण्डात्मकस्यैवाऽवशेषतया राधिकायै श्रीकृष्णस्य
परिचयदानमित्यादि । ४
३ श्रीपुरुषोत्तमनारायणस्य सर्वसृष्टिषु सुमूर्ततया वर्तमानता, सौराष्ट्रे आनर्तमहाक्षेत्रे (लोमशाश्रमक्षेत्रे) कृपया प्राकट्यं चेत्यादि । ७
४. परमेश्वरस्य प्राकट्यदिनेऽवतारा ईश्वरा लोकपालाः प्रजाः समागताः, विविधदानानि चेत्यादि । १०
५. बालस्वरूपप्रभोः षष्ठीकृतरक्षणम्, दैत्यैः कृतं पाताले सूतकपुरुषद्वाराऽपहरणम्, सूतकाद्युत्पत्तिः, शेषनारायणकृतं रक्षणं, सूतकस्य भक्तत्वं
सूतत्वं चेत्यादि । १३
६. परमेश्वरस्य नामकरणसंस्कारविधिः, साणासुरस्य व्याघ्ररूपधरस्य हरिं हन्तुमिच्छश्चक्रेण विनाशनं शान्तिकरणमित्यादि । १७
७ श्रीकृष्णनारायणप्रभोः प्रेंखाऽऽरोहणोत्सवे तलपुत्र्यास्तलाजाराक्षस्याः कापटयेनाऽऽगताया अपिहरौ मोहिताया मुक्त्यादिदानमित्यादि । २ ०
८. श्रीबालकृष्णस्यद्वितीयमासारंभे क्षीरपानोत्सवे नैकरूपैर्दिव्यगवां दुग्धपानं, गोमहोत्सवः,गोरूपधारिणां कपटिनां राक्षसानां पत्नीनां गोरूपाणां सप्राणदुग्धधावनपाने नाशो मुक्तिश्च भगवता कृतेति।
९ श्रीबालकृष्णप्रभोस्तृतीये मासि शुक्लदले गृहाद्बहिर्निष्क्रमणसंस्कारे योषिद्भिः कारिते लालन- रमणे बहुरूपता, दिव्यदर्शनम्, लोमशाश्रमे सुरप्रभा कृष्णकान्तं नीत्वा ययौ, तत्र क्रोधनोऽसुरः क्रोधना कन्या भूत्वा हरिमहरत्, व्योम्नि
सा हरिणा दग्धा तं मुमोच, तां दिव्यां त्रिरूपां कृत्वा लोमशाश्रमे, मोक्षे, दुर्वासोभाविजन्मनि, चेति व्यधात्। । विधुदर्शनम्, चमत्कारश्चेत्यादि । २६
१० श्रीबालकृष्णस्य प्रभोर्भूम्युपवेशनसंस्कारे भूमेरयुतपुत्रीणां सिंहिकादिकन्दराणां श्रीकृष्णनारायणप्राप्तिश्चेत्यादि । २९
११. श्रीबालकृष्णस्य प्रभोः कर्णवेधसंस्कारः, सूच्यै चमत्कारदर्शनम्, अश्विनीकुमारतीर्थम्, अन्नप्राशनसंस्कारः, वनदेवताकारितप्राशनम्, वनदेवताभ्यो बहुरूपैश्चमत्कारः, कान्तप्राप्तिः, हरेर्वृत्तिज्ञानार्थं पुरोधृतवस्त्रशस्त्रादिवस्तूनि ग्रहीतुं
बहुरूपतादिव्यता चेत्यादि । ३१
१२. दक्षिणोदधित्थदमनकदैत्यस्य कन्यका हर्तुं लोमशाश्रममागतस्य लोमशेन कृतो जडीभावः, बालकृष्णेन सुदर्शनेन कृतः ससैन्यस्य ध्वंसो मोक्षश्चेत्यादि । ३४
१३. राक्षसीनां कन्यकानां चाऽश्वपट्टसरःसन्निधौ तुमुलयुद्धारंभ इत्यादि । ३७
१४. असंख्यकन्यकाभिर्युद्धसमर्थाभिः सह राक्षसीनां युद्धे राक्षसीनां विनाशाभिमुखपराजयेऽन्ते शरणागतिः, मुक्तिपदं कन्यकापदं च बालकृष्ण-
कृपयेत्यादि । ४०
१५. नूत्नकन्यकानां लोमशदर्शितैकादशीव्रतपातिव्रत्यगोगुर्वादिसेवनमाहात्म्यप्रभृति । ४४
१६. आषाढशुक्लैकादश्यां श्रीबालकृष्णस्यप्रभोः कन्यका- कृतपूजनं, बहुस्वरूपधारणं, व्रतानि, शत्रूञ्जयपर्वतस्थकंकतालानां दैत्यानां युद्धं मोक्षणं, शेषाणां कन्यारूपधारिणां लोमशाश्रमे वासश्चेत्यादि । ४६
१७. कंकतालदैत्यपत्नीनां युद्धे लोमशक्षेत्रे कृष्णकान्तात्वं
लोमशकृतबालकृष्णात्मकनिवेदितोपदेशश्चेत्यादि । ४९
१८. पितृपक्षे पितृकन्याकृतहरिपूजनं, हरिकृतपितृतर्पणादि, नारकाणां मोक्षणं, पितृस्त्रीजातिपरिचयः, प्रेतानां मुक्तिश्चेत्यादि । ५२
१९. कार्तिककृष्णाष्टम्यां बालकृष्णस्य प्रभोर्द्वितीयवर्षारंभोत्सवे सर्वलोकेष्वामन्त्रणपत्रिकाप्रेषणं राशिकृतवस्तूपस्थापनमहामण्डपनिर्माणं चेत्यादि । ५६
२०. मण्डपस्य शोभावर्णनं, समाजासनानि, श्रीबाल- कृष्णस्य प्रभोर्मूर्तिशृंगारादि । ६०
२१. श्रीबालकृष्णस्य प्रभोर्द्वितीयवर्षारंभे महोत्सवे मण्डपे महाऽऽसनवर्णन, सर्वकृतपूजाशीर्वादाश्चेत्यादि । ६३
२२. च्यवनयोगेन प्रह्लादस्य रसातलात्तीर्थार्थं भूमावागमनं, नरनारायणेन सह युद्धं, भक्त्या नारायणपराजयः, प्रह्लादच्यवनयोर्लोमशाश्रमागमश्चेत्यादि । ६६
२३. रसातलादिस्थितदशसाहस्रदानवानां मोक्षणम्, पञ्चसाहस्रकन्यकानां बालकृष्णशरणं चेति । ६९
२४. श्रीबालकृष्णस्य प्रभोश्चौलसंस्कारे रोमसु पापानां कथानकम्, हरेः रोम्णां तु नारायणरूपतेत्यादि । ७२
२५. वसन्तविकासः, पुष्पदोलोत्सवः, तिमिंगिलरूपसालमालासुरस्य हरिनाशार्थमागतस्य हरिकृतनाशश्चेत्यादि । ७५
२६. श्रावण्यां सरस्तटे यज्ञसूत्रोत्सवे सालमालवंशीयदैत्यानामागमनं, युद्धं, प्रभुणा तेषां विनाशः, मोक्षधर्मा लोमशोपदिष्टाश्चेप्यादि । ७८
२७. दैत्यनारीणां धर्मोपदेशे सुकेशिसमाख्यानम्, अशून्यशयनव्रतशिवपुण्यकव्रतादि, देवानां भिन्नतिथिषु स्वापाः, पूजा चेत्यादि ८१
२८. प्रभोश्चतुर्थवर्षारंभोत्सवे पातालनागस्य स्वस्तिकस्य गरुडद्वारा पातालराजमन्त्रिणः सुमधोः सकाशादागतकष्टमोक्षणं; नागकन्यानां लोमशा-
श्रमाऽऽनयनं चेत्यादि । ८४
२९. आरक्तदेशीयराज्ञा पुत्रार्थं शावदीनाकाल्यै बालबलिदानार्थबद्धबालानां मोक्षणार्थं श्रीहरेस्तत्र गमनं, सहस्रकन्यकानां हरौ स्निग्धता चेत्यादि । ८७
३०. प्रभोः राजकृतदेवीपशुसंस्कारः, देव्या राजादिसंहारः, बद्रीं कुरुक्षेत्रं लोमशाश्रमं प्रत्यागमनम्, बालकानां तज्जनकेभ्योऽर्पणम्, मातणां मुक्ति-
श्चेत्यादि । ९०
३१. कन्यकानां पयोव्रतं, पुराधर्मतत्वे श्वेतकेतुकृतमर्यादा, सौदासपत्न्यां वशिष्ठपुत्रोऽश्मकः, उतथ्यभार्या वृहस्पतिस्पृष्टा, दीर्घतमा बलेर्दास्यां
राज्ञ्यां च पुत्रानुत्पादयामास, ततो मर्यादाकरणं चेत्यादि । ९३
३२. बालग्रहादीनां पूजने तेषां प्रत्यक्षागमनं, तेषां नामरूपादिभिर्वर्णनं चेति । ९६
३३. गौरीपूजनविसर्जने, वल्लीदीनाख्यव्याघ्रासुरस्य शतेन व्याघ्रसिंहरूपधारिणाऽसुरव्रजेन सह विनाशनमित्यादि । ९९
३४. प्रभोः पञ्चमाब्दिके महोत्सवे विविधगन्धर्वाणां गायनानि, दाल्भ्यबकादिसहस्रर्षीणां सिंहव्याघ्रादिचर्मभ्यः सिंहादीनां सजीवीकरणम्, अंगुष्ठात्त-
त्तच्चर्माविर्भावश्चेत्यादि । १०२
३५ कैलासीयाऽर्धनारीश्वरनाट्यमण्डलेन लोमशक्षेत्रेकृताऽलौकिकनाटयैः प्रभुः सन्तुष्टः सन् शंकरगर्वगंजनो मोक्षदश्चाऽभवत्, नटनाट्यतीर्थं चेत्यादि । १०५
३६ प्रभोर्विद्यारंभे सर्वमूर्तिमद्विद्यानामागमः, बुद्धिपरीक्षा, बृहस्पतिकृतो वराटकदैत्याय यत्नशीलतोपदेशः, दैत्यतपोनिरोधश्चेत्यादि । १०८
३७. वराटकाख्याऽसुरसैन्यादिपराजयदण्डादिकं, डफ्फरजातीयम्लेच्छनाशनं चेत्यादि । १११
३८. वनस्पतिनभस्पतिसरस्पतिमहर्षीणां सतीशापाद् राक्षसतामापन्नानां वाटिकायामुपद्रवः, प्रभुणाशापमोक्षणं, नग्नशंकरस्य तापसाश्रमेषु भ्रमणम्,
ऋषिकृतापराधः, लिंगपातनम्, शापकारणं चेत्यादि । ११४
३९. प्रभोः षष्ठवत्सरारंभेऽष्टम्यां श्रीराधाकृष्णावतार-व्यूहदेवमानवादिकृतमहोत्सवपूजनम्, पत्नीसहितदेवायनद्विजस्य चाण्डालयोनित उद्धारश्चेत्यादि । ११
४०. मार्गशीर्षे ऊर्जव्रतर्षिकृताया लक्ष्मीनारायण-
संहिताकथायाः श्रवणप्रसंगे प्रभोर्दिव्यदर्शनम्,
ऋषीणां स्तवनानि, निवासात्तीर्थानि चेत्यादि । १२१
४१ कंथाधरनृपस्य शंकरभक्त्या कालयष्टिप्राप्तिः, पुष्करे सेवया वशिष्ठाशीर्वादेन चिरजीविता, विप्रपुत्रस्य यमगृहगतस्याऽऽनयनं स्वाऽऽयुर्दानं, यमराजपुत्र्या हृड्डकायिन्या सह विवाहः, तत्प्रसंगेन नास्तिकता चेत्यादि । १२४
४२. कंथाधरस्य हृड्डकायिनीपत्नीयोगेनाऽतिनास्तिक्यं, वेदकर्मादिनिरोधेनैश्वर्यनाशे वने मरणं, म्लेच्छजन्म, पुत्रेण रणंगमेनाऽश्वपट्टसरस्तीर्थे कृतोद्धारश्चेत्यादि । - १२७
४३. रणंगमकृतयज्ञः, प्रभोः सप्तमो जन्मोत्सवः, यक्षकन्यया सह रणंगमस्य विवाहः, विमानादिलाभश्चेत्यादि । १३०
४४. रणंगमस्य दक्षिणध्रुवदर्शनार्थं विमानेन गतस्याऽन्तार्किवर्तुलदेशमध्ये भूविवरे प्रविष्टस्य लक्ष्मणाऽऽर्यकृतस्वागतं प्रभोर्दर्शनं, लक्ष्मणस्य राज्ञः सकुटुम्बस्य तद्विमानेन यात्रार्थं पृथ्व्यामागमनप्रयाणं चेत्यादि । १३३
४५. मध्ये रोधयतो मात्रागस्करराक्षसस्य स्वस्त्रीमातृप्रभृतिताडनात्मकदुष्टवृत्तान्तः, माँजाम्बिकायाः सस्नुषायाः समुद्रे क्षिप्तायाः श्रीकृष्णनारायणकृतरक्षणं चेत्यादि । १३६
४६. रणंगममात्रागस्करयोर्युद्धं, रणंगमस्य विजयः, लोमशाश्रमागमनं, प्रभोः पूजनं, प्रभौ लक्ष्मणस्यसहस्रद्वयकन्याशरणं, षट्पदाः चेत्यादि । १३९
४७. लक्ष्मणकन्यकाभ्यो लोमशकृतपुत्रपुत्रीशिष्यपत्न्यादिविवेचनात्मज्ञानादि । १४२
४८. वेधसस्तिस्रः पुत्र्यः सुषुम्णेडापिंगलाः, ता विमानेनागत्य प्रभुं नत्वा स्वीयं मत्वा सम्पूज्य ययुरित्यादि । १४५
४९. सुषुम्णादिका विमानेन पृथ्वीखण्डान् विलोक्य सत्यलोकं ययुः, पुनर्द्वासप्ततिसहस्रकन्यका व्योम्ना विमानेन श्रीहरिदर्शनार्थं प्रस्थिताश्चे-
त्यादि । १४८
५०. अब्रिक्तदेशीयनृपतिना स्वसैन्याधिपैः सर्वकामविमानं रुद्धं, दूतोक्तिर्नारदस्य प्रत्युक्तिश्च, तत्र शुक्राऽरजादण्डानां विश्वकर्मचित्रांगदासुरथानां कथा चेत्यादि । १५१
५१. अब्रिक्तदेशेषु ब्रह्मविमानेन सह योधिनागरम्लेच्छाश्चैकादशकोटयश्चैकादशलक्षसंख्याकाश्च नष्टा इत्यादि । १५४
५२ श्रीकृष्णराधिकाकृतविवेकादिविज्ञानदर्शनम् । १५८
५३. कापट्यपूर्वा दैत्यानां शरणागतिः, शंकरादीनां तद्राजधानीं प्रति गमनं स्वागतं, पृष्ठतो विमाने युद्धं चेत्यादि । १६०
५४. विमाने सप्तमभूमिकायां दैत्यनारीकृतयुद्धं, कल्पवल्ल्युत्थकृत्याकृतदैत्यानीनाशः, श्रीकृष्णनारायणदर्शनं, राज्ञः प्रार्थना, उपदेशश्चेत्यादि । १६४
५५. अब्रिक्तदेशेषु श्रीहरिर्विहृत्य तीर्थानि कृत्वा मृतानामुद्धारं कृत्वा राजकुटुम्बस्य मोक्षं कृत्वा राज्यं द्वेधा विभज्य भक्ताभ्यां ददावित्यादिनिरूपणम् । १६६
५६. मरुद्देवानां दैत्यरूपेणोत्पत्तिः पुनर्देवत्वप्राप्तिर्जन्मान्तरादिकथनम्, अब्रिक्तीयमुख्यदैत्यजन्म- वृत्तान्त इत्यादि । १६९
५७. यमराजद्वारा रक्तबीजादिदशसाहस्रदैत्यानां विनाशः, अरवाख्यदूताय राज्यदानं, बकदा- नर्षिरक्षा, आरववंशोद्भवश्चेत्यादि । १७२
५८. रक्तबीजाऽऽरबीजाद्यसुरोत्पत्तिर्धुन्धुदैत्योत्पत्तिर्बीज- नाशात्मकपातकमित्यादि । १७५
५९. भाद्रैकादश्यामश्वपट्टसरोवरे श्राद्धेन प्रेतानां मुक्तिः, प्रेतवणिक्संवादश्चेत्यादि । १७८
६०. उदयपत्तननृपतेश्चातुर्मास्ये धीरवीरसरोवरतटस्थितस्य प्रभोर्दर्शनं, चातिवृष्ट्या जलमग्नत्वं, प्रभुणा नावा रक्षा कृतेत्यादि । १८१
६१. जलमग्नद्विशतमनुष्यान् नावि गृहीत्वा प्रभुर्महीनदीद्वारा स्तंभाऽखातसमुद्रद्वारा सोमनाथं स्वर्णपुरं चमत्कारनगरं च प्रदक्षिणीकृत्य नौकात्मकविमानेन कुंकुमवापीक्षेत्रमानिनाय, लोमशोपदिष्टरक्षास्तोत्रं, क्रूरसिंहस्य रक्षसो विप्रद्वारा श्रीकृष्णनारायणप्राप्त्या मुक्तिश्चेत्यादि । १८४
६२. जलोद्धृतजनकृतस्तुति, रुग्णव्यंगषण्ढादीनामष्टवत्सरोत्सवे स्वास्थ्यकरणं, तत्कृतस्तवनम्, आर्यायनकृतस्तोत्रं, जलोद्धतानां स्वदेशप्रापणम्, उदयनृपस्य मोक्षश्चेत्यादि । १८७
६३. चन्द्रोदयपत्तनवासिनो वसुमेधश्रेष्ठिनो नर्मदाद्वारा नौकया तीर्थार्थं सौराष्ट्रसमुद्रे यातस्य झंझावातेन जलमग्नस्य सकुटुम्बस्योत्तारणं श्रीकृष्णनारायणेन कृतं, मुक्तिदानं चेत्यादि । १९०
६४. गोपनाथमाहात्म्ये सौराष्ट्रे श्रीकृष्णस्य सर्वादिजन्मत्रतीर्थक्षेत्रादिनिरूपणम् । १९२
६५. प्रभोरष्टमे वर्षे वैशाखे यज्ञोपवीतमहोत्सवे मंगलाऽऽमन्त्रणपत्रिकाद्वारा सर्वेषामागमनादि । १९४
६६. श्रीकृष्णनारायणाय यज्ञोपवीतप्रदानविधिपूजादि । १९७
६७. महीमानेभ्यो भोजनदानं सभायोजना नारदोक्तपराविद्योपदेशश्चेत्यादि । २००
६८. महीमानेभ्यः पारितोषिकदानं, प्रभोः पूजनम्, उपदार्पणम्, दिव्यदर्शनं परिहारश्चेत्यादि । २०३
६९. प्रभोः सेवार्चनदानपूजादिफलमाहात्म्यादिनिरूपणम् । २०६
७०. पूर्वस्वभावानुवर्णनं जाड्यमघदृष्टान्तेन षड्भिर्जन्मभिर्विवेचितम् । २०९
७१. ज्यामघनृपः स्वपत्न्यै धनालसायै भगवता इन्द्रद्युतिविप्राय पूर्वं यदुक्तं ज्ञानं तदुक्तवान् मोक्षसाधनमित्यादि । २१२
७२ ज्यामघस्य तत्पत्न्याश्च लोमशक्षेत्रे आप्मनिवेदितभक्त्या मोक्षणमिप्यादि । २१५
७३. आमोदपत्तनवास्तव्यसुधनाख्यभक्तस्य वर्चकायनिमहर्षियोगेन प्राप्तभागवतभावस्य चौरेभ्यो रक्षा भगवत्कृता, प्रभोर्दिंव्यदर्शनादि चेत्यादि । २१८
७४. किमनद्यास्तटे कुशाम्बापत्तनस्थकौशिकाम्बर्षियोगेनाऽन्त्यजस्य रोगिणः त्र्यष्टकारोः सस्त्रीकस्य प्रभोर्भक्त्या मुक्तिपदलाभ इत्यादि । २२१
७५ हिरण्यकेशर्षिगुरुकुलस्थानां षट्शतबालानां राक्षसैर्नाशे कृते श्रीहरिणा रक्षसां नाशार्थं कृतोद्यमयुद्धादिकम् । २२४
७६. सन्तापनदैत्यमारितानां हिरण्यकेशिशिष्याणां सजीवीकरणम्, दैत्यानां नाशः, दक्षिणादिदिशां नदीसरोवराणां तीर्थीकरणं चेत्यादि । २२७
७७. बृहद्वर्चोनृपात् तापीतीरे गृहीतघोरप्रतिग्रहेण कृष्णकद्रूपता गतानां सहस्रविप्राणां सुरतायनर्षियोग इत्यादि । २२८
७८. सुरतायनर्षिकृतोपदेशः, प्रभोः प्राविर्भावेऽऽश्विनीकुमारयोरागमनं विप्राणां निष्कल्मषीकरणं सन्यासस्पष्टता चेत्यादि । २३१
७९. सुरतायनादिपञ्चसाहस्रविप्राणां लोमशतीर्थागमनं, शुभोपदेशश्चेत्यादि । २३४
८० बलेश्वरराज्ञः कपिलभगवद्योगेन परमभागवतत्वं तारकायनमहर्षियोगेन कार्तिकव्रते परीक्षार्थं श्रीकृष्णनारायणस्य वनेचररूपेणाऽऽगमनं, राज्ञः
पुत्रपुत्रीस्त्रीकुटुम्बार्पणेन प्रभोर्दर्शनं चेत्यादि । २३७
८१. बलेश्वरराज्ञः सकुटुम्बस्य श्रीहरिस्तुतिः, द्वेधा दिव्यदेहादिप्राप्तिश्चेत्यादि । २४० ८२. जयध्वजस्य राज्ञो विश्वामित्रोपदिष्टपरब्रह्मोपासनाबलाद् यज्ञे हरिप्राप्तिः, विदेहराक्षसविनाशः, चतुःपर्वतानामवभृथस्नानादि चेति । २४३
८३. जयध्वजेन प्रदत्तं ज्ञानं द्रोणैलनीलश्रीपर्वतानां
कोलाटचिलशंभलनारायणसरसां दिव्यतीर्थता भक्तता मुक्तिश्च, जयध्वजस्य मुक्तिश्चेत्यादि । २४६
८४ पुलस्त्योक्तचतुर्युगधर्माः, ऐलविलायै वरदानं तपश्चर्या चेत्यादि । २४९
८५ अनादिश्रीकृष्णनारायणस्वामिना ऐलविलायै कथिताऽक्षरक्षेत्रमाहात्म्यादि । २५२
८६. ऐलविलायाः लोमशाश्रमाऽऽगमनं रूपद्वयं, हरिवंशीयप्रजायाः सह्याद्रौ वासश्चेत्यादि । २५५
८७ खरपुत्रस्याऽधर्मजीवस्य नास्तिक्यं, हरेर्गुणेष्वगुणकल्पना, श्रीहरौ द्वेषोऽसद्गतिश्च, ततः कालान्तरे सद्गत्यर्थं वरदानमित्यादि । २५७
८८ श्रीसनत्कुमारर्षिप्रदर्शिताऽश्वपट्टसरोमाहात्म्येन सर्वतीर्थानां प्रयागतः लोमशतीर्थं प्रति यात्रावर्णनमित्यादि । २६०
८९ सर्वतीर्थदेवादीनां लोमशाश्रमक्षेत्रयात्रागमनं श्रीहरेर्जन्मदिनोत्सवश्चेत्यादि । २६२
९० प्रभोर्बदर्यां गमनं, राक्षसीनां लोमशक्षेत्रमागमनं, महामार्या भैरव्या राक्षसीनां नाशनम्, ततः पापिप्रजासु भक्षणार्थं व्यापकतेत्यादि । २६५
९१. महामारीभिर्बहुमानवनाशे साध्वीसाधुविप्रर्षिगणो बदरीं गत्वा प्रभुं निवेदयित्वा श्रीहरिमानयामास, हरिर्मृतान् जीवयामासेत्यादि । २६८
९२. वासुदेवगीतायां परब्रह्मणो विशिष्टाऽद्वैताऽद्वैतविज्ञानेन तत्पदप्राप्त्यादि । २७१
९३. वासुदेवगीतायां प्रभोः प्राप्त्यर्थं साधनात्मकविभूतीनां निरूपणम् । २७४
९४. वासुदेवगीतायां व्यूहचतुष्टयस्य श्रीचतुष्टयस्य च श्रीलोमशक्षेत्रतीर्थागमनं, स्वतःप्रकाशतीर्थं, व्यूहचतुष्टयतीर्थं चेत्यादि । २७६
९५. उष्णालयखण्डेऽगस्त्यप्रवासस्तत्रत्यर्षिगणेन झंझावाताब्धिजलक्षोभादिभिर्जले लये प्राप्ते श्रीकृष्णनारायणः स्मृत इत्यादि । २७९
९६ उष्णालयभूखण्डीयप्रजामहर्षीणां प्रार्थना, प्रभोर्गमनम्, उपद्रवशान्तिः, सर्वेषां जीवनदानं चेत्यादि । २८२
९७. उष्णालयदेशे हेमशालायनाश्रमे श्रीहरेर्विमानस्याऽवतरणं, स्वस्वरक्षावृत्तान्तकथनं चेत्यादि । २८४
९८. उष्णालयदेशे हेमशालायनेन पृष्टस्य चक्रवाकीमार्जारीप्राग्जन्मवृत्तान्तस्य कथनमित्यादि । २८७
९९. मार्जारिकाऽपत्यानां कुम्भकारनिम्भाण्डभट्ठीवह्नितो नारायणकृतरक्षणं मार्जारिकायाः शापमुक्तिश्चेत्यादि । २९०
१००. चक्रवाक्यास्तीर्थयात्रायां गण्डकीतीरे स्वमातुर्लक्ष्म्या मेलनं मातृमहिमवर्णनं चेत्यादि । २९३
१०१. महावैकुण्ठे लक्ष्मीशयनस्थिते भगवति सति धेनुपालादिभक्तानां सतीशंकरयोश्चागमने लक्ष्म्यानारायणेन सह शयनसुखभंगे लक्ष्म्याः शापेनाऽशोकादीनां मानवेष्ववतरणमित्यादि । २९६
१०२. श्रीलक्ष्म्याः शंभ्वादौ शापोत्तरं श्रीनारायणस्य कमलां त्यक्त्वा वैकुण्ठान्निर्गम इत्यादि । २९९
१०३. वैकुण्ठाल्लक्ष्म्याः पार्षदानां पार्षदानीनां सत्यलोकागमस्ततोऽश्वपट्टसरोवरागमस्ततो हिमप्रदेशे शिवेश्वरगृहे लक्ष्म्याः प्राकट्यपार्षदादीनां विभिन्नप्रदेशेषु च प्राकट्यमित्यादि । ३०२
१०४ मातापित्राज्ञां गृहीत्वा लक्ष्म्युर्वश्योस्तपोऽर्थं हिमालये हनुमदाश्रमगमनं वर्षान्ते फलं दातुं तत्र नारायणस्य साक्षाद् गमनमित्यादि । ३०४
१०५. नारायणप्रोक्षितजलेन लक्ष्मीचक्रवाक्योः प्राणसञ्चारः, वरदानार्थं चोक्ता चक्रवाकी शिखरे जलपानं वव्रे, ततश्च मोक्षणं वव्रे, हरिणा वृष्टिभिर्देशं
निमज्जयित्वा शिखरे जलं दत्तम्, पीत्वा शापमुक्तिः, वृष्टिभयमिषेण शिवस्वामिकुटुम्बस्य वैकुण्ठीयपार्षदादीनां मानवरूपाणां च काश्यामागत्य वरणातटे काशीराजप्रासादेषु चाम्रवने वासादिः, काशीविश्वनाथाऽन्नपूर्णादिकृतसत्कारादि
चेत्यादि । ३०७
१०६. हनुमते वरदानम्, तत्कथोत्तरम् उष्णालयखण्डे सर्वनदीसरःपर्वतादिषु प्रभोः स्नानविचरणतीर्थीकरणम्, तत्खण्डस्य सम्राजा दक्षजवंगरनृपतिना विष्णुयागः कृतः, ततः शतविमानैर्दशसाहस्रप्रजासहितस्य नृपस्य हरिणा सहाऽश्वपट्टसरःक्षेत्रागमनं, प्रभोर्द्वादशजन्मदिने पूजोपदादिदानं, राज्ञः शतं कन्याः प्रजानां सहस्रं कन्यकाश्च बालकृष्णस्य नृपत्यादिभिः शरणे प्रापिताः, राजादीनां स्वदेशगमनं चेत्यादि । ३१०
१०७. पितृकन्यकानां किम्पुरुषखण्डे राक्षसादिकृतस्य निरोधस्य विनिवृत्तये ब्रह्मादिदेवकृतं युद्धं, मृतानां प्राणदानं, जीवितैर्मोक्षयाचना कृता, परममोक्ष-
प्रदस्त्वनादिश्रीकृष्णनारायण एवेत्यादि । ३१४
१०८. श्रीलोमशक्षेत्रतः ऋषीणां प्रेषणं, ततः पितृभ्यां सह हरेः प्राग्ज्योतिषादिदेशेषु गमनं, यज्ञान्ते युद्धसंभवश्चेत्यादि । ३१७
१०९. मकरकेतुमदादिपञ्चदशभूभृतां सपादचतुष्कोटिसैन्यसहितानां शंभ्वादिभिः सह युद्धे मरणात् शिष्टानां पञ्चविंशतिलक्षाणां शरणागतिरित्यादि । ३२०
११०. प्राग्ज्योतिषादिदेशानां वैष्णवनृपव्यवस्था ऋषिव्यवस्था कृपया दिव्यदर्शनं चेत्यादि । ३२२
१११. ब्रह्मपुत्र्यादिभ्यः पितृकन्याभ्यो हरिणा प्रदत्तदिव्यदर्शनम्, दशसहस्राणि विंशतिश्चेति कन्यकानां शरणागतिः अर्यम्णे कश्मेराप्रदेशराज्यदानम्, ब्रह्मपुत्र्यादीनां नदीरूपेणापि भवनम्, तासु सर्वासु हरिकृतस्नानम्, तीर्थीकरणम्, ताभ्यो वरदानानि, तीर्थफलादिकं चेत्यादि । ३२५
११२. द्वितीययज्ञभूमिरूपलाशहासरोवरसरितां मूर्त्यादिपूजनप्रतिष्ठादि महिमा चेत्यादि । ३२८
११३. श्रीहरिप्रसन्नताकारकभक्तिविविधांगनिरूपणम् । ३३१
११४. भगवता पितृकन्यात्मकनदीभ्यः स्वात्मस्वरूप- साधुजनाऽतिभक्तिप्रदर्शनम् । ३३४
११५. प्रभुर्भूतासनराज्यं भैरवाय नग्नपर्वतराज्यं सामराज्यं च शिष्टयोद्धृभ्यः प्रदत्तवान्, सुन्दरवने नदीः स्वप्रदेशान् गन्तुमाज्ञाप्य श्रीलोमशक्षेत्रं प्रति आगमने सति पुष्पदोलोत्सवं श्रावणोत्सवं च कृतवानित्यादि । ३३७
११६. प्रभोस्त्रयोदशजन्मदिनोत्सवः, समीरणराज्ञो मृगयार्थं गतस्य पार्ष्णिगृहर्षिशापेन शरभत्वं ततो रैवताद्रौ दत्तात्रेयद्वारा श्रीलोमशक्षेत्रे मोक्षणं
दत्तात्रेयतीर्थं चेत्यादि । ३३९
११७. पिच्छलर्षिदत्तशापनिवृत्तये वराहं प्रभुं गृहीत्वाऽश्वपट्टसरोवरं प्रति पवमानस्य गमनं, हरेर्योगाच्छापमुक्तिर्वराहतीर्थं पवमानतीर्थं चेत्यादि । ३४२
११८. हरेश्चतुर्दशजन्मदिनोत्सवेऽश्वपट्टसरसि प्रातर्मग्नानां सन्तारणादिविप्राणां समुद्धारणं श्रीबालकृष्णेन कूर्मरूपेण कृतमित्यादि । ३७५
११९. देवायतनर्षिभक्तो यमपुर्यां श्रीहरेर्नामसंकीर्तनं कृत्वा याम्यान् सर्वान् मोचयामासेत्यादि । ३४८
१२०. देवायतनर्षेर्भक्त्या प्रसन्नो बालकृष्णस्तद्वशीभूतो जलात् तं ररक्ष, अष्टदिक्पालप्रजाभ्यः श्रीहरेर्नाम श्रावयित्वा तद्द्वारा तासां मोक्षणं चेत्यादि । ३५१
१२१. किंपुरुषखण्डे राशियानप्रदेशेषु हरिनामकीर्तनबोधार्थं प्रेषितेन देवायतनर्षिणा मेषायनादिद्वादशरौद्रमहर्षिसमागमादि । ३६४
१२२. राशियानप्रदेशेषु महर्षिभिः राजभिश्च सह विमानेन भ्रमित्वा प्रजासु हरेर्नामश्रावणं प्रजाभ्यो मन्त्रदानं च देवायनर्षिश्चकारेत्यादि । ३५७
१२३ बालकृष्णसरोवरतटे यज्ञमण्डपादिकरणम्, महीमानागमः श्रीबालकृष्णाद्यागमश्चेत्यादि । ३६०
१२४. शिबिदेवराज्ये बालकृष्णसरोवरतटे महायज्ञे याज्ञिकव्यवस्था यज्ञकार्यनिर्वृत्तिः, श्रीहरये नृपकृतशतकन्यादानं चेत्यादि । ३६२
१२५. प्रभुणा बालकृष्णमूर्तिना प्रदत्तोपदेशाऽऽशिषः, द्वितीययज्ञार्थमाज्ञा, बालकृष्णसरस्तीर्थमाहात्म्यादि चेति ।. ३६५
१२६. थर्कूटस्थमहाराजराज्ये द्विकलसरोवरे द्वितीयविष्णुयागकरणम्, प्रजाभ्यो मन्त्रोपदेशदानादि चेति । ३६८
१२७. प्रेतोद्धारः, थर्कूटस्थनृपाय राजनीतिसद्धर्मोपदेशादि च । ३७१
१२८. वीरजारनृपराज्ये ओबीरात्रिशासंगमे तृतीयविष्णुयागकरणम्, मन्त्रादिदानं तीर्थमाहात्म्यं चेति । ३७४
१२९. वीरजारपितुः शूरजारस्य सकुटुम्बस्य हिरण्यमयदेवत्याऽऽक्षरगमनयोग्यदिव्यदेहार्पणादिना मुक्तिरिति । ३७६
१३०. शक्त्यक्षिनृपतेः राज्ये चतुर्थविष्णुयागकरणमवभृथमहिमादि । ३७९
१३१. चतुर्थयज्ञोत्तरं देवर्षीणां पञ्चमयज्ञार्थं कालिमाब्धिंप्रतिप्रेषणम्, शक्त्यक्षिराजेन षष्टिकन्यानां श्रीहरिशरणाप्तिः, एकाधिकशतपिशाचिनीमोक्षणं
चेति । ३८२
१३२. कालिमेशनृपराज्ये पञ्चमयज्ञकरणम्, अवभृथम्, भोजनम्, कथानकम्, पूजनम्, शतद्वयकन्यादानं, दिव्यदर्शनम्, नैकद्वीपीय प्रजाकृतपूजा, साधुलालासनभोजनम्, निसर्गशंखादितूर्यनिनदाश्चेत्यादि । ३८५
१३३. श्रीहरिं साधुलालासनयोगिने तथा पञ्चसहस्रेभ्योऽन्येभ्यः साधवीं दीक्षा ददावित्यादि । ३८८
१३४. सर्वमहीमानानां विदायसत्कारः, वैष्णवीघोषणा,
सच्चिदानन्दलालायनस्योत्तरकुरून् प्रति प्रेषणं, शूरजारदम्पतीमोक्षः, त्रिंशद्रौद्रीरौद्रात्मजानां वैष्णवीभवनम्, तानि च तीर्थानीत्यादि । ३९१
१३५ श्रीहरेर्बालकृष्णसरोवरात् काशीं गत्वाऽश्वपट्टसरोवरं प्रप्यागमनम्, अक्षरधामनि सतां हृत्सु देवालयमूर्तौ चेति हरेस्त्रेधा वासः, देवायनमहर्षेर्देवालयस्वरूपता, देवायतनमुनये देवालयस्वरूपेण भवेत्याशीर्वादः, देवालयांगदेवानामपि स्थैर्याद्या
शीर्वादश्चेति । ३९४
१३६. प्रासादरूपे मन्दिरनिर्माणे खातादारभ्य पीठकर्णादिपर्यन्तं मन्दिरांगानां निर्देशप्रमापणादि । ३९७
१३७. प्रासादरूपे मण्डोवरकुंभीछज्जुनासामण्डपद्वारोदुम्बराद्यवयवनिरूपणम् । ४००
१३८ प्रासादरूपे मण्डपघूम्मटसिंहासनतद्देवादि तत्तदंशप्रमापणादि चेति । ४०२
१३९. प्रासादरूपे शिखरपद्मकोशकलशध्वजादिनिरूपणम् । ४०८
१४०. प्रासादरूपे मेर्वादिजातीय-तदन्याऽक्षरादिजातीय-तथाऽन्यजातीयप्रासादनिरूपणम् । ४०८
१४१. प्रतिष्ठोत्सवे उत्तममध्यमकनिष्ठमेरुमन्दिराणां गणेशमूर्तीनां च मानानुमापादिनिरूपणादि । ४११
१४२. प्रतिष्ठोत्सवे ब्रह्मवेददेवदेव्यादिमूर्तिमानोपमण्डपकुण्डसंक्षिप्तप्रतिष्ठादि । ४१४
१४३. प्रतिष्ठोत्सवे वास्तुपुरुषतद्देवस्थापनादिप्रकारः । ४१७
१४४. मूर्तिप्रतिष्ठोत्सवे आचार्यवरणयज्ञसामग्रीसमर्जनगणेशपूजनादि । ४१९
१४५. प्रतिष्ठोत्सवे कलशस्थापनपुण्याहवाचनमातृ-काद्यावाहननान्दीश्राद्धाऽऽसनपूजनभोजनदक्षिणादानविसर्जनादि । ४२२
१४६. प्रतिष्ठोत्सवे आचार्यऋत्विगादिवरणं संभारप्रोक्षणं स्वस्तिवाचो मण्डपपूजा वास्तुपीठदेवानामावाहननमनादि । ४२५
१४७. प्रतिष्ठोत्सवे कलशस्थापनं वास्तोः प्रतिष्ठानं पूजनं वास्तुदेवानां पूजनं नैवेद्यं बलिस्त्रिसूत्र्या मण्डपवेष्टनं मन्त्राश्चेत्यादि । ४२९
१४८. देवप्रतिष्ठाने चतुष्षष्टियोगिनीपञ्चाशत्क्षेत्रपालषोडशमण्डपस्तंभदेवाऽऽवाहनपूजनादि । ४३३
१४९. तोरणकलशद्वारशाखादेहलीतत्तद्देवादिनां षोडशोपचारपूजनादि । ४३६
१५०. अग्निस्थापनं कुण्डमेखलायोनितद्देवादिपूजनं वह्नेर्नवग्रहाणामधिदेवानां पूजनं चेत्यादि । ४४१
१५१. प्रत्यधिदेवताऽऽवाहनलोकपालत्रिदेवदेवीग्रहावाहनादिघटस्थापनसर्वतोभद्रपूजनषट्पञ्चाशद्देवपूजनादि । ४४४
१५२ कलशतद्देवद्वारपालपूजनं वरणं प्रोक्षणीपात्रादि, चरुः, आज्याहुतिः, वारणं, ग्रहाधिदेवप्रत्यधिदेवलोकपालदिक्पालानां होमश्चेत्यादि । ४४८
१५३. वास्तुदेवहवनं, योगिनीक्षेत्रपालमातृकावस्वादित्यरुद्रमातृगणेशपितामहविष्णुलक्ष्मीसूर्यादिहवनम् । ५१४
१५४. राधिकादिषट्कपराविद्यादिचत्वारिंशदधिकशतसंतुष्टां कंभराद्वयपरमेशावतारविष्णुलोकपालभूतादिपूजाबलिसमर्पणादि । ४५४
१५५. यूपारोपणं तद्देवादिपूजनं प्रतिमाया जलाधिवासनं नगरभ्रामणं मण्डपानयनं चेत्यादि । ४५७
१५६. स्नानार्थकलशस्थापनदिक्पालबलिस्वर्णशलाकानेत्रां- ऽजनबहुघटस्नानपल्लवस्नानपूजनाऽऽभरणनैवेद्य-होमप्रणवन्यासमातृकान्यासनक्षत्रन्यासादि । ४६०
१५७. मूर्तौ मासर्तुयुगवर्णवेदवसुदिक्पाललोकपालक्षेत्रपालभगवदवतारयज्ञाऽग्निहेतिभूषणप्रियातत्त्व-मूलमन्त्रगायत्रीद्वयाऽर्पणमन्त्रपुरुषसूक्तन्यासपूजा-बलिप्रदानहवनादि । ४६३
१५८. पूर्णाहुतिः, न्यासाः, अधिवासनं, कुंभजलानि, शिखरस्नानं, चरुश्रपणं, प्रासादपुरुषाकारताध्यानं, पूजनं, कूर्मशिला, ब्रह्मशिला, पिण्डिका; रत्नानि, देवार्घ्यं चेत्यादि । ४६६
१५९. देवस्य रथे स्थापनं नगरे भ्रामणं पिण्डिकायां सिंहासने देवस्य स्थापनं प्राणप्रतिष्ठान्यासाः जीवावाहनं नीराजनं होमः, महापूर्णाहुतिहवनम् आशीर्वादशान्तिस्वस्तिवाचो देवानां विदायः पूर्णतावाचोऽवभृथं चेति । ४६९
१६०. सुवर्णकलशारोहणमानस्तंभध्वजारोपणम्, चलमूर्तिप्रतिष्ठाविधिः, जीर्णोद्धारश्चेत्यादि । ४७२
१६१. तुरीलक्ष्म्या आशीर्वादेन धनमेदधीवरस्य यात्रालोः दिव्यवाप्यां मत्स्याऽवतारदर्शनोत्तरं मुक्तिर्मत्स्यतीर्थं चेत्यादि । ४७६
१६२. शिबिकावाहशतोढुतपस्यया लब्धस्य मूकपुत्रस्य वोढोः अश्वपट्टसरसि तपसा कपिलरूपेण श्रीहरेर्दर्शनं सांख्यज्ञानवाणीसिद्धिप्राप्तिश्चेत्यादि । ४७९
१६३. द्युविश्रामाख्यकृषिकारस्य सिंहप्रधर्षितगोधनस्याऽवनं हरिरूपेण भगवता कृतं हरितीर्थगोतीर्थमित्यादि । ४८२
१६४. नीलकर्णचाट्वालकुटुम्बस्याऽतिवृष्टौ वृकायनर्षिद्वारा भगवता कृतं रक्षणं, लक्ष्मीवापीमागतस्य नीलकर्णस्य शतपरिजनस्य दिव्यता, केतुमालखण्डं प्रति तस्य भगवता कृतं प्रेषणं चेति । ४८५
१६५. वृकायननीलकर्णादिमहर्षीणां केतुमालं प्रति विमानेन गमनं देशनिरीक्षणं गांगेयाऽपत्यषष्टिसम्मेलनमित्यादि । ४८७
१६६. गांगेयानामुद्भववृत्तान्तम्, तन्नामानि, वृकायनस्य लोमशक्षेत्रागमनं हरेरामन्त्रणं सुदर्शनेन सह केतुमाले वृकायनागमः, सुदर्शनस्थैर्यदर्शितक्रतुस्थलीनिर्णयः, यज्ञोद्घोषणा चेत्यादि । ४९०
१६७. लोमशादिमहर्षीणां देवायतनविश्वकर्मणोः केतुमालीयभूभृतां प्रजानां च यज्ञभूमावागमनं मण्डपकुण्डहव्योपकरणाद्युपस्थितिरित्यादि । ४९३
१६८. यज्ञमंगलपत्रिकाप्रकाशनं सर्वसृष्टिवासिनामागमनम्, श्रीहरेः सकुटुम्बसौराष्ट्रीयप्रजासहितस्य विमानैर्यज्ञभूगमनं स्वागतं भ्रमणं विश्रान्तिर्मनोरंजनादीनि चेत्यादि । ४९६
१६९. यज्ञे भूमिपूजनं वास्तुकुण्डमण्डपादिदेवानां पूजनं ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिदेहिनां पूजनं हवनं महापूर्णाहुतिदानं भोजनदानं चेत्यादि । ४९९
१७०. सप्ताहयज्ञे समर्पितोपदाः, बालकृष्णस्य कोट्यब्जस्वरूपधारित्वं यज्ञभूमिमाहात्म्यं चेत्यादि । ५०२
१७१. प्रत्यक्षहरिर्महापूर्णाहुतीर्जग्राह, सर्वेषां भोजनानि, अवभृथस्नानम्, अवभृथाख्यकुमारप्राकट्यम्, तृप्त्याख्यकुमारीप्राकट्यम्, कुमार्यै वरं याचमानायै अवभृथाख्यस्य कुमारस्य दानम्, विवाहविधौ कुमारदानानि, महादानानि, स्वस्वस्थानेषु विश्रान्तिश्चेत्यादि । ५०९
१७२. कुमारदानविवाहविधिः, महीमानानां विदायः, उरलकेतुराजधान्यां मोक्षिकायां प्रभोर्गमनम्, नगरे भ्रामणं, पूजनं, राजपूर्वजानां मोक्षणं चेत्यादि । ५०८
१७३. उरलकेतुराजर्षियवक्रीतमहर्षि प्रजाभ्यश्च हरिणा स्वस्वरूपज्ञानं सम्प्रदायशाश्वतिकताज्ञानं च दत्तमित्यादि । ५११
१७४. क्रथकराजधान्याम् ओंकारेष्टायां गत्वा पूजामागृह्य विश्रम्य श्रावणशुक्लचतुर्दश्यां प्रगे नृपपृष्टो हरिर्मन्दिरादिनिर्माणे शुभकालादीनाहेत्यादि । ५१४
१७५. नक्षत्रेषु शुभाऽशुभकार्यतत्फलयोगकरणभद्राचक्रशुभाऽशुभचन्द्रफलताराबलचन्द्रबलभ्रमणसिद्धियोगचक्रशुभाऽशुभयोगरवियोगबलानीत्यादि । ५१७
१७६. आनन्दाद्यष्टाविंशतियोगतिथिवारनक्षत्रोत्पन्नदुष्टयोगत्रिविधगण्डान्तयोगकुलिकादिमुहूर्तदुष्टमुहूर्ता- ऽभिजित्सिद्धछायामुहूर्तादि । ५२०
१७७. उच्चनीचग्रहफलं, प्रतिष्ठाने लग्नकुण्डलीस्थग्रहफलं चन्द्रफलम् आपीडादियोगाः, युतिदोषः, लग्नबलं, पृथिवी सुप्तेति परीक्षा, ततो नगरीभ्रामणं पूजनं विदायं, पृथुराजधानीं जरस्थलीमागमश्चेत्यादि । ५२२
१७८. पृथोः राजधानीं जरस्थलीं गत्वा स्वागतमासाद्य हरिरुपादिदेश, षड्विंशतिनृपाणां प्राक्कल्पे ऋषित्वं मनुत्वं सूर्यत्वं चेत्याह, ततो विश्रम्य पूर्णायाम् उष्ट्रायराष्ट्रमुपागमदित्यादि । ५२४
१७९. उष्ट्रायस्य हंकारस्य जयकाष्ठलस्य च नृपस्य राजधानीषु विमानैर्गमनं नगरेषु भ्रामणं पूजनं, प्रतिपदिप्रगे च तीराणराजधानीं प्रतिगमनमित्यादि । ५२७
१८०. तीराणपुरीं गत्वा ससैन्यस्वागतरूपेण भ्रमित्वा भोजनादि कृत्वा सायं सभायां विघसाशित्वधर्मोपदेशेन निर्बन्धनतामुक्त्वा रात्रौ विश्रम्य प्रातः पूजां प्रगृह्य भुक्त्वा सज्जो भूत्वा हरिः अल्वीनरराज्यमाजगामेत्यादि । ५३०
१८१. श्रीहरिर्भाद्रकृष्णद्वितीयायाम् अल्वीनरराज्यं गत्वाऽर्थश्रीनगरीं भ्रमित्वा भुक्त्वा राक्षसमुक्तिं कृत्वा तं तुषितदेवम् उत्तरान्कुरून् प्रेषयित्वा सभायामुपविश्य पूजामागृह्य निद्रोत्तरं पूजामागृह्य च विश्रम्य च प्रातर्भोजनोत्तरं जिनवर्द्धिनृपराजधानीं प्रति प्रतस्थे चेत्यादि । ५३३
१८२. जिनवर्द्धिनृपराज्ये रामपुरीं पावनीकृत्य जनानुपदिश्य भुक्त्वा विश्रम्य पूजामागृह्य जनहारिराक्षसविनाशार्थं सविदायम् अपिनायाऽद्रिं
हरिर्जगामेत्यादि । ५३६
१८३. राक्षसानां राजभ्यां तत्सैन्यैः सह योधनं राक्षसीनां दुर्गया सह योधनं, चक्रेण राक्षसानां नाशनं, निगडस्थप्रजानां रक्षणम्, पर्वतस्य सुदर्शनतेजसा
रसशिलामयत्वं चेत्यादि । ५३९
१८४. अनाथबालोद्धरणार्थं राक्षसनाशोत्तरं ह्यधिकशतयुक्सहस्रकन्याभिः हरिशरणग्रहणम्, राक्षसमारिताऽस्थिभ्योमृतानामुज्जीवनम्, ईशानराज्यस्थापनं रविवारमाहात्म्यं पूजाशीर्वादाः, निशाविश्रान्तिः, प्रातर्भोजनोत्तरम् अल्पकेतुनृपस्य जीवनीं नगरीं प्रति भाद्रकृष्णपञ्चम्यां गमनमित्यादि । ५४२
१८५ अल्पकेतोर्जीवन्यां नगर्यां श्रीहरेर्भ्रामणं पूजनं सभायां शंखलिखितदृष्टान्तेनोपदेशनं भोजनम्, रात्रौ विश्रमणं प्रातर्भोजनोत्तरं स्वेष्टजरर्षिप्रदेशेषु जयकृष्णवनृपतेः षष्ठ्यां वरणानगर्यामागमनमित्यादि । ५४५
१८६ हरिर्जयकृष्णवराजर्षिराज्ये विमानादवतीर्य वरणानगरीं परिभ्रम्य पूजामागृह्योपदिश्य रात्रौ भोजनं विश्रान्तिं च लब्ध्वा प्रातश्चाह्निकं कृत्वा दुग्ध-
पानाद्युत्तरं षष्ठ्यां फेरुनसर्षिदेशान् परीशाननृपराज्यं जगामेत्यादि । ५४७
१८७. परीशानानगर्यां प्रजानां सम्मर्दः, हरेः शोभा, गजयानाऽऽरोहणम्, प्रजानामाकर्षणं नगर्यां भ्रमणं राजसौधागमनमित्यादि । ५५०
१८८. परीशानाप्रजादिभ्य उपदेशदानं हरिपूजनं, विमानैः सप्तम्यां प्रातः परीजराष्ट्रगगनं चेति ।
१८९. इन्दुरायराष्ट्रे तत्सौधे हरेः पूजनं भोजनं वायूनानगरीभ्रमणम् उपदेशनं विदायं, सप्तम्यां सायम् इन्दिरानदीस्नानं वेतालोद्धारो मुद्राण्डराजराष्ट्रगमनं चेत्यादि । ५५७
१९०. मद्रिरानगर्या भ्रमणं राजवेश्यागमनं पूजनम् उपदेशो भोजनं निशोत्तरं प्रातःकृत्योत्तरं प्रयाणं शैवालनगरी भ्रमित्वा पूर्तगण्डर्षिप्रदेशेषु गण्ड-
नृपस्य लीशवनपत्तनं प्रति हरेर्गमनमित्यादि । ५६०
१९१ हरेर्गण्डकराजधानीं लीशवनां प्रति गमनं भ्रमणं पूजनं भोजनम् उपदेशनं रात्रौ विश्रमणं चेत्यादि । १६३
१९२. हरेलीनोर्णराष्ट्रगमनं वारुण्यां नगर्या भ्रमणं पूजनं भोजनं विदायं ततो बृहच्छरनृपराष्ट्रागमन धीवरायां नगर्यां भ्रमणं पूजनं ततोंऽगराजस्य मिलिन्दानगरीं प्रति गमनं भ्रामणमुपदेशनं भोजनं रात्रौ विश्रमणम् भाद्रकृष्णैकादश्यां प्रहरद्वये बललीननृपराष्ट्रगमनमित्यादि । ५६५
१९३. हरेर्बालीनानगर्यां भ्रमणं पूजनं जागरणमुपदेशनं भाद्रकृष्णद्वादश्यां पारणं ततो वाशीलानगरीं प्रति गमनं चेत्यादि । ५६८
१९४. वरसिंहनृपस्य वाशीलानगर्यां हरेर्भ्रमणं पूजनं युगोपदेशनं भोजनं विश्रमणं निद्रोत्तरं त्रयोदश्यां मध्याह्नपूर्वं रायगामलराष्ट्रगमनमित्यादि । ५७१
१९५. हरेः रायगामलराष्ट्रे रिगानगर्यां भ्रमणं पूजनमुपदेशनं भोजनं विश्रमणं रात्रियापनं चतुर्दशीप्रात- र्दुग्धादिपानोत्तरं फेनतन्तुनृपराष्ट्रागमनमिति । ५७४
१९६. फेनतन्तुनृपस्य त्रिनयानगर्यां श्रीहरेरवतरणं भ्रामणं पूजनम् उपदेशनं भोजनं विश्रमणं रात्र्यनन्तरं भाद्रकृष्णाऽमायां प्रातर्दुग्धपानोत्तरं स्तोक
होमनृपराष्ट्रागमनमित्यादि । ५७७
१९७. स्तोकहोमनृपस्योमापुर्यां हरेरवतरणं भ्रमणं पूजनमुपदेशनं भोजनं रात्रौ विश्रमणं भाद्रशुक्लप्रतिपदि प्रातः काष्ठयाननृपराष्ट्रागमनमित्यादि ।
१९८ काष्ठयाननृपस्य तुन्नवायापुर्यां श्रीहरेर्भ्रमणं पूजनमुपदेशनं भोजनं निशोत्तरं प्रातः कोलकनृपराष्ट्राभिगमनमित्यादि । ५८२
१९९. कोलकनृपस्य मुरमाषानगर्यां श्रीहरेस्तृतीयायां भ्रमणं पूजनमुपदेशनं भोजनं गांगेयकन्यादिप्रार्थनया तज्जलेषु बहुरूपाणि धृत्वा युगपत्स्नानेन तीर्थीकरणता, रात्रौ विश्रान्तिः, भाद्रशुक्लचतुर्थ्यां दिनमानार्कनृपखण्डं प्रति गमनमित्यादि । ५८४
२००. दिनमानार्कनृपस्य गरिमाखण्डे हरेरपरानाविकापुर्याम् अवतरणम्, भ्रामणं पूजनं भोजनं विश्रमणं समन्ततो देशे विमानेन भ्रमणं रात्रौ विश्रमणं प्रातर्भोजनं प्रस्थानं केनाटकप्रदेशेषु विनिपारसरोवरं प्रत्यागमनमित्यादि । ५८७
२०१. केनाटकेषु क्रतोर्मंगलपत्रिकाप्रेषणं, समागतहरेर्दशभूपादिकृतस्वागतम्, कुशलप्रश्नादिकम्, मण्डपादिनिर्माणाज्ञा, भोजनादिकम्, क्रतूपकरणसञ्चयादि । ५९०
२०२ मणिसेवापुर्यां यज्ञपत्तने च हरेर्भ्रमणं पूजनं भोजनं रात्रौ विश्रमणं भाद्रशुक्लषष्ठ्यां प्रातः कर्मचारयोजनेत्यादि । ५९३
२०३. रायकिन्नरनृपाय सौवर्णमूर्तिविधापनाऽऽदेशः, नारदादीनां कुंकुमाऽऽमन्त्रणपत्रिकायुक्तानां सृष्टिषु प्रेषणं, हरेः रायरोकीश्वरनृपराष्ट्राभिगमनं पूजनं स्फूर्तिनारीनगर्यां देशे च भ्रमणं पुनर्यज्ञस्थानाऽऽगमनं महीमानानामागमश्चेत्यादि । ५९७
२०४. सर्वेषामागन्तुकानां स्वागतमावासनं चोपकरण- संक्लृप्तिः, स्वतःप्रकाशस्य मखे सर्वद्रष्ट्टत्वविधानं, मंगलवाद्यघोषाः, सर्वदेवदेव्यादीनां यज्ञमण्डपभूम्यागमनं श्रीहरेरागमनं चेत्यादि । ६००
२०५ राज्ञामृषीणां मण्डपे चागमनं देवपीठानां देवानां स्थापनम् ऋत्विगाचार्यादिवरणं प्रत्यक्षदेवानां विराजमानतेत्यादि । ६०२
२०६. सौवर्णीमूर्तिपूजा, गणेशादिपूजा, कलशस्थापनं मण्डलं वास्तुस्थापनं सर्वेश्वरेश्वरदेवादिपूजा कुण्ड- मण्डपशाखादिदेवदेव्यादिपूजा योगिनीक्षेत्रपालादिपूजाऽऽत्मपूजा देहशुद्ध्यादि, ब्रह्मपूजाऽग्निस्थापनादीत्यादि । ६०५
२०७. श्रीहरेर्यज्ञे पूजा वह्नावाहुतिदानं सृष्टित्रयदेहिभ्यः सर्वेभ्य आहुतिदानं परिहारो भोजनं रायरणजिद्राष्ट्रं प्रति गमनम्, मीनार्ककृष्णनगर्यां भ्रमणं पूजनं चाऽर्पणं चेत्यादि । ६०८
२०८. मीनार्ककृष्णपत्तने रायरणजित्प्रभृतिजनान् हरिः समुपादिदेश, ततो यज्ञभूमिमाजगाम, रात्रौ सुष्वाप, प्रातः प्रबुबोधेत्यादि । ६११
२०९. भाद्रशुक्लाऽष्टम्यां यज्ञे सर्वकर्मणामाहुतिपर्यन्तानां करणम्, भोजनं ततो रायवाकक्षनृपस्य द्वीपं विषतुरीयं राष्ट्रं द्विनस्कं मिल्विलं गत्वा पावयित्वोपदिश्य रात्रौ पुनर्मखभूमिमाजगाम विशश्राम चेत्यादि । ६१४
२१०. नवम्यां यज्ञकार्योत्तरं रायमारीषराष्ट्रे आलीस्मरद्वीपे ऋद्धीशापुरीं प्रतिगमनं भ्रमणं पूजनम् उपदेशनं काशिमद्विवाममीलवीलद्वीपान् पावयित्वा मखभूमावागमनं रात्रौ विश्रान्तिश्चेत्यादि । ६१७
२११. दशम्यामध्वरदेवतापूजनहोमाद्युत्तरं भोजनं राय-बालेश्वरनृपराष्ट्रद्वैपायनद्वीपगमन वायुफेनापुर्यां भ्रमणं पूजनं चोपदेशनं चेत्यादि । ६२०
२१२. एकादश्यां सर्वयज्ञक्रियामहापूर्णाहुतिप्रदानं सर्वेषां तृप्तिः परिहारश्चेत्यादि । ६२३
२१३. वह्नेराशीर्वादा भोजनम् अवभृथं पारितोषिकाणि, सायं हरेः रायलम्बारनृपराष्ट्रागमनं किमुवक्रापुर्यां भ्रमणं पूजनं भोजनं रात्रौ विश्रमणं द्वादश्यां प्रातर्यज्ञभूमिमागमनं महीमानसभाकरणं सम्मान-
नधन्यवादोपदापारितोषिकादिदानं भोजनानि विदायं चेत्यादि । ६२७
२१४. हरेस्त्रयोदश्यां प्रातः रायनवार्कभूपराष्ट्रगमनं चिञ्चागोपुरिकापुर्यां भ्रमणं पूजनं ततः स्वर्लतिकापुरीं प्रतिगमनं भ्रमणं पूजनं ततः सायं रायहण्डेश्वरनृपराष्ट्रगमनं माक्षिकानगर्यां भ्रमणं पूजनं ह्युपदेशनं रात्रौ विश्रमणं, भाद्रशुक्लचतुर्दश्यां प्रातर्वीराकजनर्षिमुक्तिः, ततो रायकूपेशनृपराष्ट्रगमनं चेत्यादि । ६३०
२१५. हरेर्हवानानगर्यां भ्रमणं पूजनं ततः कालीमण्डलीनभूपराष्ट्रगमनं विगोष्ठिकानगर्या भ्रमणं पूजनं चोपदेशनं भोजनं रात्रौ विश्रमणं चेत्यादि । ६३३
२१६. हरेर्भाद्रशुक्लपञ्चदश्यां प्रभाते प्रबोधनं कृताह्निकत्वं पूजनं ततो वनज्वालाराष्ट्रगमनं सानुज्योष्ट्रीनगर्यां भ्रमणं पूजनं दिव्यदर्शनमुपदेशनं भोजनं ततो गतैनसराष्ट्रगमनं स्वागतं चेत्यादि । ६३७
२१७. हरेः कायनीनगर्यां भ्रमणं पूजनं राजालये समुपदेशनं भोजनं स्वपनं प्रातर्विदायम्, आश्विनकृष्णप्रतिपदि कोटीश्वरनृपस्य राष्ट्रं प्रति गमनं चेत्यादि । ६३९
२१८. हरेः पेयिस्थानगर्यां भ्रमणं पूजनं चोपदेशनं भोजनं विदायं ततः पारूपराष्ट्रगमनं स्वागतं पूजनं चेत्यादि । ६४२
२१९. हरेः सञ्चालानगर्यां भ्रमणं पूजनं चोपदेशनं भोजनं रात्रौ विश्रमणं द्वितीयाप्रातर्विदायं सम्माननं चेत्यादि । ६४५
२२०. आश्विनकृष्णद्वितीयायां प्रातः फान्कलाशीनगर्यां गमनं भ्रमणं पूजनं भोजनम् उपदेशनम् विदायं मध्याह्नोतरम् आण्डजरानृपराष्ट्रगमनम् आन्तःप्रागस्थानगर्यां भ्रमणं पूजनं चेत्यादि । ६४८
२२१. हरेः अन्तःप्रागस्थनगर्याम् उपदेशनम् भोजनं रात्रौ विश्रमणम् आश्विनकृष्णतृतीयायां प्रातर्बाल्यरजोनृपराष्ट्रगमनं मन्त्रिणांगानगर्यां भ्रमणं पूजनं भोजनं विदायं यौतकं, सायं च रायसोमननृपराष्ट्रगमनं वायुमानानगर्यां स्वागतं भ्रमणं पूजनं भोजनं रात्रौ विश्रमणं चेत्यादि । ६५१
२२२. प्रातरुपदेशनं विदायं राजारायपतिराज्यम् आर्षजतनुराष्ट्रं प्रतिगमनाय प्रार्थनां स्वीकृत्य तत उरोगमनराष्ट्रं प्रति यानम्, उरुगवाक्षनृपकृतसम्मानमित्यादि । ६५३
२२३. हरेः रायग्रामानगर्यां भ्रमणम् उपदेशनं पूजनं भोजनं विदायं ततः पराङ्व्रतनृपस्य पारावातराज्यं प्रति गमनम्, आशासनापुर्याम् आश्विनकृष्णचतुर्थ्याः सायं भ्रमणं पूजनं-चेत्यादि । ६५६
२२४. पारावातराष्ट्रप्रजादिभ्य उपदेशनं पूजनं भोजनं रात्रौ विश्रमणं विदायम् आश्विनकृष्णपञ्चम्यां व्राझीलराष्ट्रे मखस्थलीं प्रति चागमनं महीमानादीनां संभावना चेत्यादि । ६५९
२२५. आश्विनकृष्णपञ्चम्यां प्रातर्हरिणा सार्धं यज्ञभूमिं प्रति महीमानानामागमनम् मण्डपे सर्वेषामागमनं स्वस्तिवाचनादि, महाघृताहुतिहोमदानपर्यन्तकार्याणां विनिवर्तनं परिहारश्चेति । ६६२ .
२२६. पञ्चम्यां रात्रौ प्रजाभ्य उपदेशनं विश्रान्तिः, षष्ठ्यां प्रातश्चाह्निकोत्तरं यज्ञीयसमस्तकर्मनिर्वर्तनोत्तरं भोजनादि चेति । ६६५
२२७ षष्ठ्यां सायं सभायामुपदेशादि भोजनं शयनं, सप्तम्यां प्रातर्यज्ञमण्डपागमनं चेत्यादि । ६६७
२२८. सप्तम्यां प्रातर्मखकार्याणि निर्वर्त्य श्रीहरिकृतं स्वस्य सर्वात्मकत्वाद्युपदेशनं भोजनं रात्रावुत्सवस्ततः प्रातरष्टम्यां मखकार्यविनिर्वर्तनं भोजनं चेत्यादि । ६७०
२२९. आश्विनकृष्णनवमीदशम्येकादशीषु यज्ञादिकार्यनिर्वर्तनं महापूर्णाहुतिप्रदानं परिहारो भोजनं चेत्यादि । ६७३
२३०. आम्रजान्यादिसप्तसरित्सु देवतीर्थानां वासो माहात्म्यमवभृथं पारितोषिकमुपदा भोजनं रात्रौ विश्रान्तिः प्रातर्विदायं भोजनं यानं महीमानमण्डपादिपरिहारस्ततो राजारायपतिराष्ट्रगमनं व्येनोजराशापुर्यां त्रयोदश्यां रात्रौ भ्रमणं शयनं चेत्यादि । ६७५
२३१. हरेः पूजनमुपदेशनम् अमावास्यायां पितृपिण्डदानवारिदानश्राद्धादिकं कृत्वा विश्रम्य निद्रोत्तरं प्रातः प्रतिपदि पूजनादिकं चेति ६७८
२३२. आश्विनशुक्लप्रतिपदि लापलात्रीपुरीं हरिर्ययौ, तत्र सामुद्रदैत्यो नृपस्वसारं विद्युन्मणिसंज्ञां जहार, नृपो हरिश्च विमानाभ्यामनुदुद्रुवतुः, नवजीवद्वीपे युद्धे विंशतिलक्षदैत्याहताः, नृपस्वसा हरिशरणं वव्रे, शंभोर्दशलक्षगणप्रजानामा-
धिपत्ये कामनायकगणाय राज्यं ददौ, द्विनेष्ठपुरं पावयित्वा पंचम्यां विमानेनोष्णालये त्रासमानद्वीपमागप्य ततो वन्दारुकामागत्य ततः सिंह-
लद्वीपमागत्य पम्पासरश्चागत्याऽऽश्विनशुक्लसप्तम्यां सायंपूर्वं श्रीलोमशक्षेत्रमवाप, स्वागतं कुशलं भोजनं शयनादिकं चेत्यादि । ६८१
२३३. आश्विनशरत्पूर्णिमारात्रौ सर्वनिजपत्नीभिर्बालकृष्णस्य रासानन्दरमणक्रीडावर्णनमित्यादि । ६८४
२३४. श्रीहरेः पञ्चदशजन्मजयन्त्यामष्टम्यां दिव्यमण्डपशोभाऽऽमन्त्रणमामन्त्रितानामागमनं श्रीबालकृष्णपूजनं सत्कारः सम्माननमित्यादि । ६८७
२३५ मण्डपस्योपसंहारो महीमानविदायं तामसाक्षिनामकचाण्डालभक्तस्य सकुटुम्बस्य जलतो रक्षणं पोषणं मोक्षणं चेत्यादि । ६९०
२३६. श्रीहरिणा धनत्रयोदश्यां धनलक्ष्मीपूजा ब्रह्मप्रियापूजा बर्बुरनृपस्य आश्वलायनर्षिशप्तस्य बर्बुरवृक्षीभूतस्य मोक्षणं पृथुतीर्थस्थानं बर्बुरस्य स्वर्गं
प्रतिप्रेषणमित्यादि । ६९३
२३७. श्रीहरिणा कालीचतुर्दर्श्यां शंकरतद्गणभृत्यदासदासीनां पूजा दीपावल्यां शारदादिपूजा प्रतिपदि महामारीरोगपीडितसंपर्कनृपतत्सैन्यादीनां दत्तात्रेयस्वरूपेण रोगो नाशितो दत्तात्रेयतीर्थं च कृतमित्यादि । ६९६
२३८. श्रीहरिणाऽन्नकूटोत्सवो विहितः सर्वप्रजानां भोजनादि कारितं चेत्यादि । ६९९
२३९. कार्तिकैकादशीव्रतेन पुण्डरीकनृपतेर्हंसरूपहरिं प्राप्तस्य मोक्षः, अश्वपट्टसरसि हंसतीर्थम्, चोलराज्ञाऽपि नृसिंहयोगेनाऽश्वपट्टसरस्तीरे नृसिंहस्थापनं नृसिंहतीर्थं चेत्यादि । ७०२
२४०. वीतिहोत्रयोगेश्वराय ऋषभरूपेण सहस्ररूपैश्च हरेर्दर्शनदानम् ऋषभतीर्थख्यातिरित्यादि । ७०५
२४१. पतञ्जलिचमसयोगेऽश्वपट्टसरसः पूर्वतटे वैवस्वतकृतं संकर्षणपतञ्जलिशेषादिमन्दिरं जले च संकर्षणपतञ्जलिशेषादितीर्थजातमित्यादि । ७०७
२४२. दाक्षीदेवीवामदेवयोर्मानसपुत्रस्य पंकिलर्षेर्ज्येष्ठपञ्चभगिनीसेवालभ्याशीर्वादैः पञ्चकल्पचिरजीवित्वं युगपर्यन्तमश्वपट्टसरोवरे समाधौ स्थितस्य वामन पादांगुष्ठांगुलिस्पर्शेन जाग्रतस्तस्य वामनमन्दिरनिर्माणादि कारितं वामनादितीर्थानि चेत्यादि । ७१०
२४३. वामदेवीयपञ्चकन्यानां श्रीकृष्णशरणलब्धिः, हैमकल्गिनृपस्य भक्त्या हरेर्नित्यं प्रत्यक्षम्, नृपात् पर्शुरामपराभवः, अश्वपट्टसरसि पर्शुरामतीर्थं हैमकल्गितीर्थं चेत्यादि । ७१३
२४४. मार्गशीर्षकृष्णाष्टम्यामश्वपट्टसरस्तीरेऽश्वपाटलनृपतिः सोमयागमारब्धवान्, प्रथमदिवसीयाऽनुष्ठानम्, लोमशकृतोपदेशश्चेत्यादि । ७१६
२४५ सोमयागे द्वितीयदिवसस्य नवम्याः कृत्यं प्रवर्ग्यादिकं हवनं परिहारं भोजनम् उपदेशादिकं च लोमशः कृतवानित्यादि । ७१९
२४६ तृतीयदिने दशम्यां सोमयागकृत्योत्तरं भोजनं लोमशस्योपदेशनं चेत्यादि । ७२१
२४७. चतुर्थदिवसे सोमयागस्यैकादश्यां कृत्यम्, जागरणमुद्यापनमुपदेशनं चेत्यादि । ७२४
२४८. पञ्चमदिवसे मार्गशीर्षकृष्णद्वादश्यां सोमयागे प्रातःसवनं माध्यन्दिनसवनं तदुत्तरसवनं पूर्णाहुतिरवभृथेष्टिरित्यादि । ७२७
२४९. लोमशगीतायाम् अश्वपाटलनृपतये लोमशेन शुद्धोपनिषदमृतगुप्त्याद्युपदिष्टम् । ७३०
२५० लोमशगीतायाम् अश्वपाटलकृतस्त्यागमार्गस्य प्रत्यक्षफलप्रश्नो निरामयताप्रश्नस्त्रिवर्गेषु किंश्रेष्ठताप्रश्नो लोमशकृतोत्तराणि चेत्यादि । ७३३
२५१. लोमशगीतायाम् आत्मनः पापात्मकत्वे पुण्यात्मकत्वे मुक्तिभावे दोषविनाशभावे नृपकृतप्रश्नानां लोमशदत्तोत्तराणीत्यादि । ७३६
२५२. लोमशगीतायां नृपकृतोऽक्षरगतिसाधनप्रश्नः, सन्यासाद् गार्हस्थ्याद्वा गतिप्रश्नः सृष्टित्रयसर्गप्रश्नः श्रेयःप्रश्न लोमशकृतोत्तराणि चेति । ७३९
२५३. गीतायां नृपकृतोऽभ्युदयप्रश्नः श्रेयोमूलादिप्रश्नो लोमशकृतोत्तराणि च । ७४२
२५४. लोमशगीतायां देवादीनां तोषणहेतुप्रश्नो विवेकोपासनायोगधर्मगुरुभिः कीदृशी मुक्तिरितप्रश्नः, लोमशोक्तोत्तराणि चेत्यादि । ७४५
२५५. लोमशगीतायां योगस्य बलाबलप्रश्नः क्षराऽक्षरलोकप्रश्नः, लोमशकृतोत्तराणि चेत्यादि । ७४८
२५६. लोमशगीतायां नृपकृत आत्मनः क्षरमोचनं चाऽक्षरमोचनंकथंनेतिप्रश्नः । लोमशकृतं तन्मोचनं तद्गतिश्चेत्युत्तराणीत्यादि । ७९१
२५७. लोमशगीतायाम् आत्मनो देहाद्विनिष्क्रमणे हेतुप्रदर्शनं, सन्यस्ताऽसन्न्यस्तविचारे आनर्तनृपकुशलायोगिनीसम्वादश्चेति । ७५४
२५८. लोमशगीतायाम् आनर्त्तराजेन सह ब्रह्मपुत्रीकुशलासाध्व्या विवादः, गार्हस्थ्येऽपि त्यागात् साधुसमागमद्वारा मुक्तिरित्यादि । ७६७
२५९. लोमशगीतायां ब्रह्मकल्लोलपुत्रस्य अनादिश्रीकृष्णनारायणोपदेशजन्यपावनाव्ययनं मोक्षस्थितिश्चेत्यादि । ७६०
२६०. लोमशगीतायां योगिनोऽपि दत्तेष्टगुरुशुश्रूषादिफलावाप्तिर्यज्ञे हरेर्देवतानां भागारंभकथेत्यादि । ७६३
२६१. लोमशगीतायां लोमशकृतम् अश्वपाटलायाऽनादिश्रीकृष्णनारायणसाक्षात्परब्रह्मत्वबोधदानं परब्रह्मपरायणधर्मबोधदानं चेति । ७६६
२६२ लोमशगीतायाम् अश्वपाटलनृपो रामादित्यतीर्थं प्राप्य भाणवीर्यभक्तकथां श्रुत्वा विधिना स्नानदानादिकं चकार, राज्ञोर्मिथः संवादश्चेत्यादि । ७७०
२६३. गलत्कुष्ठिन ऊर्जव्रताख्यकायस्थस्य सूर्योपासनया नीरोगित्वं मुक्तिः सूर्यतीर्थं चेत्यादि । ७७२
२६४. निन्दकहिंसकशूद्रस्य गोदावर्यां मरणाद्धर्मारण्ये मूकविप्रजन्म, तपसा धूतपापस्य कुंकुमवाप्यामोषधिविज्ञानं मूकतानाशः शार्ङ्गधरसंहिताकरणं शार्ङ्गधरतीर्थम् आश्वशिरसतीर्थं चेत्यादि । ७७५
२६५. पार्ष्णिरदनामकाऽजापालशूद्रस्याऽश्वपट्टसरोवरे स्नानादिना क्षयरोगनिवारणं नारदतीर्थं चेत्यादि । ७७८
२६६. अर्कपुरीनृपस्य धर्मसुमन्तुऋषिशापेन सर्पता, विप्रस्य सर्पदंशः, सर्पमोक्षः, अश्वपट्टसरोवरे श्रीकृष्णनारायणेन विप्रपत्न्याः सत्या प्रार्थनया विप्रोजीवितः, श्वेतव्यासतीर्थं सतीतीर्थं चेत्यादि । ७८१
२६७. सौराष्ट्रे स्वर्णपत्तने नृपस्य रक्षांगारकस्य मलेच्छैर्हनने तत्पत्न्या राणिकासत्याः अश्वपट्टसरस्तटे सतीत्वं सतीतीर्थमाहात्म्यं चेत्यादि । ७८४
२६८. अमोहाक्षनृपतेः प्रबुद्धगुरोरुपदेशेन श्रीलोमशक्षेत्राऽऽगमे साक्षात् परब्रह्मप्राप्तिर्मोक्षो बुद्धतीर्थं चामोहतीर्थं चेत्यादि । ७८७
२६९ अभयाक्षनृपतेर्भक्तिर्वैराग्यं मखः, अश्वपट्टसरस्तीरे त्यागिदीक्षाग्रहणं लक्ष्मीनारायणादिदर्शनं मन्दिरनिर्माणं लक्ष्मीतीर्थं नारायणतीर्थं चेत्यादि । ७९०
२७० देवानीककर्षुकस्य जले मग्नस्य विष्णुना रक्षितस्य स्थले विष्णुतीर्थं, भद्रायनग्रामस्य ब्रह्मस्तम्बविप्रस्य तपतः पुरुषोत्तमप्राप्तेः पुरुषोत्तमतीर्थं, देवमूलककन्ययाऽमरीदेव्या तपसाऽऽराधितो महाविष्णुर्भगवान् तां विधिना
जग्राहेति महाविष्णुतीर्थं, कूप्यवालकाष्ठहारस्य गजेन धृतस्य सनत्कुमारो रक्षां कृतवान्, तत्र तत् सनत्कुमारतीर्थं चेत्यादि । ७९३
२७१. कुंकुमविप्रकृतं कुंकुमेश्वरतीर्थं कुंकुमवापिकातीर्थं सतीशाचारणीकृतं दुर्गासतीतीर्थं वणिक्पत्नीधन्येश्वरीकृतं लक्ष्मीतीर्थं चैत्यब्रह्मद्विजकृतं शालग्रामतीर्थं चेत्यादि । ७९७
२७२ नरनारायणतीर्थं हरिकृष्णतीर्थं माणिकीतीर्थमश्वपट्टसंज्ञाऽश्वपाटलप्राग्वृत्तान्तं सर्वतीर्थागमो वैराजस्तुत्या परब्रह्माऽवतरणमश्वपाटलस्य साधुदीक्षेति । ८००
२७३. अनादिश्रीकृष्णनारायणेन साधुसाध्वीभ्यो मन्त्रदीक्षाज्ञानोपदेशादि दत्तम्, काशीतः शिवेश्वरप्रेषितयोगपत्रिकासहितस्य बृहस्पतेर्नारदेन सह
लोमशक्षेत्रमागमनं पत्रप्रदानं स्वागतं चेत्यादिनिरूपणम् । ८०३
२७४. बृहस्पतिप्रदत्तपत्रिकाया लोमशकृतसविधिपूजन-वाचनादि, ततो जनसम्मानादि, नारदो गोपालकृष्णाय विविधैश्वर्यगुणदिव्यलक्षणान्याह बालकृष्णाय रहस्यार्थं चाहेत्यादि । ८०६
२७५. शिवायै नारदोक्तश्रीकृष्णनारायणमहिमा, लक्ष्मी-महिमा, सतां समागमलाभकारणानि नारदसम्माननवृत्तान्तादि । ८०९
२७६. सुरहस्यं नारदो बालकृष्णाय प्राह ततः श्रीकंभरादेव्यै प्राहेत्यादिगुणवर्णनम् । ८१२
२७७. अमायां गोपालकृष्णालये त्रैलोक्ययोषितां मंगलगीतयो गृहे गृहे महोत्सवा वाद्यवादनानि बृहस्पतेः सन्मानम्, पत्रिकाप्रकाशनं तत्प्रत्युत्तरं प्रगृह्य प्रपूजितबृहस्पतेः काशीं प्रत्यागमस्त्रैलोक्ये कृताऽऽमन्त्रणमित्यादि । ८१६
२७८. मार्गशुक्लप्रतिपदि प्रातर्मंगलानि कुंकुमवापीसरसोः शोभा दिव्यांगनमण्डपशोभा चेत्यादि । ८१९
२७९. मण्डपे माणिक्यस्तंभस्य कलशस्य गणेशस्य मातृकाणां वास्तोर्विष्णोः कुलदेवतायाश्च सर्वतोभद्रस्य च पूजने फलमित्यादि । ८२२
२८०. महामुक्तकृतमहामण्डपदिव्यतावर्णनमित्यादि । ८२५
२८१. पत्रिकाया लेखनं पूजनं सर्वसृष्टिषु प्रेषणं, ताम्बूलपूगीफलदानभोजनमहोत्सवः, रात्रौ गायन-नर्तनवादनमल्लयोधनताट्यकरणकाव्यरचनपारि-
तोषिकप्रदानभोजनदानपरिहाराद्युत्सवाश्चेत्यादि । ८२८
२८२. द्वितीयायाः प्रातर्मंगलदृश्यानि देवपूजनानि बालकृष्णस्य महास्नानमर्दनं स्नानं शृंगारो महीमानादीनां भोजनादि, सृष्टित्रयाऽऽगमः,
कृष्णयोर्मंगलजन्योत्साहलाभादिश्चेति । ८३१
२८३. मार्गशुक्लतृतीयायां प्रातःकृत्यानि मध्याह्ने भोजनादीनि, काशीं प्रतियात्रार्थं सज्जता, शृंगारः, मांगलिककर्तव्यानि, ब्रह्मप्रियादिकन्यकानां पित्रादिभिः सह विमानाधिरोहणं चेत्यादि । ८३४
२८४. महीमानानां संज्ञा कन्यकादीनामृषीणां च विमानाऽऽरोहणं कृष्णयान्याः काशीं प्रतिगमनं चेत्यादि । ८३७
२८५. योगयानीसम्मानार्थं शिवकारितवाद्यनिनदाः, अम्बरात् काश्याः शिवपुरस्य पार्वतीपुरस्य च वीक्षणम्, पुरवर्णनम्, महीमानसहितशिवेश्वरेण कृष्णस्वागतार्थमम्बरे घटिकास्थायि कैलासं रचितमित्यादि । ८४०
२८६. आकाशकैलासे वादित्रैः योगवाहिन्याः शंकरेण बहुरूपैः सम्मानं स्वागतं पूजनमभिवर्धनं च कृतम्, मिष्टान्नजलपानताम्बूलदानं च कृतम्, नराणां च नारीणां च मिथः कुशलप्रश्नाः, कैलासस्य तिरोभावः, सर्वेषां शिवपुरेऽवतरणम्, भोजनादि रात्रौ विश्रान्तिश्चेत्यादि । ८४३
२८७ चतुर्थ्यां प्रातः कृतमंगलानि, कुलदेवतापूजनम्, महीमानानां मध्याह्ने भोजनादि, विश्रान्तिः, बालकृष्णस्य श्रीकृष्णरूपस्य शिवेश्वरेण साकं विवादस्तदुत्तराणि चेति । ८४६
२८८. बालकृष्णस्य राधारूपस्य गिरिजया सह सम्वादः, विप्ररूपस्य लक्ष्म्या सह सम्वादस्तदुत्तराणि दार्ढ्यं चेत्यादि । ८४९
२८९. भूषाम्बरोपकरणादिप्रेषणम्, वाहिनीमहीमान-शृंगारादि, मण्डपं प्रति निर्याणं मण्डपशोभा चेत्यादि । ८५२
२९०. चन्द्रशालायां पार्वती देव्यै ऋग्वेदेन कृष्णाययतीस्थमहीमानपरिचयः प्रदर्शित इति च । ८५५
२९१. सुवेषिते श्रोबालकृष्णे प्रत्येकांऽगे नरनारीणां वृत्त्याकर्षणेन मुग्धता, दिव्यदर्शनं गोपुरं प्रत्यागमनं चेति । ८५९
२९२. बालकृष्णस्य गोपुरे पूजनं दर्शनं, तदग्रे नर्तनं यन्त्राणां चाऽऽस्फोटनं, विश्रान्तिमन्दिरे विश्रमणं मधुपर्कदानम्, शृंगारः, श्रीकृष्णस्य मण्डपमुख्यद्वारं प्रत्यागमनं चेति । ८६२
२९३. शिवेश्वरकृतं पूजनं, शिवाकृतं गृहोपकरणोत्तारणं, श्रीहरेः मण्डपासने निषदनम्, कन्यकानां चाऽऽगमः, पूजा, देवतापूजा, कामफलबन्धनं दानं, हस्ते दानानि, अर्बुदरूपधारणम्, सर्वकरग्रहः, सर्व मालाधृतिः, वह्निप्रदक्षिणम्, गोत्रादिप्रकाशनविध्यर्पणं चेति । ८६५
२९४ वह्निसाक्ष्ये निर्देशः, गृहधर्मोपदेशः, कर्मपरिहारः, दम्पतीभोजनम्, सर्वभोजनम्, मण्डपे बहुरूप परिहारः, कोट्यर्बुदाब्जदानोत्तरं दम्पतीमन्दिरे शयनमित्यादि । ८६९
२९५. दानसंख्या, पञ्चम्यां प्रातः फुल्लकयात्राभ्रमणं, ग्रन्थिमोचनं मध्याह्नभोजनानि शिवपुरे विश्रान्तिः पारितोषिकादिकम्, गंगायां तीर्थस्नानं दानं पञ्चगंगायां योगतीर्थं, शंकराय भिक्षादानं शिवपुरागमश्चेत्यादि । ८७२
२९६. प्रोद्वाहतीर्थं कोटितीर्थं यज्ञतीर्थं, महीमानानां विदायं, मिथः क्षमायाचना, वियोगे शोकः, विमानानां प्रगमनं, लोमशक्षेत्राऽऽगमो दानं मंगलं गृह प्रवेशो भोजनानि आनन्दविहारा निद्रा चेत्यादि ।
२९७ षष्ठ्या प्रातः स्नानपूजाद्युत्तरं मन्त्रग्रहणम्, महीमान भोजनम्, विमानेन वनावलोकनार्थं विहरणम्, रात्रिभोजनम्, द्यौः कन्यारूपा लीलां द्रष्टुं समायाता, कोटयर्बुदाब्जगृहेषु भिन्नलीलं श्रीकृष्णनारायणं वीक्ष्य मुग्धा प्रपूज्य स्वर्गं गता, हरेर्निद्रा चेति । ८७८
२९८. सप्तम्यां प्रातः समाधौ सृष्टित्रयाऽक्षरधामादि- प्रदर्शनं, तासां शाश्वतदिव्यमुक्तस्वभावीकरणम्, महीमानभोजनपूजनं क्षमाविदायादि, क्षेत्रदेव- पारितोषिकादि चेति । ८८२
२९९. चिरेण लोमशाश्रमस्थितानां पित्रादिभिः सह स्वदेशगमनं, मण्डपादिपरिहारः, लक्ष्म्यादिकाशिकाऽऽत्मजाकृतसेवाप्रकारः, षोडशजन्मोत्सवे कार्तिककृष्णाष्टम्यां यावत्परिगृहागमनम्, महो- त्सवः, शिवशंम्भ्वादीनां मोक्षोपदेशो मोक्षश्च, षोडशे वत्सरे उत्तरायणदानादि, संहितायास्त्रेता- युगसन्तानस्य माहात्म्यमित्यादि ८८५
३००. लक्ष्मीनारायणमहिमा, त्रेताखण्डस्थकथानां संक्षिप्तनिर्देशः द्वापरसन्तानप्रस्तावः, आशीर्वादाश्चेति । ८८८

इति श्रीलक्ष्मीनारायणीयसंहितायाः त्रेतायुगसन्तानात्मकस्य द्वितीयखण्डस्य विषयाणाम् अनुक्रमणिका